________________
S
| स्थदुष्कर्म-मलं शालयितुं निजम् ॥ अथ ज्ञानाम्बुसम्पूर्ण, श्रयिष्येऽहं गुरुहदम ॥१९७।। कोशाजबीब्रह्मचर्य-स्थितयापि मया उचराध्य
3 मुने! ॥ यदेवं खेदितोऽसि त्वं, तन्मिध्यादुष्कृतं मम ! ॥१९८ ॥ आशातना मया युष्म-त्प्रतिबोधाय या कृता ॥ सा सोढव्या xheen पनपत्रम् ॥९ ॥
| गुरोराज्ञा, वोढव्या च स्वमौलिना ॥ १९९ ॥ इच्छाम्येतदिति प्रोच्य, सोऽप्यागाद्गुरुसन्निधौ ॥ तान् प्रणम्य प्रकुर्वाणः, खनिन्दा
मिति चाब्रवीत् ॥ २०० ।। अहं हि निर्गुणोऽपि श्री-स्थूलभद्र इवाचरन् । प्रापं विडम्बना काक, इव चक्राङ्गवत्तरन् । ॥ २०१॥ |क्काऽई ? सत्त्वोज्झितः ! क ? श्री-स्थूलभद्रश्च धीरधीः ॥ क सषेपः १ क हेमाद्रिः ? क्व खद्योतः क्व चांशुमान् ? ॥२०२॥ + इत्युदीर्यालोचनां च, गृहीत्वा स विशुद्धधीः ॥ सुदुस्तपं तपस्तेपे, कर्मेन्धनहुताशनम् ॥ २०३ ।। यथा च रथिकं पुण्य-कोशः |६|| कोशा व्यबोधयत् ।। तथा कथानकं ज्ञेयं, श्रीआवश्यकवृत्तितः॥ X [समाधिमन्तो मरणं, साधयित्वा परेधवि । सम्भूतविजयाचार्य-पादाः स्वर्ग प्रपेदिरे ॥२०४|| राज्ञा प्रदत्ता कोशापि, तुष्टेन
रथिनेऽन्यदा । राजायत्तेति शिश्राय, विना रागेण सा तु तम् । २०५॥ स्थूलभद्रं विना नान्यः, पुमान् कोऽपीत्यहर्निशम् । सा तस्य रथिनोऽभ्यणे, वर्णयामास वर्णिनी ॥ २०६ ॥ रथी गत्वा गृहोद्याने, पर्यवे च निषद्य सः । तन्मनोरञ्जनायेति, स्वविज्ञानमदर्शयत् ॥ २०७॥ माकन्दलुम्बी वाणेन, विव्याध तमपीषुणी । प्रड्वेऽन्येन तमप्यन्येनेत्याहस्तं शर्राल्यभूत् ॥ २०८ ॥ वृन्तं छित्वा क्षुरप्रेण, बाणश्रेणिमुखस्थिताम् । लुम्बी खपाणिनाऽऽकृष्याऽऽसीनस्तस्यै समार्पयत ॥२०९॥ इदानीं मम विज्ञानं पश्येत्यालप्य साऽपि हि । व्यधत सापं राशिं तस्योपरि ननर्त च ॥ २१ ॥ सूची क्षिप्ता तत्र राशौ पुष्पपत्रैः पिधार्य ताम् । सा ननर्त च नो सूच्या
. सूर्यः । २ वन्हिम् । ३ आनलुम्बी । ४-, बाणेन । ५ हस्तपर्यन्तम् । ६ बाणपङ्क्तिः । ८ आच्छाद्य ।