________________
अभ
भुज्यते इत्येतद्भिक्षुर्न चिन्तयेत , बहुसावद्यो हि गृहवासा, कथं श्रेयानिति सत्रार्थः ॥ २९ ॥ उदाहरणसम्प्रदायश्चात्र तथाहिचराध्य
- अस्त्यत्र भरते स्वर्ण-मयी त्रिदशनिर्मिता। प्रतिविम्बमिव स्वर्ग-लोकस्य द्वारका पुरी ॥१॥'बलार्धचक्रिणौ राम-कृष्णायनसूत्रम् IA ॥११५॥ हौ विश्वविश्रुतौ ॥ तत्राऽभूतां वसुदेव-रोहिणीदेवकीसुतौ ॥२॥ तौ च प्रद्युम्नशाम्बाथैः, सार्धकोटित्रयोन्मितः॥ युक्ती
| कुमारैरन्यैश्च, कोटिशो यदुपुङ्गवैः ॥ ३॥ सुररामामिरामामिः: स्त्रीभिः सह सहस्रशः ॥ भोगांभोगानभुञ्जातां, पूर्णाखिलमनोरथौ |॥४॥ (युग्मम्) अन्यदा द्वारकापुर्या, केवलज्ञानभास्करः ॥ भव्याब्जप्रतिबोधार्थ, श्रीनेमिः समवासरत् ॥५॥ तदा च श्रीनेमिनाथं, वन्दित्वा रामकेशवो ॥ समाकर्णयतां धर्म-देशनां सपरिम्छदौ ॥ ६॥ देशनान्ते च सर्वज्ञ, प्रणम्यापृच्छदच्युतः॥ अमुष्या द्वारकापुर्याः, स्वर्गधिकारिसम्पदः ॥७॥ यदनां मम चान्तः किं, भावी खत उतान्यतः ? ॥ ततो जगाद भगवान्, ज्ञानराशिरिवानवान् ॥८॥ बहिः शौर्यपुरात्पारा-सराहस्तापसोऽभवत् । वीक्ष्यनीचकुलां काश्चिकन्यां सोऽभूत्स्मरातुरः ॥९॥
तया समं च यमुना-द्वीपे गत्वाऽऽरराम सः॥ ततस्तयोरभूत्सनु-व्रती द्वैपायनाह्वयः ॥१०॥ स परिव्राजको ब्रह्म-चारी 5 ६ शान्तो जितेन्द्रियः।। इहास्ते यदुषु स्नेहात् , कुर्वन षष्ठतपः सदा ॥ ११॥ शाम्बादिमिः स मद्यान्धैः, कुट्टितश्चण्डतां गतः॥
यदुभिः सकलां साकं, द्वारकां ज्वालयिष्यति ॥ १२ ॥ वसुदेवजरादेवी-नन्दनानिजसोदरात् ॥ भावी जराकुमाराच्च, तब मृत्युर्जनार्दन ! ॥ १४ ॥ श्रुत्वेति यदवः सर्वे-प्युल्मकायितदृष्टयः ॥ व्यलोकयन् जरापुत्रं, सोऽपि चैवचिन्तयत् ।। १४ ॥ | *यदुभिः सकलैः साकं, द्वारका ज्वालयिष्यति । इति 'ग' संज्ञकपुस्तके । । वलदेववासुदेवौ । २ देववधूनामिव मनोहराभिः।। भोगसमूहान् ।
केवळ ज्ञानेन भास्करः। (सूर्यः) इव । ५ कृष्णः । । भयहरताम् । . बान्धवात् । ८ हे कृष्ण । उक्मुकं (भारः) इव भाचरिता रटयः येषां ते।