SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ उचराध्यमनसूत्रम् ॥९ ॥ RECECA% श्रद्धाप्रत्यनीकस्यानन्तानुबन्धिकोपस्य रोधकत्वेन वैरनिवारणं प्रति कुशलं प्राकारं कृत्वा, उपलक्षणश्चैषां मानादिरोधकानां मार्दवादीनां । 'तिगुत्तंति' तिसृभिरट्टालकोत्सूलकशतघ्नीस्थानीयाभिर्मनोगुप्त्यादिगुप्तिभिर्गुप्तं दुष्प्रधर्षकं परैर्दुरभिभवं, वप्रविशेषणान्येतानि । अनेन से प्राकारं कारयित्वेत्यादेः प्रतिवचनमुक्तं ॥२०॥ सम्प्रति तु सत्सु प्राकाराट्टालकेष्ववश्यं योद्धव्यं तच्चायुधेषु वैरिषु च सत्स्वेव स्यादत आहमूलम्-धणुं परकम किच्चा, जीवं च इरिअं सया। धियं च केअणं किच्चा, सच्चेणं फलिमंथए ॥२१॥ व्याख्या-धनुः कोदण्डं पराक्रमं जीववीर्योल्लासरूपं उत्साहं कृत्वा, जीवां च प्रत्यञ्चां च ईर्यामीर्यासमिति, उपलक्षणत्वाच्छेपसमितीश्च कृत्वा सदा । धृतिं च धर्माभिरतिरूपां केतनं शृङ्गमयधनुर्मध्ये काष्ठमयमुष्टयात्मकं कृत्वा, तत्केतनं सत्येन मनःसत्यादिना स्नायुस्थानीयेन 'पलिमंथएत्ति' बनीयात् ।। २१॥ ततः किमित्याह- . | मूलम्-तवनारायजुत्तेणं, भित्तुणं कम्मकंचुअं। मुणी विगयसंगामो, भवाओ परिमुच्चई ॥ २२ ॥ हा व्याख्या-तपः षविधमाभ्यन्तरं तदेव नाराचो लोहमयो बाणस्तयुक्तेन प्रक्रमानुषा मित्वा विदार्य कर्मकञ्चुकं कर्मग्रहणेन चात्मैवोद्धतो वैरी भवतीत्युक्तं भवति, वक्ष्यति च "अप्पा मित्तममित्तं च, दुपहिअसुपठिएत्ति" मुनिः साधुः कर्ममेदे जेयस्य जितत्वात् विगतः सङ्ग्रामो यस्य स विगतसङ्ग्रामः भवात् संसारात् पस्मुिच्यते। अनेन सूक्षण प्राकारं कारयित्वेत्यादिसूत्रस्य सिद्धसाधनतोक्तेति सूत्रत्रयार्थः ॥ २२॥ मूलम्-एअमटं निसामित्ता, हेऊकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ २३ ॥ % % ॥९॥ ॥९ ॥ % ष्ट
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy