SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ अध्य.७ उचराध्य यनसूत्रम् ॥४६॥ -A-ORC-RASAR | मूलम्-एवमदीणवं भिक्खु, आगारिच विआणिआ। कहन्नु जिच्चमेलिक्खं, जिच्चमाणोन संविद ॥२२॥ व्याख्या-एवमुक्तन्यायेन लाभान्वितं अदीनवन्तं दैन्यरहितं भिक्षु मुनिमगारिणं च गृहस्थं विज्ञाय विशेषेण तथाविधशिक्षावशाद्देवनरगतिप्राप्तिरूपेण ज्ञात्वा कथं केन प्रकारेण नु वितर्के 'जिचंति' सूत्रत्वात् जीयेत हारयेद्विवेकी विषयकषायादिभिरिति शेषः । 'एलिक्खंति' ईदृशं देवत्वादिलक्षणं लाभ, कथं च जीयमानो हार्यमाणो न 'संविदेत्ति' सूत्रत्वान्न संवित्ते न जानीते ? अपि तु संवित्त एघ, संविदानश्च यथा न जीयते तथा यतेतेति भावः इति सूत्रार्थः ॥ २२ ॥ समुद्रदृष्टान्तमाह-- मूलम्-जहा कुसग्गे उदगं, समुद्देण समं मिणे । एवं माणुस्सगा कामा, देवकामाणमंतिए ॥ २३ ॥ व्याख्या-यथेति दृष्टान्तोपन्यासे, कुशाग्रे दर्भकोटौ यदुदकं जलं तत्समुद्रेण समुद्रजलेन समं मिनुयात्, अयं भावः-यथा 8 कोप्यज्ञः कुशाग्रबिन्दुमादाय समुद्रजलमियदेवास्ति नाधिकमिति मानं कुर्यात् , न च कुशाग्रजलसमुद्रजलयोस्तुल्यत्वमस्ति। एवं मानु&ष्यकाः कामा देवकामानामन्तिके समीपे, अयमाशयो यद्यपि कश्चिचक्रवर्त्यादिमनुष्यकामान् देवकामोपमान मन्येत, परं कुशाग्रज-15 लबिन्दुसमुद्रवन्मनुष्यदेवकामानां महदेवान्तरमिति सूत्रार्थः ॥ २३ ॥ उक्तमेवार्थ निगमयन्नुपदेशमाहमूलम्-कुलग्गमित्ता इमे कामा, सन्निरुद्धम्मि आउए। कस्स हेउं पुरा काउं,जोगक्खेमं न संविदे ॥२४॥ * ॥४॥ व्याख्या-कुशाग्रमात्रा दर्भाग्रस्थितजलवदत्यल्पा इमे कामा मनुष्यसम्बन्धिनो भोगास्तेऽपि न पल्योपमादिमाने दीर्घ आयुषि, 15 ततः 'कस्स हेउंति' प्राकृतत्वात् कं हेतुं किं कारणं 'पुराकाउंति' पुरस्कृत्याश्रित्य, अलन्धस्य लाभो योगो लब्धस्य पालनं क्षेमस्तयोः 454545456 ॥४६॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy