________________
बनवम्
न
44149+MS-%
मानस, तसोपेक्षा बरीयसी । दाहाय जायते बहि-रिवान्यायो एपेक्षितः॥ १३ ॥ इत्यादिमिर्लोकवाक्यै-कर्ण्य सुतरेष्टितम् ॥ मर्यादाजलधिपः, कोपाटोपाददोवदत् ॥१४॥ अरे! कुमारं वदत, यन्मे देशाद्वज द्रुतम् । अतः परं तवान्यायं, सहिये जमा न हि सर्वथा ॥ १५॥ पुत्रोप्यन्यायकन्न्याय-तत्परैः परिहीयते ॥ न हि कर्णापहं स्वर्ण, केनापि परिधीयते ॥१६॥ इदश वचनं राज्ञो, जनश्रुत्या निशम्य सः । खड्गपाणिरहङ्कारा-कुमारो निरगादहिः ॥ १७ ।। उल्लकथाद्रिसरिग्राम-पुरारण्यानि भूरिशः॥ गङ्गाजलाप्लुताभ्यां, पुरीं वाराणसी ययौ ॥ १८॥ स चापरिचितत्वेन, केनाप्यविहितादरः॥ वाम विमनास्तत्र, यूथभ्रष्ट इवैणकः ॥ १९॥ भ्रमंश्चैवं महात्मानं, शास्त्रापारपारगम् ॥ कपावन्तं पापभीरूं, गम्भीरमुपकारिणम् ॥ २०॥ रथाचगजशिक्षाध, शिक्षयन्तं नृपाङ्गजान् ॥ क्वचित्पवनचण्डाख्यं, कलाचार्य स दृष्टवान् ॥ २१॥ [युग्मम् ] तं च प्रेक्ष्य कुमारोऽन्त-रविन्दत परां
मुदम् ॥ निर्वापयन्ति सन्तो हि, दर्शनेनापि चन्द्रवत् ॥ २२ ॥ अमुं कलाचार्यरविं, प्रतिमाभानुभामुरम् ॥ श्रये तमोऽपनोहै दार्थ-मिति चान्तरचिन्तयत् ॥ २३ ॥ तत्पादकमले नत्वो-पाविशच तदन्तिके ।। कुतस्त्वमागा इति तं, कलाचार्योऽपि पृष्टवान् ।
॥ २४ ॥ एकान्तेऽथ तमाहूय, कुमारश्चरितं निजम् ॥ जगाद सकलं सत्य-मित्यूचे च कृताञ्जलिः ॥ २५॥ स्वामिन् ! दुर्मतिना क्रीडा-रतिना मयका पुरा ॥ कलाभ्यासः कृतो नास्ति, नास्तिकेन दमो यथा ॥ २६ ॥ चिकीर्षामि कलाभ्यास, पूज्यानामन्तिके ततः॥ निष्कलो हि पुमान् विश्वे, पशोरप्यतिरिच्यते ॥ २७॥ ततोऽलपत्कलाचार्यः, परोपकतिकर्मठः॥ वत्स! मत्सदने स्थित्वा, कलाभ्यासं कुरुष्व हे ! ॥ २८ ॥ किन्तु त्वया स्ववंशादि-प्रकाश्यं नैव कस्यचित् ॥ इहत्यभूपत्वपित्रो-र्नास्ति तुष्टिमिथो
१ मगकः । २ भकृपारः समुद्रः ।। प्रतिभा बुद्धिः नवनवोन्मेषशालिनी ।