Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
Catalog link: https://jainqq.org/explore/003628/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ The Department of Public Justruction, Bombay. A THE DVYAS'RAYAKAVYA. BY HEMACHANDRA WITH A Commentary BY ABHAYATILAKAGANI. Text-Cantos I to X. EDITED BY ABAJI VISHNU KATHAVATE, B. A. Registered for copyright under the Government of India's Act XXV of 1867. 1915. [All rights reserved. ] Price Rs. 9 SOLD AT GOVERNMENT CENTRAL Press, BOMBAY. Bombay Sanskrit and Prakrit Series, No. LXIX. Page #2 -------------------------------------------------------------------------- ________________ gyanmanair@kopatirti.org Printed by Ramchandra Yesu Shedge, at the Nirnaya-sagar Press, 23, Kolbhat Lane, Bombay and published by the Government Central Press, Bombay. Page #3 -------------------------------------------------------------------------- ________________ zrIH / AcAryazrI hemacandrakRtam dyAzrayakAvyam abhayatilakagaNiviracitayA TIkayA sametam bI. e. ityupapadadhAriNA kAthavaTeityupAna viSNusUnunA AbAjIityetena saMzodhitam ( mUlameva sargAH 1 - 10 ) tacca mumbApurIstharAjakIyagranthamAlAdhikAriNA mumbayyAM nirNayasAgaramudraNAlaye mudrayitvA prakAzitam / zAke 1837 vatsare 1915 khristAbde mUlyaM 9 rUpyakAH Page #4 -------------------------------------------------------------------------- ________________ Page #5 -------------------------------------------------------------------------- ________________ ThREFACE. The work of editing the Dvyas'rayakavya was undertaken by the late Prof. Abaji Vishnu Kathavate of the Elphinstone College, who however, died after he had seen through the Press, only the first few forms. So the work of seeing the remaining part of the edition through the press was entrusted to Mr. D. K. Agashe Shastri of Thana High School. The MSS. which the editor made use of in preparing the text are not all available to the writer of this preface, nor is it possible for him to rightly judge of their worth and importance, without a careful study of the same. Under these circumstances, no alternative is left but to print a rough note in pencil, in the late Prof. Kathavate's own hand-writing, found in his papers which barely mentions the names of the MSS. The note runs as follows: [A-The MS. obtained at Ahmedabad by Mr. Dhruva which forms the original from which the copy for printing is made. B-Copy obtained by Mr. Dhruva through Jyeshtharam Mukundji leaf 29 wanting for V 171 (?). C-The MS. from which different readings were given in Kumarapalacharita. Find out its name and source. D-Deccan College Library No. 404 Sarga 13. E-Deccan College Library 406 sargas 7, 8, 9. 39 leaves with 8 wanting (7, 14, 23, 30, 31, 33, 36, 38). Page #6 -------------------------------------------------------------------------- ________________ PREFACE, F-Deccan College Library No. 405 of 1879-80. First 2 sargas, and 84 verses of the third.] Here ends the note. A, B, C, D, E, F are shown in the footnotes as , at, at, ET, , Te respectively. Of these C seems to be evidently the MS. referred to as D in the following paragraph from the Preface to the Kumarapalacharita ( B. S. S. No. LX), which I quote here--- "The third MS. D, has lost the first leaf, and a few lines seem to be left out by the copyist at the end of the last leaf; so it is not possible to find out when and where it was got copied. This MS. forms a part of the whole consisting of 473 leaves. The first 387 leaves contain, with the Vuitti or Commentary, the Sanskrita Dvyas'raya Kavya which illustrates the Sanskrit Grammar; and the remaining leaves from 389 to 473, contain the Praksita portion of the Dvyas'raya Kavya with the Vsitti on it. The leaves measu_e 10" by 42" and contain 17 lines on each side." The MS. D (No. 404 of 1879-80 Deccan College Library) contains only the first 13 Cantos and a part of the 14th Canto, ( extending to the 35th verse only) of the original Kayya and its commentary. It has 293 leaves, with about 14 lines per page and about 54 letters per line. It is written in the usual Jain fashion, with a blank square in the centre of every page. The MS. E ( No. 406 of 1879-80 of the Deccan College Library ) is a mere fragment containing only three Cantos i. C. 7, 8 and 9. It has 39 leaves ( with 8 leaves missing ), with 20 lines per page and about 62 letters per line. This MS. also has a blank square in the centre of every page. It Page #7 -------------------------------------------------------------------------- ________________ DVYASRAYAKAVYA ends with the words:--" Ha fetalasiyamefra: Il jo 9493 a." Thus the MS. is more than 450 years old. The MS. F (No. 405 of 1879-80 of the Deccan College Library ) contains only the first 2 Cantos and a part of the 3rd Canto, up to the 85th verse. It has 25 leaves only. The peculiarity of the MS. is that the original text of the Kavya is written in a bolder character in the page proper and the commentary is written in very small though legible characters on all the four sides of the text, in the four margins as it were. The present volume contains the first ten Cantos of the text and the commentary. The remaining text with the commentary and notes and introduction will form the second volume. V. S. G. Page #8 -------------------------------------------------------------------------- ________________ Page #9 -------------------------------------------------------------------------- ________________ arham // OM namaH srvsrvjnyebhyH|| zrIbhUrbhuvaHsvastritayAhitAgnigehebhito yasya vibhAsvarasya / bhAtaH sphuliGgAviva puSpadantau tajyotirekaM paramaM namAmaH // 1 // yaccakritvAbhiSeke gaganasavanasanmaNDape snAnanIraM svargaGgAne zubhArthaM suratarudalayukpUrNakumbho mRgAGkaH / vRddhastrIkSiptalAjA dhruvamuDunikarA jajhurekAtapatraM rAjyaM jainezvaroyaM trijagati kurutAM sArvabhaumaH pratApaH // 2 // jJAnaM rAtu sarasvatI bhagavatI sA me yayA jyotiSA vizvodayotisadoditena vasane vAsapratijJAM miSan / nirjitya dvijanAyakaH kila mRgArbha lAlayanpAlayanaGkasthaM samayAkaroti vijanenante vane vAsitaH // 3 // zrIpArzvanAthajinadattaguruprasAdAdArabhyate rabhasatolpadhiyApi kiMcit / zrIhemacandrakRtasaMskRtadurgamArtha zrIvyAzrayasya vivRtiH svaparopakRtyai // 4 // iha hi bhktipraagbhaarohmhmikaanmrkmrshriikumaarpaalprmukhaasNkhypRthviipaalckrvaalbhaalsthliikluptsurbhimRgnaabhipunnddrkcuurnnprsktiprocch 1 e na suvane / samAse 'bhuvane' iti zabdaH, epha na savane. 2 epha degtijJA mi'. 3 DI ne cAsiau. 4 epha rAhahama. Page #10 -------------------------------------------------------------------------- ________________ [ mUlarAja: ] litapAdAravindodAranakharAdarzasaundaryA lakSaNatarkacchandaH sAhityAlaMkA vyAzrayamahAkAvye ratriSaSTizalAkApuruSacaritrayogazAstrapramukhAnekazAstranirmANonmUlitajagatsraSTRviziSTasRSTicAturyAH kovidavRndavaryAH zrIhemacandrAcAryA yadyapi svopajJazrIsiddhahemacandrAbhidhAnasya saMskRtazabdAnuzAsanasya niHzeSazabdavyutpAdanavapuSaH supratiSThasaptAdhyAyAGgasya sulalitapadanyAsasya prabhUtapraznottarapravRttimadgandhoddhurasya gajasyevAlpapramANe granthe samudra iva - bandhaH kartuM duHzakastathApi mandamataya etadvRhadvRttArvedhItAyAmapi bhUrisaM jJAdhikAraniyamavibhASAparibhASotsargApavAdAdivicArAtibAhulyenaitasyAmuktaM prayogajAtaM samyagvivektuM na zakSyantyatasteSAM sakalaprayogajAtasya samyagviviktaye tathAnena zabdAnuzAsanena pradhAnopAdhyAyeneva sarvepi zabdAH ziSyA iva samyagvyutpAditA api yAvanmahAkAvye lokavyavahAra iva na vyApAritAstAvatsvamatyAnyatrAvyavahArikerthe prayujyamAnA nAbhISTArthasiddhibhAjo bhavantIti te yasminnarthe yathA prayujyante tathA digmAtreNa darzanArthaM tathA saMsiddhazabdasaMdarbhapuSpotkara saMbhRtAdasmAcdhyAkaraNArpuSpakaraNDakAdivoddhRtyaitatprayogaprasUnaMprakaraH kAvyadAni gumphita: sumatibhirapi sukhena grAhyo bhavatItyetadarthametacchabdAnuzAsanavizeSahetuzrIsi ddhacakravartizrIjayasiMhadevavaMzAvadAta varNanAya ca vyAzrayaM zabdAnuzAsanaprayogasaMdarbhasaMgrahasvarUpatayA sarvakAvyalakSaNalakSitakathAprabandhasvarUpatayA ca yathArthAbhidhAnaM mahAkAyaM cikIrSantaH ziSTasamayaparipAlanAya nirvinazAstrasamAptaye ca tasyAdau zrIsiddhahemacandrAbhidhAnazabdAnuzAsananamaskArAnusAreNAbhISTadevatApraNidhAnarUpaM namaskAraM cakruH // 12 3 * 1 sI DI STizilA . 2 sI sR. 3 sI dhora DI ndhodara 4 sI 'vadhAtA' 5 sI SAparibhASApa 6 epha zikSA i. 7sI puSpotka DI * pupphoTaka 8 sI DI 'puSpaka' 9 sI 'naka' 10 sI DI zrayaza. 11 DI yA ca ya 12 eka 'vighnaM zA. 0 * Page #11 -------------------------------------------------------------------------- ________________ MY [ hai0 1.1.1.] prathamaH sargaH / arhamityakSaraM brahma vAcakaM parameSThinaH / siddhacakrasya saddhIjaM sarvataH praNidadhmahe // 1 // 1. ahamiti varNasamudAyaM sarvataH sarvasminkSetre kAle ca praNidhmahe / AtmAnaM dhyAyakaM bIjamadhye nyastaM saMzleSeNArhakArairyeyaiH sarvato veSTitaM cintayAmaH / yadvA / ahaMzabdavAcyena bhagavatArhatA dhyeyenAbhinnamAtmAnaM dhyAyakaM dhyAyAma ityarthaH / kIdRzam |nirmuktaatmktvaatprme pade siddhilakSaNe tiSThati / "paramArikat' ityauNAdike kitIni "bhIruSThAnAdayaH" [2.3.33.] iti Satve gaNapAThasAmarthyAtsaptamyA alupi parameSThI tasya parameSThino bhagavatorhato vAcakaM pratipAdakamata evAkSaraM brahmAbhidhAnAbhidheyayorabhedopacArAdacalaM jJAnaM paramajJAnasvarUpaparameSThivAcakamityarthaH / yadvA / akSaramiti bhinnaM vizeSaNaM brahmeti ca / tatokSaraM zAzvatametadabhidheyasya bhagavataH paramapadaprAptatvenAvinazvaratvAdbrahma ca paramajJAnasvarUpam / yadvA / akSarasya mokSasya hetutvAdakSaraM brahmaNo jJAnasya hetutvAcca brahmAta eva ca siddhacakrasya siddhA vidyAsiddhAdayasteSAM cakramiva cakraM yatrakavizeSastatra sat Adyatvena pradhAnaM bIjaM tattvAkSaram / svarNasiddhyAdimahAsiddhihetoH siddhacakrasya paJca bIjAni vartante teSvidamAyakSaramityarthaH / tena svarNasiddhyAdimahAsiddhInAmidaM mUlaheturityuktam / ata eva cedaM dhyAnAhamityarthaH / nanvahamityasya yobhidheyaH sa eva praNidheyatvena mukhyaH / ahamiti zabdastvahadvAcakatvena praNidhAnArhatvAdgauNaH / gauNaM ca mukhyAnuyAyIti mukhyasyaiva praNidhAnaM kartumucitam / evaM cAhamityakSaraM brahmavAcyaM zrIparameSThinaM siddhacakrAdibIjena sarvataH praNidadhmaha iti kAryaM syAt / atra caivmnvyH| siddhacakrAdibIjenAhamityanena vAcyaM parameSThinaM praNidadhmaha iti / naivam / 1 sI DI tA dhye'. 2 sI DI dhyAyA. 3 epha SThI asya. 4 sI DI rUpaM pa. 5 sImetata. epha meva ta. 6 sI bhava. 7 sI DI nahe. 8 sI DI dhamakSa. 9 bI sI DI epha thaH / ete. 10 sI DI siddhAdi. Page #12 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAja: ] yathA kazcitsvasvAminA preSite likhite samAyAte svAminIvAntaraGgaM bahumAnaM prakaTayan svAmini sAtizayAM prItiM prakAzayatyevaM parameSThino vAcakamarhamiti praNidadhat zrIhemacandrasUrimukhye praNidheyerhati sAtizayaM praNidhAnaM khyApitavAn / yena hi yasya nAmApi dhyAtaM tena sa nitarAM dhyAta iti yathoktameva sAdhu / tathA sarvapArSadatvAdasya kAvyasya sarvadarzanAnuyAyI namaskAro vAcya ityarhazabdena parameSThizabdena ca harihara - brahmANopi vyAkhyeyaH / yathA parameSThino harerharasya brahmaNazca vAcakamamiti praNidadhmahe / arhazabdasya hyete trayopi vAcyAH / yaduktam / akAreNocyate viSNU rephe brahmA vyavasthitaH / hakAreNa haraH proktastadante paramaM padam / / iti / zeSaM prAgvavyAkhyeyam // arham / ityanena zabdAnuzAsana sUtrAdisthaH "arham " [1] iti namaskAraH sUcitaH / akSaraM brahmetyAdinA ca tadvRttiH sUcitA // athaitatkAvyanAyakavaMzamAzIrvAdapUrvaM prazaMsannAha / bhImakAntoddhatodAta hiMsrazAntaguNAtmane / bhadraM caulukyavaMzAya klRptasyAdvAda siddhaye // 2 // 2. caulukyavaMzAya culuke saMdhyAvandanAya vidhAtrAmbunA bhUte haste bhavo "digAdidehAMzAdyaH [ 6. 3. 124 . ] iti ye culukyaH / uktaM ca / ayogyA mAtaGgAH parigalitapakSAH kSitibhRto jaDaprItiH kUrmaH phaNipatirayaM ca dvirasanaH / iti dhyAturdhAtuH kSitividhRtaye sAMdhyaculukAtsamuttasthau kazcidvilasadasipaTTaH sa subhaTaH // 1 sI 'Sitalekhi. DI 'Site lekhi '. 2 bI 'vAntaraM basI 'vAntaraM pra. 3 bI 'miti. 4 sI DI yAH / te ya. 5 sI DI 'kyaH / yaduktam 1. 6 e TuH susu'. Page #13 -------------------------------------------------------------------------- ________________ [ hai0 1.1.1.] prathamaH sargaH / . culukyasyAdikSatriyavizeSapuruSasyAyaM "tasyedam" [6. 3. 160.] ityaNi caulukyaH / sa cAsau vaMzazca / yadvA / culukotpannaH puruSopyabhedAculukastasyApatyaM vRddhaM gargAditvAdyaji [6. 1. 42.] caulukyastasya vaMzaH saMtAnazcaulukyavaMzastasmai bhadraM svastyastvityAzIrvAdaH / "tadbhadrAyuSya." [2. 2. 66.] ityAdinA caturthI / yatrAnyakriyApadaM na zrUyate tatrAstirbhavantIparaH prayujyate ityatra bhavantItyasyopalakSaNatvAtpaJcamyAdiparopi / tenAtrAstviti jnyeym| AzIrvAdadAne heturgarbha vizeSaNamAha / kluptasyAdvAdasi. ddhaya iti / syAdityasakdhAtoryAtpratyayAntasya pratirUpako vidhivicAraNAstitvavivAdAnekAntasaMzayAdyarthavRttiravyaya: / atra tu bhImakAnteti vizeSaNenAnekAntasyaiva sAdhyatvAdanekAntavRttirgRhyate / tasya tatpUrvako vA vAdaH syAdvAdo nityatvAnityatvAdyanekadharmazabalaikavastvabhyupagamarUpaH shriimdaarhtmtprdhaanpraasaadcuulaavlmbiprlmboddnnddpaannddurptaakaaymaanonekaantvaadH| siddhiniSpattiopanaM vA / klRptA nirmitA syAdvAdasya siddhiryena tasmai / syAdvAdasiddhividhAnepi hetuvizeSaNamAha / bhImakAntoddhatodAttahiMsrazAntaguNAtmana iti / bhImA raudrAH kAntAH saumyA uddhatA avinayapradhAnA udAttA vinayapradhAnA hiMsrA ghAtukAH zAntA dayApradhAnA ye guNA dharmAsta eva dharmadharmiNorabhedavivakSayA vaMzasya bhImatvAdidharmaiH sahaikyAdAtmA svarUpaM yasya tasmai / atra ca bhImaguNAtmakatvakAntaguNAtmakatvAdInAM parasparaviruddhAnAmapi virodho rodhobhAga iva pratyakSapramANamattavRSabheNaM bAdhyamAno bhaMsate / yata uktam / dRzyatvAnna virodhopi kathyate yuktizAlibhiH / virodhonupalambho hi yato jainamate mataH // yadi hyeSAmekatra dRzyamAnAnAmapi virodha udbhAvyeta tadaikasminnapi 1 bI sI DI dAnahe. 2 sI DI garbhavi'. 3 sI DI dhirvicA. 4 epha kAntAsaMdeg. 5 sI DI ntavAdasiddhiniSpattijJApanavR. 6 bI tvAdya. 7 sI DI lAvila. 8 sI DI tmikAdI. 9 sI DI dho bhA. 10 sI DI bheNe bA. 11 sI DI bhraMzate. 12 sI DI rodhAnu. Page #14 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye mUlarAjaH ] puruSe putratvapitRtve sthUlatvakRzatve laghutvamahattve na ghaTeyAtAm / athaikopi pumAnsvajanakApekSayA putra: svaputrApekSayA janakaH sthUlApekSayA kRzaH kRzApekSayA sthUlo mahadapekSayA laghurlaghvapekSayoM ca mahAniti viSayabhedena viruddhadharmA apyete ghadante tadatrApi samAnam / tathAhi / zatrUnuddizya bhImaguNatvaM prajAsu kAntaguNatvaM darpiSTheSUddhataguNatvaM pUjyeSUdAttaguNatvaM vyasaniSu hiMsraguNatvaM kRpApAtreSu zAntatvaM ceti / evaM ca pratyakSasiddhabhImakAntaguNAdyanekadharmAtmakenAnena caulukyavaMzena dRSTAntabhUtena nityAnityAdyanekadharmazabalaikavastvabhyupagamarUpasyAdvAdasiddhividhAnapUrvakaM darzanAntarIyANAM bauddhasAMkhyAdInAmekAntAnityatvaikAntanityatvAdivAdeSu syAdvAdasyaiva nyAyyatvaM sUcitam / ata eva zrIhemacandrasUreyaMtimaulerAzIrvAdA)yaM vaMza iti / tino hi dhArmikaM vinAnyasya prazaMsAyAM doSasaMbhavaH / / sthAdvAdasiddhaye / ityanena "siddhiH syAdvAdAt" [2] iti sUtrArthaH sUcitaH / athAnyebhyodhikena yene guNenAyaM vaMzotra kAvye varNyastaM prakarSayannAha / lokAtsAlAturIyAdeH zabdasiddhirivAnaghA / caulukyavaMzAjayati nayadharmavyavasthitiH // 3 // 3. caulukyavaMzAt "gamyayapaH karmacAre" [2.2.74.] iti karmaNi paJcamI / caulukyavaMzaM prApya nayadharmavyavasthitirnayo nyAyo dharmohiMsAdidvandve tayorvyavasthitiyavasthA samyakpratipAlyamAnatvena na vidyatecaM duHkhaM vyasanaM pApaM vA yasyAM sAnaghA zreyasI satI jayati sarvotkarSeNa vartate / yathA sAlAturIyAderlokAt salAtura Abhijano nivAsosya "salAturAdIyaNa" [6.3. 216.] itIyaNi sAlAturIyaH pANinistatprabhRtim / AdipadAdindracandrazAkaTAyanAdivaiyAkaraNAnAM zrIsiddhasenamallavAdiharibhadrasU 1 sI DI m / yathai . 2 sI DI yA ma'. 3 sI DI epha jAmudizya kA . 4 sI DI tvaM pU. 5 sI DI na yena gu. 6 e epha yasyAH sA. 7 sI DI epha t sAlA. 8 sI DI epha "sAlA'. 9 sI DI ti Adi. Page #15 -------------------------------------------------------------------------- ________________ [ hai 0 1.1.3. ] prathamaH sargaH / riprabhRtitArkikANAM ca parigrahaH / lokaM vaiyAkaraNasamayavidaM pramANavidaM ca prApya zabdasiddhiH sAdhuzabdaniSpattiranaghAsAdhutvadoSarahitA satI jayati / athavAtra zloka ihetyadhyAhAryam / siddhivyavasthitya - pekSayA ca gamyayatvam / tatoyamarthaH / sAlAturIyAdilokamAzritya yAnaghA zabdasiddhirthe prayogArhAH zabdAH siddhAH sA yatheha prabandhe jayati / iyaM hi kAvyaphalA kAvye cAtra zabdAnuzAsanakramAnatikrameNa nibadhyamAneSu zabdeSu svaphalaprAyotkarSavatI bhavati tathA caulukyavaMzaM prApya yAnaghA nayadharmavyavasthiti: seha prArabhyamANe prabandha AdhAre jayati / iyaM cAnaghatvena svayamevotkRSTApyasminkAvye nibadhyamAnA vizeSeNotkRSTA bhavatItyarthaH / bhavati hi viziSTAdhArakRto vizeSo yathA rAjA sarvAGgabhUSitopi rUpapAtramapi yadAsthAnamaNDape siMhAsanamadhyArohati tadAnyAM kAM cana zobhAM labhata evamatrApIti / atra ca vyAkhyAne lokAtsAlAturIyAderityatra zabdasiddhiH sAmAnyoktAvapi zrIhemacandrasUrikRtAtra kAvye - bhidheyatvenAvabodhyA svopajJatayA tatkramAnatikrameNaivAtra siddhazabdAnAM prayogAt / etena cAsya kAvyasya svopajJazabdAnuzAsanasaMsiddhazabdevaulukyanayadharmavyavasthityA ca sahAbhidhAnAbhidheyalakSaNaH saMbandha uktaH / prayojanaM ca siddhAnAM zabdAnAM kAvyaviSayaM prayogajJAnam / nayadharmavyavasthitijJAnaM cAnantaram / paraMparaM ca siddhazabdaprayogajJAnebhISTadevatAdistutyAdikrameNa nayadharmavyavasthitijJAnena ca nayadharmAnuSThAnAdikrameNa niHzreyasamuktam / tathAsya dvayorAzrayatvAd vyAzraya ityanvarthaM nAmapi vyaJjitam // lokAt / ityAdinA "lokAt " [3] iti sUtrArthaH sUcitaH // 3 eph svame. 4 sI DI 1 sI DI 'daM ca. mAtra . 5 bI sI DI 2 sI DI na pra siddheH sA 6 sI . kyavaMzasya na DI 'kyavaMzyasya na . 7 ephreMca. 8 sI DI tyA kra. 9 ekU sthitiH / jJA 10 bI tyarthanA. sInA 11 mAtivya 4 Page #16 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAjaH ] atha zrIsiddhahemacandrAkhyazabdAnuzAsanAnusAreNa prayogajAtaM darzayana yatra caulukyavaMzo nayadharmavyavasthityA rAjyamapAlayattatpuramAha / asti svastikavadbhUmerdharmAgAraM nayAspadam / zriyA sadAzliSTaM nAmnANahilapATakam // 4 // 3 4. nAmnANahilapArTakamaNahilapATakAkhyaM puraM nagaramasti / kIdRzam / dharmohiMsAdirdharmaM dAnAdirvA / dharmadharmiNorabhedopacArAddharmasya dharmavatAmagAraM gRhamata eva pUrvavadabhedAnnayasya nyAyavatAmAspadaM sthAnaM yata eva dharmAgAraM nayAspadaM cAta eva ca zriyA dhanadhAnyadvipadacatuSpadAdimahaya lakSmIdezrama eva~ ca bhUmeH sAgarAmbarAyAH svastikamiva yathA svastikenADhyavezmavedikAlaMkriyate tathA yena sarvApi bhUrbhUSyata ityarthaH / yacca puraM zarIraM dharmAgAraM dharmasya pUrvopArjitasukRtasyAgAraM nayasya cAspadaM bhavati tatsada zriyA lakSmyAliSTaM bhavatItyuktilezaH / pUrva kila vanarAjarAjena navapuravidhitsayA pradhAnabhUmikhaNDagaveSaNArthaM vicarataikadAraNyamadhye gavAdIMzcArayannaNahilo nAma gopAlo dRSTastadagre ca cittAbhiprAyo niveditastenApi tatkAryakaraNArthaM zakunagaveSaNaM kurvataikatra pradeze zRgAlo baliSThakukuraM nirdhATayan dRSTastatraiva cANahilena vanarAjarAjaH puraniMvezaM svanAmnA kArita iti lokazrutiH / AdimadhyAvasAnamaGgalAni hi zAstrANyAyuSmacchrotRkANi matimacchrotRkANi ca bhavantItyarhamiti praNidhAnena sarvamaGgalazreSThe bhAvamaGgale vihitepi lokarUDhimanusarannastisvastiketi zabdena dravyamaGgalamapi nyastavAn / nAmnetyatra karaNe tRtIyA // 9 99 1 eph sadA zriyAci. 1 sI DI zrIhe . 2 sI DI TakAkhyaM. 3 bI sI DI epha 'dirdAnA 4 bI lakSmyA de. 5 e yAdegi 6 sI DI va bhU. 7 bI dAhi . 9 sI DI govAlo. 10 e bI sI eph ni bhUSitA i. 8 sI 11 bI Nibha, - Page #17 -------------------------------------------------------------------------- ________________ [ hai0 1.1.3.] prathamaH sargaH / athaitadeva puraM dharmArthakAmopanibaddhavarNanAbhistriMzena zatena zlokaivarNayati / dharmArthakAmavarNanA yathAyathaM svayamevAbhyUhyAH / sapanAvidhIhAbhiH zrIde'trAnupatISyate / madhUttamaM vadhUDhAbhiH sabhrUtkSepaM mRdUrubhiH // 5 // 5. zriyA sarvasamRddhye bhAsuretra pure mRdUrubhiH komalasakthIbhirvadhUDhAbhirvadhvo yoSito yA UDhA: pANigRhItyastAbhiranupati bhartRsamIpa uttama patyA svayaM dIyamAnatvena premakandalodbhedakatvAdmanojJaM madhu madyamiSyate / katham / saha bhruvorutkSepeNopahAsAya cAlanenAsti yattatsabhrUtkSepaM yathA syAdevam / yataH sapatnInAM yeA parasaMpattau cetaso vyAroSastasyA vidhiH karaNaM tatrehAbhilASo yAsAM tAbhiH / yathAyathA sapatnyaH priyakRtatathAvidhapremasaMpattiM pazyantyo gADhatarerNyayA mlAyanti tathAtathA vadhUDhA bhrUtkSepeNopahasya madhu pibantItyarthaH / / umAbhavRSabhaskandhA mAtApivRSipUjakAH / nRbhartRRSamA asminnAsanpitRNavarjitAH // 6 // 6. nRbhartRRSabhA nRNAM bhartAraH svAmino nRbhartAro raujAnasteSu RSabhA mukhyA rAjAdhirAjA vanarAjAdayosmin pura Asan / etenAsya purasya ciraMtanatoktA / kIdRzAH / umAbhartA zaMbhustasya RSabho balIvadastatskandhavatsthUlabaliSThAH skandhA yeSAM te / tathA mAtApitR(?)SipUjakA mAtA ca pitA ca mAtApitarau tau ca RSayazca teSAM pUjakA arcakAH / yAja 1 epha nA. There is here an evident omission of intermediate letters. 2 bI pita a. 3 epha maM madhu pa. 4 e deglodreka. 5 e peNApa. 6 sI ropaMta. 7 bI dhiH kAra. 8 sI kRtaM ta . DI kRtAM tadeg. 9 The commentary in Ms. C. begins with. umAbhatA zaMbhuH. 10 DI no rA. 11 epha rAjana. 12 e bI epha sya ci. 13 epha tanoktAH / . 14 epha degstasya ska. 15 sI DI rau ca. Page #18 -------------------------------------------------------------------------- ________________ TyAzrayamahAkAvye [mUlarAjaH] kAditvAtsamAsaH / [3. 1. 78.] / etena vinayoktiH / ata eva pitRNavarjitAH / pitRRNAmRNamapatyAbhAvastena varjitAH putravanta ityarthaH / bhavati hi pUjyapUjakAnAM putrAdisamRddhiH // hotRtaM potaM mAtRlataM pillatamudguNan / atra syAjaDajihvopi vAgmI vidyAmaThe paThan // 7 // 7. atra pure / maiThazchAtrAdyAlayaH / vidyAyai maTho vidyAmaTho dharmAdyarthamupAdhyAyacchAtrANAM bhojanAcchAdanAdisAmagryopeta IzvaraiH kArito vezmavizeSastatra / jAtAvekavacanam / vidyAmaTheSvityarthaH / jaDA varNamAtroccAraNepyapaTTI jihvA yasya sa jaDaijihvopyupAdhyAyAdhyApainanaipuNyena hotRt-pochatmAtRlana-pillat-zabdAna duruccAryAnapyudgRNannuccArayana san vAgmI paTuvAk syAt / jaDajihvA hi jihvApATavAya viSamavarNAnuJcAryante / amuSminpuruSArthAnAM trirUpatvavyavasthitiH / lakArasya RkAreNa saMdhAviva virAjate // 8 // 8. amuSmin pure puruSArthAnAM dharmArthakAmAnAM triruuptvvyvsthitiH| trINi rUpANi svarUpANi yeSAM teSAM bhAvastrirUpatvaM tasya vyavasthitiw. vasthA virAjate / parasparInAbA~dhayA svasvavelAyAM pravartanena dharmArthakAmAnAM trINi rUpANi vyavasthitAni zobhanta ityarthaH / yathA / lakArasya RkAreNa saha saMdhau trirUpatvavyavasthitiH / kRkAraH / kluRkAraH / kRkAraH / ityevaM rUpatrayavyavasthA rAjate // 1 sI pUja'. 2 bI maThaM chAtrA. 3 sI Tapyu. 4 sI panai. 5 bI puNena. 6 e epha t za. 7 sI DIn vA. 8 sI DI jihvo hi. 9 sI puru. 10 eNi ye. 11 sI vyasthideg, 12 bI rAnabA. 13 sI bAdhAyA. 14 ekU degNi svarUpANi vya. 15 sI sthitizo. Page #19 -------------------------------------------------------------------------- ________________ prathamaH sargaH / gamlutaM palataM zataM lAkSaNikA iva / atrAkSaramapi prAjJA na vadanti nirarthakam // 9 // 9. yathA lAkSaNikA vaiyAkaraNA gamaH pataH zakazca dhAtUnAM saMbandhinam tam lakAramenubandhamaGkAryArthatvAnnirarthakaM na vadanti tathAtra pure prAjJAH paNDitAH prAjJatvAdakSaramapi svaravyaJjanamAtramapi nirarthakaM niHprayojanaM na vadanti / etenAtyajanAnAmavAcAlatvamuktam // asmin mahaRSistutye nRpAJzamamahARSIn / lajjitA jagmuste dyAM sapta maharSayaH // 10 // 10. asmin pure / nRpAn / apiratra gamyate / pracaNDadordaNDAn rAjJopi zamena kRtvA mahARSIn mahAmunitulyAn dRSTvA lajjitA va tetizamitvena prasiddhAH sapta maharSayo marIci 1 atri 2aGgiraH 3pulasrtyaM4pulaha5Rtu 6va~siSThAkhyA 7 mahAmunayo dyAM vyoma jagmurgatAH / yopi yenottamena guNenottamaMmanyaH syAtsa yadAnyasminnAtmanotihInepi taM guNaM pazyati tadA lokopahAsena lajjito dezAntaraM yAti / / bhAnti mattebhagAminyo rambhAstambhanibhoravaH | sarvartumaNDitodyAneSyatrakAra voGganAH / / 11 / / 11. iha pure sarvartumaNDitodyAneSu sarvaiH SanirRtubhirupacArAddhemantaziziravasantagrISmavarSAzaradAkhyaSa hRtujanyapuSpaphalAdibhirmaNDitAni deva - tAprabhAvAdinAvatareNAdbhUSitAni yAnyudyAnAnyupavanAni teSu mattebhagAmi1 sI . 2 sI eph kSaNakA 3 sI pijJA. 4 sI 'dati ni.. [ hai0 1.1.3. ] 1 eph makkA 2 ephU kAryartha. 3 sI DI pi niM. 4 DI rAjJa upaza eph rAjJepi. 5 sI 'jJopazamanaM kR. 6 e bI sI eph styakala. 7 e ephU yA mu. 9 sI lopa . 10 sI devA. DI devapra . 'vaziSThA. 11 sI DI raNa. 12 sI DI 'nAni . 11 Page #20 -------------------------------------------------------------------------- ________________ 12 vyAzrayamahAkAvye [ mUlarAjaH ] nyaH puSpaphalAdyuccayanAya madonmattahastivatsavilAsaM viharamANA: satyoGganA bhAnti yato rambhAstambhanibhoravaH kadalIkANDatulya sakdhyastathA nAgaralipau vakrAkAralakAro likhyate tadvadvaM bhruvau yAsAM tAH / rUpavatya ityarthaH // "audantAH svarAH" [1.1.4-42. ] ityAdibhiH sUtrairvidhIyamAnAnAM svarAdisaMjJAnAM prayojanam "ivarNAderasve svare yavaralam" [1.2.21.] ityAdividhisUzreSveveti tadudAharaNadarzanenaivaitA jJApitA bhaviSyantIti svarAdisaMjJAsUtrANyulakSya vidhisUtrodAharaNAni darzitavAn / tathA hi / dharmAgAram / nayAspadam / nAmnANahila / sadAzliSTam / anupatISyate / vidhIhAbhiH / zrI / sapatnIrSyA / madhUttamam / mRdUrubhiH / satkSepam / vadhUDhAbhiH / bhartRSabha / gamlRtam / ityatra "samAnAnAM tena dIrghaH" [1] iti dIrghaH // bahuvacanaM vyAtyartham / tenottarasUtreNaM laRtorapi RlRti hrasvo bhavati / klRRkaarH| mAtRlutam / anyathA "RstayoH " [5] iti paratvAd Rreva syAt // 1 mahaRSi / nRbhartRRrSabhAH / mAtRlRtam / zaklRlutam / ityatra "Rti isvo vA" [2] iti vA hrasvaH // pakSe / maharSayaH / umAbhartRSabha / hotRtam / gamlutam // kazcittu IsvatvAbhAvapakSe prakRtibhAvamapIcchati / tanmate mahARSIn // RtA / kRRkAraH raH // lutA / pallutam / ityatra "lata lu RbhyAM vA " [3] iti luto vA lu Adezau // pakSe / RtA saha pUrveNa hrasva uttareNa RkArazca / klRRkAraH / kRkAraH // lRtA ca saha dIrghatvaM hrasvatvaM ca / gamlatam / zaklRlutam // 13. RtA / pitRSi // lutA / polutam / ityatra "Rto vA tau ca" [4] iti O 1 sI mANasa N. 2 eph dvau bhru 5 e epha SabhaH / ga. 6 eph 'nAmiti / va. 'yorapa . 9. 9 eph SabhaH / mA nhasvAbhA'. 13 sI 'dezapa 3 sI DI nAM pra. 4 sI DI hila / . 7 phU Rto. 8 eph 10 eph tra ha. 11 eph Sabha: / ho. 12 bI DI dezaH / pa 14 sI DI o Rsta . * Page #21 -------------------------------------------------------------------------- ________________ 13 [ hai0 1.2.6.] prathamaH sargaH / Rta ralla Adezau // pakSe / Rti / bhavRSabha / bhartRRSabhAH // lati / hotRtam / mAtRlatam // tau ca vA / pitRnn| pitlutam / pakSe yathAprAptam // kRkAraH / hovRtam / ityatra "RstayoH" [5] iti luRtoH sthAne yathAsaMkhyamRtA latA ca saha RkAraH // mattebha / dRSTveva / maNDitodyAneSu / nibhoravaH / sarvatu / maharSayaH / atralkAra / ityatra "avarNasya" [6] ityAdinA edAdayaH // akArasya It-Rt-lannimittakAni AkArasya It-ut-t-Rt-lut-lUnnimittakAni codAharaNAni svayaM jJeyAni / evamanyatrApyadarzitodAharaNAni svayaM jJeyAni // nanu "lata ralla RTabhyAM vA" [3] ityAdisUtrApekSayA "RlUti hrasvo vA" [2] iti sUtrasya "Rto vA to ca" [4] ityasyApekSayA~ "lata rala alabhyAM vA" [3] ityasya ca prAthamyAdetadudAharaNagarbhANAM dazamASTamanavamazlokAnAM paJcamazlokAnantaramupanyAsaH kartumucitastadanu "Rto vA tau ca" [5] ityudAharaNagarbhayoH sssstthsptmshlokyoH| evaM hi sUtrakramo'nusRtaH syAt / satyam / lAghavArtham / evaM [panyAse kramaprAptaM bhartRSabhetyetad Rti "samAnAnAM tena dIrghaH' [1] iti dIrghodAharaNam "Rto vA tau ca" [4] ityasya vikalpodAharaNaM ca yugapaddarzitaM syAttathA maharSaya ityetad "Rti isvo vA" [2] ityasya vikalpodAharaNam "avarNasyevarNAdi' [6] ityatrAvarNagrahaNenAptasya Ata Rti pare arkAryodAharaNaM ca yugapaddarzitaM syAditi srvmuppnnm| evamanyatrApi vyutkramopanyAsakAraNAni yathAyathaM sudhiyA svayamabhyUhyAni // iharNANa kambalANa vatsarArNa dazArNakam / vasanArNa vatsatarArNa prANa vA na kasya cit // 12 // 12. iha pure RNasyAvayavatayA RNamRNANaM kalAntaraM kambalasya 1 DI vAsti na. 1 epha tRRtadeg. 2 sI dayazca / / 3 sI DI degni co'. 4 epha t-Rt-R. 5 sI DI epha degyA "Rta. 6 bI sI DI dIpoM'. 7 e bI tyatra va. 8 bI sI DI thaM svadhi. Page #22 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye [ mUlarAjaH] RNaM kambalANaM vatsarasya varSasya RNaM vatsarANa dazAnI rUpakAdInAmaNaM dazANaM kutsitamalpamajJAtaM vA dazANaM dazArNakaM vasanANaM vastrasya RNaM vatsatarANaM tarNakasya RNaM prakRSTamRNaM prANaM vA / kasya cinnAstIti pratyekamabhisaMbadhyate / vAzabdaH pUrvoktaRNArNAdyapekSayA vikalpArthaH / etenAtratyalokAnAmaizvaryAtizayoktiH // sukhetomaRNAtazca parama" ratIcchayA / asmin smaraRtaH striibhirmudto ramate janaH // 13 // 13. asminpure janaH strIbhiH saha ramate / ca: pUrvavAkyArthApekSayA smuccye| kIdRksana / apraRNAtaH / na prakRSTena RNena RtaH pIDita Izvara ityarthaH / ataeva sukhetonupamabhojanAcchAdanavilepanAdijanitaM sukhaM prAptota eva ca mudA prItyA kAryate sma RtaH prApto yathA devadattena grAmo gataH prApta ityarthaH / ata eva ca smaraRta: kAmena pIDitota eva ca ratIcchayA nidhuvanAbhilASeNa kA paramartaH / paramaM prakRSTaM gADhaM yathA syAdevamRtaH pIDitaH / / prArNam / dazArNakam / RNArNam / vasanArNam / kambalArNam / vatsarArNam / vatsatarArNam / ityatra "RNe pra" [ 7 ] ityAdinA Ar // samAnAnAmiti bahuvacanasya vyAptyarthatvenoktatvAdihottaratra ca hrasvopi bhavati / praRNa // RnnaatH| ityatra "Rte'' [8] ityAdinA aar|| hrasvopi bhavati / smaraRtaH // Rta iti kim / sukhetH||tRtiiyaagrhnnN kim / prmtH| samAsa iti kim / mudtH|| iharcchanti parArchanti khe prArchantyahisadmani / prarSayotra svatejobhiranapetAstapomayaiH // 14 // 14. atra pure vartamAnAH prarSayastapodhyAnAdivizeSeNa prakRSTA mu1 eka nAM RNaM rUdeg. 2 sI pUrve kra. DI pUrveNa R. 3 sI epha te| ca pU. 4 bI sI DI nitena su. 5 bI sI DI sukhena prA. 6 sI DI prApta'. 7 sImAnAmi . 8 DI ti / apra. 9 sI di A. Page #23 -------------------------------------------------------------------------- ________________ [hai0 1.2.10.] prathamaH sargaH / naya iha martyaloke'dhyAdAvRcchanti yAnti / tathA kha Urdhvaloke parArchanti prakarSaNa gacchanti / tathAhisadmanyadholoke ca prArcchanti / yatastapomayaistapAMsi prakRtAni kAraNatayA yeSu taistapomayaiH svatejobhi: svakIyaprabhAvairanapetAH saMyuktAH / tapaHprabhAvAdatratyamunInAM tribhuvanamapi gahAGgaNamityarthaH / evaM ca tapaHprabhAvopetamahAmunyavasthityAsya purasyAtipAvitryaM sUcitam / / prArchanti / parArchanti / ityatra "RtyArupasargastha" [ 9 ] ityAr // upasargasyeti kim / iharcchanti / yena dhAtunA yuktAH prAdayastaM pratyupasargasaMjJAsteneha ma syAt / prarSayaH // pArSayanti zame dharmadhurAyAM prarSabhanti ca / atra praRjavantyeva durjaneSvapi sAdhavaH // 15 // 15. atra pure sAdhavaH sajjanAH zama indriyajayaviSaye prArSayanti prakarSeNa RSaya ivAcaranti / "kartuH vip' [3.4.25.] iti vip / tathA dharmadhurAyAM dharmakAryaprAgbhAraviSaye prarSabhanti prakarSeNa RSabhA ivAcaranti yathA dhavalAH zakaTAdidhuraM vahantyevaM dharmadhurAmiti / atidhArmikA ityarthaH / ata eva durjaneSvapi khaleSvapi praRjavantyeva prakarSeNa Rjava ivAcaranti / hitameva kurvantItyarthaH // prArSayanti prarSabhanti / ityatra "nAmni vA" [10] iti vA Ar // kecittu pakSe hrasvatvamapIcchanti / praRjavanti // prAlkArAyitaveNIkAH prlkaaraayitbhuvH| pralkArayanti khe dantajyotsnayAtra mRgIdRzaH // 16 // 1 sI DI neSviva sA. 1 epha kIyaiH pra. 2 sI DI pratApara. 3 epha vaM ta. 4 sIDI degdhe . 5 sI DI epha pi pra. 6 sI DI peM R. Page #24 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAja: ] 16. atra pure prAskAMrAyitA: prakarSeNa lakAravadAcaritavatyaH / kuTilA ityarthaH / veNyaH kabaryo yAsAM tA evaM pralako rAyitabhruvo mRgI zo dantajyotsnA dantakAntyA kRtvA khe vyomni prakArayanti prakarSelakArAn kurvanti dantAnAmatinairmalyAnmRgIdRzAM dantakAntaya lakArAkArA vyomni sphurantItyarthaH / dantakAntijyotsnayonairmalyAdiguNaiH sAdRzyAddantakAntirjyotsnAtvena vyapadizyate / ato jyotsnAzabdasya candrikAvAcakasyApyatra prayogo na duSyati / / 1 Heartfe prakArayanti / ityatra "lutyAlvA" [11] iti vAla // atrApi pakSe hrasvatvamityeke / pralRkArAyita // 16 upasthite prabhoH kArye guNaudhairdhItavRttayaH / maudA iha preSyAH mauhamauDhiM na kurvate // 17 // praiSyA 17. atra pure prabhoH svAminaH kArya upasthita upAgate sati maiyA bhRtyAH praprauDhiM prau kathamidaM kariSyata ityevaMrUpe vitarke prauDhiM prAgalbhyaM na kurvate yataH praiSa idamevaM kAryamiti svAminiyoge prauDhAH samarthA duSkarasyApi svAmyAdezasya tatkSaNAdeva kArakA ityarthaH / preSaprauDhatvamapi kuta ityAha / guNaughaiH svAmibhaktisuzaktisthairya dhairyAdibhighateva dhautA nirmalA vRttirvyApAro yeSAM te / / T oghaiH / guNaughaiH / ityatra "aidautsaMdhyakSaraiH " [12] iti aidautau // dhauta | ityatra "UThA" [13] iti aut // praipa / praiSyAH / prauDhAH / prauDhim / prauha / ityatra "prasyaiSa " [ 14 ] ityA 1 1 1 1 dinI aidautau // 1 sI kArayi'. 2 sI DI 'kAra . 3 eph dRzIda 'kAntejyotsnAyA nai'. DI 'kAntejyotsnAyAzca nai . 5 sI DI ta 6 sI DI kArayi. 7 eti preSyA. 8 sI DI prauDhyaM prA. 10 sI DI 'tisthai. 11 eph nA dau. * 4 bI sI prakArAyita pra . 9 phU Page #25 -------------------------------------------------------------------------- ________________ [hai0 1.2.16.] prathamaH sargaH 1 svairismarAkSauhiNInAM svairastrINAmabhAvataH / sta dharmaH sodyeva tatreti vitarkyate // 18 // 18. ihaivANahilapATaka eva nAnyadezeSu dharmostIti tathAtra pattanedyevAdyApi kalikAlepi sa strI mahAsatItvAdidharmapradhAnatvena prasiddhastretA dvitIyayugamastIti ca lokairvitate / itirvAkyasamAptyartha ubhayatrApi yojyaH / kutaH / abhAvatobhAvAt / kAsAm / svairastrINAm / sva AtmIyeH svecchAkRta Ira AsAm / yadvA / svenAtmanA nai tu zvazurAdyanujJayeranti Irate vA vicaranti "nAmyupAntya " [ 5.1.54 . ] ityAdinA ke svairA yAH striyastAsAM kulaTAnAm / kiMbhUtAnAm / svayamIrituM zIlamasya svairI svatantro yaH smaraH kAmastasyAkSauhiNya iva duHsAdhyAnAM kAmavipakSANAM munInAmapi rUpalAvaNya lIlAkaTAkSavikSepAdizastraiH sAdhakatvAtsenAvizeSA iveM yAH / yadvA / svairiNyo yAH smarAkSauhiNyastA iva yAH / tAsAm // 17 1 I svaira / svairi / akSauhiNInAm / ityatra "svairasvairi" [15] ityAdinA aidautau // yadA tu svairiNyazca tAH smarAkSauhiNyazceti samAsastadA svairiNya ityatra "nAmagrahaNe liGgaviziSTasyApi " [ nyAdeg sUdeg 16] grahaNamiti nyAyAdait // adyeva / ityantra "aniyoge lugeve" [ 16 ] ityasya luk // niyoge tu sa dharmaH // nautunetrA na vRddhotukrUrA nAbhatulampaTAH / na dIrghoSThA na hrasvauSThA nauSThasthUlA iha striyaH // 19 // 19. sugamaH / navaraM nautunetrAH na mArjAravatkapilaraudrAkSyaH / na ca vRddhotuvatkrUrAzayAH / na ca bAlautuvallampaTAH / tathA sthUlazabdotra guNa 1 sI epha degti vAkya 2 ephU yasve 3 bI sIna va 4 eva / ya.. 5 sI DI svairaNya. 3 Page #26 -------------------------------------------------------------------------- ________________ 18 vyAzrayamahAkAvye [mUlarAjaH] mAtravAcI / oSThayoH sthUla: sthUlatvaM yAsAM tA oSThasthUlA na / yadvA / guNivacanaH sthUlazabdaH / nauSThAbhyAM sthUlAH / na sthUloSThaya ityarthaH / / dI!SThAH hastrauSThAH / vRddhotu abhautu / ityatra "vauSThautau samAse" [17] iti vAlluk // samAsa iti kim / nauSThasthUlAH / nautunetrAH // anopaiti janaH khoDhAM na pokhati parastriyam / prelitaH zrotriyoGkArairdharmazcAsminnupaidhate // 20 // 20. atra pure jano lokaH svoDhAM svenauDhAmAtmanA pariNItAmupaityupagacchati / sevata ityarthaH / nanu svadArAMstAvatsevate paradArAnapi seviSyata ityAha / parastriyaM pareNoDhAM nArI na prokhati dhArmikatvAnna gacchati / ata evAsminpure dharmazca na kevalamuktanItyA kAmaH kiM tvAdyupumarthopyupaidhate vardhate / parastrIvarjanaM hi paramadharmavRddhinibandhanaM sa. vaMzAstreSu gIyate / utprekSyate / zrotriyoMkAraiH prelita iva / zrotriyANAM yaSTraNAM yAgAdividhikAla uccAraNena saMbandhino ya oMkArAH praNavAstaiH prerita iva prerito vardhasva vardhasveti dattAnumatika ivetyarthaH / atratyalokasya paradAravarjakatvena dharmaH svayameva vardhate zrotriyaizca yAgAdividhau vedamabrAnucArayadbhiH sthAne sthAna oMkArA uccAryante teSAM cAnumaterapyarthasya darzanAdevamutprekSA / atrotprekSA sAkSAdanuktApi vAkyArthasAmarthyAdavasIyata iti / nacaivaMvidhe viSaya ivAdizabdaprayogamantareNAsaMbaddhataiveti zakyaM vaktum / gamakatvAt / anyatrApi tadaprayoge tadarthAvagatidarzanAt / yathA maaghkaavye| 1bI "voSThautau. sI DI "cauThoto. 2 epha paiti se'. 3 epha pi na se'. 4 eph yaH pu. 5 bI ramaM dha. 6 sI DI eph prekSate. 7 sI DI iti / zro'. 8 sI DI NAM yA. 9e lo. 10 epha degmatroccA. 11 sI DIkSA sA. 12 epha vaM vipa. Page #27 -------------------------------------------------------------------------- ________________ [hai0 1.2.19.] prathamaH srgH| . trAsAkula: paripatanparito niketAnpuMbhirna kaizcidapi dhanvibhiranvabandhi / tasthau tathApi na mRgaH kvcidnggnaabhiraakrnnpuurnnnynessuhtekssnnshriiH||5.26. __ paritaH sarvato niketAnparipatannokrAmanna kaizcidapi cApapANibhirasau mRgonubaddhastathApi na kacittasthau trAsacApalayogAtsvAbhAvikAdeva / tatra cotprekSA dhvanyate / aGganaubhirAkarNapUrNairnetrazarairhatekSaNazrI: sarvasvabhUtAsya yatoto na tasthau / nanvetadapyasaMbaddhamastu / na / zabdArthavyavahAre hi prasiddhireva pramANam / evamanyatrApi jJeyam // zrotriyoMkAraiH / svoDhAm / ityatra "omAGi" [18] ityalluk // AGi dIrghatvenaiva siddhe lugvidhAnamanarthakaM syAdityAGityAGAdezo gRhyate / tena A UDhA oDhA / tatastena samAsaH // prelitaH / pokhati / ityatra "upasargasya" [19] ityAdinAlluk / aniNedhiti kim / upaiti / upaidhate // atra gurvarthapitrarthanatilAkRtibhirjanaiH / projAyate prauSadhayan dharmaH prekatyupaikitaiH // 21 // 21. atra pure dharmaH projAyate prakarSeNaujasvIva baliSTha ivAcarati / kaiH kRtvaa| janaiH / kiMbhUtaiH sadbhiH / gururdharmAcAryo vidyAcAryo vA tasmA iyaM gurvA / pitarau mAtApitarau tAbhyAmiyaM pitrA / dvandve te ye natI praNAmau tAbhyAmeva na tu rogAdinA lakArasyeva lakArasyeva vA vakrA AkRtiH saMsthAnaM yeSAM taiH / vinItairityarthaH / ata evopapannaM yathA syAdevameka iva mukhyA ivAcaranti sma / kvipi te ca upaikitAH / taiH / sarvaguNamUlavinayavattvena pradhAnairityarthaH / yathaujasvI svaujasA zatrUn parAbhavati 1 epha tAn pata. 2 bI epha nAkrama. 3 epha nArA'. 4 sI DI yato na. 5 sI DI epha degstu / za. 6 vI AG dI. 7 epha dhi iti. 8 eph yatvena. Page #28 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAjaH ] 1 de svAnukUlAn svajanAdIMzca poSayati tathA dharmopyatratya janavinaya lakSaNena mahAbalena baliSThatvAdahaMkArAdIn svazatrUnabhibhavati svAnukUlAn dAnazIlAdIMzca poSayatItyarthaH / ata eva prekati prakarSeNaika ivAsAdhAraNa ivAcarati / baliSThatvena niHsapatnatvAnnirupamo bhavatItyarthaH / utprekSyate / prauSadhayan / pUrvavadutprekSAtrAvaseyA / prakarSeNa balakAntyAdivRddhikarImoSadhiM kurvanniva / Nij / karoti: sAmAnyakaraNArthopi prastAvAdiha vizeSe bhakSakaraNe vartate / yadvA / anekArthatvAddhAtUnAM karotiriha bhakSaNArthastenauSadhiM bhakSayannivetyarthaH / yo hi balakAntyAdivRddhikarImoSadhiM bhakSayati sa tatprabhAvAdojasvI nirupamazca syAt / acintyo hi maNimaMtrauSadhInAM prabhAvaH // 1 1 1 I 20 rajataM cAru IkSitvA hAri atra ca kAJcanam / dadhiyetanmadhuvetatkumArI evamUhate / / 22 / / 22. sugamaH / navaraM hAri jAtyatvAdramyam / etatpratyakSaM vastu dadhi vartate / evaM tathaitatpratyakSaM vastu madhu vartate / evaM ca bAlikA vitarkayati / sAvarNyAdvAlyAcaivamUhaH / evamiti bhinnakrame yathAsthAnaM yojita eva / evaMzabdenaiva karmaNa uktatvAddadhiyetadityatra madhuvetadityatra ca nAmArthamAtre prathamaiva // rodasyo pAvayantyenolavanyaurvAgninAyinI / zravyetivRttA brAhRyatra gavyanAvyajalA nadI // 23 // 23. atra pure brAhmI brahmaNopatyaM nadI sarasvatyasti / kIdRzI / brahmaNaH putrItvena mahAtIrthatvAdenaH pApaM lUyatenayetyenolavanI / ata eva rodasyo dyAvApRthivyau pAvayantI pavitrayantI / tathaiaurvAgniM vaDavAnalaM 1 eph Sati. 2 bI kSaNama sI epha 'kSaNe ma. 3 sI DI eph 'tprekSate. 4 bI sI DI mauSa 5 bI sI 'rImauSa 6 eph matramahauSa 7 sIDI "stu madhu 'thaiva ta 8 phU 9 sI DI 'yanti / sA 10 e bI tI. * Page #29 -------------------------------------------------------------------------- ________________ [hai0 1.2.21.] prathamaH sargaH / 21 samudramavazyaM nItavatI "Nin cAvazyakAdhamarthe" [5. 4. 36.] iti Nini aurvAgninAyinI / sakalaM jagadbhakSayiSyAmIti vadantaM vaDavAgniM brahmAdiSTA sarasvatI samudre prakSiptavatIti purANam / ata eva zravyaM zravaNAhamitivRttaM caritaM yasyAH sA / tathA gavyaM susvAduzItalazubhapariNAmatvAdinA gobhyo hitaM nAvyaM cAgAdhatvAnnAvA tAryaM ca jalaM yasyAM sA / etenAsya purakhyAtipAvitryaM nirdoSajalaprAcurya coktam // na gavyatyatra goyAno nauyAno na ca nAvyati / upoyamAnaH zrAvyAbhilauyamAnIsugItibhiH // 24 // 24. atra pure goyAno vRSavAhano naro na gavyati na gAmicchati tathA nauyAnazca pravahaNavAhanaH pumAnna nAvyati na naavmicchti| yataH zrAvyAbhirmadhuratayAvazyaM zravaNArhAbhilauMyamAnIsugItibhiH / lUyate kUrcazreNyAM lUyamAno devalo mArdaGgikAdistasyApatyAni striya: "ata iJ" [6.1.31.] lauyamAnyo gAyanyaH / yadvA / lUyante lUyamAnAH kedArAsteSAmimA rakSitryaH "tasyedam " [ 6. 3. 160.] ityaNi lauyamAnyo gopyaH / tAsAM sugItayaH zobhanagAnAni / tAbhirupoyamAno vyApyamAnaH / AvarNyamAna ityarthaH / evaM nAma sugItInAM mAdhuryAdiguNairhRtahRdayA yAvatA svasya yAnahetutvenAtyabhISTamapi gavAdikaM yAnaM caurAdyairapahiyamANamapi goyAnAdaya: sugItizravaNabhaGgabhayenAvahelayantItyarthaH // prekati upaikitaiH / projAyate prauSadhayan / ityatra " vA nAmni" [20] ityasya lugvA // prekatyupaikitaiH / gurvartha / pitrartha / lAkRtibhiH / ityatra "ivarNAdeH [21] ityAdinA yavaralAH // kecittvivarNAdibhyaH parAn yavaralAnicchanti / dadhiyetat / madhuvetat / tanmatasaMgrahArthamivarNAderiti paJcamI vyAkhyeyA // 1 sI svAdazI. 2 sI DI degti ta'. 3 epha vala. Page #30 -------------------------------------------------------------------------- ________________ 22 ghyAzrayamahAkAvye [mUlarAjaH hAri atra / cAru IkSitvA / ityatra "isvopade vA" [22] iti vA hrsvH|| pakSe / brAyana // kazcittu prakRtibhAvamapIcchati / kumArI evam // apada iti kim / rodasyau // pAvayantI / augninAyinI / ityatra "edaitoyAy" [ 23 ] ityayAyau // lavanI / pAvayantI / ityatra "odautovAv" [24] ityavAvau // gvyti| nAvyati / zravya / zrAvyAbhiH / gavya / nAvya / ityatra "vyakye" [25] ityavAvau // akya iti kim / upoyamAnaH / lauyamAnI // kyavarjanAyakArAdiH pratyayo gRhyate / teneha na bhavati / goyAnaH / nauyAnaH // pitrye pakSetra vIkSante gavAkSasthAH purandhrayaH / gokSAnanditRNAM bhUmiM gavAkSAnandinI nadIm / / 25 // 25. atra pure pitRSu sAdhuH pitryastasmin pitrye pakSe zrAddhapakSe gavAkSasthA vAtAyanasthitAH purandhrayo vilAsinyo bhUmiM vIkSante vizeSeNa pazyanti / yato gavAM dhenUnAM vRSabhANAM cAkSANIndriyANi teSAM tRptihetutvAdAnandIni AhnAdanazIlAni tRNAni haritAni yasyAM tAm / tathA nadIM sarasvatI ca vIkSante / yato gavAkSAnandinI tRSNAdhucchedakatvAdvendriyANAmAlAdayitrIm / zaradi hi bhUmiharitAbhirAmatvena nadI ca svacchajalapUrNatvena vizeSeNa darzanIyA syAt / etenAtra maharddhikAtisukhitA vilAsinyaH santItyuktam // 1 sI DI epha vIkSyante. 1 e zravyaH / . 2 epha mAnaH / . 3 sI DI epha naH // 24 // 4 sI gavAM kSAna. 5 DI epha NAM vAkSA. Page #31 -------------------------------------------------------------------------- ________________ [ hai0 1.2.31.] prathamaH sargaH / goSTribhirgavendrAsairgavuSTrapriyavIrudhaH / goagrasthAyibhizcAsya niSevyante vahirbhuvaH // 26 // I 26. asya purasya bahirbhuvo bAhyabhUmayo gAvazroSTrAzca gavoSTramastyeSAM tairgavoSTribhirgopAloSTrapAlairgavoSTrasya cAraNAya niSevyante / kiMbhUtaiH / gavAmindro gavendraH zaNDastadaMsavadaMsau skandhau yeSAM taiH / godugdhoSTIdugdhapAnenAvalitaskandhairityarthaH / tathA gorvRSasyAgramagrabhAgaH kakutpradezastatra tiSThantItyevaMzIlAstaigaagrasthAyibhizca vIvadhAhAribhizca vIvadhAharaNAya ca sevyante / yataH kIdRzyaH / gavuSTrasya vRSakarabhavrajasyopalakSaNAdazvAdezva priyA vIrudho latA yAsu tAH / pattanagocare hi vRSabhoSTrAdipriyacArisaMkIrNa mahadvanamasti // 1 pitrye / ityatra "Rto rastaddhite " [26] iti rAdezaH // pakSetra / gokSa / ityatra " edota:" [27] ityAdinAsya luk // 1 23 gavAkSa / ityatra "gornAni " [28] ityAdinA avAdezaH // nAmnIti 4 kim | gokSa || kazvittvasaMjJAyAmapi gavAkSetIcchati // gavoSTribhiH gavuSTra / ityatra "svare vAnakSe" [29] iti vAvAdeza: // anakSa iti kim / gokSa // gavendra / ityatra "indre" [30] ityavaH // 1 go / ityanna " vAtyasaMdhiH " [31] iti vAsaMdhiH // pakSe | gokSa // vraja3 Assveti mA vAssva3 iti svAdhInabhartRkAH / idaM brUhi idaM mA vA brUhItyAhuriha priyam || 27 // 27. sugama: / navaraM vraja3 ityatra idaM brUhi ityatra ca vAkyapari1 e MSAM te go N. 2 e eph 'lA ye taigoM. 3 DI sI 'dRzo garauM. 4 eph gokSaH / 5 eph gokSaH . 6 e sI DI brUhItya. Page #32 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye [mUlarAjaH] samAptyartha itizabdo yojyaH / tathA svAdhIno rataguNAkRSTatvenAyatto bhartA yAsAM tAH svAdhInabhartRkA: "kSiyAzIH auSe" [7.4.92.] iti sarvatra plutaH // vraja3 Asstra / ityatra "plutonitau" [32] ityasaMdhiH // anitAviti kim / Assveti / atra plutasya saMdhiH // kecittvitizabde vikalpamicchanti / Assva3 iti Assveti // brUhi3 idam / ityatre "i3 vA" [33] iti vAsaMdhiH // pakSe / brUhIti / atrApi plutasya saMdhiH // maNI iva japAvarNakusume hAriNI api / aho3 kiM vizdamU3 agnI3 ityujjhyete ihArbhakaiH // 28 // 28. iha pure japAvarNakusume japA varNazca vRkSabhedau tayoH kusume maNI iva ratne iva hAriNI api / maNayo hi sAmAnyena kAntimanto raktAzca varNyanta iti kAntimattAraktatADhyatayA manohare apyabhakaibolakairujjhyete tyajyate / nanu bAlakA ramyaM vastu kautukAdvAlasvabhAvAcca pratyuta gRhNanti tatkimiti hAriNI api te tyajyete ityAha / aho 3 kiMsvi3damU3 agnI3 itIti / amU japAvarNakusume kimagnI vahnikaNAviti buddhyA / aho iti kiMsviditi ca nipAtadvayaM vitarkAtizayadyotanAya / vitarkasya cAntarAtmapraznarUpatvAt "prazne ca pratipadam" [7.4.98.] iti plutaH // sAvAdvAlyAccAgnikaNabhrAntiH // 1 sI DI vaNe ku. 1 epha ti plu. 2 sI DI tra vA. 3 sI DI [lairu, 4 sI sanadva. 5 epha lyAdvAgni. Page #33 -------------------------------------------------------------------------- ________________ [hai0 1.2.34.] prathamaH sargaH / maNIva masRNau cakradaMpatIva yutau stanau / vijetuM rodasIvAtra strINAM bhAtaH smarAyudhe // 29 // 29. atra pure strINAM stanau bhAtaH / kIdRzau / maNIva ratne iva masRNau kaThinakomalau / tathA cakradaMpatIva / jAyA ca patizca daMpatI cakrazca cakrI ca cakrau cakrau ca tau daMpatI ca cakradaMpatI cakravAkamithunem / tau yathA premAtirekAdanyonyaM yutau bhavatastathA yutAvatisthUlatvAdanyonyaM militau / utprekSyete / rodasI dyAvApRthivyau jetuM parAbhavituM smarAyudhe iva kAmazastradvayamiva rodasyorapi dvayorjetavyatvAt // 3 I 1 hAriNI api / amU3agnI / ujjhayete iha / ityatra " IdUdedvivacanam " [34] ityasaMdhiH // eSAM lutAnAmitAvapi saMdhirna syAt / agnI3 iti // kecittu maNIvoSTrasya lambete priyau vatsatarau mameti prayogadarzanAnmaNI iva maNIvetyAdAvasaMdhipratiSedhaM varNayanti tadayuktam / vAzabdenopamArthena siddhatvAt // anye tu yathAdarzanaM saMdhimasaMdhiM vecchanti / maNIva / daMpatIva / rodasIvaM / maNI iva // amI amumucasya nakhAH kaNThe i IkSitAH / ahi tvamu uttiSTha yadyA evaM tu manyase || 30 // read asminI IdRzi ratiH katham / to alamaneneti sakhImAhAtra mAninI // 31 // 30, 31. atra pure kila kAcinnAyikA patyau sapatnInakhakSatA 1 sI ata e 1 DI 'nameto. 4 sI DI tuM sma 4 2 eph tAviti 5 DI 'ti prAyo 25 3 sI DI prekSete. eph sprekSate. 6 e sIva // . Page #34 -------------------------------------------------------------------------- ________________ 26 vyAzrayamahAkAvye [mUlarAjaH] dikaM dRSTvAtyantaM ruSTA pAdapAtAdikAM prasAdanakriyAM kurvANepi mAninItvAdyadI kathamapi na prasIdati tadA tatsakhIpAtsa tAM prasAdayati / tAM ca sakhImanunayArthaM patyaparAdhaM nigRhayantI mAninI syAha brUte / yathA / a iti saMbodhane / he sakhi ehi madvacaHzravaNAya matpArzvamAgaccha / i iti saMbodhane / he sakhi amUM viprakRSTavartinI sapatnImaJcati gacchati yastasyAmumuIcosya priyasya kaNThemI pratyakSavartino nakhAstvayekSitA dRSTAH / evaM tayA pratyakSamaparAdhe darzitepi yAvadadyApi sakhI kiMcinna prativadati tAvanmAninI maduktaM satyamapyeSA nAGgIkarotIti kopAviSTAha / u uttiSTha yadyA evaM nu manyasa iti / u iti saMbodhane / A niranubandhaH pUrvavAkyArthavaiparItye vartate / pUrva yattvayA patyaparAddhaM manitaM tadyadIdAnImevaM nu manyase nu nizcitamanyathA manyase tadA he sakhi uttiSTha matpAdgiccha pUrvaM manitasyArthasya kenApi dravyalobhAdinA hetunAnyathAbhASiNyA tvayApi na prayojanamityarthaH // evaM paruSoktau sakhI mA ruSaditi vicintya punastAM sAmnAha / U UhasvetyAdi / U ityakSamAyAm / patimakSAmyantI prAha / e iti saMbodhane / he sakhi tvamUhasva tvameva svacetasi paryAlocaya / I iti khede / khicehamIdRzi vyaktamatyantamaparAddharyasmin patyau viSaye kathaM ratiH prItiH syAt / na kthmpiityrthH| o iti saMbodhane / he sakhi tattasmAddhetoranena patyAlam / mRtamiti // na jAnU arujallaGkAM bhramato yasya maaruteH| aho AntaM jigamiSo rujettasyApi jAnviha // 32 // 32. jAnU ityatra u lokasaMbodhane / he lokA yasya mAruterhanUmato laGkAM rAvaNapurI bhramato dahanAya paryaTataH sato jAnvaSThIvAnnArujanna 1 sI sAna. DI sAdhana. 2 DI dA kadA ka. 3 sI epha yantI mA. 4 eka vaM pra. 5 sI epha vaM puru. 6 eka stAM sakomalavacasA sA prAha / 7 epha tyo ka. Page #35 -------------------------------------------------------------------------- ________________ [hai0 1.2.37.] prathamaH sargaH / zrAntam / aho ityAzcarye / jAnvihetyatra u iti saMbodhane / he lokA AzcaryaM tasyApi mAruterapIha pura AntAdantaM maryAdIkRtyAbhivyApya vA zrIvizeSavilokanAya jigamiSorgantumicchoH sato jAnu rujet khidyeta / saMbhAvane saptamI / idamahaM saMbhAvayAmItyarthaH / etenAsya lakAsakAzAdapi mahattamatvoktiH / / Antamityatra kriyAvizeSaNe dvitIyA [ 2. 2. 41.] // amI amumuIcaH / ityatra "adomumI" [35] ityasaMdhiH // a ehi / A evaM nu manyase / i iikssitaaH| I IdRzi / u uttiSTha / U Uhasva / e asmin / o alam / ityatra "cAdiH svaronAG" [36] ityasaMdhiH // svare para iti pratyAsattestannimittakasaMdhipratiSedhAdiha dIrghatvalakSaNaH saMdhirbhavatyeva / jAnU arujat // kecittu cAdyacAdisthAnasyAcAdirUpatvAtsvaranimittakamapi saMdhimicchanti / jAnviha // anAGiti kim / Antam // aho Antam / ityatra "odantaH" [30] ityasaMdhiH // u ityU~ iti viti cAho ityAhvAyake gurau| vibho iti prabhaviti cAhAtra vinayI janaH // 33 // 33. sugamaH / navaraM sarvatra u iti saMbodhane / AgacchetyAdikA ca kriyA sarvatrAdhyAhAryA / saMbodhyAnAM ca bahutvAdahUni saMbodhanapadAni / tathA vibho iti prabhavitItyetayoH pratyuttaravAkyayorAdizetyAdikriyA. dhyAhAryA / upalakSaNatvAdbhagavannityAdInyapi gurusaMbodhanapadAni jJeyAni / pratyuttaradAyinAmanekatvAt / itiH sarvatra vAkyaparisamAptau // 1 e epha ti vAho. 3 DI bodhanIyAnAM. 1 sI DI ttamoktiH / . 2 epha ra u iti sau. 4 epha ni jJeyAni / tadeg. 5 sI DI ti ma. Page #36 -------------------------------------------------------------------------- ________________ 28 1 . byAzrayamahAkAvye [mUlarAjaH] vibho iti prabhaviti / ityatra "sau navetau" [38] iti vAsaMdhiH // u iti / ityatra "OM co' [39] iti vAsaMdhiH / asaMdhipakSe ca uJ OM ityevaMrUpo dI|nunAsiko vA / OM iti // pakSe / saMdhiH / viti // jiskaraNaM svarUpaparigrahArtham / tena vikRtasya na bhavati / aha De aho iti // kimu ambA kimu tAtaH kimbIzo gIru ityabhUt / guruM prati nRNAmatra vRddhyai ghaju alaM yathA // 34 // 34. atra pure guruM dharmAcArya vidyAcArya vA prati lakSyIkRtyaivaMvidhA nRNAM gIrvANI vRddhyai dhanasaMtatyAdivRddhinimittamalaM samarthAbhavat / bhavati hi vRddhiH pUjyeSu pUjopacAravacanAdinA / kA gIrityAha / u he guro vAtsalyaparamopakAritvAdinA tvamasmAkaM kimu ambA kimu kiM vA tAtaH kimvIzaH kiMvA svAmIti / yathA u he lokA ghaJ pratyayo AnuvandhatvAvRddhyAyaikAraukArAlakSaNAyai samartho bhavati / zabdasAmyenopamA / kimzabdA unipAtayutAH sarvepi vitarkasya vAcakAH // kimvIzaH / ityatra "avargAt 0" [40] ityAdinA vakAro vA sa cAsan / asattvAdanusvArAnunAsikAbhAvaH // pakSe / kimu ambA // vargAditi kim / gIru iti // aniti kim / ghazu alam // svara iti kim / kimu taatH|| sAma sAma dhruvaM tAvaddadhi dadhi madhu mdhu| zrUyante subhruvAmatra na yAvanmadhurA giraH // 35 // 35. sAmavedadadhimadhUni hi atimadhuratvAdipradhAnaguNopetAni syuH| 1 DI vA bhavati pa. 2 e bI epha ti // kiM. 3 DI u aho a. 4 DI gurudharmAcArya vA. 5 sI ek rya vA. 6 sI DI lakSIka. 7 vI 'kRtyetyevaM . sI kRtyevaM. 8 epha saMpattyA . 9 sI DI bhavet / . 10 sI DI 'di kA. 11 sI pi tadeg, 12 epha gAdi'. Page #37 -------------------------------------------------------------------------- ________________ [hai0 1.2.41.] prathamaH srgH| 29 parametAni tAvadeva svenasvenAtimAdhuryAdipradhAnaguNenopetAni yAvadatra pure sudhruvAM giro na zrUyante / tAsu cAtimadhuratamatvAdipradhAnatamaguNopetAsu zrutAsu sAmAdi na kiMcidityarthaH / atrAdyAH sAmAdizabdAH sAmavedAdivAcakAH / dvitIyAstu tadgaNavAcakAH / tAvadyAvatoH "kriyAvizeSaNAt" [2. 2. 41.] iti "kAlAvanoAptau" [ 2. 2. 42. ] iti vA dvitIyA // amU pANI mRdU padma kimu kiM nu nakhA amii| kesarANIti taya'nte janairasminmRgIdRzAm // 36 // 36. asminpure janairmagIdRzAM strINAM pANI nakhAzca taya'nte / kathamityAha / amU pratyakSau mRdU komalau pANI kimu padme tathAmI pANisthA nakhA raktavAnmRdutvAcca kiM nu kesarANi padmasthAni ki jalkAnIti // sAma sAma / dadhiM dadhi / madhu madhu / ityatra "aiuvarNasya 0" [1] ityAdinA vAnunAsikaH // anta iti kim / giraH / madhurAH // anIdAderiti kim / pANI / amU / mRdU / amI / kiK // dvitIyaH pAdo lakSaNataH samarthitaH // etanyAyAn kSamau stotuM na caturmukhaSaNmukhau / hetuddheretaNNidvajhiyeta mUribhiH // 37 // 37. AstAM tAvadekamukha: kazcidyAvaccaturmukhaSaNmukhAvapi / a1 eph // 36 // dvitIyapAdo lakSaNa / 1 sI DI guNope. epha gaNenope'. 2 eph nagu. 3 DI 36 // strI. 4 DI tvAcca. 5 DI kim pA. 6 epha dAdiri. 7 epha mu // 36 iti dvitIyaH pAdaH // Page #38 -------------------------------------------------------------------------- ________________ 30 ghyAzrayamahAkAvye [mUlarAjaH] piratrAdhyAhAryaH / brahmaskandAvapyetannyAyAnasya purasya nItIH stotumetAvanta IdRzAzcAtra nyAyA iti varNayituM na kSamau na samau~ / etenAtratyanyAyAnAM zreSThatamatvamasaMkhyatvaM coktam / ata evaitatpuraM sUribhistattvAtattvavivekakuzalairvRddhardhanadhAnyadvipadacatuSpadAdisamRddhivardhanasya hetuH kAraNaM DUyeta kathyate / vartamAnAyA arthepi kvacitsaptamI dRzyate / bhavati hi nyAyavati pure lokaH zrIpAtram / yadvA / sUribhirvAstuvidyAkuzalairvAstuvidyAnusAreNa nirmitatvAdvRddhahetuDUyeta / vAstuvidyAnatikramaNa nirmite hi pure zrIviz2ambhate / Nidvadviditi / yathA Nit NAnubandho NigAdirjit Anubandho bijAdizca pratyayo vRddheraidaudAlakSaNAyA hetuH sUribhirvaiyAkaraNaiH kathyate // asmin sAgarudhUmendazaGkAbhAgNazikhaH zikhI / samujacaJcurudgamya suvAGavata udmanAH // 38 // 38. sahAgarodhUmena vartate yattasmin sAgarudhUmesmin pattane gavaNNakArAkArA zikhA cUDauM yasya sa NazikhastathA akArAkArA caJcuryasya sa acaJcuH / nAgaralipau hi NakAranakArAvevaM likhyate / yathA / Na ca / zikhI mayUra udgamya grIvAmUrvIkRtya suvAgmadhurasvaraM yathA syAdevaM Gavate kekAyate / kIdRk san / abdazaGkAbhAga meghavitarkavAn / ata eva suhRtsaMgamAbhiprAyeNa samutsaharSaH / ata eva codmanA utkaNThitaH / etenaivaM nAmAtrAMgaruH prabhUto devagRheSu vilAsibhavaneSu ca dandahyate yAvatA tadbhUmo nabhastalebhrapaTalavibhramaM vahatItyuktaM syAt // 1 eph degpi atrA. 2 sI tram / sU. DI `tram / athavA sU. 3 sI epha garadhU. 4 sI DI Na iva NakA. 5 bIDAsya. 6 bI sI DI 'trAguruH. 7 epha Su da. Page #39 -------------------------------------------------------------------------- ________________ [40] 1.3.2.] prathamaH sargaH / na yo mAtrajhamAtrAbhijJaH sopi kSaNAdbhavet / jJAtA SaNNAM darzanAnAmasminvAGamaya sadmani // 39 // 39. yo naro na hamAtrajhalmAtrAbhijJaH / hal vyaJjanam / haleva halmAtram / jhal dhuT / jhaleva jhalmAtram / mAtrazabdotra svArtha eva / dvandve / tayorabhijJo jJAtA na syAt / yo vyaJjanadhuTsaMjJAmapi na vettItyarthaH | sopyasminpure SaNNAM pahuMkhyAnAM darzanAnAM jaina 1 bauddha 2 sAMkhya 3 vaizeSika 4 naiyAyika 5 jaiminIya 6 matasaMbandhinAM tattattattvadevatApramANAdiprakAzakazAstrANAM kSaNAjjhaTiti jJAtA bhavet / yataH kiMbhUtesmin / vAGmayasadmani vAcAM vikArAvayavo vA vAGmayaM vyAkaraNatarka siddhAntasAhityAdisarvazAstrANi / tacca puruSavizeSaM pustakAdi cAdhAraM vinA nAvatiSThata ityarthAdvAGmayasya vAGmayavatAM puruSavizeSapustakAdInAM sadmani gRhe sarvazAstrapAThasAmagryopeta ityarthaH // 3 * 31 da suvA / niyeta / dvidvit / samujya / etadvit / zaGkAbhAgNa / etanyAyAn / udgamya / SaNmukhau / udmanAH / ityatra " tRtIyasya paJcame " [1] iti vAnunAsikaH // tRtIyasyeti kim / caturmukhai // paJcama iti kim | kSaNAdbhavet / kecittu vyaJjanasya sthAnenunAsike vAnunAsikamicchanti / tasya ca "hasvADano dve" [1. 3. 27] iti dvitvaM ca necchanti / tanmate / hamAtra jhalmAtra // vAGMya / SaNNAm / ityatra "pratyaye ca " [2] iti nityamanunAsikaH // padAnta ityeva / sadmani // 1 bI tattattva 2 epha jjhaTati. 3 sI DI 'vo vAGma 4 bI di vAdhA. 6 DI ke cAnu 7 ephU mAtraM jha 8 ephU 5 bI sI DI epha rmukhaH / .lmAtram / . * 9 DI mayaH Sa eph yaM pa * Page #40 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH] tAvaddhimAMzurAnandI tAvadhemAdrirunnataH / vAgvAdinotra nekSyante yAvadviSvaghitA narAH // 40 // 40. himAMzuzcandrastAvadAnandI jagatAmAhAdayitA / tathA hemAdrimerustAvadunnata ucco yAvadatra pure narAH sajjanA nekSyante / kiMbhUtAH / vAgvAdino vAcA satyamitamadhurayA vANyA hlAdinaH sakalapRthvyA AnandanazIlAH / tathA viSvamhitA viSvak samaMtataH sarvaiH prakAraiH sarve' ca hitA anukUlAH / etenonnatamanaskatvasUcA / unnatAzayA hi viSvarihatAH syuH / tucchAzayAstu kadAcitkAryavazena hitAH kadAcinneti / vAgdhAdiviSvagghitAnAmatratyajanAnAM darzane sudhAMzumerU AnandakonnatAvapi na kiMcitpratibhAsete ityarthaH // yazaHkRtakakubbhAsaiGkitiprathitairnRpaiH / kakubhastibalairatra turASADDiyamaznute // 41 // 41. atra pure nRpairvanarAjAdibhihetubhisturASADindro vhiyamaznute lajate / kIdRzaiH / kakuvhastibalaiH / diggajaparAkramairata eva dvitiprathitaiH / dviSAM zatrUNAM hatyA hananena sarvatra vikhyAtairata eva ca yazasA kIrtyA kRtaH kakubhAM dizAM hAso lakSaNayoDyoto yaistaiH / atyanRpAnmanuSyAnapi balAdinA svasmAdadhikAn dRSTvendro lajjata ityarthaH // anajjhaliva sohalbhyAM dharmArthAbhyAM yuto janaH / nirIkSyatetra niSpApaM ceSTayan hitakAmyayA // 42 // 42. atra pure sa sarvatra prasiddho jano loko hitakAmyayaihikapA1 epha uccastaro yA. 2 sI DI pRthivyAM A. 3 sI ndazI. 4 eph ghu hitAzcAnu. 5 epha hana. 6 bItra nR. Page #41 -------------------------------------------------------------------------- ________________ [40] 1.3.3. ] prathamaH sargaH / ratrika zreyaicchayA niSpApaM niravadyaM vastu ceSTayan vyavaharansandharmArthabhyAM dharmadhanAbhyAM yuto nirIkSyate / bhavato hi niSpApavyApAriNAM dharmArthAviti / pANinyAdayo hi kecit svaravyaJjanayorachalsaMjJAM kurvanti / tato yathAnac khararahito hal vyaJjanam achalbhyAM svaravyanAbhyAM yuto nirIkSyate / avaraM hi vyaJjanaM puraH sthitAbhyAM svaravyaJjanAbhyAM yutaM syAt // vAgvAdinaH viSvaghitAH / anajjhala ahalbhyAm / dvihRti turASADiyam / tAvadvimAMzuH tAvad hemAdriH / kakubbhAsaiH kakubhasti / ityatra "tato hazvaturthaH" [3] iti vA caturthaH // tata iti kim / ceSTayan hita // vAkchUrAnvIkSya sopyasminvAkpatiH syAdavAkkirAH / rAjJAM yazobhistacchrutaM yaczvetaM na kadApyabhUt // 43 // 43. asminpure vAkchUrAn vAcA subhaTAnmahAvAdino vIkSya sa vAkpatitvena sarvatra prasiddho vAkpatiraipi bRhaspatirapyavAkirA lajjayA nIcairmUrdhA syAt / saMbhAvanetra saptamI / atratyaviduSAM vAkpaterapyatimAtraM vAgmitvAdidamahaM saMbhAvayAmItyarthaH / tathA yadvastu kajjalavyo - mAdi sadA kRSNatvena kadApi zvetaM zubhraM nAbhUttadapyatra rAjJAM vanarAjAdInAM yazobhiratibAhulyAc zvetamabhUt / kavirUDhyA hi yazaH zvetaM varNya // 4 pauSaT zAntikRtAM vAk zrayotati sudhAmiha / achayadevo nApAyI pazyan zriyamihAgatAm // 44 // 44. iha pure zAntikRtAM nagarAdikSudropadravamAryAdyupazAntividhA 1 ephU chAyI de . 1 bI 'yo ke. 2 bI sI 'al. 3 sI DI pya mahA 5 sI DI 'ntidhyAyi'. 33 4 epha di Page #42 -------------------------------------------------------------------------- ________________ 34 vyAzrayamahAkAvye [ mUlarAjaH ] 3 yinAM dvijAnAm / vaSaTpaTzabdAkavyaye mantrAkSare indrAhutau vartete / zAntikarmArthAgnikArikAdividhAnakAle vaSaTzrauSarUMpA vAkU vANI sudhAmiva sudhAM yoti sravati / mAryAdyupadravocchedakatvenAtyAhlAdakatvAt / etenAsya purasya nirupadravatvamuktam / tathA zriyaM lakSmIdevImiha pura AgatAM pazyan sannapsu jaleSu zeta ityevaMzIlo chAyI sa cAsau devazcAcchAyidevondhizayanaH zrIpatirnApazAyI nAbdhizayanaH saMbhAvyate / prastAvAdatra saMbhAvyata ityadhyAhAryam / zriyotrAgamanAtsamudretadviyoge nidrAyA abhAvAcchrIpatirapyatrAgata iti saMbhAvyata ityarthaH // vAkLUrAn avAkirAH / tacchrutam yaczvetam / vapaTTIpaT zrauSaT shaanti| acchAyi azAyI / ityatra "prathamAd " [ 4 ] ityAdinA vA chaH // prathamAditi kim / pazyaJ zriyam // adhuTIti kim / vAk yotati // asyAntaGkRtibhiGkalyaiGkhajaitrai phaladai param / dharmaH prItaH kaliH khinnaH phalitaH sanmanorathaH // 45 // 45. asya purasyAntarmadhye kalyairdAnazIlatapaHsvAdhyAyAdibhirdharmakriyAbhiH kRtvA paramatizayena dharmaH prItaH prahRSTaH / vijRmbhita ityarthaH / ata eva kaliH pApayugaM khinnaH saMtaptaH / ata eva ca sanmanorathaH satAM sAdhUnoM manovAJchA phalitaH siddhaH / kiMbhUtaiH sadbhiH / khajaitrairjetAra eva prajJAdyaNi [7.2.164.] jaitrAH / khAnAmindriyANAM jaitrA vazIkAriNastaiH / ata eva puNyahetutvena kRtaM puNyamastyeSu taiH kRtibhiH / ata eva phalaM svargApavargAdikaM dadati ye taiH phaladaiH // kRtibhiGkulyaiH / antaGkRtibhiH / kalyai jaitraiH / phaladai param / khajaitraiphaladaiH / 1 * 1 eph nAMva. 2bI rUpavA 3 sI DI eph 'ti zrava 4 sInAM vA N. 5 epha jaitrA va 6 DI daiH / anta 7 DI m / itya. * Page #43 -------------------------------------------------------------------------- ________________ [ hai0 1.3.6. ] prathamaH sargaH / 35 ityatra '"raH kakhe?" [5] ityAdinApau vA // pakSe / prItaH kaliH / kaliH khinnaH / dharmaH prItaH / khinnaH phalitaH // svayaMbhUHzrIpatiH zaMbhussUrya: somaSSaDAnanaH / nRpaiH SaTcakrabhRttulyairasyAntassthApitAH surAH || 46 || 46. nRpairvanarAjAdibhirmahAdhArmikatvAdasya purasyAntarmadhye dharmArthakAritanavyaprAsAdeSu svayaMbhUrbhagavAn brahmA ca / zrIpatirviSNuH / zaMbhuraH / somacandraH / sUryo raviH / SaDAnanaH skandazca / ete surA devAH sthApitAH / kiMbhUtaiH / SaNNAM cakrabhRtAM mAMdhAtR ( 1 ) dhundhumAra (2) haricandra (3) purUravo (4) bharata ( 5 ) kArtavIryA (6) khyAnAM samAhAraH SaTcakrabhRt / balasainyAdinA tena tulyaiH // svayaMbhU zrIpatiH / somadhSaDAnanaH / zaMbhussUryaH / antassthApitAH / ityatra "zaSase zaSasaM vA" [6] iti vA zaSasAH // pakSe / zrIpatiH zaMbhuH / nRpaiH SaT / sUryaH somaH // nistandraizcaJcalaizchekaiSTIkamAnaiSTakAribhiH / taistaistha rihA zvAnAM rasati vyathiteva bhUH // 47 // I | 47. iha purezvAnAM taistaiH / anekairityarthaH / thadvaiH samUhaiH kRtvA bhU rasati zabdAyate / kIdRzaiH / nistandrairnirAlasyaistejasvibhirityarthaH / cazcalairjAtyahayasvabhAvena capalaiH / chekaiH suzikSitatvena gatipaJcakakaraNadakSairata eva TIkamAnairbAhyAlikAdau valgadbhirata eva ca ThakArAkArakhurairbhUmyA hananerna ThaM ThakAraM bhUpRSThe kurvantItyevaMzIlA ye taiSTakAribhiH / utprekSyate / vyathiteva pIDiteva / anyopi hi vyathAvAn raTati / bhuvazca 1 eph khapapha 3 2 sI 'rinavyAprA 3 DI 'bhRtAnAM mAM. 4 bI eph 'kaistha: 5 e sI rthaH / sthadvaiH 6 sI DI na Ta 7 sI DI tprekSate. Page #44 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ bhUlarAja : ] pIDAsaMbhAvanAzvakhurAghAtAt / taistairityatra vIpsAyAM dviruktiH / vIpsA cAtra bahuguNenaiva // nistandraizcaJcalaizchekaiSTIkamAnaiSTakAribhiH / taistaiH / nistandraiH / taisthadvaiH / ityatra "caTate" [7] ityAdinA zaSasAH // 36 gAyaMstAraM vazchAyAM vrajezvAru vadhUjanaH / dRzyatesko yUnAM kurvaSTatamaM manaH // 48 // 48. asminpure vadhUjano yUnAmeva Thakarachaleka iva dRzyate / kIdRk san / tAraM tArasvaraM yathA syAdevaM gAyan vipralambhAdipradhAnagI - tIruccArayaMzchAyAM rUpalAvaNyakAntiveSAdikRtazobhAM vahan dhArayaMzcAru salIlaM vrajannata eva yUnAM taruNAnAM manazcittaM Talaiti viklavIbhavati aci prakRSTe tamapi ca TalatamaM smarAtirekAdatizayena niHsattvaM kurvan / Shiva asargopanArtha lokacchalanArthaM ca tAraM gAyati chAyAM ziSTajanocitAM veSAdizobhAM vahati cAru ziSTajanocitaM gacchati tatazvarNakSepAdinA lokarai aat faraikarotIti jAnaMsthUtkasamAnprANA~zvara~STaGkArikArmukaH / parA~zchyan bhaTalokosmi~trAyakaH zaraNArthinAm // 49 // 49. asminpure bhaTalokaH zaraNArthinoM prANaiSiNAM trAyako kSakosti / etenAtratyalokasya nirbhayatvoktiH / kIdRk / caran gachan / tathA prANAMsthUtkasamAna thUtkRtatulyAn thUtkRtavatsvAmyAdikArye parityAjyAjAnan / etena sAttvikatvoktiH / tathA TaM karotItyevaMzIlaM TaMkAri 1 eph 'te sadvitIye' iti za N. 2 sI epha la i . 3 eph layati. 4 sI DI epha roti // . 5 DI natrA. 6 sI DI rakSAkArako 7 eph 'vikoktiH / * Page #45 -------------------------------------------------------------------------- ________________ [hai0 1.3.8.] prathamaH sargaH / kArmukaM dhanuryasya sa nirantaraM dhanurAsphAlayannityarthaH / etena dhanurvidyAkauzaloktiH / tathA parAJ zatrUzchyan vinAzayan / etena blisstthtvoktiH| aGgAnyasmi~sthuSThAbhakuco bhAti vadhUjanaH / prazAzcaran tsarukopi kopi naivAtra dAruNaH // 50 // 50. asminpure ThAbhau ThakAravavRttau kucau stanau yasya sa vadhUjanaH kulAGganAlokoGgAni stanAdInavayavAMsthuDannuttarIyAdinA saMvRNvan san bhAti / kulAGganAnAM hi sarvAGgopAGgasaMgopanaM zobhAtizayahetuH / tAtra tsarau khaDgAdimuSTau kuzala: "kuzale" [6. 3. 95.] iti ke tsarukopi khaDgAdizastrabhRdbhaTalokopi / AstAM vaNigAdirityaperarthaH / prazAnupazAntaH saMzcarannasti / vicaratItyarthaH / atazcAtra kopi naiva dAruNo raudraH / etenAtra rAjAjJAyA atisauSThavamuktam // vrajezvAru / prANA~zcaran / vahaMzchAyAm / parA~zchayan / kurvaSTala / cara~STakAri / amiSThakaH / sthuSThAbha / gAyaMstAram / asmiMstrAyakaH / jAnasthUtka / assi~sthuDan / ityatra "noprazAna" [ 4 ] ityAdinA zaSasA anusvArAnunAsikau ca pUrvasya // aprazAna iti kim / prazAJcaran / adhuTpara iti kim / caran tsarukaH // puMskAmA apyapuMzcalya iha (skokilasvanAH / apuMzchannarapuMskheTaiH puMzchekai nti bhartRbhiH // 51 // 51. iha pure striyo bhartRbhiH saha bhAnti / kIdRzyaH / kokila: parapuSTaH / pumAMzcAsau kokilazca puMskokilastasyeva svanaH svaro yAsAM 1 epha degn bhA0. 2 epha degthA tsa. 3 sI DI khagaza. 4 DI tyarthaH / / 5 e epha zAnnupa. 6 sI DI saMcara. 7 sI DI vatvamu. 8 sI DI zAno I. epha zAne i. Page #46 -------------------------------------------------------------------------- ________________ 38 vyAzrayamahAkAvye [ mUlarAja: ] tAstathA puMskAmA apyapuMzcalyaH / pumAMsaM kAmayante puMskAmAH / pumAMsaM calayanti puMzcalyaH kulaTAH / na tathApuMzcalyaH satyaH / apirvirodhe / puMmAtrakAmanavivakSayA virodhaH / avirodhastu svapatereva kAmanavivakSayA / ata evApuMzcalyaH / kiMbhUtairbhartRbhiH / puMzchekaiH puruSeSu vidagdhaiH / tathApuMskhedaiH / kheTA adhamAH / puMmAMso ye kheTo: puMskheTA: / na tathApuMskheTAstaiH / paradArasevAdinindyakarmarahitairityarthaH / ataevApuMzchannaiH na puMsAnyena purugheNAcchAditaiH / vidvattayA sadAcAratayA~ ca sarvapuruSeSu mukhyairityarthaH / bhavati hyuttamaguNAnAM daMpatInAM saMbandhaH zobhAtizayahetuH // na puMSTaTTibhapuyaurA na ca puMskhala puMSThakAH / na puMsphalgurna puMspherurnapuMspazuriha kacit // 52 // 52. TiTTibhA utpAdazayanAH pakSibhedAH / pumAMsaSTiTTibhA ivoddhatatvAt puMSTiTTibhAH / tathA pumAMsazca te caurAzca puMzcaurAH / dvandve / puMSTiTTi - bhapuMzcaurAH / iha pure kvacitkasminnapi sthAne na santIti saMTaGkaH / evaM sarvatrAstikriyA naJA saha yojyA / khalA durjanAH / pumAMsazca te khalAcai puMkhalAH / evaM puMSTa: puMchalakAH / tato dvandvaH / tathA su phalguH pumarthavikalatvena niSphalaH puMsphalguH / tathA pumAn pheruriva bhIrutvAt zugAla iva puMspheruH / tathA pumAn pazuriva mUrkhatvAt puMspazuH // puMspraSThaiH puMstamaiH puMstvapuMkhyAtaiH saha sauhRdam / puMSTha kurAH sapuMsthaTTAH puMgavA atra kurvate / / 53 / / 1 bI sI DI hai: puMstvapuMkhyAtaiH puMstamaiH sa 1 e puMmAnkAma. bI puMsotra. 2 e bITA puM. sI 'TAna 3 bI yA sa.. 4 eph trApi ki N . 5 sI DI va e. 6 sI kAstato. 7 e sI DI ephU puMssupha 8 DI eph niH phala:. - Page #47 -------------------------------------------------------------------------- ________________ [ hai0 1.3.9.] prathamaH srgH| ___ 53. atra pure pumAMso gAva iva puMgavA narazreSThAH puMstamaiH zreSThapuruSaiH saha sauhRdaM maitrI kurvate / kiMbhUtaiH / puMstvapuMkhyAtaiH / puMstvena puruSakAreNa zauryeNa puMsu khyAtaiH prsiddhaiH| ata eva puMspraSTaiH purussessvgresraiH| puMgavA~ api kiMbhUtAH / puMSThakurAH / nRNAM svAminaH ata eva sapuMsthaTTAH puruSaughAvRtAH / etenAtratyajanA guNino guNAnurAgiNazcetyuktam // puMzUrA atra puMSTakkAH parapuMsthuGkatAsahAH / apuMkSudrAH prakurvanti sevAM caulukyabhUbhujAm // 54 // 54. atra pure puMSTakAH pumAMsaH pauruSopetA ye TakkAH kSatriyajAtibhedAste caulukyabhUbhujAM mUlarAjAdInAM sevAM prakurvanti / kIdRzAH / puM. zUrAH puMsu pauruSopeteSu bhaTeSu zUrAH / ata eva pare zatravo ye pumAMsasteSAM yat thuTtaM nyakkArAya mukhavikRtipUrva zabdavizeSastasyApyasahA akSamAH / tathA kSudrAH kliSTacetaskA drohAdyabhiprAyeNa / pumAMsazca te kSudrAzca puMkSudrA na tathA'kSudrAH // puMskAmAH / pu~skokila / apuMskheraiH / puskhala / apuMzcalyaH / puMzcaurAH / apuMzchannaiH / puzchekaiH / puMSTiTibha / puNssttkkaaH| puMSTakAH / pu~SThakkurAH / puMstamaiH / puNstv| puNsthttttaaH| puMsthuGkata / puMspazuH / puspraSTaiH |puNsphlguH| puMspheruH / ityatra 'pumoziSTi" [9] ityAdinA rontAdezonusvArAnunAsikau ca pUrvasya // aziTIti kim / puMzUrAH / aghoSa iti kim| puMgavAH / adhudapara ityeva / apuMkSudrAH / akhyAgIti kim / puMkhyAtaiH // 1 DI sthutkRtA . ephU sthUtkRtA. 1 epha gAvaH puM0. 2 e sI DI epha pussu khyA'. 3 sI DI vApi. 4 sI DI guNA. 5 e sI DI epha pussu pau. 6 DI epha thUtkRtaM. 7 e chakkAH / . 8 ephU stvasapuM. 9 sI epha sthutkRta, DI sthUtkRtam. Page #48 -------------------------------------------------------------------------- ________________ 40 vyAzrayamahAkAvye [ mUlarAjaH ] mIna kiM haricandro nRpAtA kiM purUravAH / puSyan kimu mAMdhatetyatra tarpheta bhUpatiH // 55 // 55. atra pure bhUpatirnRnprajAH prINan madhuravacanAdidAnena sukhayan san kimayaM harizcandrastRtIyacakrI / harizcandreNa hi prajA atyantaM prINitAH / ityevaM prakAreNe taryeta saMbhAvyate / janairiti saMbandha: / aprepyevaM yojanA kAryo / pAtA caurAdibhyo rakSan purUravAzcaturthacakrI / puSyan ityatra puSirantarbhUtaNigarthaH sakarmakaH / dAnasanmAnAdinA poSayanityarthaH / mAMdhAtA AdyacakrI // prINan nRpAtA / ityatra " nRRnaH peSu vA " [10] iti rontAdezo vAnusvArAnunAsikau ca pUrvasya // pakSe / nRpuSyan // kaskAn rathAnbhaTAn kA~skAnazvAn kAn kAnibhAniha / na pazyati sahasrAkSo dRksahasraM kRtArthayan / / 56 / / 56. sahasrAkSa indro dRksahasraM locanasahasraM kRtArthayan kRtArthamAcakSANaH sanniha pure kAMskAn rathAn kAMskAn bhaTAn pattInaM kAnazvAn kAnibhAMzca na pazyati kiM tu sarvAnapi gajAdIn / sarvotkRSTaguNainirupamatvenAdRSTapUrvadarzanAtsvamakSisahasraM saphalaM manyamAnaH sahasrAkSaH satarSa pazyatItyarthaH / etenAtra caturaGgabalasaMpadvizeSa uktaH // kAMskAn / kA~skAn / ityatra " dviH kAnaH kAni saH " [11] iti sontAdezonusvArAnunAsikau ca pUrvasya // dviriti kim / kAnkAn // 1 eph n kiM mAM. taM praNatAH 2 ekUNa vitate saM. 3 eph ryA etAzcaurA * 5 eph n kAMskAna 6 eph 'pi rAjA. 7 eph saharSa 1 ephU 4 DI ' . Page #49 -------------------------------------------------------------------------- ________________ [40] 1.3.12.] prathamaH sargaH / ratnasaMkarasaMsskAritvaSTA pazyedidaM yadi / saMsskartuM svaHpurIM kaM kamupaskAraM na cintayet // 57 // 57. ratnAnAM nAnAjAtIyAnAM maNInAM saMkaro melakastena saMskAra: zobhAtizayo vidyate yatra tadratnasaMkara saMsskArIdaM puraM tvaSTA devavardhakiyadi pazyettadA svaHpurImamarAvatIM saMskartu vizeSTuM kaM kamupaskAraM prayatnaM na cintayet / kiM tu yena yena prayatnena svaH puryetatpurasadRzI syAttaM taM sarvamapi paribhAvayedityarthaH / etenAsya svaHpurIsakAzAdapyadhikaM ramyatvamuktam // na yathA kopi saskartA saMcaskAra yathA na ca / arocakI guNeSvatra sa~skartuM yatate tathA // 58. atra pure na rocate dhAnyaM kSudhAbhAvAdasmin [5.3.122. ] iti Nake arocako bubhukSAyA abhAva : sthAd0" [7.2.60] ityAdinA rugvAcitvAdini arocakI 41 58 // Su viSaye saMskartuM hiGgukarpUrAdikSepeNa tathA tena prakAreNa yatate pravartate yathA kopi pumAn na saMskartA na saMskariSyati yathA kopi na ca naiva saMskAra saMskRtavAn // saMskAra | kartum / ityatra "ssaTi samaH " [12] iti sontAdezonusvArAnunAsikau ca pUrvasya // ssaTIti kim / saMkara / kRt vikSepe / saMkaraNaM saMkarola / kugobhAvAnnAtra ssad // saMcaskAra / ityatra tu vyavadhAnAnna bhavati / sama iti kim / upaskAram // * "naoNmni puMsi ca " sostyasya "prANi naro guNeSu vya 1 enAM saM . 2 sI DI eph saMskArI 3e na pra' sIDI na svaH . 4 eph * kSudhAbhA. . 5 eph nAstimni 6 DI vastasya 7DI te va ephU teya. 8e ephUrtAsaM 9 sI epha saMskAri 10 e sI sa~skartum. 6 Page #50 -------------------------------------------------------------------------- ________________ 42 vyAzrayamahAkAvye [mUlarAjaH] ___ saskartA / ityatra "luk" [13] iti lugntaadeshH| pRthagyogAdanusvArAnunAsikau ca pUrvasyeti nivRttamiti tau na bhavataH // kecittvatrApyanunAsikamicchanti / sa~skartum // caturaM caMcalatyazvA maMdaM daMdramati dvipAH / ramyaJcakramyate straiNaM srvosminpNphuldgunnH|| 59 // 59. asminpure caturaM dhauritakAdigatibandhuraM yathA syAdevamazvAzcaMcalati kuTilaM calanti / valgantItyarthaH / yaGlubantaH / tathA dvipA gajA mandaM salIlaM yathA syAdevaM daMdramati kuTilaM gacchanti / tathA straiNaM strIsamUho ramyaM salIlemantharaM yathA syAdevaM caMkramyate kuTilaM gacchanti / evaM ca na kevalamazvAdInAmutkRSTaguNatvaM kiM tvasmin sarvopi ghaTapaTAdiH padArthaH paMphulatotizayena phalantotivilasanto guNAH saundaryAdayo yasya sa paMphuladguNosti / sarvaka yatra vastu guNotkRSTamityarthaH // dUrandandramitacchAyAn sadA pamphulitAMstarUn / khacaGkramaNakanyAzca caJcUyantetra kautukAt // 6 // 60. kha AkAze kuTilaM krAmantItyevaMzIlA "dramakrama" [ 5.2.46] ityAdinAne khacakamaNA vidyAdharAdayasteSAM kanyA bAlikA atra pure vartamAnAMstarUnupavanadrumAn kautukAccaJcUryante mAsmAn janazcaurya ityapavAdI 1 e sI DI pamphali. 1 e bI sI DI dhauratikA . 2 sI DI epha lIlaM ma. 3 epha NavattvaM. 4 sI DI eph dipa. 5 e paMphala'. sI DI puMphala'. 6 sI DI tivi. 7 epha paMphala'. sIDI puMphala'. 8 bI DI matItye'. 9 bI sI lA yucaMkra. Page #51 -------------------------------------------------------------------------- ________________ [hai0 1.3.14.] prathamaH srgH| diti pracchannagatyA garhitaM vicaranti / yato dUramanikaTaM yathA syAdevamatyunnatatvAt dandramitA kuTilaM gatA chAyA yeSAM tAMstathA vanAdhiSThAyakadaivatavizeSaprabhAvAtsadA pamphulitAnatyartha phalitAn / etenAtratyatarUNAM chAyAphalAdinA svarvakSebhyopyatyutkRSTatoktA // raMramyante janA gobhirabhraMlihavahallihaiH / prIyante kAmyatapasaH saMyatAH sayyatairiha // 61 // .61. iha pure janA lokA abhraM megha lihanti sthUlonnatatvAtspRzantyabhraMlihA ye vaha kakudaM lihanti jAtisvabhAvAjihvayA spRzanti vahallihAstaiobhivRSabhaiH kRtvA raMramyante vAhAdinA hoDApAtanena parasparamatyartha krIDanti / etena janAnAmatisukhitatvoktiH / tatheha kAmyamabhilaSaNIyaM tapo yaiste saMyatAH suvihitamunayaH sa~yyataiH suvihitasAdhubhiH saha prIyante ekadharmasnehena snihyanti / etenAtra suvihitAnAM suvihitaiH saha zrAddhabhaktAdinA na virodha ityuktam // cakramyate cakramaNa / caMcalati caryante / daMdamati dandramita / paMphulat paimphulitAn / caturaM caMcalati ramyaJcakramyate / maMdaM daMdramati dUrandaMdramita / saMyaMtAH sayataiH / abhraMlihavahallihaiH / ityatra "tau muma" [14] ityAdinA mvAgamasya padAnte vartamAnasya ca masya svAvagusvArAnunAsikau vargoM paryAyeNa / padAnta ityeva / kAmya / svAviti kim / ramyate / straiNaM sarvaH / 1e sI DI pamphalideg. 2 epha tAn e. 3 eph bhyopyutkR. 4 epha hoDapA. 5 e sI saMyutAH. 6 e sI saMyataiH. 7 epha bhaktyAdi. 8 e sI DI pamphala'. 9 e sI DI pamphali. 10 e degyataiH saM. Page #52 -------------------------------------------------------------------------- ________________ 44 vyAzrayamahAkAvye [mUlarAjaH] atra manda malatstraiNamsAlayetkasya no mnH| svairai halatkarikulamhAlayatyavanImapi // 62 // 62. atra pure mandaM mantharaM jhaladgacchat straiNaM strIsamUhaH kasya vazinopi mano no hyAlayet sotkaNThaM na kuryAt / kiM tu sarvasyApi / tathApibhinnakrame khairamityasmAj jJeyaH / svairamapi svecchayApi mandamapItyarthaH / haladgacchatkarikulaM hastivRndamavaniM bhUmiM hvAlayati girivanmahatamatvAtkampayati / yadvA / apiryathAsthAna eva yojyH| AstAM tAvadyajanAdi kampayati yAvatAvanImapi / avanI hyacalatvena prasiddhA / atra ca straiNahAstikayoH samAnadharyoktyopamAnopameyato vyajyate / yathAtra hAstikaM svairaM calavanImapi cAlayati tathA mantharaM calatraiNaM varzinAmapi mana iti // abhyAgatAnAM nirmAtuM hattilhAditamAnasaH / asaMhRvAna AtmAnanhRterthe nAtra kazcana // 63 // 63. atra purebhyAgatAnAmatithInAM hRttiM pAdyabhojanavastrAdyAtithyasaMpAdanenAnandaM nirmAtuM kartuM kazcana kopyartha dravyaM na hRte sAMprataM vyavahAreSu lAbho nAsti pratyuta hAnirevetyataH ka dravyamiti prakAreNa na gopAyati / kiM tu tadarthe sarvakhaM vyayatItyarthaH / kIdRk san / hAditaM dhArmikodAratvAdatithiM dRSTvA pramoditaM mAnasaM cittaM yena sa tathA / ata evaashRvaanotithidRssttivnycnenaatirodhaanH|| 1 DI straiNaM jhala'. 1 sI DI vadava. 2 bI sI DI dharmoktyo 3 e tA vyaMjya'. 4 ephazi mAM ma. 5 epha tAma'. 6 sI DI tti khAdya". 7 ephU yate / / Page #53 -------------------------------------------------------------------------- ________________ [hai0 1.3.16.] prathamaH srgH| padArtha hyastanahyadyApazyalloko niSevate / atra trailokyasamrAja haripUjyaM jvaladdayutim // 64 // 64. atra pure padArtha yauvanasaMpadAdikaM hyastanaM kalye bhavamadya vartamAnehrayapazyan san lokaprailokyasamrAjaM trijagatsvAminaM zrImadahantaM niSevatenityarUpaM saMsAraM bhAvayaMstaducchedAyArAdhayati / kiMbhUtam / haripUjyaM zakrAya' jvalakSyutiM sphuratkAntim / yopi loko hyastanaM padArtha dhanAdi caurAdyapahRtatvenAdyApazyan syAtsa tatprAptyartha jvalaDyuti sphurattejasamata eva haripUjyaM viSNumivAya' trailokyasamrAjaM mahArAja niSevata ityuktiH // manda halat / straiNamhAlayet / asaMhRvAnaH / AtmAnandrute / padArtha hyastanam / ystnhydy| svairaM hvalat / kulmhaalyti| nirmAtuM hattim / httihlaadit| ityatra "manayave" [15] ityAdinAnusvArAnunAsikau svau paryAyeNa // mAdipara iti kim / samrAjaM hri|| ha iti kim / pUjyaM jvalat // samrAjam / ityatra "samrAT" [16] iti masyAnusvArAbhAvo nipAtyate // mAG zauryavRttau prAGchAstre prAGgame prAG samAdhiSu / prAG satye mAG SaDdarzanyAM prAG SaDaGgyAmito janaH // 65 // 65. asmin "AdyAdibhyastas" [7.2.84.] iti tasi itosminpure janaH zauryavRttau prAG prathamosti / evamagretanA api prAzabdA yojyAH / zAstre kAryakAraNayorabhedAcchAstrazabdena tatparijJAnamucyate tatra / evaM SarzanISaDaGgIzabdAbhyAmapi / zama indriyajaye / samAdhiSu 1 eph kyasAmrA. 1 epha degn san ta. 2 epha nayhyadya / . 3 epha valelyA. 4 ephaNa manayAdi. 5 vI DazinI. Page #54 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAja: ] cittaikAgryeSu / satye satyavAde / parzanyAM SaNNAM darzanAnAM matAnAM jainAdizAstrANAM samAhAre / SaDaGgyAM SaNNAmaGgAnAM zikSAkalpavyAkaraNaniruktijyotiSacchandasAM samAhAre / sarvatra viSayasaptamI // 46 smRtiguNT zrutiguNDAstraguNazabdaguNT suvaN sadA / nakSatraguNT SAGguNyaguNpaTurkajJotra ko na hi // 66 // 66. atra pure sadA smRtIrdharmazAstrANi kaNThasthatvAdguNayati vipi smRtiguNa ko naro nAsti kiM tu sarvopyasti / evaM sarvairvizeSaNairyojanA kAryA / zrutIti / zrutirvedaH / zAstreti zAstrANi / idaM lokanirdiSTasmRtyAdivyatiriktAni chandolaMkAranATakAdIni / zabdeti zabdazabdena vyAkaraNaM nAmamAlA copalakSyate / suSThu vaNati zabdAyate suvaN / madhuradhvanirityarthaH / nakSatreti nakSatrazabdena nakSatravAcakaM jyotiHzAstramucyate / tadgaNayati nakSatragaNa | jyotiHzAstravidityarthaH / SADguNyeti / saMdhivigrahayAnAsanadvaidhIbhAvasaMzrayAkhyA: SaDguNAH svArthe "bheSajAdibhye TaN" [ 7.2.155 ] iti Ni pAhuNyaM SADguNyapratipAdakaM nItizAstram / SaNNAM darzanAnAM tarkAH SaTurkAstAn jAnAti SaTurkajJaH || pikavatpaJcamaNDu SaDurasu zikhaNDivat / kruGkhica madhyemamAGgu rajyedgAyatsu kotra na // 67 // 67. atra pure gAyatsu gAyaneSu viSaye ko na rajyetko na rAgaM kuryAt / yataH kiMbhUteSu / pikavatpaJcamaNDu yathA pikA: kokilA: paJcamasvaraM kvaNantyevaM paJcamaM paJcamasvaraM kaNatsUccArayatsu / tathA zikha 1 sI camaM ka 2 sI dhyamaM prA. 1 eph guNT ko. 2. bI zabde 3 eph vaNT ma 4 DI 'tiSazA* . 5 sI DI bhyaSTaN. 6 sI DI ti pA. 7 sI DI 'tramucyate pa.. Page #55 -------------------------------------------------------------------------- ________________ [ hai 0 1.3.17.] prathama sargaH / 47 NDivanmayUreSviva parasu SaDusvaramuccArayatsu / tathA kruGkSvava sArase - Sviva madhyamaM madhyamasvaraM prAJcanti gacchanti ye teSu madhyamaprAGsu / uktaM ca SaDuM mayUrA bruvate gAvastvRSabhabhASiNaH / ajAvikaM tu gAndhAraM krauJca: kaNati madhyamam // 1 // puSpasAdhAraNe kAle pikaH kUjati paJcamam / dhaivataM dveSate vAjI niSAdaM bRMhate gajaH // 2 // etena gAyanAnAM sarvasvarakaraNakauzalamuktam || prAGk zaurya / prAGchAstre / prAG zame / prAk SaDDharzanyAm / prAG SaDaGgyAm / prAGku samAdhiSu / prAG satye / smRtiguNT zruti / zrutiguNDAstra / zAstraguNzabda / I nakSatraguNT SAGguNya / SAGguNyaguNSaT / zabdaguNT suvaN / suvaN sadA / kruGkSu / prAGgu / paJcamakkaNDu / SaijaraNsu / ityatra "GkoH kaiTau " [17] ityAdinA kaTAvantau ghA // Gkoriti kim | gAyatsu // asmintsamrAtsurASTrArA sindhurAtsindhurAnaraNAt / kSmAsvArAT racyotitakarAJzyotadgaNDAnsamAnayat // 68 // 68. kSmAyAM bhuvi svArADiva kSmAsvArATra rAjAdaH zlokoktAsAdhAraNavizeSaNAdbhImaH samrAT sarvanRpazAsaka: san raNAdraNaM vidhAya "gamyayapaH"[2.2.73.] iti paJcamI / surASTrArASTrindhurautsindhurAn surASTrAsindhU dezabhedau / tatsvAmino: sindhurAn gajAnasminpure samAnayat / kiMbhUtAn / yotitA maidaM srotumArabdhAH karA: guNDA yeSAM tAMstathA 1 eT zcota. 1 eDusva. 2 DI 'jAdikaM . 3 eph SaGgara 4 DI kaTAvantAvityA . epha kaTAvantau ziTItyA 5 bI sI DI rAT su. 6 DI madaiH zyotu . Page #56 -------------------------------------------------------------------------- ________________ dhyAzrayamahAkAvye [ mUlarAjaH] bhyotadgaNDAn madakSArikapolAn / bhImena hi surASTrazasindhurAjau raNe jitvA tadgajendrAH pattana AnItAH // samrAGsurASTrA / asmintsamrAD / ityatra "H saH tsocaH" [10] iti sasya tsAdezo vA // DakAranirdezATTatvaM na bhavati // kecidRtvamapIcchanti / sindhultsindhurAna // pksse| surASTrArAdasindhurAT // gaNDAn samAnayat // sa iti kim / sindhurAn raNAt / / azva iti kim / svArAT zyotita / karAJcayotat // bhajaJchaurya vahazaucaM pAlayaJzaraNAgatAn / janosyAntaranantazrIrvadaJcyotati marviva // 69 // 69. asya purasyAntarmadhye zaurya bhajannata eva zaraNAgatAMstrANArthinaH pAlayana jano bhadaloko vadan mayi rakSake bhavadbhirna bhetavyamiti bhASamANaH sannabhayavAkyasyAtisukhadatvAnmadhviva zyotati kSarati / nanu lobhena zaraNAgatAnpAlayiSyati / netyAha / zaucaM nirlobhatAM vahan yato. nantazrIrasaMkhyalakSmIkaH / bahulakSmIko hi prAyeNa tRptatvAdevaMvidhamazaucaM na karoti / yadvA / anantasyeva zrIryasya sonantazrIviSNutulyaH / viSNurhi nirapekSa eva jagadrakSati // prAtaratrAgnirAdityA ananta indra AsitAH / sucetazyanvehi paya anetretyadhvare giraH // 70 // 70. atra puredhvare yAge giro vartante / arthAdadhvayUNAm / kathamityAha / prAtarityAdi / keSAMcidyAjJikAnAmevaM vAco yathA he sucetaM3: zobhanamanaska - 1 sI DI degdhviha // 1 epha cittu Ta. 2 e rAsi. 3 sI DI degn ga. 4 epha zyotati / . 5 epha deggatAnAM strA. 6 sI DI ti na. 7 ekSmIko hi. 8 DI yA gi'. 9 e degtaH3zo'. sI DI taH zo'. epha ta3zo'. Page #57 -------------------------------------------------------------------------- ________________ [hai0 1.3.20.] prathamaH srgH| 49 prAtaH prabhAte tvayAgnirvahnidevatA AdityA dhAtR 1aryamana mitra3varuNa 4aMzu5bhaga6indra 7 vivasvana 8pUSana 9parjanya 18 tvaSTa11viSNu12saMjJA dvAdaza sUryA ananto viSNurindraH zakrazcAtra pradeza AsitA matrairAhUya sthApitA iti / tathAnyeSAM payognimatreNa jalAnyAhvAnaM kurvatAM yAjJikAnAmevaM vAco yathA he payo jaladevate tathA he a3gne vahnidevatetra pradezenvehi anvAgacchAvatareti yAvaditi ca / itirbhinnakrame / sthApitA ityatra agnei ityatra ca yojyaH // bhajaJchaurya vahazaucaM ityatra "naH zi " [19] iti ca vA // pakSe pAlayaJ zaraNa // azva ityeva / vadaJ zyotati // janosya / ityatra "atoti roruH" [20] iti rorukArAdezaH // ata iti kim / AdityA ananta / sucet3ynvehi| "dUrAdAmatryasya" [ 7.4.99 ] ityAdinA plutaH // atIti kim / ananta indra / indra AsitAH // paya a3ne / "dUrAdAmanyasya' [7.4.99] ityAdinA plutH||roriti kim / prAtaratra // svarvAsinAmapi ratirbhavedatra manorame / dehi naH sumanareneti dehinAmiha bhAratI // 71 // 71. atra pure svarvAsinAmapi devAnAmapi ratiH sukhaM bhavet / saMbhAvane saptamI / idamahaM saMbhAvayAmItyarthaH / yataH kiMbhUte / manorame nA. nAdbhutAlayatvAccittAvarjake / tatheha pure dehinAM prANinAM he sumana3audAryadhArmikatvAdiguNaiH zobhanacetaska nosmabhyaM kiMciddehIti bhAratI vANI nAsti / sarvasyezvaratvena yAcakAnAmabhAvAdyAcakadarzanenaiva yathAkAmaM dAnAdvA // 1 e sI naH3ne. bI na37deg. 1 bI sI bhAga. 2 epha vanto yA'. 3 bItenve'. 4 sI DI agne 3 I. 5 epha hi / a. 6 epha m / pa. 7 sI DI pi ra. 8 e degnaH3 au'. Page #58 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAjaH ] manorame / ityatra " ghoSavati" [21] ityutvam // ghoSavatIti kim / dehinaH sumane3 // ata ityeva / ratirbhavet / sumane 3 neti // rorityeva / svarvAsinAm // 50 bho gandharvA bhago nAgA agho devAH kimIdRzam / puramastyevamatroccairvadanti vyomacAriNaH / / 72 / / 72. spaSTaH / navaramatretyatra viSayasaptamyAH sthAne trap / nirupamatvAdatra puraviSaye vyomacAriNo vidyAdharAdyA evaM vadanti | bho bhago agho ityAmantraNevyayAni // ira bhagoH / bho gandharvAH / bhago nAgAH / agho devAH / ityatra "avarNabho" [22] ityAdinA rorluk // ghoSavatItyeva / devAH kim // sadA sAdhyudayevindurniSkalaGkaguNAnvitaH / bhavyAjayyAvyalokosminna ca vRkSa latA na ca // 73 // 73. asminpure bhaviSyati guNapAtramiti "bha~vyageya" [5.1.7] ityAdinA kartari ye bhavyo mokSagamanayogyota evAjayyo bhAvataH sarvavira - tisAmAyikAnvitatvena rAgAdyAntarazatrubhirjetumazakyotaeva cAvyayaM mokSaM karoti / Nic / avyayatIti / vici / avyay mokSasAdhako yo lokaH samunijanaH / vRkSa vRkSANAM vacanaM " kutsaMpadAdibhyaH kvipU" [ 5.3.114 ] 8 1 1 1 ephU niH ka. 1 epha tyuktaM gho. 2 e bI DI naH 3 a. 3 e DI 'naH 3 bI 'na:3 neMti. 4 DI e 5D drops the first part, gandharvAbhagoH, evidently without understanding the purpose of its insertion which is to illustrate avarNa preceeding a visarga. 6 sI bhavyo. 8e ti kipi a 9 sI DI ko lo 10 eph vRkSA epha vAya. Page #59 -------------------------------------------------------------------------- ________________ [ hai0 1.3.23. ] prathamaH sargaH / 51 iti kipi vRkSavRkSaM karoti NicyantyasvarAdilope vRkSavayati kipi vRkSe vRkSANAM chedako na ca naivAsti / evaM latA na ca / latAcchedakopi nai - vAsti / vRkSalatA janmajarAjIvana maraiNArohaNAhArAdisacetanadharmavattvena sacetanA iti tAH prANAtipAtanivRttatvena na cchinattItyarthaH / yatodhyArUDha umIzamadhyuH / sa cAsAvinduzcAvinduH / sa ive niSkalaGkA nirdoSA ye guNA dayAdayaH / IzvarabhAlasthasya hi kalAmAtrasyendoH pratipadindo - rirva niSkalaGkatvAttairanvitaH / nanvatra pure ko guNo yenaivaMvidhaguNopeto munijanotra tiSThati tatrAha / yataH sadA sarvadA sAdhyudaye sAdhUnAM munInAmIstapaH saMyamAdilakSmIstasyA udayo vRddhiryatra tasminnirjIvakSetratAvizuddhAhAra prAtyAdisaMyamaguNopetatayA munijanaprAyogya ityarthaH // vRkSalatA / latA na ca / avyaloka / ityatra "vyoH" [23] iti va (ya ? ) yorluk // padAnta ityeva / bhavyajiyya / kazcittu svarajayoranAdisthayoryakAravakArayorghoSa - vatyavarNAdanyatopi lopamicchati / adhivandu / sAdhyudaye // bandha ete dRzA asyAH kamale ka iva bhramaH / ka itthaM neha kAminyAH stutyA anyonyamudyatAH // 74 // 74. kAminyAH stutyai locanAdyavayavasaundaryavarNanAyeha purenyonyaM kenodyatAH / kathamityAha / he bandho bAndhavAsyA: pratyakSAyA: kAminyA ete pratyakSa dRzau ne kamale / atrArthe ka iva bhramaH ko nAma saMzayaH / isa bhAvanAyAm / ete dRzau padma eva / atrArthe na kApyasaMbhAvanA kAryetyartha ittham // 1 ephU 'ti tIti ki. 2 evvR [ v bahiH ]. 4 bI sI DI raNa. 5 eph va niH * 6 epha va niH ka 8 bI 'jayyA / . 3 sI 'rita vR. 'nayo. 7 eph Page #60 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye agha arka bhago Iza bho indra u caturbhuja / ityAdau brahmayajJasya smaranti brAhmaNA iha / / 75 / / I s 75. iha pure brAhmaNA dvijA brahmayajJasyAdhyayanasyAdau prArambhegho arka he rakhe bhago Iza he zaMbho bho indra u caturbhuja he viSNo / jayetyAdikA kriyA sarvatrAdhyAhAryA / ityevaMprakAreNa smarantyarthAdarkAdIn / nirvighnAdhyayanapravRttaye arkAdyabhISTadevatA: smRtvA brAhmaNA vedAdhyayanaM kurvantItyarthaH // aghoyindra bhagovindo bhoyAdityAyu viSNava | asA kayu cotreti nRpe pRcchanti khecarAH // 76 // 76. a nRpetra puresti yo nRpastatra viSaye khecarA devA indrAdInpRcchanti / kathamityAha / agho indra bhago indo bho AdityA dvAdazArkA u viSNo vo yuSmAkaM madhyesau nRpaH kaH / kiM prabhe / yuSmAkaM madhyesau kimindraH kiM venduH kiM vA kopyeko raviH kiM vA viSNuriti / atratyanRpa aizvaryakAntatvatejasvitvarakSakatvAdiguNadarzanAdindracandrAdityaviSNuzaGkayaivaM praznaH / viSNava asAvu kayu ityatra trayopyunaH pAdapUraNe // 52 yIzvarAstArAmA imesAvavanIpatiH / bandhavatra sAdhavIkSasvAgantAviti vAgiha // 77 // 77. iha pura AgantAvAgantukajanaviSaye vAgasti / yathA he bandho [ mUlarAjaH ] 1 sI za zaMbho indra ca DIza zaMbho indra u ca 2 sI DI ta Izva * 1 ekUNa jIvetyA 2 e dikrideg 3 DI sI 'dInani 4 eph tra pu. 5 e viSNuvuH a. sI viSNuyu. Page #61 -------------------------------------------------------------------------- ________________ [ hai0 1.3.26.] prathamaH sargaH / 53 bAndhava sAdho ziSTa ye tvayA pUrva vArtayA zrutAsta ima IzvarI aaddhyaaH| tathA yeSAM phalAnyamRtarasasvAdUni tvamAsvAdayo ye tvayA zrutapUrvAzca ta ima ArAmA udyAnAni / tathA yaM tvaM yazasA dRSTapUrvI sosAvavanIpatirbhUpo vartate / atra pradeza IkSasvAlokayArthAdIzvarAdIneveti // yatismAdiM dehi yayitosmAyidaM punaH / 1 udArAyIzvarAyAhuratreti svaniyoginaH // 78 // 78. atra pura udArAyIzvarA ADhyAH svaniyoginaH svabhANDAgArikaoNnityevaMprakAreNAhuH / yathA / aho niyogin yo yAcakajana itosmin vivakSite pUrvAdidigvibhAgestyasmAyidaM svarNadurvarNAdi dehi / yaH punaritosmin vivakSite pazcimAdipradezestyasmAyidaM pUrvasmAdanyadbhojanavastrAdikaM dehIti || bandha ete / dRzA asyAH / ka iva / stutyA anyonya / bho indra / bhago Iza / agho arka / ityatra "svare vA" [24] iti vyayorvA luk // pakSe / viSNava | asAvu / kayu / AdityAyu / bhoyAdityAH / bhagoyindo | aghoyindra / ityatra "aspaSTA" [25] ityAdinA va~yayoH sthAne nityamaspaSTAvIpatspRSTatarau vayau / avarNAttvanuji vA / bandhavatra / sAdhavIkSasva / asAvavanIpatiH / AgantAviti / tayIzvarAH / tayArAmAH / asmAdim asmAdim / yayitaH yayitaH / udArAyIzvarAH / IzvarAyAhuH / anujIti kim / u~ji aspaSTAveva yathA syAtAM tathA codAhRtam // yayitaH / udArAyIzvarAH / bhoyAdityAH / bhagoyindo | aghoyindra / ityatra "zeryaH" [ 26 ] iti roH sthAne yaH // avarNAdibhya ityeva / Ahuratra // 1 sI DI rAdhAH / ta. 2 bI sI DI tvamasvA. 3 sI DI 'thA yat svaM. eph thAya 4 bI sI DI kAnAhu:. 5 edaM pUrvasmAdiM pU. 6 e eph vayo N. 7 eph vayo:. 8 e bI sI DI rau yavau / 9 e uDi a Page #62 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye tvamIzo bhavinAmarhan bhavAn viSNurbhavAnajaH / stuvannAha subhaNNevaM zraddhayA yuhAH / / 79 / / 79 iha purerhan devatAsyArhataH zrAvakaH / zraddhayA bhAvanayA yuG yuktaH pulakAvitAGgo netrajailAplAvitakapolacetyarthaH / 54 vici subha madhuragIzca san stuvaMstIrthakaraM nuvan sannevamAha bhaktivizeSeNArhantaM pratIdaM brUte / yathA he arhaM jinezvara bhavinAM bhavyAnAM tvamIzastvameva mahezvaro bhavAn viSNustvameva nArAyaNo bhavAnajastvameva sraSTA / tavaiva muktiprAptihetutvAtvattonyarddharaharibrahmAkhyaM devatAntaraM bhavyalokAnAmArAdhyaM nAstItyartha iti // [ mUlarAja: ] yuhi / subhaNNevam / stuvannAha / ityatra " hasvAt " [27] ityAdinA dvitvam || svAditi kim / bhavAnajaH // GaNana iti kim | tvamIzaH // svara ityeva / arhan bhavAn // padAnta ityeva / bhavinAm // AcchAyAM dIpikAcchAyA khaTTAchAyeva mAcchidat / mAcchAyAH kurvate ratnadIpAtrApramAchavIn // 80 // 80. atra pure mayA lakSmyA chAyA zobhA yeSAM te mAcchAyA IzvarA ratnadIpAna ratnAnyeva dIpAn maNimayAn pradIpAn kurvate / kiMbhUtAn / pramimIte vici pramA nAsti pramA paricchettA yasyAH sA tathAbhUtA chaviH kAntiryeSAM tAn / sarvataH prasaratkAntInityarthaH / ratnadIpakaraNe hetu - mAha / dIpikAcchAyA dIpapRSThendhakAraM AcchAyAmISadapi lakSmI mAcchidamAsma vinAzayat / yathA khaTTAchAyA AcchAyAM chinatti / dIpakhadvayozchAye hi spRzyamAne azriye syAtAm / yatpurANam / 1 sItaH 2 eph kAcitA 3 ephU jalaplA. 4 eph pratyevaM brU 5 ephaddharihara 6 e kiM kimatra sva. 7 DI racchAyA A. 8 ephU 'nmA vi. Page #63 -------------------------------------------------------------------------- ________________ [ hai0 1.3.30.] prathamaH srgH| 55 ajArajaH khararajastathA saMmArjanIrajaH / dIpamaJcakayozchAyA lakSmI hanti purAkRtAm // iti // dIpikAcchAyA khaTdAchAyA / ityatra "anAGmAGa' [28] ityAdinA vA chasya dvitvam // anAGmAGa iti kim / AcchAyAm / mAcchidat // GitkaraNAnmAcchAyA ityatra vikalpa eva / tena pakSe mAchAyA ityapi jJeyam / AmAhacaryeNAvyayasya mAGo grahaNAtpramAchavInityatrApi vikalpastena pramAcchavInityapi jJeyam / / he3cchAtodari he3cheke tanvicchidma na yadvidhuH / hIcchanicchati te vakracchAyAmatreti gInRNAm // 81 // 81. atra pure nRNAM prastAvAtkAminAmityevaMvidhA gIrasti / yathA he3cchAtodari kRzodari he3cheke he tanvi3kRzAGgi tvanmukhendIvaralakSmyA nirjitatvAdU hrIcchan lajamAnaH san vidhuzcandro yatte vakracchAyAM mukhalakSmImicchati prAptuM vAJchati tanna cchadma na kUTaM kiM tu satyametadityartha iti // he3cchAtodari he3cheke / ityatra "plutAdvA" [29] iti vA dvitvam // hehaipveSAmeva" [7.4.100] iti plutaH // dIrghAdityeva / tanvi3cchadma / "dUrAdAmanya" [7.4.99] ityAdinA plutaH // icchati / hrIcchan / vakracchAyAm / ityatra "svarebhyaH" [30] iti padAnte. padAnte ca dvitvam // brahmavadbrahmavettAro hRtArkAH karkazatviSA / kIrtyA prorNonuvatyAzA asminnahIM guNahadAH // 42 // 82. asminpurerhanti pUjAmityahA~ yoginaH kIrtyA sAdhuvAdenAzA 1 e bI sI DI sanmArja'. 2 eph rAjiMtA'. 3 bI vaM gI. 4 bI ke3he". 5 epha he3ta. 6 sI DI vekAme. Page #64 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye [ mUlarAjaH] dizaH prorNonuvaityatyartha vyApnuvanti / kIdRzAH santaH : agAdhA jalAzrayabhedA hRdAH / guNAnAM zamendriyajayAdInAM hradA iva guNahadAH / guNaparipUrNA ityarthaH / ata eva brahnamavadvidhAteva brahma paramajJAnaM vindanti labhanta ityevaMzIlA brahmavettArota eva ca karkazatviSA prauDhajJAnatejasA hRta AcchAditoko raviryaiste // arkAH / karkaza / brahamavat brahma / ityanna "hAdarha " [31] ityAdinA vA dvitvam // arhasvarasyeti kim / guNahadAH / arhAH / vettAraH // svarebhya ityeva / hu~ta // anviti kim / prorNonuvati / atra dvivacane kRte dvitvaM yathA syAt // asaraTayataH sayyatatvako nAsminnAgatobhajatt / pitrarthamitrArthaparAn vidhiratraiva cAsRjat // 83 // 83. evaM nAmAtra mahAtmAnaH sarvasAvadhaviratAH saMyatA Asan / yAvatAtrAgatosayyatopi tAn dRSTvA samucchalitavivekaH sayyatatvamabhajaditi tAtparyam / tathaivaMnAmAtra bahavaH pitRkAryamitrakAryaparAyaNA janA dRzyante / yAvatA jJAyatenyasthAnakAni muktvAtraiva vidhAtA tAn sRSTavAnityarthaH // itavilaH kAntaH kRtArcaH prAha daivatam / namata pAhi goztrAta pAhi gho3tra bhuvaH prabho // 44 // 84. itosminpure kAnta ucchalacchraddhApUreNocchasitAGgatvAnmanoharaH 1 e degtavi'. 2 bI degla:: kA. 3 e tajyAhi. 4. sI epha prabhoH.. 1 sI DI vatyarthaM. 2 e ntaH sagA. 3 DI epha gAdhaja. 4 sI naM vadanti. DI epha naM vidanti. 5 epha kopi yaiste. 6 e sI DI zaH / . 7 e nA dvi. 8 sI DI hate aN.| 9 sI saMyyatA. epha sayyatA. 10 e bI sI DI tosaMyato'. 11 e bI sI DI kaH saMyata. 12 sI ryapa. 13 sI epha pUraNo'. Page #65 -------------------------------------------------------------------------- ________________ [ hai0 1.3.32.] prathamaH sargaH / kRtAryoM vihitapUjopacAraH kalo madhuravA ca san kaviH kAvyakartA daivatamahadAdikAM svAbhISTadevatAM praahai| kthmityaah| he go3trAtaH saMsArasAgarottArakatvena bhUsthalokasya rakSaNazIlAta eva he bhuvaH prabho pRthivyAH svAmistathA he gho3tra svargasthalokarakSaka daivata namataH praNamrAnasmadAdIn pAhi pAhi rakSa rakSArthAtsaMsAraduHkhebhya iti / kavirityatra jAtAvekavacanam / vaktA harSabhayAdibhirAkSiptamanAstathA stuvan nindana yatpadamasakRd brUyAttatpunaruktaM na doSAyetyalaMkAravidAM samayAtpAhi pAhIti na punaruktadoSaH // go3trAtaH / gho3tra / ityatra "dUrAdAmadhyasya" [7.4.99] ityAdinA plutaH // pAtre yathAvidhi prattadhanazcandrasamo guNaiH / dhairyayugg vIryayug rAjatyatra sarvopi satyavAk // 85 // 85. atra pure sarvopi loko rAjati / yataH kIdRk / pAtre jJAnadarzanacAritrAdhAre tIrthakRdAdau yathAvidhyAgamoktakalpAnusAreNa prattaM pradAtumArabdhaM dhanaM vittaM yena sH| etenaudAryavivekAvuktau / dhairyayugg vIryayug / ApatsvapyacalacittatA dhairya vIryaM parAkramastAbhyAM yuktaH / satyavAgavitathavacanaH / ata eva guNairaudAryAdibhiH kRtvA candrasama induvnnirmlH|| virAme / dhairyayugga vIryayug / abhajatt asRjat // ekavyaJjane / mitrArtha pitrartha / tvaGkaH / asarayyataH sayyatatvam / itaRviH kaviGkalaH / namatapAhi goitrAtapAhi / kalaHH kAntaH kAntaH kRtaarcH| goitrAtaH gho3tr| ityatra "adIrghAt" [32] ityAdinA vA dvitvam // anvityadhikArAt katvagatvAdiSu kRteSu pazcAvitvam / adIrghAditi kim / vAk / pAtre // virAmaikavyaJjana .. 1 sI DI ka sa. 2 sI DI epha degdikaM svA. 3 epha ha / he. 4 sI DI ka deva. 5 sI DI "bdhaM vi. 6 epha ane ki. Page #66 -------------------------------------------------------------------------- ________________ 58 vyAzrayamahAkAvye [mUlarAjaH] iti kim / candra / yathAvidhi saMyuktavyaJjanepIcchantyeke / pratta // arhasvarasyetyeva / sarvaH // sallAkArA anulkesmin yadyulkAnti mnniprbhaaH| avalmmIke ca valmIkantyunnatA dravyarAzayaH // 86 // 86. anulke sadAriSTarahitatvena tatsUcakolkotpAtarahitasminpure yadi paraM saha lA lakAreNa vartate yo J akArastadvadAkAra AkRtiryAsAM tAH sallAkArA maNiprabhA ratnabhAsa ulkAnti bAhulyAdAraktatvAccolkAvadAcaranti / tathA bahIyovAstavyajanautisaMkIrNatvena na vidyante valmmIkAH sarpAgArANi mRttikAkUTA yatra tasminnavalmIke cAsmin yadi paraM dravyarAzayo vittakUTAni valmIkanti valmIkA iva caranti yata unnatA uccAH / ca: pUrvavAkyArthApekSayAsamuccaye / yadItyubhayatra yojyam // anulke ulkAnti / avalmmIke valmIkanti / ityatra "avargasya" [33] ityAdinA vA dvitvam // vargasyeti kim / dravya // aniti kim / salja // antasthAta iti kim / unnatAH // sakhi dadhyyatra dadhyatra sakhi madhviha madhviha / vAgvAlyamanmanAtreti kumArIbhiH pratanyate // 87 // 87. he sakhi / atra pradeze dadhyyasti tathAtrApi pradeze dadhyasti / 1 e sI nulkesmi. . 1 sI nulke sa. 2 epha kolkApAta.deg 3 epha degnAlisaM. ke vAsmi'. 5 epha kyApe. 6 DI nA dvi. 7 epha 8 sI DIm / alma // . 9 bI sI DI degsthA i. 4 e. epha syetyeva / dra. Page #67 -------------------------------------------------------------------------- ________________ [hai0 1.3.34. ] prathamaH sargaH / 59 tathA he sakhi / iha mavihApi sthAne madhyastItyevaMprakAreNAtra pure bAlyamanmanA bAlatvAdavyaktamadhurA vAg vANI kumArIbhiH pratanyate vistAryate / dadhyayatretyAdi svapradhAnameva vAkyadvayamapi / yadvAtrAkRtayavadvitvasya vAkyasya "asakRtsaMbhrame" [7. 4. 72. ] iti saMbhrame dviruktiH / tato yavayordvatvaM vA / tadAyamarthaH / he sakhi / atra pradeze dadhyayastyatra pradeze dadhyasti / evaM madhvi madhvityevaM saMbhramaprakAreNa // dadhyyana dadhyatra / madhviha madhviha / ityatra "tatosyA:" [34] iti vA dvitvam // tata iti kim / bAlya // asyA iti kim / vAgbAlyamanmanA // kaSTRkkaSTaM kRtaJcchannaJchannaM me sphuritaM sphuTam / kaliH prAtaH pUtkarotItyatra zaGkhadhvanicchalAt // 88 // 88. pattane hi kila devasadmasu prAtaHkSaNe dharmamahArAjajAgaryAkRtapuGkhaH sadA zaGkho vAdyate / taddhanimapahnutyAnyadutprekSyate / atra pure prAtaH prabhAte zaGkhadhvanicchalAtkaliH pApayugaM pUtkarotyuMccaiH kokUyata iva / kathamityAha / me mama sphuTaM sarvajagatprakaTaM sphuritaM vijRmbhitaM sarvalokAnyAyapravRttilakSaNaM channaM channaM guptaM guptaM kRtam / prastAvAnnayasadmanAnena pureNa tasmAt kaSTaM kaSTaM duHkhaM duHkhaM mamAstIti / yasya hi vastu kenApi caurAdinA gopyate sa tadviyogena duHkhitaH san pUtkaroti / atra cAnyAyAnAM nAmnopyabhAvena kalikAlasphuritasyAjJAyamAnatvAdevamapaddhatiH // kaSTaM kaSTaM kRtaJcchannaJchannamityatra vIpsAyAM kaSTacchannayordviruktiM kRtvA prathamahitI tvam // 1 DI kRtacchannancha.. 1 sI DI bAlyatvA 2 bI degto vayo". * 3 sI DI tyuccakaiH ko. Page #68 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH] straiNaH kaNThaH kalakAntakAmibhizcAtra nizcitam / jayazaGkhaH svarApUrNapatIpuSpadhanvanaH // 89 // 89. anna pure strINAmayaM vaiNaH kalasvaropetatvAtkalo madhurota eva kAnto manojJaH kaNTho galakandalo nizcitamavazyaM puSpadhanvanaH kAmasya svarApUrNaH zabdAyamAno jayazaGkho vijayahetuH kambuH kAmibhiH pratIto jJAtaH / atratyatrINAM kalakaNThatvena vaM smarajitaM dRSTvA kAmibhiH kala: strIkaNThaH zaGkhAkAratvAtkAmarAjasya zabdAyamAno jayazaGkho niHsaMzayaM jJAta ityarthaH // ___ kaSTuM kaSTa kaSTaM kRtam / straiNaH kaNThaH kaNThaH klH| kaliH prAtaH prAtaH pUtkaroti / kalAntaH kAntAmibhiH / ApUrNapratItaH pratItapuSpa / kAmibhizcAtra nishcitm| kaSTuM kaSTam / spphuritaM sphuTam / ityantra "ziTaH prathama'[35] ityAdinA [vA] dvitvam // ziTa iti kim / pUtkaroti / zaGkhaH // prathamadvitIyasyeti kim / svara // anunaasikaadpyaadeshruupaatkecidicchnti| kRtaJcchannaM channaJchannam // atroccazvasaczravaH peyaM SIraM kSarati gauH satAm / satRSaTpadapAtavyaM paGkarupaNDavanmadhu // 90 // 90. atra pure satAM sAdhUnAM gaurvANI ucchazvasaczrava:peyamuczvasanti sukhAnubhavena sollAsAni yAni zravAMsi zrotrANi taiH peyaM pAtavyaM SIraM dugdhaM kSarati pariNAmasundaratvenaM madhuratvena ca sravatIva / 1 bI sI DI kaNThena. 2 bhi: strI. 3 DISTaM kR. 4 sI DI kala:. 5 sI DI ta spphu. 6 sI DI epha 'nubhAve. 7 e na ca. 8 e bI sIDI ca zrava. Page #69 -------------------------------------------------------------------------- ________________ . . . [hai0 1.3.36.] prathamaH srgH| yApi gaurdhenuH sApyuczvasaczravasA tarNakAdinA leAM kSSIraM kssrtiityuktiH| yathA paGkaruTamaNDamambhojavanaM satRSaH sAbhilASA ye SaTpadA bhRGgAstaiH pAtavyaM lehyaM madhu makarandaM kSarati / asyAM copamAyAM bharatIti sAmAnyapadaM gavA strIliGgena paGkaruTamaNDazabdena napuMsakena ca saha na bhidyata iti sAmAnyazabdabhedAkhyadoSAbhAvaH / uktaM ca / / sAmAnyazabdabhedaHsoyaM yatrAparatra zakyeta / yojayituM nAbhagnaM tatsAmAnyAbhidhAyi padam // iti // kRtamatssyadhvajotsekAH striyaH pssAtApsara zriyaH / asmin sadyo mano yUnAM mananti khyAtavibhramAH // 11 // 91. asminpure striyaH sadyo darzanakAla eva yUnAM mano mananti kSobhayanti / yataH sAtApsaraHzriyo rUpalAvaNyAdyatizayena grastadevAganArUpalAvaNyAdilakSmIkAstoM khyAtA atirAmaNIyakena prasiddhA vibhramA vilAsA yAsAM tA ata eva kRtamatsyadhvajotsekA vihitakAmodrekAH // ucchazvasaczravaH / satRSaTpada paGkarupaNDavat / matssya utsekAH / SIraM kSarati / sAtApsaraH / ityatra "tataH ziTaH' [36] iti vA dvitvam // tata iti kim / asmin sadyaH / ziTa iti kim / mananti / khyAta // tapaHkAzya'juSAM harSakRtAM hiMsropi darzanAt / dhanustyAgaM karotyasminnavatkArsarotssave // 92 // 92. asmin pure tapasA na tu roratvAdinA kAzya kRzatvaM ju1 sI DI NyAdi. 2 epha thA tA. 3 epha degyakatvena. 4 bI sI DI ti dvi. . Page #70 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye [mUlarAjaH] Sante sevante ye teSAM tapasvinAM darzanAt hiMsropi krUrakarmA vyAdhAdirapi dhanustyAgaM mRgAdivadhArthamupAttasya dhanuSastyAgaM karoti yato harSakRtAM dhanyA ete bhagavanto ye zAntadAntAstapasaivamAtmAnaM klezayanti tatkiM vayaM niraparAdhajIvavyApAdanapApavRttyAtmAnaM durgatau pAtayAma iti prakAreNa vyAdhAdilokasyApi harSa krUratvopazamaka manaullAsamatizAnta. tvatIvratapazcaraNakaraNAdinA kurvanti ye teSAm / yathArko raviH kRsarA saptadhAnyAni tasyA ayam aNi kArsaro ya utsavastasmin kArsarotsava uttarAyaNadine dhanustyAgaM dhanarAzityAgaM karoti / ravidyuttarAyaNadine dhanUrAzermakararAziM saMkrAmati / zabdazleSeNopamA // darzanAt / harSa / kArsara / ityatra "na rAtsvare'' [37] iti rAtparasya ziTo na dvitvam // rAditi kim / utssave // svara iti kim / kAya // ziTa ityeva / ark|| putrAdinputraputrAdinnathavA putrahatyapi / putrajagdhIti nAkrozatyasminmadhuragIrjanaH // 93 // 93. asminpure jano lokaH puruSaM striyaM ca nAkrozati na niSThuraM vakti yato madhuragIrmuduvAkyaH / kathaM nAkrozatItyAha / he putrAdinnabhIkSNaM putrANAM bhakSaka he putraputrAdinabhIkSNaM pautrANAM bhakSaka tvayedaM kArya vinAzitamityAdyadhyAhAryam / ityevaMprakAreNa naram / athavA tathA putro hatonayA "anAcchAdajAtyAderna vA" [2. 4. 47.] iti DyAM putra 1 e sI putraha, 2 e sI putraja. 1 sI degdi dhA. 2 epha zAntA dA. 3 sI DI saivAtmA . 4 sI makama. 5 epha lAsaM zA. 6 sI DI raNA. 7 sI DI degnti te. 8 bI sI DI epha janaH pu. 9 e sI Do putraha. Page #71 -------------------------------------------------------------------------- ________________ [hai0 1.3.38.] prathamaH sargaH / hatI tatsaMbodhanaM he putrahati / tathA~ he putrajagdhi bhakSitaputre tvayedaM duSThu kRtamiti striyaM ca // putrAdiputraputrAdivarjitetropahasyate / putrAdiputraputrAdimatsyo nyAyaH pracetasaH // 94 // 94. putrAdinaH putrabhakSiNaH putraputrAdinazca pautrabhakSiNo matsyA yatra sa pracetasopAMpatervaruNasya nyAyotra pura upahasyatellokaiH / yataH putrAdiputraputrAdivajite putrAdI putrasaMhArI yaH putraputrAdI pautrasaMhArI zAkinyAdilokastena varjite rahite // putrAdin / putraputrAdinniti nAkrozati / ityatra "putrasya" [38] ityAdinA na dvisvam // AdinputrAdinIti kim / putrahati putrajagdhIti nAkrozati // Akroza iti kim / putrAdiputraputrAdivarjite putrAdiputraputrAdimatsyaH / eSu "adIrghAt" [1.3.32] ityAdinA vikalpa eva // kambukaNThyotra tnvnyshcnycdjnmlocnaaH| raMramyante yadbhuvogre luThankiGkarati smaraH // 95 // 95. atra pure tanvaGgayaH kRzAGgayo jalakrIDAdibhI raMramyantetyartha krIDanti / kIdRzyaH / kambuH zaGkhastadvadvartulastrirekho madhurasvarazca kaNTho yAsAM tAstathA caJcadabjanmalocanAH vikasvarendIvarAkSyaH yadbhuvoge yAsAM bhravaH puro luThanparivartamAnaH smaraH kAmaH kiMkarati kiMkaravadAcarati / atratyatanvaGgInAM yatraM yatra bhruvonikSepastatra tatra smaro viz2ambhata ityarthaH / kiMkaropi hi bhaktivizeSakhyApanAya svAminogre luThati // 1 DI hatyeta . 2 e sI DI putraha. 3 epha thA pu. 4 sI DI epha duSTa kR. 5 epha rI ca zA. 6 e ntetyArthaH 7 sI DI bhra. Page #72 -------------------------------------------------------------------------- ________________ 64 vyAzrayamahAkAvye mUlarAjaH] m / kiGkarati / kaimbu / n / tanvaGgayaH / caJcat / knntthyH| kavuDoci kaNThaH / raMramyante / ityatra "nAM dhu' [39] ityAdinA nimittavargasyaivAntyaH // dhuDiti kim / abjanma // dhuDvarga iti kim / raMramyante // apadAnta iti kim / luThan kiMkarati // padmAnyunmadhuliMhIva sudRzyAsyAni subhruvAm / cetAMsIhAcchatA Si puMsAM svaHsindhuvArivat // 96 // 96. yathA padmAnyudUrdhva madhulihau bhRGgadaMpatI yeSu tAnyunmadhuliMhi bhRGgamithunayutAni syustatheha pure subhruvAmAsyAni mukhAni sudRzi ramyekSaNadvandvAni santi / pazcArddha spaSTam // piNDi garva mukhenendoH svaHstrIbhyaH svaM viziDi ca / - iti zAsti vadansAdhu strIjanetra sakhIjanaH // 97 // __ 97. atra pure sakhIjana: sAdhvanekabhaGgIcaturaM yathA syAdevaM vadan san strIjane viSaye zAsti zikSA datte / kathamityAha / piNDhItyAdi / atyutkRSTavRttatvakAntatvAdizrIzAlinA mukhena kRtvA candragarvasya cUrNane tathAtizayitarUpAdizriyA devIbhyaH sakAzAtsvasya viziSTIkaraNe ca tavAdhunAvasara ityartha iti // "praiSAnujJA" [5.4.29] ityAdinAtra paJcamI // - m / puMsAM / n / sudRzi / acchatAjuSi / cetAMsi / unmadhuliMhi / ityatra "ziDDe" [40] ityAdinAnusvAraH // nAmiti bahuvacanAt sudRzItyatra matvaM bAdhitvAnenAnusvAra eva // ziDa iti kim / indoH // apadAnta ityeva / badana sAdhu // anvityeva / piNDDi / ziNDDi / atra piSaziSohauM tasya dhitve pasya Datve ca ziDabhAvAcchranakArasyAnusvAro na bhavati // 1 sI DI eph svastrI. 1 eph kambuvat / n. 2 sI DI dhuTiti. 3 epha nma / raM. 4 sI DI nte / lu. 5 sI DI epha janavi. 6 epha tetra ka. 7 eph DenusvAra ityanu. Page #73 -------------------------------------------------------------------------- ________________ [ hai0 1.3.41. ] prathamaH sargaH / mRdU raktaH zucI ramyosminnADhyastrIjanaH sukhI / aho rAtriM ca no vetti svArAmAjanasaMnibhaH // 98 // - 98. asminpura AnyastrIjanoho rAtriM ca no vetti / kIdRk san / mRduH komalapANyAdyavayavaH komalavacano vA / raktaH svapatyAvanurAgavAn / zucirujjvalAGganepathyaH kauTilyAdipaGkarahito vA / ramyo rUpalAvaNyAdyatizayavAn / sukhI nIrogatvasarvasaMpattisAmagryAdinA sukhitaH / ata eva svArAmAjanasaMnibhaH svargastrIsadRzaH || atisukhitatvenoditamastamitaM ca na jAnAtItyarthaH / svArAmAjanopyuktavizeSaNopeto dinaM rAtriM ca na jAnAti // svArAmA / zucI ramyaH / mRdU raktaH / ityatra "ro re lugU " [41] ityAdinA rasya lugakArekArokArANAM cAnantarANAM dIrghaH // anvityeva / aho rAtrim | atra pUrvameva rorutve rephAbhAvAllugdIrghAbhAvaH siddhaH // umAmAdiprasaktAnAM prauDhAnAM lIDhasaurabhaH / madhuliDokate leDhuM moDhAtrAdRDha Ananam // 99 // 65 99. atra pura umAmADhiprasaktAnAmumAyA gauryA mADhirmahanaM pUjA tatra prasaktInAmAsaktAnAM prauDhAnAmiddhavayomanyukAmAnAM pragalbhastrINAmAnanaM mukhaM leDhumAtrAtumAvRDha udyataH san madhuliT pUjArthopanItapuSpasahacaro bhRGgo Dhaukata Agacchati yato moDhA mukhe padmabhramavAn / kutaH / yato lIDhasaurabha AghAtamukhasaugandhyaH pUjArthAnItapuSpANi 1 sI DI 'DhyaH strI. 1 DI 'tAva'. 2 sI DI 'kAnAM. 3 bI sI DI epha puSphasa : Page #74 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye [mUlarAjaH] muktvA saurabhAtizayADhyatvAtprauDhAnAM mukhAnyAghrAtuM bhRGgaH punaH punaukata ityarthaH // mADhi / lIDha / prauDhAnAm / ityatra "DhastaDDe" [42] iti Dhasya lugakArekArokArANAM ca dIrghaH // taDu iti kim / madhuliD Dhokate / nAyaM lupyamAnaDhakAranimitto DhaH // adiduta ityeva / AvRDhaH // anvityeva / leDhum / moDhA / atra guNe kRte pshcaaddlopH|| na voDhAsya zriyAM svargo na soDhA varNane guruH / vyUDhottambhitaketUtthairutstautItyAravairmarut // 10 // 100. marudvAyuyUMDhA vizAlA uttambhitA: koTyadhipatigRhAdipUrvIkRtA ye ketavo dhvajAstebhya utthotthAnaM yeSAM tairAravaiH paTatpaTiti zabdaiH kRtvotstautIva prAbalyena varNayatIva / arthAdidaM puram / kathamityAha / asya purasya zriyAM prAsAdAdilakSmINAM svargopi na voDhA na dhArayatyata evAsya varNane gururvAcaspatirapi na soDhauM na samartha iti / / asaMstabdhaH susaMsthAnaH sUtsthAnaH saipa te ptiH| mugdhAsminiti sakhyuktyottiSThantyaGgamudastabhat // 101 // 101. kila kAcinnAyikA mugdhA patyau samIpamAgatepi mugdhatvAdabhyutthAnAdipratipattiM na kRtavatIti sakhyA zikSArthamuktA / yathA he sakhi sa nirupamaguNaiH sarvatra prasiddha eSa pratyakSaste tava patiH suSTu tvadIyacittAvarjanApekSitvena zobhanamUrdhva sthAnamavasthitiryasya sa sUtsthAna 1 bI sI khyuktotti. 1 epha paTeti. 2 e tItiva. 3 e degDhA sauM. 4 epha thaH / / . 5 DI khi ni', 6 DI NaiH sa sa. 7 sI pekSatve . 8 epha namudUrdhva. 9 sI DI mUrdhvasthA. Page #75 -------------------------------------------------------------------------- ________________ 67 [ hai0 1.3.44.] prathamaH sargaH / Uosti / kIdRk san / suSTu sarvasAmudrikalakSaNopetatvena zobhana saMsthAnaM zarIrAvayavaracanA yasya sa susaMsthAnaH surUpa ityarthaH / tathAsaMstabdhonahaMkArastvayi saprazraya ityarthaH / tadetadabhyutthAnAya tvamapyuttiSTheti vyajitamityevaMprakAreNAsminpure sakhyuktyA vayasyAzikSayottiSThantI patyurabhyutthAnAyo/bhavantI mugdhA navoDhA khyaGgamudastabhat stambharahitaM cakre / vinItaM cakAretyarthaH / yadvA / kila kAM cana mugdhAM nikadamAyAntaM patiM dRSTvA sadyaH smarodrekAtstambhena sAtvikavikAreNAkrAntAM kiMkartavyatAmUDhAmabhyutthAnAdipratipattimakurvANAM nikaTasthA sakhyevamAha / yathA he sakhi sa prasiddha eSa pratyakSaste patirasaMstabdhastvadarzanepi gAmbhIryAtirekAtstambharahitojJeyastambhavikAra ityarthaH / ata eva susaM. sthAnovikRtAkAraH sana sUtsthAna Urdhvasthitosti / etenedaM vyaJjitaM yaduta sakhIjanamelApakepi tvaM mugdhatayAgambhIratvAtpatidarzane stambhAnvitAta eva vikRtopaviSTA cAbhUritItyevaMprakAreNAsminpure sakhyuktyA mugdhottiSThantI patyurabhyutthAnAyo:bhavantI satyaGgamudastabhet stambharahitaM cakre / evaM vyaGgayoktyA sakhyA tatkAmaceSTAyAM prakaTitAyAM patyurabhyutthAnAyottiSThantI stambhasaMrambhamAcchAdayAmAsetyarthaH / / soDhA / voDhA / ityatra "sahivahe:0" [43] ityAdinA Dhasya lugavarNasya caukAraH // avarNasyeti kim / vyUDha // ketUtthaiH / uttambhita / ityatra "udaHsthA" [44] ityAdinA sasya luk / uda iti kim / susaMsthAnaH / asNstbdhH| sthAstambha iti kim / utstauti // 1 sI mudraka. 2 sI bhanasaM. 3 sI DI rAghava. 4 eph susthA. 5 bI sI khyuktAvayasyAH zi. 6 sI DI t saMrambha. 7 e sI krAntaM kiM. 8 sI khi pra. 9 DI stambhovi. 10 sI DI raH sU. 11 epha kRtAvikArAyAnAsatyupa. 12 sI khyuktatAmu. 13 sI DI t saMrambha. 14 DI mbhamA . 15 eph m / a. 16 sI DI sthAnam / / Page #76 -------------------------------------------------------------------------- ________________ 68 ghyAzrayamahAkAvye [ mUlarAjaH] sa iti kim / uttiSTantI / udastabhat // pratyAsatteH sthAstambhavizeSaNasyaivodo grahaNAdiha na bhavati / utsthAnaH / atra hyudaH sthAnetyanena nAmnA siddhatAkhyabhAvarUpeNa saMbandho na tu pUrvAparIbhUtamAtravAcinA dhAtuneti // sUtsthAnaH // saiSa te patiH ityatra "tadaH se:" [45] ityAdinA selRk // yadvikramaH sakopyasya yatprasa prbhutaagunnH| . indra eSa bhaiSa vAsmAdrAjyeSotra stutikramaH // 102 // 102. atra pure rAjJi nRpaviSaya eSa evaMvidhaH stutikramo varNanArItirbhavati / yathA yadyasmAddhetorasya rAjJo vikramaH zaurya sako yaka indre / zrUyate sa ityarthaH / tasmAdeSa rAjA indraH zakraH / tathA yadya. smAdasya rAjJaH prabhutAguNa AjJaizvarya prasa ya indre zrUyate / tasmAtprakRSTa ityarthaH / tasmAtpraiSa vAsmAdasmAdindrAt prakRSTo vaiSa rAjeti // eSakaH kiM sakaH svargastasyAneSo hi ddmbrH| sopyasaH kimabhUtsiddhairatraivaM kriyate bhramaH // 103 // 103. anekAdbhutazrInidhAnatvAdatra puraviSaye siddhairdevabhedairevamevaMvidho bhramaH saMzayaH kriyate yathA sakaH sadA dRSTapUrvaH svargo nAka: kimeSakaH pratyakSeNopalabhyamAnapuralakSaNaH / yadvA / nAyaM svargaH / kuta ityAha / tasyAneSo hi Dambara iti hi sphuTaM tasya svargasya Dambara ADambaro lakSmIvilAsoneSaH pratyakSeNopalabhyamAnedaMpurADambara eSa nai eSoneSonyonyAdRzo hIna ityrthH| tatkiM sopyasobhUt / apirevArthe / sa eva svarga eva / kiM na sosonya: svarUpaM parityajya rUpAntaravAnabhUt / anerSe ityasya ca pratyakSopalabhyamAnapattanADambarAdvilakSaNADambaramAtravAcitvena 1 e degsmAdi. 2 epha ra ladeg. 3 DI na na e'. 4 epha ghonyo'. 5 sI pa. baeSasya. DIpa epa i. 6 sIDI tve ya. Page #77 -------------------------------------------------------------------------- ________________ [ hai0 1.3.47. ] prathamaH sargaH / yadyapi svargaDambarodhikopi vAcyaH syAt tathApi pattanAmbarAtsvargaDambaro hIna eva jJeyaH / pattanasyAtra varNyatvAt // I eSa praiSaH / sakopi / praiSa vA // prasa prabhuM / ityatra " etadazca 0 " [46 ] ityAdinA seluk // ananaJsamAsa iti kim / eSakaH kim / sakaH svargaH / bhaneSo hi / asaH kim // vyaJjana iti kim / eSo / sopi // 3 sarUpayuktAH sadmAgre rAjantyatra kulastriyaH / vyaJjanAgre paJcamAntasthAvadvAlopazobhitAH // 104 // 104. atra pure vAlaiH kezaiH / bavayoraikyAdvAlairarbhakairvA / upazobhitAH kulastriyaH sadmA gRhadvAradeze sarUpayuktAH sarUpaiH samAnarUpairbhartRbhiryutAH satyo rAjantiM zobhante / bhavati hi zobhAtizaya: strINAM samAnabhartRyuktAnAm / yathA vA vikalpena lopo vAlopastena zobhitA vAlopazobhitAH paJcamAntasthA jJaNanamayaralavA varNA vyaJjanA vyaJjanAtparAH sarUpayuktAH sarUpaiH samAnarUpairDaJaNanamayaralavairyuktAH satyo[ santo ? ] rAjanti // 69 93 kuMDa / aditerayamAdityaH sa devatAsya AdityaH sthAlIpAka Aditya iti vA / ityAdiSu hi vyaJjanAtparAH paJcamAntasthA: sarUpeSu pareSu "vyaJjanAtpaJcamA" [ 47 ] ityAdinA vA lupyante / etena ""yaJjanAtpacamA'" [ 47 ] ityAdisUtrodAharaNAni sarvANyapi sUcitAni // 5 sI zairbabayo' DI 1 ephU sutetya. 2 sI DI hi sakaH kiM / eph hi / asovAvya . 3 sI ' Sosopi // sa N. 4e zairvabayo N. 6 bI 'ktAH saha sa 7 e bI epha nti bha.. 'nayuktairU. 11 DI kuMDDau kuMDDau. 'Su vya . 8 ephU bhitAH paJca 12 sI kuMDDau // 9 sI rUpairDa. 10 DI 13 DI dilyA. 14 eph Page #78 -------------------------------------------------------------------------- ________________ 70 vyAzrayamahAkAvye [mUlarAjaH] dharma ziNDhi guNAJ ziNDDi piNDyaghaM piNDDi duSkalim / prattaM gRhANa nApattaM zikSAtreti vipazcitAm // 105 // 105. ziNDi sadAcArAcaraNena viziSTIkuru / piNDhi cUrNaya / prattaM svAminA dattam / nApratttam / naJ mArthe / adattaM mA gRhANetyarthaH / ziSTaM spaSTam // zAGgiNaH sakna udbhUtAM guNadarjI surastriyam / atra nAryaH kalAbodhyo vijayante nijairguNaiH // 106 // 106. atra pure kalA gItanRttAdyAzcatuHSaSTistAsAM bodbhayo jJAnyo nAryaH surastriyaM svarvezyAM nijairguNai rUpAdibhirvijayante utkRSTatvAtparAbhavanti / kiMbhUtAm / zAGgiNo viSNoH sakna UrupradezAdudbhUtAM saMjAtAm / hareH kilAtitIvra tapastapasyataH kSobhAya svapadApahArakSubhitenendreNApsarasa: preSitAstAzca kSobhanAya nRttAdivilAsAn kurvatIdRSTA tadarpApanodAya hariNA nijasakthi vidAryAgatApsarorUpajaitrI urvazInAmnI strI nirmama iti lokoktiH / ata eva guNadartI guNai rUpalAvaNyAdibhirdarpiSThImapi // prattaM prattam / ziNDhi ziNDDi / piNDhi piNDDi / ityatra "dhuTo dhuTi sve vA" [44] iti dhuTo lugvA // dhuTa iti kim / shaangginnH||dhuttiiti kim / saknaH // sva iti kim / dartIm // vyaJjanAdityeva / bodrayaH // 1 sI DI 'kalaMm. 1 DI epha rthaH / zeSaM spa. 2 epha nRtyAdyA'. 3 epha SaSTikalAstA. 4 DI vaizAM ni. 5 epha nRtyAdi. 6 epha chAmiti // . 7 epha GgiNo // dhu'. Page #79 -------------------------------------------------------------------------- ________________ [hai0 1.3.49.] prathamaH sargaH / astabdhA dugdhazuddhAtmanmA lajjasva pragalbhyatAm / fotos mAnaM sapatnInAM mugdhAsminniti pAThyate // 107 // 107. asminpure mugdhA navoDhA pAThyate sakhIbhiH zikSyate / kathamityAha / he dugdhazuddhAtmannakuTilAzaye bhartuH samIpAgame mA lajava kiM tu pragalbhyatAM zRGgArasArasvakalAkauzalaprakAzanena pragalbhIbhUyetAm / tatazca preyasotivallabhIbhavanena sapatnInAM mAnaM saubhAgyaviSayaM garva piNDi cUrNayeti / yatostabdhA vinItA / yo stabdho vinItaH syAt mugdho mUrkhopyupAdhyAyena pAThyate // 71 lajasva / dugdha / mugdhA / piNDi / zuddha / astabdhA / ityatra " tRtIyaH " [49] ityAdinA ghuTa: sthAnipratyAsannastRtIyaH / tRtIyacaturtha iti kim / pAvyate // ghuTa ityeva / pragalbhyatAm // parmANotra vAkpUtAstattadvidyAkakuzrutAH / vizvAmitraprabhAcchede maitrAvaruNaniSThurAH / / 108 / / 108. SaT karmANi yajanayAjanAdhyayanAdhyApanadAnapratigrahalakSaNAni pratidinakRtyAni yeSAM te SarmANo dvijA atra pure santi / kIdRzA vAkpUtAH satyabhitavAktvena vacanena pavitrAH / etena sadanuSThAnavattvamupalakSitam / tathA tAstA anekaprakAratvena prasiddhA yA vidyA: zikSAkalpAdayazcaturdaza tAbhiH kakupsu dikSu zrutA vikhyAtAH / etena jJAnitvoktiH / ata eva vizvAmitraprabhAcchede vizvasyopadravakAritvenAmitrAH zatravo vizvAmitrA daityarAkSasAdayasta evAnyAyakAritvAdvizvAmitro gAdhisUnustasya 1 eph svapradeg 2 sI yata 3 sI DI yaM sarva. 4 sI DI sa mU. 5 eph gdhopi mU. 6 sI sthAnapra DI sthAnepra. 7 eph 'vitritA: / . . Page #80 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAjaH] yaH prabhAcchedaH pratApocchedastatra maitrAvaruNaniSThurA urvazyAM mitrAvaruNAbhyAM jAtatvAnmitrAvaruNayorayamapatyatvena maitrAvaruNo vaziSThastadvaniSThurAH prcnnddaaH| vaziSTho hyarbudAzramastho vizvAmitreNa rAjJArbudAgatenApahRtAyA nandinIdhenoH pratyAharaNAya mahAyAgaM kRtvAgnikuNDe catuhastaM caturvakaM kopAvezAt humityuccArayantaM tejasvinaM mahAbhaTaM niSpAditavAn / sa jitvA kauzikaM janye dhenuM pratyAharanmuneH / prItyunmukhAt pramArAkhyAM prApa prAjyairvaraiH saha / iti / yathA vaisiSThena mahAjJAnakriyAbalena vizvAmitrasya mAhAtmyamapahRtamevaM vizvopadravakAriNAM daityAdInAM darpamapaharanta ityarthaH / yadvA / SaT karmANi devapUjAgurUpAstisvAdhyAyasaMyamatapodAnarUpANi pratidinakRtyAni yeSAM te SaTurmANaH paramazrAvakA atra santi / kiMbhUtA vAkpUtAstathA tattayAnekavidhatvena prasiddhayA vidyayA zrutajJAnenai matijJAnena vA kakupsu zrutA ata eva vizve samastA yemitrA rAgadveSAdyantaraGgazatravasta eva vizvAmitrastatprabhAcchede maitrAvaruNaniSThurAH // vAkpUtAH / prabhAcchede / SaTkarmANaH / tattat / kkupshrutaaH| amitra / ityatra "aghoSe" [50] ityAdinA prathamaH // aghoSa iti kim / vidyA // aziTa iti kim / nisstthuraaH|| avAk suvAga satRT nistRD salup nirlan vimutsamud / dehabhAgamaraiH sadhyaG bhavatyatrAdbhutAspade // 109 // 109. atra purevAk jaDajihvatvena kutsitavAg mUkatvena vAgrahito 1 bI vasiSTha. 2. sI DI treNAvu. 3 sI DI epha vaziSThe'. 4 epha na vA. 5 sI DI mitrAsta. 6 epha dyAH // . Page #81 -------------------------------------------------------------------------- ________________ [hai0 1.3.52.] prathamaH srgH| vA dehabhAk prANyupAdhyAyamantrauSadhidevatAdiprabhAveNa suvAg / saMskRtavacano bhavati / tathA satRT dhanadhAnyAdiSu satRSNo nistRT svarNarUpyAdisiddhyA pUrNamanorathatvAdvigataspRhaH / tathA salup zarIrAvayavacchedavAna niLuv devatAdiprabhAveNa pUrNAGgAvayavaH / tathA vimut rogAtakAdinA gataharSaH samud mahAvaidyAdisaMpattyA vigatarogAdyupadravatvAtsaharSoM bhavati / ata evAtra dehabhAgamarairdevaiH sadhyaG samo bhavati / devA api hi suvAco nistRSo nirlapa: samudazca syuH / yatodbhutAspade mahopAdhyAyasapratyayamantrauSadhIdevatAdijanitAnAmadbhutAnAM sthAne // avAk suvAg / satRT nistRD / vimut samud / salup nirlub / atra "virAme vA" [51] iti vA prathamaH // virAma iti kim / dehabhAgamaraiH // dhuTa ityeva / sadhyaG // kaNThalagnAH sadA strINAm khelanti iha piddgkaaH| virAme na pravartante kadAcitsaMdhayo yathA // 110 // 110. sinvanti vilAsAn "zRGgazAdiyaH' iti gapratyayAntaH paJcamopAntyaH SiGga iti nipAtaH / yadvA / siTAnAdareNa gacchati gAyati vA "pRSodarAdayaH' [3.2.155] iti Satve SiDga iti TavargIyatRtIyopAntyaH / ajJAterthe kapi SiGgakA bhujaGgAH strINAM kaNThalagnAH kaNThAzliSTAH santa iha pure sadA khelanti krIDanti / yathA virAme varNAnAM viratau sati saMdhayaH saMdhikAryANi "na saMdhiH" [1.3.52 ] iti pratiSedhAtkadAcinna pravatante / tathA virAme khelanAnnivRttiviSaye na pravartante nodyacchanti // khelanti iha / strINAm khelanti / ityatra "na saMdhiH" [52] iti saMdhyabhAvaH // virAme na pravartante kadAcitsaMdhayo yathetyanena copamAnena te AhuH / sad lunAti / bhavAn lunAti ityAdIni zeSodAharaNAni jJApitAni // 1 epha tApa 2 sI ta dhA. 3 bID suvarNa. 4 epha hAvidyA. 5 sIDI degmahauSa . 6 degSadhade'. 7 epha jJAtAIM. 8 sI ti nasaMdhibhA. 9 sIDI tyAdize'. 10 Page #82 -------------------------------------------------------------------------- ________________ 74 dhyAzrayamahAkAvye [mUlarAjaH] yadi strINAM zrutAsmin gIryadi dRSTA mukhendavaH / kala kANaH kharaH pikyAH phalguzcandropi takyate // 111 // 111. asminpure strINAM yadi gIrvANI zrutA tadA pikyAH kokilAyAH kalo madhuropi kANaH zabdaH kharaH kaThorastaya'te / arthAllokaiH / tathA strINAM mukhendavo yadi dRSTAstadAstAM tAvadanyaH kamalAdiviccandropi sakalajagadAhlAdanahetukatvena sarvatra prasiddha indurapi phalgurnirarthakastaya'te / strImukhendubhireva sarvalokAAdanalakSaNasya candrakAryasya kRtatvAJcandreNa na kiMcitkAryamiti lokairvimRzyata ityarthaH // vasantAdhartubhiH sarvaiyugapatparyupAsite / prArchanti krIDayodyAne nApatyA iha nArkulaiH // 112 // 112. nRpaterapatyAni "ani damyaNi' [6.1.15] ityAdinA jye nApatyA rAjakumArA nArkulai kula upacArAnnRguNopetakSatriyavaMze bhavaiH pauruSopetakSatriyakumAraiH saha krIDayA gendukakrIDAdikayA hetunodyAne prAchanti gacchanti / yataH kIdRze sarvaiH SaDbhirvasantAdhartubhiryugapatsamakAlaM paryupAsite sevite / sarvakrIDAharAmaNIyaka ityarthaH // virAme / mukhendavaH / aghoghe / kalaH kvANaH kharaH pikyAH phalguH / RtubhiH sarvaiH ityatra "raH padAnte' [53] ityAdinI rasya visargaH // phalguzcandra ityAdiSu tu zAdaya evApavAdatvAtsyuH // padAnta iti kim / taya'te / sarvaiH / kathaM nArpatyAH nArkulaiH vasantAdyartubhiH prArchantItyAdi / asiddhaM bahiraGgamantaraGge [nyA0 sU0 20] iti bRddherArAdezAzrayasya rephasyAsiddhatvAdvisargo na ___ 1 eph tutve . 2 epha sya kartRtvA. 3 epha aNi da. 4 degmyaNU i ?. 5 sI DI kulai u0. epha degkulairupa. 6 DI vaMzabha. 7 DI dRzaiH sa. 8 ephadegnA vi. 9 epha gai. 10 e sI DI epha vRddhyarA. Page #83 -------------------------------------------------------------------------- ________________ [ hai0 1.3.55.] prathamaH srgH| syAt / evaM pAvapi // tayoriti kim / sayugapat / anvityadhikArAd gIH ityAdiSu dIrghatve kRte pazcAdvisargaH / anyathA hi pUrva visarge kRta irurorabhAvAdI? na syAt // prabhukAryeSu dhrakhyAtaiH kSatriyaiH psAtasAdhvasaiH / bhAtyatra zrImatAM dvAraM khaDgibhiH tsarupANibhiH // 113 // 113. atra pure zrImatAM dvAraM saudhabahirbhAgaH kSatriyaiH kRtvA bhAti / kIdRzaiH / zaktisvAmibhaktyatizayena prabhukAryeSu svAmikRtyeSu dhUHkhyAtaiH dhuryAdau prasiddhaiH / psAtasAdhvasairgrastabhayaiH / zUratvena nirbhayairityarthaH / khagibhiH khaDgapraharaNAnvitaiH khaGge pArzvasthepi khagina ucyante tannirAkaraNAyAha / tsaruH khaDgamuSTiH pANau yeSAM taiH khagavyagrakaraiH / dhaninAM hi saudhadvAre rakSArtha khagavyagrakarAmahAbhaTAstiSThanti / dhUHkhyAtaiH / ityatra "khyAgi" [54] iti rasya visarga eva / / khagibhiH tsaru / kSatriyaiH psAta / khyAtaiH kSatriyaiH / ityatra "ziTyaghopAt" [55] iti rasya visarga eva // madAmbhazyotinotrebhA lAvaNyAmbhazzcyutaH striyH| dAnAmbhaHzcyutkarAzcAnyA dhanaM niSTayUtavadviduH // 114 // 114. atra pura ibhA gajA madAmbhazyotino madajalasrAviNo madonmattAH santi / tathA striyo lAvaNyombhazzzyuto laavnnypaatraannisnti| tathADhyA dhanino dAnaM hi jaladAnapUrva dIyata iti smRterdAnAmbhaHcyudAnasya jalaM kSaran karo hasto yeSAM te tathA santo dhanamudAratvAnni 1 eph NyAmbha:zyutaH. 2 ephU nAmbhazzcyutka. 1epha ve pa. 2 bI bhAvatvAddI. 3 epha asminpu. 4 All mss. read jalazrAviNaH. 5 epha NyAmbhaH zcyuto. 6 epha nAmbhazcyu. 7 sI DI thA rasato dha. Page #84 -------------------------------------------------------------------------- ________________ 76 dhyAzrayamahAkAvye [mUlarAjaH] TyUtavaccheSmavadvidurjAnanti / lIlayaivArthibhyo vAJchitamartha dadatItyarthaH / etenArthakAmadharmasaMpada uktAH // niSThayUtAMzuSu dRSTvAtra ratnavedISu vANinIH / niHSThayUtAzrUskhaladvAcaskhaladRSTInaM kaH skhalet // 115 // 115, atra pure vANinIzchekA mattAzca vilAsinIdRSTA kaH pumAn na skhaleddhairyAnna patet / yato niSThyUtA unmuktA aMzavaH kiraNA yakAbhistAsu ratnavedISu gRhadvArabahirdezavartimaNimayavitardiSu sthitAstathA ni:STyUtAni muktAnyazrUNi madavazAnnetrajalAni ykaabhistaaH| tathA skhalantI madAdoktepi viramantI vAk yAsAM tAH / tathA skhalantI madena sAzrutvAd ghUrNamAnatvAcca purasthAkhilapadArthagrahaNepi saMkucantI dRSTiryAsAM tAzca / made hi vyabhicAribhAvezrukSaraNavAkskhalanalakSaNA anubhAvAH syustatkAryatvAdeSAm / yaduktam / harSotkarSomadaH pAnAtskhaladaGgavacogatiH / ityAdi / madAmbhazzyotinaH / niTyUtavat / niHTyUtAzrUskhalat / ityatra "vyatyaye lugvA" [56] iti rasya lugvA // pakSe / ambhazzcyutaH / dAnAmbhaHzyut / niSTyUta / niHcyUta / vAcasskhalat / kaHskhalet // gIrSu cetaiHsu ca svacchA mahatsu vrivsykaaH| dhUrSucitAsu ca dRDhA rAjadvArSu narA iha // 116 // 116. iha pure rAjadvAeM nRpaprAsAdvAreSu vijJApakAnAM vijJaptivi1 DI zrUskha la'. 2 sI DI tarasu. 1 efa ichekama. 2 bI sI DI ninirmuktA . 3 epha thA na. 4 sI DI puraH sthA. 5 bI sI DI dArthAgra. 6 e sI DI epha niSThavU. 7 e ta / vA. 8 e caHskhala. Page #85 -------------------------------------------------------------------------- ________________ [hai0 1.3.57.] prathamaH sargaH / 77 dhaye narAH pratIhArAH santi / kiMvidhAH / ucitAsu yogyAsu dhUrSu yogyavijJApanAdiSu rAjakAryaprAgbhAreSu dRDhA dhAraNasamarthA evaMvidhA apyavinItA vijJApakalokavaimukhyAyaiva syustannirAkaraNAyAha / mahatsu pUjAheSu varivasyakA ucitAsanadAnAdinA sanmAnakA vinItA ityarthaH / kAyena vinItA api vacasA manasoM cAvinItA vijJApakAnAM vaimukhyAyaiva syustannirAkaraNAyAha / gIrSu ceta:su ca svacchoM akuTilavacasokuTilAzayAzcetyarthaH // gIrSu / dhUrSu / dvAeM / ityatra "aroH supi raH" [57] iti repha eva / aroriti kim / cetaHsu // ra ityeva / mahatsu // gIrpatirgIpatiH satyamaharpatirahapatiH / vAktejobhrAjilokesmin kau hi gI:patyahaHpatI // 117 // 117. atra prathamau gIrpatyaharpatizabdAvanuvAdyau dvitIyau tu vidheyau / tathAhi gIrpatirvAcaspatiH satyamavitathaM gIpatirgirAM vAcAM patiH svAmIti yonvarthastenAnvitostItyarthaH / tathAharpatirdinakaraH satyamaharupatistejobhirahnAM kArakatvAdyathArthohnAM patizcAsti / paramasminpure jane vAktejobhrAji vANIpratApAbhyAM sarvotkRSTatvAcchobhamAne sati gI:patyahaHpatI hi sphuTaM kau / na kAvapItyarthaH / iti kAkA vyAkhyA // tvaM bhuvo dhUrpatiH kIrtedhUpatidhU patiH shriyH| praceto rAjan pracetA rAjannatreti gINAm // 118 // 118. atra pure gIrastyarthAt rAjJi viSaye / kathamityAha / he 1 bItA jJA. 2 e epha loke vai'. 3 e sI sA vAvi . epha degsAvi'. 4 DI tastu ca. 5 sI cchA kuTilavacasoku. ephacchA akuTilAzayA itya. 6 sI DI tassu // . 7 epha gI:pativAca. Page #86 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAjaH ] praceta audArya dhArmikatvAdiguNaiH prakRSTamanaskAta eva pracetA varuNatulya tathA he rAjan saumyatvena candratulya he rAjannRpa tvaM bhuvaH pRthvyA dhUpatirdharyAnamukhaM dhUriva dhUH prathamaH sa cAsau patizca dhUrpatiH / mukhyasvAmItyarthaH / yadvA dhUrbhArastasyAH patirdhUpatiH / nityasApekSatvAtsamAsaH / bhuvaH kAryaprAgbhAraprabhurityarthaH / ata eva zriyo rAjyalakSmyA dhUH patiH / ata eva ca kIrterdhUpatirvartasa iti // 4 aharpatiH / gIrpatiH / dhUrpatiH / ityetekRtavisargAH pracetA rAjannityayaM ca kRtatvAbhAvo " vAhatyAdayaH " [ 58 ] iti vA nipAtyAH / pakSe // ahaHpatI / ahapatiH / gIH patiH / gIpatiH / dhUHpatiH / dhUpatiH / pracetorAjan // 78 samrATsvArATsamastAvacha zrIdavac zrIjuSo janAH / khUSodakSamagirathAsmin santo vAkpatisaMnibhAH // 119 // 119. tAvacchabdaH prakramArthaH / asminpure samrAT rAjAdhirAjastAva - tsvArATsamaH paramaizvaryAdinendratulyosti / tathA janA: zrIdavaddhanada iva zrIjuSastathA santazca vidvAMsazca vAkpatisaMnibhA vAcaspatitulyAH santi / yataH kSodakSamAH saMgatArthatvAnmahArthatvAcca vicArasahA giro yeSAM te / etenAsya purasya svargatA vyaJjitA || uthsarpatsvacchalAvaNyAH striyaH prekSyAtra manyate / aphsu jAtA apsaraso jambhArirjalamAnuSIH // 120 // 120. atra pura usarpadullasatsvacchaM nirmalaM lAvaNyaM saundarya yAsAM 1 sI apsu jA.. 1 ecetas au. sI DI 'cetA au. 2 sI DI 'tve ca 3 bI epha rAjala N. 4 eph 'tiH / dhUH Page #87 -------------------------------------------------------------------------- ________________ [hai0 1.3.59. ] prathamaH sargaH / tAH striyo nArI: prekSya jambhAririndropsaraso devIrjalamAnuSIrjalamonavIriva manyate / yataH kIdRzIrapsara sophsujaleSu jAtAH samutpannAH / apsaraso hi samudre madhyamAne jalAjjAtA iti prasiddhi: / jalamAtuyazcAsveva jAyanteto jalamAnuSINAmivAtratyocchalalAvaNyanAyikApekSayAtyantaM nirlAvaNyatvAdapsarasAM jalamAnuSItvena mananamityarthaH // khpodakSama / tAvachazrIdavaczrI / samrATsvArAsamaH / uthsarpatsvaccha / aphsu apsarasaH / ityatra " zivyAdyasyai" [ 59 ] ityAdinA vA dvitIyaH // Adyasyeti kim / asminsantaH / ziTIti kim / // ucchazalaccAmarasmerAH sphuracchatrojvalAH sadA / jjhatadaurgatyA asmin zuzubhire zriyaH // 121 // 2 4 121. asminpure zriyo rAjyAdilakSmyaH zuzubhire / yataH zaizvatsadA jhapitaM hiMsitaM daurgatyaM dAridryaM yakAbhistAH / etena svaripUccheda uktaH / ata eva sozalanti rAjAdivIjanAyotkSipyamANatayordhvaM gacchanti yAni cAmarANi taiH smerA hAsAnvitA iva vikasvarA ityarthaH / tatha sadA sphuranti vikasvarANi yAni cchatrANi zvetAtapatrANi tairujjvalAH / ye hi zazvajjhapitadaurgatyAH sadAmaharddhikAH syuste sadoczalaccAmarasmerA: sphuracchatrojvalAzca santaH zobhante // prazAJcaraJjanaM prINaJjhaSaJJakuTilAzayAn / vidvachAtreyatra tatve gIriva svayam / / 122 / / 1 e zasvajjha. 2 e vidvAMcchA. sI vidyArachAtre. DI vidvA~rachAtre. 1 bI sI DI epha 'mAnavI". 2 e 'mAnupIri iti prathamasya dvitIyovA // . 4 e bI 'tiH // 6 sI DI 'ridrya. 7 divIja. 79 3 eph sya dvitIyo vA 5 e zasvatsadAmajjhapitaM hasi 8 ephU thA sphu 9e ye za. Page #88 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye [ mUlarAjaH] 122. atra pure vidvAn / jAtAvekavacanam / paNDitajAtizchAtreSu viSaye tattadyadyacchAtrA adhyetumicchanti tattavyAkaraNAdi buGave vyAkhyadato jJAyate gIriva svayaM mUrtA sarasvatIva / kIdRk san / prazAn vidyAvalepAdirahitastathA carannatibhUritvena dUrasthAnAM chAtrANAmadhyayanAt pramAdyatAmutsAhanAya tanmadhye vicaraMstathA bakuTilAzayAn / bakAravatkuTilacittAn parasparamAtsaryAdinA kalahAdi kurvatazchAtrA* nityarthaH / jhaSan pralambakambayA tADayannata eva bhavyarItyA pAThanena janaM priinnn| gIrapi prazAntA sarvatra svecchayA viharati akuTilAzayAn kuvAdino jhaSati nirAkaroti janaM prINayati tattadanekavidhaM zAstrajAtaM vyAkhyAti ca / yadvAtra pure caran kaNavRttyai bhrAmyan san vidvAnvedopAdhyAyazchAtreSu baiTuSu tattadyadyadadhyetumicchanti tattadvedazAstraM jhuDuve baiTUnpAThitavAnityarthaH / vedapATho hi dvijaibhikSAbhramaNaM kurvadbhirvidhIyate / zeSaM pUrvavat // sa yajJapuruSaH spardhAmasmin rAjJA kathaM vahet / dviSadyAccaikavajreNa piSTaM yasyAkhilaM yazaH // 123 // 123. dAnaikazauNDatvenAtratyarAjasya yAcyA sarvathAkhaNDitayazaskatvAdasmin rAjJAtratyanRpeNa saha spardhAM sAmyaM sa yajJapuruSo viSNuH kathaM vahet / yasyAkhilaM yazo dviSataH zatroryA yAcyA prArthanA saiva yazaHzarIrasya cUrNakatvenaikamadvitIyaM nirupamaM vajramazaniste. piSTaM cUrNitam / mitrAdapi yAcyA lAghavahetoryazaH pinaSTi kiM punaH zatroH / viSNuno tu dviSan baliminIbhUya tripadI yAcita iti // 1 sI DI degti ja. 2 epha bahupu. 3 epha bahUnpA. 4 e degna cU. 5 e nA tadvi. Page #89 -------------------------------------------------------------------------- ________________ [hai0 1.3.60.] prathamaH srgH| mUrdhanyatvaM zazvadRvaTThavaDDavaDDavaNNavat / sUnRtasphuTavaktRNAmITTe ko neha kovidaH // 124 // 124. iha pure sUnRtasphuTavaktRNAM satyaprakaTavAdinAM mUrdhanyatvaM mUrdhasthAyitvamanyasthAnasthAkhilasUnRtasphuTavaktRbhyaH pradhAnatAmityarthaH / kaH kovido vidvaanne?| kiM tu sarvopi varNayatItyarthaH / yathA Tasya Thasya Dasya Dhasya Nasyai ca mUrdhasthAnabhavatvena mUrdhanyatvaM mUrdhasthAnabhavatvaM kovido vaiyAkaraNa RvarNaTavargaraSA mUrdhanyA iti zikSApadena varNayati / zabdazleSeNopamA / tanvaNDAmaratAmagre kurvnnnnkuttilaalkaaH| smarosmiNDhaukitadhanurvizvamaTTitumaDDati // 125 // 125. smaro vizvamaTTituM hiNDituM vijayayAtrAM kartumityarthaH / aDDatyudyacchati / kIhaksain / asminpure vartamAnA NakuTilAlakA NakAravatkuTilakezIH strIrjagajayAyAgre kurvan / etena sainyasaMpaduktA / tathA DhaukitaM jagajjayAya praguNIkRtaM haste gRhItaM dhanuryena saH / dhanuzabdotrodantaH / sAnte tu dhanvanAdezaH syAt / etenAstrasaMpaduktA / ata eva DAmaratAM pratApapracaNDimAnaM tanvan vistArayan / yopi senAzastrapratApasaMpadanvito vijigIpurnRpaH syAtsa vizvaM jetumaDutIti / zakAreNa yoge / uczalat / asmiJzuzubhire // cavargeNa / uczalaccAmara / sphuracchana / ujvala / zazvajjhaSita / tajhuDuve / prazAJcaraJjanam / prINaJjhaSaJca // pUrveNa cavargeNa / yAjA / yajJa / rAjJA // pUrveNa zakAreNa pareNa ca SakAreNa pratiSedho vakSyate / pUrveNa tu SakAreNa / piSTam // TavargeNa / zazvaTTavaTavaDuvaDhavaNNavat // aDDu / aDDuti // aTTi / aTTitum / tanvaNDAmaratAm / asminnddhaukit| kurvaNNa // pUrveNa TavargeNa / ITTe / ityatra "tavargasya" [60] ityAdinA cavargaTavargAdezau // .. 1 epha degsya mU. 2 sI DI san / pure / . 3 e 'ghu nRpaH. 4 epha degcaTavargA. Page #90 -------------------------------------------------------------------------- ________________ 82 vyAzrayamahAkAvye [ mUlarAjaH] kasmAtpApaTTi doSSvAttA prazne vambhaSi kiM na hi / lajjA vRzceti mugdhAyAM zikSeha priyasaMnidhau // 126 // 126. iha pure priyasaMnidhau sati mugdhAyAM viSaye zikSA / arthAtsakhInAm / kathamityAha / he sakhi doSSu bAhuSvAttA bharnA gRhItA satI kasmAtpApakSi kuTilaM gacchasi patyuH sakAzAkimiti vakrIbhUya yAsItyarthaH / tathA prazne patyuH pRcchAyAM kiM kimiti na hi bambhaSi naiva bhRzaM bhaassse| tathA lajAM vRzca chindvIti / mugdhAyAmityatra jAtAvekavacanam / anyathA doSSvityatra bahuvacanaM nopapadyeta / / cavargeNa / vRzca lajAm // SakAreNa / doSSu // TavargeNa / pApaTi // bambhaSi / ityatra "sasya zaSau" [61] iti zaSau // prazne / atra "na zAt" [62] iti jo na // ngetttunggtvlkssmiijuttthuutkRtdviddyulidhvjaiH| nAgaDnu dhavalaiH zIrSavibhrAT sAlotra sarvataH // 127 // 127. atra pure sAla: koTTaH sarvata: sarvAsu dikSvasti / kIdRg / nageD girIzo merustasya yA tuGgatvalakSmIronnatyazrIstAM juSate sevate yaH saH / tathA dhulihotyuccaprAkAraziraHsthatvenAkAzaspRzo ye dhvajAstaiH kRtvA thUtkRtadviT thUtkRtamatra prastAvAdazvaphenastasya dviT jetA / atizvetaketurityarthaH / yadvA thUtkRtaM thUtkaraNaM dveSTi spardhate jayati dveSTi druhyati pratigarjati / AkrozatyavajAnAti kadarthayati nindati / 1 sI DI asmA. 2 ephajAM vazce'. 3 e geDuGga. 4 epha juDthU. 1 sI DI tI aramA . 2 sI DI kimapi va. 3 sI DI epha naivaM bhR. 4 epha rvatra sa. 5 bI tyasya zrI. 6 sIDI tama. 7 epha tubhiri'. Page #91 -------------------------------------------------------------------------- ________________ [hai0 1.3.62.] prathamaH sargaH / tamanvetyanubadhnAti tacchIlati niSedhati / tasya vAnukarotIti zabdAH sAdRzyasUcinaH / iti vacanAdanukaroti ||thuutkRtdvittyulidditytr dyuzabdopAdAnAdivaM prati svarAmaNIyakAhaMyutvenAvajJayA dyulidhvajaiH kRtvA dhUtkurvannivetyarthaH / / tathA yathA nAgeTa zeSAhivalaiH zIrSaiH ziraHsahasreNa vibhrAjate / evaM dhavalaiH zIrSAkAratvena zIrSaiH kapizIrSaiH kRtvA vibhrAT zobhamAna: // saSaNNavatipASaNDaM hRSTAzramacatuSTayam / sthitaM SaNNagarIH SaNNAM jitvaitaccakravartinAm // 128 // 128. etatpuraM SaNNAM cakravartinAM dhundhumArAdInAM SaT SaTsaMkhyA nagarI rAjadhAnIjitvA zrIvizeSeNa paribhUya sthitam / yataH kIdRg / SaDdarzanavyatiriktAH kutsitavratAcArAH sarvaliGgina: pASaNDAste ca lokoktyA SaNNavatisaMkhyayA rUDhAH sarvadharmasAdhanasAmagrIsadbhAvena samanasvasvadharmanirvAhAtsaha SaNNavatyA pASaNDaivartate tat / tathA catvArovayavA yasya catuHsamudAyasya taccatuSTayaM hRSTaM pramuditamAzramANAM brahmacAri 1gRhiravAnaprastha3bhikSuTaNAM catuSTayaM yatra tat / etenAsyAtyantaM mahaddhikatoktA // dviSanSanAma kAmAdIllIlayA vighnazAntaye / tIrthakRtSoDazaH zAntiH smaryate tallayairiha // 129 / / 129. iha pure SoDazastIrthakRt zAntiH zAntinAtho vinazAntayentaraGgANAM rAgAdInAM bAhyAnAM mAryAdInAM copadravANAmupazamArya tasmin 1 epha rISadeg. 2 eph // 29 iti tRtIyapAdaH // i. 1 e bI sI epha degcchIlaM taMni. 2 bI sya cAnu. 3 sI DI lai: zi. 4 epha te iti ta. 5 DI STaM mu. 6 bI ddhiMto'. 7 epha vANAM copa. 8 e yastarima Page #92 -------------------------------------------------------------------------- ________________ 84 vyAzrayamahAkAvye [ mUlarAja: ] zAntau layazcittaikAgryaM yeSAM taistallayairnaraiH smaryate praNidhIyate / yataH kIdRk / SaD nAma / nAmeti prasiddhidyotako nipAtaH / SaDiti saMkhyayA prasiddhAn kAmAdIn kAma 1 krodha2mAna 3 mada4 lobha 5 harSA 6 nAntararipUlIlayA dvipamparAbhavan // W nageTnuGgavvalakSmIjuTdyUtkRtadviDyulidhvajaiH / nAgeDnu / vibhrATsAlaH / ityatra 3 " padAntAt " [ 63 ] ityAdinA tavargasyoSTavargaSau na // TavargAditi kim / catuSTayam || anAmnagarInaveteriti kim / SaNNAm / paNNagarIH / SaNNavati // nAmityAmAdezasya grahaNAdiha pratiSedho bhavatyeva / SaDnAma || tIrthakRtSoDazaH / dviSanSaD / ityatra "Si tavargasya" [ 64 ] iti tavargasya Tavargo na syAt // 5 tallayaiH / kArmodIllIlayA / ityatra "li lau" [ 65 ] iti sthAnyAsannAva nAsikAnanunAsikau lau // tRtIyaH pAdaH // dharmAya cArthakAmAbhyAM cAtra lokA abhIpsavaH / muktaye cAtijarasairyogibhiH praNidhIyate / / 130 / / 130. atratyalokA dharmamarthaM kAmaM ca svasvakAle sAdhayantIti pUrvArdhasya bhaavaarthH| tathAtra yogo yamAdiraSTavidhostyeSAM tairyogibhiratijarasaiH satatayogAbhyAsena jarAmatikrAntaiH sadbhirmuktaye mokSAya praNidhI - yate paramAtmano dhyAnaM kriyate // 1e ye vAta. 1 bI sI DI 'siddhayo. eph siddhodho 2 DI vatiri. 3 e bI sI rI / . 4 eph maoNlI N. 5 eph 'tisthityAsa samAdhisthaira 7 sI DI 'tataM yo.. eph 'vatIti. 6 eph bhiH Page #93 -------------------------------------------------------------------------- ________________ prathamaH sargaH / amIbhirebhirimakairamukaizca mahAtmabhiH / bhAtyadotijaraiH siddhairatreti jagadurjanAH // 131 // 3 I I 131. atra pure janAH siddhAdbhutaguNaraJjitatvenAnyajanAnAM puro jagaduH / kathamityAha / amIbhiH pratyakSaviprakRSThairebhiH pratyakSasamIpatarairimakairalpairajJAtairvA pratyakSasamIpatarera mukaizcAtpairajJAtairvA pratyakSaviprakRdvaizca mahAtmabhiratijarairyogaprabhAveNa jarAmatikrAntaiH siddhairvidyAsiddhaiH kRtvAdaH puraM bhAti pavitrI bhavatItyartha iti // 3 [ hai0 1.4.3. ] lokAH / arthakAmAbhyAm / dharmAya / ityatra "ata A" [1] ityAdinA - AkAraH // ata iti kim | abhIpsavaH // syAdAviti kim / muktaye // 85 siddhaiH / atijaraiH / ityatra "bhisa ai" [ 2 ] iti bhisa ais // esAde - zenaiva siddha aiskaraNaM saMnipAtanyAyasyAnityatvajJApanArtham / tena atijarasaiH / ityapi siddham / ata ityeva / yogibhiH // imakaiH / amukaiH / ityatra "idam " [3] ityAdinA bhisa ais // akveti kim / ebhiH / amIbhiH // ebhirnayanayoH prItireSAM zrIrebhya utsavaH / I eSu dharma iti zrImahAna ko nAsya varNayet // 132 // 132.asya purasya zrImadgRhAnAvyAnAM vezmAni dArAnvA ko na varNayet / kathamityAha / ebhiH zrImadgRhaiH kRtvA saundaryAtizayAnnayanayorloke - kSaNayoH prItirAhRdaH syAttathaiSAM zrIlakSmIrvartate tathaibhyaH sakAzAdutsavo vasantotsavAdirmahaH pravartate tathaiSu dharmo devapUjAdAnAdirasti / bhogadharmaphalatvenaiSAM lakSmIrna nirarthiketyartha iti // 1 sI DI // si.. 2 DI siddhaiH kR. 3 sI 'vitrItya'. eph vitraM #deg. 4 ephU AH syAdAvityA . 5 eti mu. 6 e ais esA. eph aisiti esa. 7 bI epha dimaha:. 8 bI sI DI epha rarthake Page #94 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye [mUlarAjaH] bhaktyA guruSu pitrozca mokSAya jJAnasaMgrahAt / janenAjarasApyatra sphurajjarasina sthitam // 133 // 133. atra pure janenAjarasApi jarAvarjitenApi taruNenApi sphurantI jarA yasya tena sphurajarasina vRddhena sthitam / hetU Aha / guruSu dharmAcAryeSu pitrozca mAtApitrozca viSaye bhaktyA vinayena tathA mokSAya yad jJAnaM dharmazAstraparijJAnaM tasyaiva na tu saMsArahetukAmazAstrAdijJAnasya yaH saMgraho dhAraNaM tasmAcca / pariNatAnAM hi prAyeNa dharmArthitayA vinayo muktihetujJAnasaMgrahazca syAnna tu yUnAM mardamadanabAhulyAt // sarvasya dUrajarasaH pratyAsannajarasya ca / yoginAtijareNeha spardhAdhyAtme sadA layAt // 134 // 134. iha pure sarvasya dUrajarasastaruNasya pratyAsannajarasya ca vRddhasya ca / kartari sssstthii| atijareNa yogAbhyAsaprakarSAjarAmatikAntena yoginA saha sadA spardhA jayecchAsti / kasmAdityAha / Atmani vibhaktyarthevyayIbhAve "anaH' [7.3.88] ityati samAsAnte cAdhyAtma tasminnAtmani yo layaH sarvathA bAhyendriyanirodhena tadekAgracittatA tasmAt "gamyayapa" [2.2.74] ityAdinA pnycmii| layamAzritya yAdRg mahAdhyAnaM yogIndrAH kurvanti tAgatyo lokaH sarvopi karotItyarthaH / adhyAtma ityatra sAmAnyavizeSabhAvena dvau bhAvau yathAsana Astai ityatrAsanaM sAmAnyavizeSabhinnam / adhyAtma iti hyAtmani yo bhAvastatra laya iti vijJAyate / tatra sAmAnyabhAvo vRttAvantarbhUtastaM pratyAdhArabhAvazca yosau layo vizeSabhAvaH sa vRttau nAntarbhUtastaM prati sAmAnyabhAvasyAdhArabhAvazceti tatra saptamI bhavati // 1 sI DI zAstraM pa. 2 sI DI dana'. 3 sI DI ephU 'tratyalo'. 4 sI DIsta atya'. 5 DI vazce. Page #95 -------------------------------------------------------------------------- ________________ 87 [hai0 1.4.6.] prathamaH srgH| eSu / eSAm / ebhiH / ebhyaH / nayanayoH / ityatra 'ebahusbhosi" [4] ityet // bahviti kim / asya / sbhosIti kim / gRhAn // ate ityeva / guruSu / pitroH|| janena / atijareNa / sarvasya / pratyAsannajarasya / ityatra "TAGasorinasyau" [5] itInasyAdezau / ata ityeva / ajrsaa| dUrajarasaH / atra paratvAnnityatvAcca prAgeva jarasAdeze kRtekArAntatvAbhAvaH / anye tu prAgevenAdezaM saMnipAtalakSaNasyAnityatvAzrayaNAtpazcAjarasAdezaM cecchantaH sphurajarasina ityapi manyante // mokSAya / saMgrahAt / ityatra "DeGasyoryAtau" [6] iti yAdAdezau // sarvasmai priyakartAsmin sarvasmAdujjvalo guNaiH / nRpaH zrImUlarAjobhUcaulukyakulacandramAH // 135 // 135. athAtra kAvye varNanIyeSu caulukyeSu madhye prathamo yo rAjAtra purebhUttamAsargAntamupazlokayati // mUle caulukyeSvAdAvatra pure rAjA mUlarAjo yadvA mUle nakSatre rAjA~ candro mUlarAjastatra jAtatvAnmUlarAjaH zriyA yukto mUlarAjaH zrImUlarAjo nAma nRpobhUt / kIhak / guNaiH paropakaritvAdibhiH kRtvA sarvasmAtsamastalokAsakAzAdujjvalota eva sarvasmai priyakartA vAJchitakArI / ata evaM ca caulukyakulacandramAH / candramA api guNaiH kAntatAdibhiH sarvasmAdujvalota eva sarvasmai priyakartA / tathA zriya AvAsatvAcchyio nakSatrapatitvAnmUlasya mUlanakSatrasya ca rAjA prabhuH syAdityuktiH // 1 epha bhyaH anayoH. 2 epha degta eva kim / gu.3 epha degdhye yaH pra.4 sI DI epha mo rA. 5 epha mUlana. 6 bI sI DI degle mUlana. 7 sI jA sta. DIjA tatra. 8 epha degnAmA nR. 9 epha Naizca pa. 10 epha samastalokasakA. 11 sI DI epha va cau. 12 epha ntatvAdi. 13 epha lana', Page #96 -------------------------------------------------------------------------- ________________ 88 ghyAzrayamahAkAvye [mUlarAjaH] vizvasmAdatyazetAsau vizvasmAyupakArakaH / kiMsarvasmai parasarvasmai ca yaH kAmadobhavat // 136 // 136. yo vizvasmai hInAyottamAya copakArako rakSAdAnAdinopakartA san kiMsarvasmai kutsitasarvasmai hInalokAya parasarvasmai ca prakRSTasarvasmAyuttamalokAya ca kAmado manorathapUrakobhUdasau sa mUlarAjo vizvasmAtsarvalokAdatyazetotkRSTobhUt // tamastobhibhavaH kAlepyasarvasminmahodayaH / hInatAsmAdubhau hetU ubhayasmin ravau vidhau // 137 // 137. ubhau hetU "sarvAdeH sarvAH" [2.2.119] iti prathamAyA dvitIyAyA vA dvivcnm| dvAbhyAM kAraNAbhyAmasmAnnRpAtsakAzAdubhayasmin dvitaye hInatA nyUnatvamAsIt / kasminnubhayasminnityAha / ravau sUrya vidhau candre ca / kau hetU ityAha / tamasto rAhoH sakAzAdabhibhavo grahaNalakSaNaparAbhaH / apiH samuccaye / tathAsarvasminkAle mahodayo na sarvasminkAle mahAn jagatprakAzaka udaya: syAt / raverdina eva candrasya ca rAtrAveva mahodayAt / asya ca rAjJastamastojJAnonnAbhibhavo rAjyalakSmIpratApAdInAM sadA vRddhyA sadA mahodayazceti // anyasmai bhAskarAyAnyatarasmai viSNuzakrayoH / rudrANAmanyatamasmai namosmai cakrire nRpAH // 138 // 138. nRpA asmai mUlarAjAya namo namaskAraM cakrire yatonyasmai 1 DI datize . 2 eph stovibha. 1 epha rvasmai cotta. 2 sI dabhize . DI datize'. 3 bI DI epha NaH paM. 4 sI DI vaH sa. 5 epha nAnna paribhavo rAjala'. Page #97 -------------------------------------------------------------------------- ________________ [hai0 1.4.6.] prathamaH sargaH / bhAskarAya mahApratApitvAdvitIyAya ravaye tathA viSNuzakrayormadhyenyatarasmA ekatarasmai prajArakSAparamaizvaryAdInAmubhayadharmANAM sadbhAvAdviSNave zakrAya vetyarthaH / tathA rudrANAmanyatamasmai lIlAvilAsitvAdinA aja 1 ekapAda 2 ahirbudhna 3 virUpAkSa 4raivata 5 hara 6 bahurUpa 7 vyambaka 8 sAvitra 9 jayanta 10 pinAki 11 nAmnAmekAdazarudrANAM madhyejAya yAvapinAkine vetyarthaH / bhAskarAdibhyo hi devatAtvAnnRpA api namaskAraM kurvanti // devebhyonyatamAyAsmAyitarasmai phaNIzine / zlAdhitvA sudhiyaH kuryuH katarasmai punaH stutim // 139 // 139. asmai nRpAya zlAyitvA nRpaM zlAghyaM paraM lokaM jJApyaM jAnantaM prayojya nRpaM varNayitveti yAvatsudhiyaH katarasmai kasmai rAjJe punaH stuti kuryuH / yataH kIdRzAya / devebhyonyatamAya zaktirUpAdyatizayena devAnAM madhya ekatarasmai tathetarasmai phaNIzine bhUbhAradhAritvena dvitIyAya zepAya / surazeSAhitulyatvena sarvanRpotkRSTatvAdasya zlAghAyAM kRtAyAmanyasya zlAghAM kartuM na kopi vAJchatItyarthaH // "nirdhAraNe paJcamyapyanye" [ zrIsiddha0 vyA0 bR0 ] iti tanmatamAzritya devebhya ityatra nirdhAraNe paJcamI / katarasthAyityatra saMpradAne caturthI // yatarasmai tatarasmai prArthayitre dadAvasau / yatamasmai tatamasmai doSakatrai cukopa ca // 140 // 140. spaSTaH / kiM tu yatarasmai tatarasmai zatrave mitrAya ca / yatamasmai tatamasmai mitrAya zatrave ca / doSakatrainyAyakAriNe / / 2 DI epha pAda 2 a. 3 epha paM ca va. 1 epha nyasmA. 4 eph smai za. 12 Page #98 -------------------------------------------------------------------------- ________________ nyAzrayamahAkAvye [mUlarAjaH] dAtRSvekatamasmAdekatarasmAca desrayoH / katamasminsarvatame dezesmAnAbhyagAyazaH // 141 // 141. asmAnnRpAtsakAzAtsarvatametizayena sarvasmindeze katamasminkasmin yazo nAbhyagAna yayau / sarvazabdotra tamapyasaMkucitavRttistato jagatrayepyasya yazo vistIrNamityarthaH / yato dAtRSu madhya ekatamasmAdasAdhAraNAttathA rUpAtizayena dasrayorazvinIkumArayormadhya ekatarasmAdanyatarasmAt / dAnarUpAtizayena hi prasarati dizo dizaM yazo narasya / tvasmAdyAcJAparAvindropendrau dAnaikazAlinaH / nemasmAyapi kalpete nAsya hetuM guNavatam // 142 // 142. guNatvataM hetum / tvacchabdaH samuccayArthaH / zauyaudAryAdiguNasamUhena hetunendropendrau zakraviSNU asya rAjJo nemasmAyapi khaNDAyApyarthAdguNazakalAyApi na kaeNlpete nAlaM bhavataH / yato dAnenaikenAdvitIyena na tu yAcyA zAlate zobhata ityevaMzIlo yastasya / prabhUtaguNairapIndropendrau dAnaikazAlinosya guNAMzamAtrasyApi tulyau na bhavata ityarthaH / yatastvasmAdanyasmAdyAcyAparau yAcakau / indro hi baliSThe balidaityeprabhavan viSNuM baliMbandhaM yayAce viSNuzca baliM tripadImiti / yAcyAyAM ca sarve guNA bhaMsante / uktaM ca / dehIti vacanaM zrutvA dehasthAH paJca devatAH / nazyanti tatkSaNAdeva zrIhIdhIdhRtikIrtayaH // 1 // 1 e dazrayoH / . 2 bI kalpyete. 1 sI smi ya". epha sminkatarasmi'. 2 bI zodazaya. 'zo nRpasya. 4 bI kalpyete. 5 e bI DI livadhaM ya. sI 6SI ceti vi. 7 bI sI DI yAM sa. 3 sI DI livandha ya. Page #99 -------------------------------------------------------------------------- ________________ prathamaH srgH| guNAstAvadyazastAvadyAvAceta no naraH / prArthanAyAM punastepi praNazyanti hatA iva // 2 // pUrvasmAcca parasmAcca samasmAdasamAdguNaiH / utkRSTo rAjakAhatte simasmai smaiSa vismayam // 143 // 143. eSa rAjA simasmai sarvasmai lokArya vismayamAzcarya datte sma / yata: pUrvasmAJcaitadapekSayA janmanA prathamAtparamAcca janmanA pazcimAJca kiM bahunA samasmAtsarvasmAdrAjakAnnRpaughAdutkRSTa uttamaH / nanu tadrAjakaM viguNaM bhaviSyati tanmadhye cAsau kenApyekena guNena yukta utkRSTo bhaviSyati yathAndheSu kANopi bhAtIti nirguNatvanirAkaraNAyAha / guNaiH zauryAdibhirasamAdasAdhAraNAt / / dakSiNasmAduttarasmAdaparasmAttathAnyataH / kRSNAyAsmAyavarasmAyadharasminna ko nataH // 144 // 144. dakSiNasmAduttarasmAdaparasmAtpazcimAttathAnyataH pUrvasmAcca dezAdAgatyAsmai rAjJedharasminnadhodeze pAdayoH ko na nato yataH prajArakSApratApAdinAvarasmai kRSNAya dvitIyAya viSNave / kRSNAya hi sarvadezebhya Agatya janaH praNamati / etenAsya rAjJaH sarvajagadvazIkAra uktaH / dakSiNasmAdityAdau kusUlAtpacatItyAdAvivopAttaviSayepAdAne paJcamI // parasvAyAspRhayAluH svasmAyazlAghanaH sadA / dakSiNAya dvijasvAya svasmAyiva dadAvasau // 145 // 145. asau rAjA dakSiNAya pravINAya dvijaskhAya brAhmaNajJAtaye khasmAyivAtmIyAya svajanAyeva sadA godhanAdi dadau / dAtApyanyAyena 1 epha yAcati no, 2 sI yamA. 3 eph yatIti. Page #100 -------------------------------------------------------------------------- ________________ TyAzrayamahAkAvye [mUlarAjaH] paradravyANi gRhItvA dadatsannindya eva syAdityAha / paraskhAyAnyadravyAyAspRhayAluranyAyena paradravyamagRhNannityarthaH / evaMbhUtopi datvA vikatthano nindya eva syAdityAha / svasmAyAtmanezlAghanaH / / cakrurasyArayo vastrAyAntarasmai kRtaspRhAH / antarAyAH puro yAtrAmantarasmAdgRhAdapi // 146 // 146. asya rAjJorayaH puramadhye mA sma vayaM pratyabhijJAyomahI hA i ?] tyAzaGkayA pureSu praveSTumazaktatvAdantarAyAH puraizcaNDAlAdipuryAH sakAzAdantarasmAdgRhAdapi / api: samuccaye / nagaravAhyAJcaNDAlAdigRhAJcaNDAlAdigRhayuktAdvA nagarAbhyantaragRhAcca sakAzAdyAcyA vastraprArthanAM cakruH / yatontarasmai vastrAya kRtaspRhAH / atiniHsvatvena vastrAbhAvAdvastracatuSTayamadhye tRtIyAya caturthAya vA spRhayAlavaH / evaM cAnena rAjJA zatravo rogaH kRtA ityuktam // amuSmai tejasaikasmai yastasthe samarAntare / kRtAntaH kupitastyasmai tasmin daivaM parAGmukham // 147 // 147. samarAntare raNamadhye yorAtistejasA pratApenaikasmAyadvitIyAyAmuSmai rAjJe tasthe sthAnenAtmAnaM vIraM prakAzitavAstyasmai zatrave kRtAnta: kupitastathA tasmiJzatrau devaM parAGmukhaM sa mRta evetyarthaH / amuSmA ityatra "zlAghagusthA" [ 2.2.60 ] ityAdinA caturthI / tastha ityatra "jIpsAstheye" [ 3.3. 64 ] ityAtmanepadam // yasmAyetasmai zAsitre dvakayoorbhuvastathA / tvAdRzosmAdRzAM puNyarityazlAdhiSTa vAsavaH // 148 // 1e sarvanindha. bI sI DI sarvatranindya. 2 epha yAcyAma". 3 epha 'raznANDA. 4 epha vAstammai. . sI tastyasmai tarima dai. Page #101 -------------------------------------------------------------------------- ________________ [hai0 1.4.6.] prathamaH srgH| bhavAdRkkIdRgetasminnatisarve yadIya'si / uttare kozale matra itthamasyodyamebhavat // 149 // 148,149. asya mUlarAjasyodyame vijayayAtrAyAM satyuttare koshle| sAmIpyakAdhArena sptmii| uttarakozalAkhyanRpasamIpe mantraH kozalanRpamatriNAmabhUt / kathamityAha / he rAjaMstvAdRzo bhavatsadRzo bhUposmAdRzAmasmAkaM puNyairvartata ityevaMprakAreNa / yasmAyetasmai rAjJe vAsava indropyazlAdhiSTa / yataH kiM bhUtAya / dvakayordvayoH zAsitre rakSitre / kayokayorityAha / dyoH svargasya tathA bhuvaH pRthvyAzca / anyAyibhyo hyasau rakSan bhuvaH zAstA / nyAyakaragrahopArjitadhanairyAgAnkArayandyozca shaastaa| yataH __"yajJeSu vahnau vidhivadbhutaM devAnAmupatiSThate" iti zrutiH / tathAcoktaM raghau / dudoha gAM sa yajJAya sasyAya maghavA divam / saMpadvinimayenobhau dhaturbhuvanadvayam / / 1.26 // iti / atisarve balAdinA vizvatrayepyutkRSTatvAtsarvamatikrAnta etasminmUlarAjaviSaye he kozalezvara yattvamIya'si koyaM matpura iti yanna kSAmyasi tadbhavAdRkkIdRk kIdRzaH / kiyanmAtra ittham / yasmAyetasmA ityatra yadetacchabdau dvAvapyanuvAdyamAtrArthapratItikRtau / yathA yadetaccandrAntarjaladalavalIlAM prakurute tadAcaSTe lokaH zazaka iti no mAM prati tathA / 1 sI asyo'. 2 sI zo bhU. 3 epha Iyo'. 4 bI sI epha tasmistasmi'. 5 e bI loka ityatra. Page #102 -------------------------------------------------------------------------- ________________ 94 ghyAzrayamahAkAvye [ mUlarAjaH] ahaM tvevaM manye tvadarivirahAkrAntataruNI kaTAkSolkApAtavraNazatakalaGkAGkitatanuH // ityatra // sarvasmai / parasarvasmai / kiMsarvasmai / sarvasmAt / vizvasmai / vizvasmAt / asarvasmin / asmin / ityeteSu "sarvAdeH saisAtau' [7 ] " smin" [8] ityetAbhyAM smaismAsminnAdezAH // ubhazabdasya dvivacanasvArthikapratyayaviSayatvAtsmaiprabhRtayo na syuH / gaNapAThastu hetvarthaprayoge sarvavibhaktyarthaH / ubhau hetU / ubhayasmin // anyasmai / anyatarasmai / itaragrahaNenaiva siddhenyataragrahaNaM itamapratyayAntasyAnyazabdasya sarvAditvanivRttyartham / anyatamAya // anyetvAhuH / nAyaM utarapratyayAntonyatarazabdaH kiMtvavyutpanastarottarapadastarabanto vaa| tanmate DatamAntasyApyanyazabdasya sarvAditvam / anytmsmai| itrsmai| DataraDatamau prtyyau| tayoH svArthikatvAtprakRtidvAreNaiva siddhe pRthagupAdAnamatra prakaraNenyasvArthikapratyayAntAnAmagrahaNArthamanyAdilakSaNodArthaM ca / katarasmai / katamasmin / yatarasmai / yatamamai / tatarasmai / tatamasmai / ekatarasAt / ekatamasmAt / iha na bhavati / sarvatame // tvazabdonyArthaH / tvasmAt // tvacchandaH smuccye| tasya smAyAdayo na bhavantIti hetvarthayoge sarvavibhaktyAdi prayojanam / guNatvataM hetum // nemazabdordhArthaH / nemasmai // samasimau sarvAthauM / samasmAt / simasmai / sarvArthatvAbhAve na syAt / asamAt // khAbhidheyApekSe cAvadhiniyame vyavasthAparaparyAye gamyamAne pUrvaparAvaradakSiNottarAparAdharANi / pUrvasmAt / parasmAt / avarasmai / dakSiNasmAt / uttarasmAt / aparasmAt / adharasmin / 1 sI DI smai sau. 2 sI hetau| 3 eph taraH za. 4 sI NArtha . 5 sI DI tamasmai / katamasmin / tatarasmai / tatamasmai / edeg|. 6 e epha smai tatama. 7 e smAt i. 8 bI pekSayAva. eph pekSayA cA. 9 DI smAt u. 10 ephU adha. Page #103 -------------------------------------------------------------------------- ________________ 95 [hai0 1.4.8.] prathamaH sargaH / vyavasthAyA anyatra na syAt / dakSiNAya dvijastrAya / AtmAtmIyajJAtidhanArthavRttiH svshbdH| aatmaatmiiyyoH| svasmai / svasmAyiva // jJAtidhanayostu na / dvijsvaay| parasvAya // bahirbhAvena bAhyena vA yoge upasaMdhyAna upasaMvIyamAne cArthentarazabdo na cedvahiyogepi puri vartate / antarasmAdgRhAt / antarasmai vastrAya / puri tu na / antarAyAH puraH / bahiryogopasaMvyAnAderanyatra tu na syAt / samarAntare // tyasmai / tasmin |ysmai| amussmai| asmai| etasmai / ekasmai / dviyuSmadbhavatvassadA smAyAdayo na saMbhavantIti sarva vibhattayAdayaH prayojanam / dvakayoH / tvAdRzaH / bhavAdRk / asmAdRzAm / kIdRk // sarve cAmI saMjJAyAM sarvAdayo na syuH / teneha na syAt / uttare kozale / sarvAderiti SaSThInirdezena tatsaMbandhivijJAnAdiha na bhavati / atisarve // neme dAsIkRtA nemA hatAzcAnena bhUbhujaH / ardhe dvipA hayAzcArdhAH sannaddhAH sarva eva na // 150 // 150 anena rAjJA nemerdhA bhUbhujo dAsIkRtAstathA nemAzca bhUbhujo hatAH / ye nRpAstaM praNatAste sevakIkRtAH / ye tu doddharatvAnna praNatAste samUlamunmUlitA ityarthaH / tatkiM tajayAya sarva sainyaM sannaddhamityAha / ardha ityAdi kaNThyam / etena sainyasyAtibAhulyamuktam / / pUrva tejasvinobhUvan prathama caramepi ca / na prathamA na caramA uditesmin vAviva // 151 // 151 pUrvaM mUlarAjodayAtprathamaM prathame mukhyAzcaramepi cAmukhyAzcApi nRpAstejasvinaH pratApinobhUvan / asminnRpe mahApratApitvAdravAvivodite 1 sI DI saMvI . 2 eph ramai amuSmin a. 3 DI poMbhRtatvA'. 4 epha me cA. Page #104 -------------------------------------------------------------------------- ________________ 96 vyAzrayamahAkAvye [ mUlarAja : ] sati na prathamAstejasvinobhUvannaM ca caramAH / sUryodayAdapi pUrva rAtrau prathame mukhyAzcandramahAzramepi cAmukhyA nakSatratArAstejakhino bhavanti rau tUdite neti // dvaye yAcatuSTaye paJcatayAzca ke cana / guNAnasya kSamA vaktumalpelpA gIrpaterna ye / / 152 // 152 ye gIrpaterbRhaspateH sakAzAnnAlpA vAgmitayA na nyUnAstelpe kecana stokAH kepyasya rAjJo guNAnzauryAdInvaktuM varNayituM kSamAH / alpepi kiyanta ityAha / dvau trayazcatvAraH paJca vAvayavA yeSAM te tathA dvau yazcatvAraH paJca vetyarthaH / dvaya ityatra dvAvavayavo yeSAmiti yacchandavAcyayordvayorapi gauravavivakSAyAM "gurAvekazca" [2.2.124] iti bahuvaccAbahuvacanam / anyathA dvivacanameva prasaktam // katipayepi gIrvANA nAgAH katipayA api / maNayaH kaustubhasyaiva babhUvurnAsya saMnibhAH // 153 // 153 katipayepi stokA api gIrvANA UrdhvavAsidevAH / nAgA nAgakumArAH / Urdhvaloke dholoke ca mUlarAjatulyo na kopyabhUdityarthaH / / ziSTaM spaSTam // sarve / ityatra "jasa I:" [9] iti-iH | neme nemAH / ardhe ardhAH / prathame prathamAH / carame caramAH / catuSTaye paJcatayAH / ye trayAH / alpe alpAH / katipaye katipayAH / ityatra "nemA " [10] ityAdinA vA jasa iH // 1 sI DI na cara. 4 epha : ne". 2 sI DI vaca. 3 DI rthaH / zeSaM spa Page #105 -------------------------------------------------------------------------- ________________ [hai0 1.4.12. ] prathamaH sargaH / zailAH pUrvApare pUrvAparAca jaladhestaTAH / sainye bharadanakSuNNAH kIrtayantyasya digjayam // 154 // 154. keNThyaH / paraM pUrvApara iti pUrve pUrvadigvartinoparA : pazcimadigvartinaH // pUrvApare pUrvAparAH / ityatra " dvandve vA " [11] iti vA jasa iH // pUrvAparAcchriyaM karSandakSiNottaratopyayam / dakSiNottarapUrvANAM pratIcyA cAbhavatpatiH / / 155 / 155. pUrvA cAparA ca pUrvAparaM tasmAt / evaM dakSiNottarataH / catubhyapi digbhya ityarthaH / ziSTaM spaSTam // pUrvAparAt / dakSiNottara pUrvANAm / ityatra "na sarvAdi:" [12] iti srvsrvaadikaaryaabhaavH| '"sarvAdayosyAdau" [3.2.61] iti puMvatu bhavatyeva / tatra bhUtapUrvasyApi sarvAdergrahaNAt // nanAmAsmai zriyA pUrvAyojaHpUrvAya rAjakam / sosmAyahnAvarAyevAstridhanmAsAvarAya tu / / 156 // 156. asmai rAjJe rAjakaM nRpaudho nanAma / yataH zriyA sainyAdisaMpadA pUrvAya prathamAya tathaujaHpUrvAyaujobhiH parAkramaiH prathamAya / ojasA pUrvAyeti tu vAkye "ojoJjaH " [3.2.12]ityAdinAluk syAt / sa ca rAjAsmai rAjakAyAhnAvarAyeva mAsAvarAya nu dinena mAsena vA laghava ivAsnihyadaprIyata / na tu garveNa parAGkukhobhUdityarthaH / ahnAvarAya mAsAvarAyetyetAbhyAM dinena mAsena cAnujo bhrAtaiva gamyatesnihyaditi kriyApadAt // 1 sI DI kaNTyam / 2 sI DI va pa. 5 DI theH / zeSaM spa 13 97 di. 3 ekU rA: i. 4 bI sI 6 eka pisyAde'. Page #106 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAjaH ] zriyA pUrvAya / ojaHpUrvAya / ahnAvarAya / mAsAvarAya / ityatra "tRtIyA. ntAt" [13] ityAdinA sarvAdikArya na // kRSNAyAsmai dvitIyasmai dvitIyAyAsinA nRpAH / dvitIyasmAttRtIyAca dezAdetya namo vyadhuH // 157 // 157. gUrjaratrAdezApekSayA dvitIyasmAttRtIyAca dezAdupalakSaNatvAtsarvadezebhya ityarthaH / etyAgatya nRpA asmai rAjJe namaH praNAmaM vyadhuH / yato dvitIyasmai kRSNAya / IdRzAyApi kuta ityAha / yatosinA dvitIyAya mahAbalatvena sainyAdisahAyanirapekSAyetyarthaH // dvitIyasyAstRtIyAyA nRpkiirtermrssnnH| jagatyasmindvitIyasmiMstRtIye caiSa vizrutaH // 158 // 158. eSa rAjAsmiJ jagati pRthivyAM dvitIyasmiJ jagati pAtAle tRtIye ca jagati svarge ca vizruto vikhyAtaH / yato dvitIyasyAstRtIyAyAH svakIryapekSayAnyasyA anyatarasyAzcopalakSaNatvAtsarvasyA ityrthH| nRpakIrteranyarAjayazasaH karmaNomarSaNosoDhA / paribhAvuka ityarthaH / atazcAyameva sarvatra prasiddha iti bhAvaH // tejasA sUryajAtIye sarveSAM pralayo dviSAm / kAntyA dvitIyake cendau harSosmin suhRdAmabhUt // 159 // 159. tejasA pratApena kRtvA sUryaH prakArosya tasminsUryajAtIye sUryavatpracaNDesmin rAjJi sarveSAM dviSAM pralayaH kSayobhUt / etatpratA1.sI tIyasmAcca. 1 sI DI degrade. epha degradhAtrIde . 2 epha tIyasmAcca. 3 bI sI DI epha pRthvyAM dvi. 4 epha rge vi. 5 bI epha ryapra. Page #107 -------------------------------------------------------------------------- ________________ [hai0 1.4.15.] prathamaH srgH| 99 penApi sarve zatravaH pralInA ityarthaH / tathA kAntyA saumyatayA kRtvA dvitIyakejJAte dvitIya indau ca candre cAsmin sarveSAM suhRdAM mitrANAM harSa AnandobhUt / etadarzanenApi sarve suhRda AnanditA ityarthaH / asminnityatra naimittika AdhAre saptamI / dviTpralayasuhRddharSayorayaM nimittamityarthaH // dvitIyasmai dvitIyAya / dvitIyasmAt tRtIyAt / dvitIyasmina tRtIye / dvitIyasyAH tRtIyAyAH / ityatra "tIyaM DiskArye vA" [14] iti vA sarvAdikAryam / GitkArya iti kim / tatraiva sarvAditvaM yathA syAnnAnyatra / tenAk na syAttathA ca kapratyaye sati svArthikapratyayAntAgrahaNAtsmaiprabhRtayo na syuH / dvitIyake // arthavataH pratipadoktasya ca grahaNAdiha na syAt / sUryajAtIye // sarveSAm / ityatra "avarNasyAmaH sAm" [15] iti sAm // pUrve nyAya tathA dharme pUrvasminneSa tatparaH / pUrvasmAtpurUravasastatpUrvAnnApyahIyata // 160 // 160. eSa rAjI nAhIyata na nyUnobhUt / kasmAt / purUravaso baudhAJcaturthacakriNaH sakAzAt / tathA pUrvasmAtpurUravasa eva prathamAttatpiturbudhAt / tathA tatpUrvAdapi tasmAddhAtpUrvaH prathamaH pitA candrastasmAdapi yataH pUrve purUravaHprabhRtipUrvarAjabaMddhe nyAye nItau tathA pUrvasmindharme tadanuSThAne tatparastanniSThaH / pUrvanRpAcaritau nyAyadhauM pA. layannityarthaH / ahIyateti karmakartari // 1 epha tIyendau. 2 DI tIyasmA . 3 epha n / dvitIye / tRtIyasmin / tu. 4 epha syaaH| dvitIyAyAH / tRtIyasrAH / tR. 5 epha ryamiti. 6 sI di DikAryatvaM. 7 sI DI thA cAkpratya. 8 epha jA na hIyeta. 9 epha no bhaveta. 10 epha bandhe nyA. Page #108 -------------------------------------------------------------------------- ________________ 100 dvyAzrayamahAkAvye [mUlarAjaH] pUrva daityA balimAyAH pUrvAH karNAdayo nRpaaH| kSamAyAM smAritAstyAgakriyAyA amunA kila // 161 // 161. kileti satye / amunA rAjJA tyAgakriyAyA dAnAddhetorbaliprAyAH / prAyo bAhulyatulyayoH / balisadRzAH pUrvotanA daityAH / tathA karNAdayaH karNaH kauravapakSIyo rAjA tadAdayo dadhIcijImUtavAhanAdyAH pUrvA nRpAzca smAritAH smRtipathamAnItAH / balikarNAdivaddadAvityarthaH / balikarNAdayo hi loke dAnazauNDatvena prasiddhAH / yaduktam / atidAnAdvalibaddhaH // tvacaM karNaH zibirmAsaM jIvaM jImUtavAhanaH / dadau dadhIcirasthIni nAstyadeyaM mahAtmanAm // nistriMze bahukhadAyAM ripukIlAlapi vyadhAt / sthAnameSonuraktAyAH krIDAyai vijayazriyaH // 162 // 162. eSa rAjAnuraktAyAH zauryAdiguNairAvarjitAyA vijayazriyaH krIDAyai vilAsAya bahukhaTvAyAmISadUnakhaTAyAM vistRtatayA palyaGkatulye nistriMze khaDne sthAnamAvAsaM vyadhAdattavAn / yato ripUNAM kIlAlaM rudhiraM pibati yastasmizatrUcchedakai ityarthaH / zatrUcchedakatvAdasya khaDGge vijayazrIya'vasadityarthaH / yApyanuraktA strI syAttasyA rataye patiH khaTTAyAM sthAnaM dadAti // pUrve puurvaaH| pUrvasmAt pUrvAt / pUrvasmin puurve| ityeSu "navabhya'' [16] i. tyAdinA-ismAsmino vA // krIDAyai / kriyAyAH / anuraktAyAH / kSamAyAm / ityatra " Apo GitAm" 1 bI lokA dA. 2 sI DI nAsti de'. 3 ekatvA. 4 epha ityatra na. Page #109 -------------------------------------------------------------------------- ________________ [ hai 0 1.4.20.] prathamaH sargaH / 101 [17] ityAdinA yai- yAsa-yAsa- yAmaH // Apa iti pakAraH kim / kIlAlapi / tatsaMbaindhivijJAnAdiha na bhavati / bahukhAya narAya / etaccodAharaNaM svayaM jJeyam / iha tu bhavati / bahukhaGgAyAM nistriMze // hitaH prajAyai sarvasyai sarvasyAH saMpadaH padam / khyAtosau dizi sarvasyAM sarvasyA nRpasaMhateH // 163 // 163. ayaM rAjA sarvasyA bhUtabhavadbhAvinyA nRpasaMhateH sakAzAtsarvasyAM dizi dazasvapi dikSu khyAtobhUt / yataH sarvasyai prajAyai hitonukUlaH / tathA sarvasyAH sainyakozAdikAyAH saMpadaH padaM sthAnam // sarvasyai / sarvasyAH / sarvasyAH / sarvasyAm / ityatra "sarvAdeH " [14] ityAdinA pUrvA yaiAsyAsyAmaH // lIlayA bhujayorlakSmIvasudhe asya vibhrataH / kundAvadAtairodasyo yazobhiH pUrite ime / / 164 / / 164. spaSTaH / lIlayA / bhujayoH / ityatra "Tausyet" [19] ityet // pUrite / ime / lakSmIvasudhe bibhrataH / ityatra "autA" [20] ityet // cAru cApeSudhI tyaktvA samareSvasya vairibhiH / gurU abalatAbhItI zizriyAte atistriyau / / 165 // 165. asya rAjJaH samareSu vairibhizvArU raNAlaMkarmINau cApeSudhI dhanustUNau tyaktvAbalatAbhItI niHsatvatAbhaye zizriyAte Azrite / kIdRze / degrvasyA / sa N. 4 sI 1 sI DI raH / kI. DI niHsvatva. 2 sI bandhavi. 3 eph Page #110 -------------------------------------------------------------------------- ________________ 102 vyAzrayamahAkAvye [ mUlarAjaH ] guru mahatyau / ata evAtistriyau / strIzabdenAtra strIgate abalatAbhItI upacArAducyete / striyamatikrAnte strIgatAbalatAbhItisakAzAdapyadhike ityarthaH / yadAyaM rAjA raNabhUmimApatati tadA vairiNaH strIbhyopyadhikamabelAbhItAzca santaH zastrANi muJcantItyarthaH / yAvapyatistriyau brahmacAritvAttriyamatikrAntau cAru prazAntatayA manohAriNau gurU AcAryau bhavatastau cApeSudhI tyaktvA vairibhirapi zrIyete tathAvidhaitaddarzane vairAnubandhopazamAdityuktiH / / asyAbhUvannanAhAryA buddhayaH kAmadhenavaH / trAsAdatistrayonena cakrirehyavorayaH // 166 // 166. asya rAjJonAhAryA akRtrimA matryAdyupadezaM vinApi saMsiddhA ityrthH| buddhayo manobhIpsitapUrakatvenAnAhAryA: kenApi hartu - mazakyAH kAmadhenava iva kAmadhenavo bhUvan / ata evAnena rAjJAhayavohaMkAriNorayastrAsAdbhIteratistrayaH striyopi sakAzAdbhIravazcakrire // e 7 abalatAbhItI / gurU cApeSudhI cArU tyaktvA / ityatra " iduto: " [21] ityAdinA-IdUtau // astreriti kim | atistriyau / idameva cAstrigrahaNaM jJApakaM pare I NApIyAdezenetkAryaM na bAdhyata iti / tenAtistrayaH // arayaH / ahaMyavaH / buddhayaH / dhenavaH / atistrayaH / ityatra "jasyedot" [22] ityetau // 1 eph 'tistriyo N. 1 ephU degte strIma .. 4 epha vAlI 8 epha cAsrgraha 9 ephU netatkA 2 ephbalatAbhI. 3 e muJcatItya. sI DI mucuntI . 5 eph rUpazA 6 DI 'haMkA. 7 bI sI 'tistriyaH * * Page #111 -------------------------------------------------------------------------- ________________ hai0 1.4.23.] prathamaH srgH| 103 sunerapi munerasya sAdhoH sAdhorapi sphuTam / kIrtaye cArave yatno jajJe buddhyAH prakarSataH // 167 // 167. asya rAjJo buddhyAH prakarSatazcArave niSkalaGkAyai kIrtaye sphuTaM prakaTaM yatnobhUt / yathA yathA loke kIrtiH syAt tathA tathAvartiSTetyarthaH / buddhiprakarSe hetugairbha vizeSaNadvayamAha / munerapi sakAzAnmuneratyantaM jitendriyasyetyarthaH / tathA sAdhorapi ziSTAdapi sakAzAtsAdhoH / syAdvijitendriyasya sadAcArasya ca narasya buddhiprakarSaH // kIrtaye / cArave / muneH / sAdhoH / muneH / sAdhoH / ityeSu "Dityaditi" [23] ityedotau // aditIti kim / buddhyAH // te guNA amunA kIrtizucinAtmani ropitAH / zaMbhoH sakhyAvapAM patyau yoH patau ca vidhau ca ye||168 168. zaMbhoH sakhyau dhanadepAM payau varuNe dyoH patau cendre ca vidhau cendau ca ye guNA audAryanyAyaparamaizvaryasaumyatvAdayaH santi te guNA amunA rAjJAtmani ropitAH saMsthApitAH / ata eva kIrtizucinA / mahApuruSaguNadhardhAraNe hi niSkalaGkaM yazaH prasarati // bahupatyau bhuvanAnAmasakhau raNakarmaNi / asminnarapatau sarvAnko guNAnvaktumIzvaraH // 169 // 169. bhuvanAnAM bahupatyau bhuvanAnAM patirjagannAtho viSNustasminnISadUne zauryAdiguNairviSNutulya ityarthaH / ata eva raNakarmaNi yuddhakriyAyAM 1 e 0yai ca kI. 2 ephU vatiSThatItya. 3 bI garbhavi . 4 epha buddheH pra. 5 epha tau Adi . 6 epha patau va. 7 epha tAH / a. 8 epha dhAriNo hi. Page #112 -------------------------------------------------------------------------- ________________ 104 . vyAzrayamahAkAvye [mUlarAjaH] nAsti sAMsya tasminnasakhau sahAyAnapekSa ityarthaH / asminnarapatau mUlarAje vartamAnAna guNAJ zauryAdInkaH pumAnvaktuM varNayitumIzvaraH zaktaH / viSNusAmyenAsya guNAnAmAnantyAnna kopItyarthaH / bahupatyAvityatrapatizabdo yadyapi bhuvanAnAmityapekSate tathApyasya nityasApekSatvena tadvitavRttistato bhuvanAnAM bahupatyAvityasya nRpavizeSaNatvam // zucinA / amunA / ityatra "TaH puMsi nA" [24] iti nA // patau / vidhau / ityatra "DiDauM" [25] iti DauH // sakhyau / patyau / ityatra "kevala" [26] ityAdinA-auH // patAviti kazcit // kevalagrahaNaM kim / asakhau / narapatau / eSu pUrveNa Daureva // anye tu bahupratyayapUrvAdapi patizabdAdaukAramevecchanti / bahupatyau / hareH sakhyA bhuvaH patyA sakhye cAspRhayAlunA / sthitaM raNemunA patye vRtazcAyaM jayazriyA // 170 // 170. amunA bhuvaH patyA rAjJA raNe sthitaM na kadAcidapi naSTamityarthaH / nanvanena mitrasAhAyyAna naSTaM bhaviSyatItyAha / sakhye mitrAyAspRhayAlunA nirapekSeNa / nanvasya mitrameva na bhaviSyatyato daivenaivAspRhayAluH kRta ityAha / hareH sakhyA ca / sakhye ceti copyartho bhinnakrame / naikayAgakaraNena svargasya tarpakatvAdindrasya mitreNApi sakhyasyobhayaniSThatvAdindre mitre satyapItyarthaH / etenAtiparAkramitvoktiH / nanvevaM tarhi zatruzastrajvalanesya pataGgAyitaM bhaviSyati / netyAha / ayaM rAjA jayazriyA patye bharne vRtazcAtmabhIkRtazcetyarthaH / 1 sI DIkhA yasya. 2 sI DI tiDau. 3 ephacchati / ba. 4 epha 'cinnaSTa'. 5 epha meneka. 6 e nApi pa Page #113 -------------------------------------------------------------------------- ________________ [he0 1.4.27.] prathamaH srgH| kAntyA sadRgnizaH patyurmadhoH sakhyuzca rUpataH / zaMbhoH sakhyuH zriyaH patyuhIyate sma na saMpadA // 171 // 171. madhoH sakhyuzca kAmasya sahaka rAjA / zaMbhoH sakhyurdhanadAt / zriyaH patyurnArAyaNAt / ziSTaM spaSTam // sakhyA / patyA / sakhye / patye / sakhyuH / patyuH / sakhyuH / patyuH / ityatra "na nAGidet" [27] iti na nAdezaikArau // asyopAyacatuHstanyai buddhyai dhenvai nu sAdhave / zucaye kIrtidugdhAyai spRhayAmAsa vAsavaH // 172 // 172. asya rAjJo buddhyai dhenvai nvarthAtkAmadhenava iva vAsavaH spRhayAmAsa / kAmadhenurivaitadbuddhirmamApi bhUyAdityaicchadityarthaH / yataH sAdhave manojJAyai / kutaH sAdhutvamityAha / yata upAyAH sAmadAnabhedadaNDA eva catvAra stanA yasyAstasyai / tathA kIrtireva zvetatvApyAyakatvAdinA dugdhaM yasyAstasyai / buddhyA hi yathaucityaM niyujyamAnA upAyAH svaphalasAdhakatvAdyazodugdhaM praznuvanti / tathA zucaye pavitrAyai / / - tasyAH kIrtyA matestasyA asminvizvopari sthite / sajiSNorapi daityAjibhIrvA bhIniryayo divaH // 173 / / 173. tasyAH kIrtyAstasyA mteH| "gamyayapaH" [2.2.74] ityAdinAtra paJcamI / tAM zauryAdiguNodbhavAM kIrti tI pUrvavarNitAM matiM ca prApya vizvopari sthite vizvatrayoparivartini sarvottama ityarthaH / asmin rAjJi sati divaH svargAdrIniryayau / kIdRzyAH / sajiSNorapi jiSNunA zakreNa 1 sI DI sya ca sa. 2 DI t / zepaM spa. 3 e kIrtesta. 4 sI DItAM ma. 5 e riva'. 14 Page #114 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye [mUlarAjaH] prabhuNA sahitAyA api daityAjibhIrvA daanvrnnaadbhiiroH| etena sarvotkRSTaiH zauryAdiguNairbuddhyA ca zakrAjayyA api daityA anena jitA ityuktam / / asidhenoH kAmadhenvA jayAptyAM samitau grahAt / nRpapatayA mahAbuddharapi kSobhamasau vyadhAt // 174 // 174. asau rAjA samitau raNesidhenoH khaDgayaSTehAt mahatyatizayitA buddhiH saMdhyAdInAM yathaucityena vyApAraNagocarA matiryasyAstasyA api nRpapatayAH kSobhaM saMtrAsaM vyadhAt / nanu yadyamunAsidhenurgRhItA tatkiM nRpapatirmahAbuddhirapi kSubdhetyAha / yato jayAptyAM vijayaprApaNe kAmadhenvA avazyameva vijayadAcyA ityarthaH / atha ca yasya jayAptyAM jayalAbhaviSaye kAmadhenvA grahonugrahaH prasAdaH syAtsa tasmAtprasAdAtsamitau sabhAyAM mahAbuddherapi mahAviduSopi kSobhaM karoti // lambazruteH snigdhadRSTyA asyAtanvAM tanau suraaH| jAtAzcayoM divaH pRthvyAM pRthvyA divi ca te yayuH 175 175. te rUpavattvena sarvatra prasiddhAH surA divaH svargAtpRthvyAM yayuH / pRthvyAzca divi yayuH / yato lambazruteH skandhavizrAntakarNasya snigdhadRSTyA arUkSekSaNasyopalakSaNatvAtsurUpasazrIkasarvAGgAvayavasyAsya rAjJotanvAM vistIrNAyAM samacaturasrasaMsthAnAyAmityarthaH / tanau dehaviSaye jAtAzcaryA atyadbhutarUpazrIkatvAdetanmUrtidarzanAya devA api gatAgataM cakrurityarthaH // 1epha jayyAptAM. 4 ephU 1 epha tau saMgrAmesi. 2 epha grahaNAt. 3 sI DI saMzayaM. yadAmu. 5 DI thavA ya". 6 sI gApavargAtgR. 7 e tuzramaM'. Page #115 -------------------------------------------------------------------------- ________________ [ 60 1.4.27.] prathamaH sargaH / pRthvyA vadhvAH karaM gRhNallakSmyai vadhvAyayaM sukhaH / lubdhonyakIrtivadhvAM ca paravadhvAH parAGapi / / 176 // 176. sugamaH / navaraM yo vadhvantarasya karaM gRhNAtyudvAhaM karoti sa pUrvavadhvA duHkhAyaiva syAt / yopi paravadhvAH parAGmukhaH syAt so - nyavadhUM necchatIti virodhaH / tadbhaGgastvevam / pRthvyA vadhvAH karaM rAjagrAhyaM bhAgaM gRhNansan lakSmyai vadhvai sukhaH sukhakAryabhUt / lakSmyA vardhakatvAt / tathA paravadhvAH parAG parAGmukhonyakIrtivadhvAM zatrukIrti - kAntAyAM lubdhazcAbhUt / apigRhNannityatrApi yojyaH // 107 grAmaNyepi khalapve nu nispRhosau parastriyai / sulakSmyai ca suvadhvai ca na sma kasmai cidIrghyati // 177 // 177. asau rAjA zobhanA atucchatvAtpradhAnA lakSmyo dhanadhAnyAdisaMpado yasya tasmai sulakSmyai ca tathA zobhanA rUpalAvaNyAdyanvitA vadhUrbhAryA yasya / kecittu nityaditAM GyUGantAnAmeva kacamicchanti tanmatetra kajabhAvaH / tasmai suvadhvai ca kasmai citkasmAyapyekasmai neyati nAsUyati / asahamAno ramyatamAmapi parasya lakSmIM vadhUM ca na gRhNAtItyarthaH / yato grAmaM nayati grAmaNIgramapatirmaharddhika ityarthaH / tasmai grAmaNyepi khalaM punAti yastasmai khalapve nu dAsAye daridrAyevetyarthaH / aspRhayAluryathA dhanecchayA daridraM na kopIcchati tathAyamIzvaramapItyarthaH / tathA parastriyAyanyabhAryAyai grAmaNyepi rUpalAvaNyAdibhirutkRSTAyAmapi khalave nu karmakaryAyivAspRhayAluranabhilASukaH // zucaye / kIrtyAH mateH / nRpapaGkayaH mahAbuddheH / jayAyAM samitau / 1 1 sI vadhUMccha. DI 'vadhUneMccha 2 epha cchativi. 3 epha kAryobhU. 4 e epha pi gRhNa5 eph nAtIti. 6 sI DI yevetya 7sI epha ya ma . 8 sI DI epha . ma Page #116 -------------------------------------------------------------------------- ________________ 108 ghyAzrayamahAkAvye [mUlarAjaH] dhenvai sAdhave / bhIrvAH sajiSNoH / kAmadhenvAH asidhenoH / atanvAM tanau / ityatra "striyAM GitAm" [28] ityAdinA tatsaMbandhinAmanyasaMbandhinAM vA GitAM vA daidAsdAsdAmaH // anye tu puruSasya samAsArthatve sati necchanti / tanmate lambazruterasyetyeva syAt na tu lambazrutyA iti // anyastu puruSasyaiva samAsArthatva icchati na striyAH / tanmate snigdhadRSTyA asyetyatraiva syAt / na tu snigdhadRSTeH striyA iti // iduta ityeva / divaH // lakSmyai / pRthvyAH / pRthvyAH / pRthvyaam| vadhvai / paravadhvAH / vdhvaaH| vadhvAm / sulkssmyai| suvadhvai kasmai cit / ityatra "strIdUtaH" [29] iti tatsaMbandhinAmanyasaMbandhinAM vA GitAM daidAsdAsdAmaH // striyA ityanuvartamAne punaH strIgrahaNaM nityastrIviSayArtham / teneha na bhavati / grAmaNye khalapve parastriyai // IdUta iti kim / divaH / divi // bhuvi zriyai dhiye vAso hriyAH sthAnaM bhiyopadam / yubhuvA ApatatstrINAM lalAsaiSa bhuvo bhuvAm // 178 // 178. divobhUrbhubhUstasyA |bhuvAH svargabhUmeH sakAzAd bhuvi martyaloka ApatatstrINAmetadadbhutarUpAdiguNazrIdidRkSayAgacchaddevAGganAnAM dhruva ekasyA bhravaH sakAzAd bhruvAmaparasyAM bhravyeSa rAjA lalAsa cikrIDa / atra bhrUzabdena tannikaTaM cakSurupalakSyate / ekasmAccakSuSoparasmiMzcakSuSi lalAsa / sarvAbhirapi devIbhirahamahamikayAsau dRSTa ityarthaH / yataH zriyai rUpAdilakSmyai dhiye buddhaye ca vAsaH / tAdarthe caturthIyam / zriyo buddhezca gRhamityarthaH / tathA hriyA lajjAyAH sthAnam / etena kulInatvoktiH / tathA bhiyopadamasthAnam / etena zUratvoktiH // 1 epha tAM vA. 2 epha tAM dai'. 3 epha asyaitya'. 4 epha vai va. 5 e epha yai iduta. 6 epha divi // . 7 sI bhUsta'. 8 epha kaTacakSurUpaM la. 9 sI DI raha. Page #117 -------------------------------------------------------------------------- ________________ [hai0 1.4.30.] prathamaH srgH| 109 yavakriyesyAristriyai bhillA nadyAM kaTa ve / apradhyai kUpavarSAbhvAyivAdhAvanta niSkRpam // 179 // 179. asya rAjJoristriyai zatrubhAryAyai niSkRpaM nirdayaM yathA syA. devaM bhillA medA adhAvanta grahaNArthaM dhAvitAH / kIdRzyai / yavA hi kadannatvAtsamarthatarA labhyanta iti yavAneva krINAti yA tasyAyatiniHsvAyAyityarthaH / tathA mUlarAjena patyau hate bhayenAraNye palAyamAnatvAnnadyAM nadImadhye nAvAdyasaMpattyA kaeNTenaiva vIraNAditRNamayena pravate tarati yA tasyai tathA prakarSeNa dhyAyati pradhIna tathA yA tasyAyapradhyai / hA daiva kathaM bhaviSyAmItyArtadhyAnaparAyAyityarthaH / tathA kUpavarSAbhvAyiva yathA kUpamaNDUkI kUpAdanyanna kiMcijAnAti tathA rAjJItvAtsvabhavanAdanyanmArgAmArgAdikamajAnatyAyityarthaH / kUpamaNDUkyAyapi bhillA niSkRpaM mAraNAya dhAvanti / bhillA hi durdurAnapi mArayanti / - zriyai dhiye| dhubhuvAH bhravaH / hriyAH bhiyaH / zruvAM zruvi / ityatra "veyuvostriyAH" [30] iti vA daidAsdAsdAmaH / iyuva iti kim / apradhyai / varSAvai / pUrveNa nityameva // astriyA iti kim / aristriyai // strIdUta ityeva / yavakriye kaTa veristriyai // asau nirupamazrINAM nAnArUpazriyAmiva / strINAM natadhruvAM bhrUNAM raGgAcAryakamAcarat / / 180 // 180. natadhruvAM namrabhrUNAM strINAM saMbandhinInAM bhrUNAmasau rAjA ra___ 1 epha kUTava. 1degDI lAmlecchA a. 2 sI DI tasyai / iti . 3 ebI nisvA. 4 epha kaTakenai . 5 epha mArgonmArgAdi. 6 epha ye bhu. 7 sI DI striyAmiti. 8 epha ve // Page #118 -------------------------------------------------------------------------- ________________ 110 vyAzrayamahAkAvye [mUlarAjaH] gAcAryakaM naTopAdhyAyatvamAcaraccakre / ainaM saundaryatarjitasmaraM dRSTvA nArINAmabhilASAtizayena muhurmuhurbhuva ullasanti / tato yathA raGgAcAryoM nAyikA nartayati tathAyaM lIlAvatIbhruvo nartitavAnityarthaH / kIdRzInAm / nirupamA sarvottamA zrI: saundaryAdilakSmIryAsAM tAsAmata eva nAnArUpazriyAmiva / evaM jJAyate naitA: striyaH kiM tayanekamUrtayo lakSmIdevyastAsAm // zrINAM zriyAm / bhrUNAM dhruvAm / ityatra "Amo nAmvA" [31] iti vA nAm // astriyA~ ityeva / strINAm // yAcakAnAM mahatInAmAzAnAmeSa pUrakaH / grAmaNyAM somapAM nityaM tadvadhUnAM ca pUjakaH // 181 // 181. yAcakAnAM dvijAdInAM saMbandhinInAM mahatInAM rAjyAdilAbhaviSayatvAdvRhatInAmAzAnAM manorathAnAM pUrakobhUttathA grAmaNyAM vrataniyamAdibhiH prakRSTAnAM somapAM vallIrasapAyinAM yAyajUkabhedAnAM tadvadhUnAM ca somapAbhAryANAM ca nityaM pUjakobhUt // yAcakAnAm / AzAnAm / mahatInAm / vadhUnAm / ityatra "hrasvApazca" [32] iti nAm // hrasvApazceti kim / somapAm / grAmaNyAm // dhAmASTAnAM dhIguNAnAM SaNNAM jetAntaradviSAm / guNAnAmatipaJcAM bhUzcaturNA chandasAmasau // 182 // 182. asau rAjA paNNAM krodha 1 mAna 2 mada 3 smarai 4 lo - 5 saMmadAnA6mantaradviSAM jetAbhUt / ata evASTAnAM zuzrUSA 1 zravaNa 2. 1 bI sI etaM sau. epha etaM sau. altered to evaM sau. 2 e 'dRzAnAM. 3. sI DI yAmitye. 4 epha hrasvetyAdinA nAm. 5 e NyA // 6 sI ra 4 saM. 7 epha bha5 harSANAmAnta. Page #119 -------------------------------------------------------------------------- ________________ [hai0 1.4.34. ] prathamaH sargaH / 111 grahaNa 3 dhAraNa 4 Uha 5 apoha 6 arthavijJAna 7 tatvajJAnAnAM dhIguNAnAM dhAma sthAnamabhUt / ata eva ca paJcAtikrAntA ye teSAmatipaJcaJAM SaNNAM saMdhi 1 vigraha 2 yAna3 Asana 4 dvaidhIbhAva 5 saMzrayANAM 6 guNAnAM bhUryathaucityaM pravartanAdutpattisthAnamabhUt / tathA caturNAmRg 1 yajuH 2sAma 3 atharvaNAnAM 4 chandasAM vedAnAM ca bhUH pAThenAdhyetradhyApaka sAhAyyakaraNAdinA cotpattisthAnamabhUt / nigRhItAntarazatrurhi susthacittatvAdbuddhipAtraM syAt / dhImAMzca buddhiprakarSeNa saMdhyAdIn samyag niyuGkte zAstrapAThAdi ca karoti // caturNAm / SaNNAm / ityatra "saMkhyAnAM SrNAm" [33] iti nAm // tatsaMbandhivijJAnAdiha na syAt / apinAm // saMkhyAnAmiti kim / dviSAm // bahuvacanaM vyartham / tena bhUtapUrvanAntAyA api / aSTAnAm / etenaiva nAntasaMkhyAyA mUlodAharaNamapi sUcitam // atitrayANAM varNAnAmatitrINAmudanvatAm / prabhureSa trayANAM ca pumarthAnAM pravartakaH / / 183 / / 183. eSa rAjA trayANAM pumarthAnAM pravartaka strIndharmArthakAmAnyathocitaM prayuJjAnaH san prabhurabhUt / keSAm / atitrayANAM trInatikrAntAnAM caturNI varNAnAM brAhmaNakSatriyavaizyazUdrANAM nyAyena pAlanAttathA / trayANAM cetyatra caH samuccayArtho bhinnakrame / atitrINAM caturNAmudanvatAM ca pUrvapazcimadakSiNottarAbdhInAM ca caturdigvijayAt // trayANAm / ityatra "strayaH " [34] iti nAm yAdezazca // tatsaMbandhivijJAnAdiha na syAt / atitrINAm // atatsaMbandhinaH syAdityeke / atitrayANAm // 1 ekaH / / 183 // strIndha, 1 sI DI yeSA . 2 sI : 23 eph pUrvAyAnA 4 eph khyAmU. Page #120 -------------------------------------------------------------------------- ________________ 112 ghyAzrayamahAkAvye [ mUlarAjaH] muneH sAdhozca satkartA madaM hartA kale ripoH / adbhutaireSa vibhavaidyorvizeSaM cakAra goH // 184 // 184. eSa rAjAdbhutairAzcaryakAribhirvibhavaiH sadA pravartamAnamahotsavAdilakSmIbhiH kRtvA dyoH svargAtsakAzAdgo mevizeSamatizayaM cakAra / nanu kalau pratikSaNaM padArthAnAM hIyamAnatvAtkutodbhutavibhavasaMbhava ityAha / ripoH zatrubhUtAtkaleH kalikAlAtsakAzAnmadaM sAMpratamanItirUpA madAjJaiva sarvatrAskhalitetyevaM garva ho / yato munonaHsaGgasya sAdhozca ziSTajanasya satkartA rakSAdAnAdinA sanmAnakaH / yathA yathAsau munInsAdhUMzca saccakre tathA tathA kaliH kSINastatazca mahA bhUH svargAdapi viziSTAbhUdityarthaH // kaleH / muneH / ripoH / sAdhoH / dyoH / goH| ityatra "edodbhayAm" [35] ityAdinA siGaso rephaH // patyurjayazriyaH patyuH sakhyuH sakhyurbiDaujasaH / enolUnyurumAbhananturasmAdabhUnnayaH // 185 // 185. asmAnnRpAnnayo nyAyobhUt / yataH patimicchati kyani dIdhatve patIyati vipi yalope ca patIstasyAH patyuH svAminamicchantyA jaya. zriyaH patyuH zatrUcchedena naaykaat| etena sainyakozAdyutkRSTasaMpadA mahaddhikatvamuktam / tathainolUnyuH pUrvavatkyani kipyenoleniM pApacchedamicchatota eva sakhyuH sakhAyamicchato biDaujasa indrasya sakhyuryAgA 1 epha naH / ma . 2 epha zatrubhU. 3 epha 'nmanda sAM. 4 sI DI sammAna. 5 sI DI thAsau. 6 epha tve kvi. 7 sI DI pi yvoH pvay vyaane luka itiya. 8 epha kipi yalope lUniH pA'. 9DI lUnIstasyainolUnyuH pA. Page #121 -------------------------------------------------------------------------- ________________ [hai0 1.4.37.] prathamaH sargaH / 113 didharmAnuSThAnavidhAnenAhlAdakatvAnmitrAttathomAbharturharasya nanturetena vizeSaNatrayeNAtidhArmikatvamuktam / maharddhiko dhArmikazca nyAyameva karoti // khi / sakhyurasAt // ti / patyurasmAt // khI tI / sakhyurbiDaujasaH / patyurjayazriyaH / ityatra "khitikhItIya ura" [36] iti GasiGasorur // lanyuH / ityatra "ktAdezoSi" [2.1.61] iti nasyAsatvAttIrUpatva ur / / nanturasmAt / bhartuH / ityatra "Rto Dara" [37] iti Dara // sudhAvasAraM voddhaarmtinptaarmussnngoH| amuM bhUpaprazAstAraM labdhvA mumudire prajAH // 186 // 186. amuM bhUpaprazAstAraM rAjAdhirAjaM labdhvA prajA mumudire / yataH sudhAyAH svasA bhaginI lakSmIrdvayorapyekasminnabdhAvutpannatvAttAM voDhAramiva voDhAraM samyakprajApAlanAdinA viSNutulyamataevoSNago ravernaptAraM pautramatikrAntam / sUryasya putro manustasya putra ikSvAkuH sUryasya pautrastasmAdapi nItiprajApAlanAdinAdhikamityarthaH / athavAtinaptAramatizayitaM pautraM labdhvA / prakRSTapautrajanmani prajA lokA modante // zaMbhoH kSattAramAjJAyAM tvaSTAramiva kauzale / amuM hotAraH potAro neSTArastuSTuvuH kratau // 187 // 187. hotAraH potAro neSTArazca RtvigvizeSAH katau yajJemuM nRpaM tuSTuvuH / yataH zaMbhorharasyAjJAyAM viSaye kSattAraM pratIhAramiva / yathA zaMbho * 1 ephU tAro po. 1 epha yeNa dhA. 2 sI DI kazca. 3 epha DhAraM sa. 4 sI DI pi pra. 5 epha degloko modate // Page #122 -------------------------------------------------------------------------- ________________ 114 vyAzrayamahAkAvye [mUlarAjaH] rAjJAM nandipratIhAraH karoti tathA zaMbhUktayajJAdividhirUpAjJAyAH kArakamityarthaH / tathA kauzale yAgAdividhiviSaye naipuNe tvaSTAramiva / yathA tvaSTA vardhakiH zilpakriyAkuzalaH syAttathA yAgAdidharmyakriyAyAM kuzalamityarthaH / evaM cAsya yAgAdiviSayaM kriyAjJAnaM coktam / / pitaraH santu saMtuSTA devAzca tvayi yaSTari / caNDikAmAta nandeti prastotArobruvannimam // 188 // 188. prastotAra RtvigvizeSA imaM nRpamabravan / kathamityAha / caNDikA cANDAladevInAnI mAtA yasya / yadvA caNDikA gaurI pratipAlikAtvAnmAtA yasya / tasya saMbodhanaM he caNDikAmAta tvayi viSaye pitaraH pUrvajA devAzca saMtuSTAH santu / yato yaSTari yAgaiH pitRdevAnAM pUjake / tatazca nandeti // voDhAram / svasAram / naptAram / neSTAraH / tvaSTAram / kSattAram / hotAraiH / potAraH / prazAstAram / ityatra "tRsvasR' [38] ityAdinA-Ar // tRzabdasyArthavato grahaNena pratyayagrahaNAnnapvAdInAmavyutpannAnAM saMjJAzabdAnAM tRzabdasya grahaNaM na syAditi teSAM pRthagupAdAnam / idameva ca jJApakam "arthavadrahaNe nAnarthakasya" [nyA0 sU0 14] grahaNaM bhavatIti // vyutpattipakSe tRgrahaNenaiva siddhe naptAdigrahaNaM niyamArtha tenAnyeSAmauNAdikAnAM na syAt // pitaraH // ke cittu prastotRunnetRudgAtRpratihartRpratizAstRzabdAnAmauNAdikAnAmapyAraM manyante / prastotAraH // pitaraH / yaSTari / ityatra "ajhai ca" [39] ityar // caNDikAmAta / ityatra "mAturmAta" [40] ityAdinA mAta ityakArAtAdezaH // 1 bI sI pratihA. 2 ephati yathA. 3 sIkiH zalyakri. 4 e cANDala', 5 epha pAlakatvA. 6 epha ri yogaiH. 7 DI degraH pra. 8 sI degraH ya. Page #123 -------------------------------------------------------------------------- ________________ [hai0 1.4.44.] prathamaH sargaH / mAtaH kSitemba he lakSmi zaMbho tadvadhu caNDike / ambADe gotradevi ka sthetyasya prAlapandviSaH // 189 // 189. spaSTaH / navaraM tadvadhu harapriye / ambADe mAtaH / iti prAlapan / anena raNe pAtitA dviSaH kSityAdidevatAH smaranta evamakaNanityarthaH / / bhaTAgraNIH satAM mitra rUpeNa parame nRp| tvayA zrIman dhRtorvItyUcemuM sapreyasI janaH // 190 // 190. sugamaH / kiM tu paramazvAsAvizva parameH / tasya saMbodhanaM he parame / rUpeNa kRtvA prakRSTakAma / tathA saha preyasIbhirvartate yaH sa sapreyasI sabhAryo lokaH / mAtaH / kSite / zaMbho / ityatra "hasvaisya guNaH" [41] iti guNaH // hasvasyeti kim / lakSmi / tadvadhu // caNDike / ityatra "edApaH" [ 42 ] ityet // nityadit / devi / lakSmi / tadvadhu // dvisvarImbArtha / amba / ityatra "nityadit" [43 ] ityAdinA hrasvaH // nityadiditi kim / bhaTAgraNIH / ambArthAnAM dvisvaravizeSaNaM kim / ambADe // Apa ityeva / mAtaH // nRpa / am / mitra / parame / ityatra "adetaH" [ 44 ] ityAdinA sestadAdezasyAmazca luk // 1 epha tadvandhu. 1 sI DI epha haripri. 2 epha taH ati. 3 epha svasyeti -hasvaH / -ha. 4 epha rArtha. 5 epha didvisvare tyA. 6 e epha degditi. Page #124 -------------------------------------------------------------------------- ________________ 116 vyAzrayamahAkAvye [ mUlarAjaH] ___ urvI / sapreyasI / dhRtA / zrIman / ityatra "dIrghaDyAp' [ 45 ] ityAdinA selk // ebhya iti kim / janaH // amum / ityatra "samAnAdamota" [ 46 ] ityamoto luk // caturNI chandasAM SaNNAmaGgAnAmeSa veditaa| vidyAnAM ca catasRNAM zaktInAM tisRNAM gRham // 191 // 191. eSa rAjA caturNAM chandasAM vedAnAM tathA SaNNAmaGgAnAM zikSA1 kalpa 2 vyAkaraNa 3 chando 4 jyoti 5 niruktInAM 6 ca veditArthato jJAtAbhUttathA catasRNAM vidyAnAmAnvIkSikI 1 trayI 2 vArtA3 daNDanItInAM 4 gRhaM tattatpustakasaMgrahAdinAdhArobhUt / tathA tattacchAstroktArthAnusAreNa pravRttyA tisRNAM zaktInAM prabhutvazakti 1 utsAhazakti2 matrazaktInAM 3 gRhaM sthAnamabhUt / etena sarvazAstrANi jJAtAni saMgRhItAni / taduktAcaraNAcca phalaprAptyAsya tAni saphalAnyabhUvannityarthaH / / aGgAnAm / zaktInAm / ityatra "dI? nAmi" [47 ] ityAdinA dIrghaH // atisUcatasRpra iti kim / tisRNAm / catasRNAm / SaNNAm / caturNAm / nAmIti kim / chandasAm / / nRNAmIzetrArinRNAM zaktIH prANAMzca hartari / na kopi caturadayAjI vyate yahani vApatat // 192 // 192. atrAsminnRNAmIze nRperinRNAM zaktIH prabhutvotsAhamantrarUpA balAni vA prANAMzca hartaryapanayanazIle satyAjau raNe kopi zatru patanna DuDhauke / kiidRshyaajau| caturdhvahaHsu bhava iti vigRhya "bhave" [ 6. 3. 123] 1 e catasRNAM cha. 2 e epha ti 5 niru. 3 epha tatta. 4 epha ni ta. 5 epha nyabhava. 6 e ni ca prA. Page #125 -------------------------------------------------------------------------- ________________ [hai0 1.4.47.] prathamaH sargaH / 117 ityaNviSaye "sarvAMza '' [ 7. 3. 117 ] ityAdinAT / ahlAdezazca / tato "dvigoranapatye' [ 6. 1. 24 ] ityAdinANo lupi caturahastasmiMzcaturahni / evaM vyahne vyahani vA stokakAlInepItyarthaH / Aje: prayogaH puMsyapi dRzyate / tathA ca mAghe / vAhanAjani mAnAsa sArAjAvanau tataH / [19.33] iti / asAyAhnapi sAyAhnIvaiSosvApsIna jAtu cit / adIpyata pratApena sAyAhani hutAzavat // 193 // 193. yathA sAyAhni saMdhyAkAle niSiddhatvAnna kopi svapiti tathaiSa rAjAsAyAhnepyasaMdhyAyAmapi svApAhe kAlepItyarthaH / jAtu citkadAcidapi nAsvApsIt / sadApi prajApAlane jAgarUkobhUdityarthaH / tAM yathA sAyAhani hutAzogniH pratApena dIptyA kRtvA dIpyate tathaiSa pratApena tejasA kRtvAdIpyata // paitre vyahni daivatepi vyahne brAhme vyahanyapi / guNAnAM varNyamAnAnAM kopyantaM nAsya labdhavAn // 194 // 194. sugamaH / kiM tu pitRRNAmayaM paitrastasmin / vigatamaho vyahnastasmin vyahni gatadine / daivate daivasaMbandhini / brAhme vidhAtRsaM. bandhini / paitravyahnAdi pramANaM cedam / 1 epha t // 193 // saM. 2 bI paivye vya. 1 sI DI thApi mA. 2 epha semarA . 3 e bI DI epha mAnataH. 4 epha svApeheM. 5 epha sIdityarthaH / sa. 6 e degthA sA. 7 sI epha pyate // pai. 8 e te deva. 9 DI brAhaye vi. Page #126 -------------------------------------------------------------------------- ________________ 118 ghyAzrayamahAkAvye [ mUlarAjaH] bhavetpaitraM tvahorAtraM mAsenAbdena daivatam / daive yugasahasre dve brAhmamiti / / . etadguNAnAM varNyamAnAnAM paitradaivatabrAhmadinAnyapyatikrAmanti na tu te pUryanta ityarthaH // nRNAm nRNAm / ityatra "nurvA' [ 48 ] iti vA dIrghaH // prANAn / ityatra "zasotA" [ 49 ] ityAdinA zasotA saha dIrghaH puMsi zasaH sasya nazca / puliGgAbhAve tu dIrghatvameva / zaktIH // caturahni / yahani / sAyAhi / saayaahni| vyahi / vyahani / ityatra "saMkhyAsAya' [ 50 ] ityAdinAhvasyAhanAdezo vA / ahanAdeze ca "IDau vA" [ 2. 1. 109 ] iti vAnosya luk / paH tryaDhe / asAyAhne / vyaGge // aSTAbhyo diggajebhyazcASTabhyodribhyazca dhUniyAm / atyaSTAnotra nidhayotyaSTAcAbhimukhA grahAH // 195 // 195. atra nRpaMviSayeSTAvatikrAntA atyaSTAno nava mahApadma 1 padma2 zaGkha 3 makara 4 kacchapa 5 mukunda 6 kunda 7 nIla 8 carcAkhyA 9 nidhayaH / tathAtyaSTA nava / arka 1 soma 2 maGgala 3 budha 4 guru5 zukra 6 zanaizcara 7rAhu 8 ketavo9 grahA abhimukhA anukUlA abhavan / yataH kiMbhUte / aSTAbhya airAvata 1 puNDarIka 2 vAmana 3 kumuda4 aJjana 5 puSpadanta 6 sArvabhauma 7 supratIkebhyo 8 diggajebhyazca / tathASTabhyo vindhya 1 pArijAta 2 zuktimat 3 RkSaparvata 4 mAhendra 1 eph tyaSTazcA. 1 sI DI epha brAhayami. 2 epha bAhayadi'. 3 sI DI nyati'. 4 sI DI dyahni sA. 5 epha ni vyaha. 6 epha kSe aDhe. 7 bI pativi. 8 epha zani7deg. 9 sIDI anu. 10 sI DI n / kiM. Page #127 -------------------------------------------------------------------------- ________________ [hai0 1.4.52.] prathamaH sargaH / 119 5 sahya 6 va(ma?)laya 7 himavadbhyo 8 dibhyazca kulAcalebhyazca sakAzAtsamyakpAlanayA bhUbhArasyAtmani nikSepAGkuraM bhUbhAraM nayatyAtmAnaM prApayati yastasmindhUrniyAM sakalabhUbhAraghara ityarthaH / aSTabhirdiggajaiH kulAcalaizca bhUyita iti kavirUDhaH / atha ca yo dhUrnIH kAryaprAgbhAra karaNakSamaH syAttasminsarvopyanukUlaH syAditi // niyAm / ityatra "niya Am" [ 51 ] ityAm // aSTAbhyaH / aSTabhyaH / atyaSTAH / atyaSTAnaH / ityatra "vASTana AH syAdau " [ 42 ] iti vA AkAraH // 4 aSTAvaSTa tathAtyaSTAvasya bhAvAnvijAnataH / kIrtyAtyaSTau kRtAH kSmAMzA dizoSTASTau nagAH sitaaH|| 196 // 196. asya rAjJaH kIrtyA sitAH zvetAH kRtAH / ka ityAha / aSTAvatikrAntA atyaSTau navendradvIpa 1 kazerumat 2 tAmraparNa 3 gabhasti mat 4 nAgadvIpa 5 saumya 6 gandharva 7 varuNa 8 kurmAMrIdvIpAkhyAH 9kSmAMzAH pRthvIkhaNDAni / tathASTAvainyAneyIyAmyAnairRtIvAruNIvAyavyAkauberyaizAnyo dishH| tathASTau nagAH kulAcalAH / yatoSTau tathASTa tathAtyaSTau nava / sarvasaMkhyA paJcaviMzatiM bhAvAMstattvAni vijAnato vedituH / sAMkhyamate hi paJcaviMzatiH padArthA varNyante / tathAhi satvarajastamasAM sAmyAvasthA prakRtiH 1 tadudbhUtaM mahattattvaM 2 tasmAdahaMkAraH 3 tasmAcca sparzana 4 rasana 5 ghrANa 6 cakSuH 7 zrotra 8 nAmAni pazca buddhIndriyANi / pAyu 9 upastha 10 vacaH 11 pANi 12 pAdA13 khyAni paJca karmendriyANi / tathA manaH 14 / tathA rUpa 15 rasa ng 9 O 1 eph zca sa 2 e degti rU. 3 eph atyaSTAnaH / i. 4 e sI DI degti A. 5 sIDI pa 1 sakeru 8 sI DI epha zati bhA. 6 bI mAradvI 9 sI DI epha tipa 7e ephU naiRtI. 10 sI DI Ni ma. Page #128 -------------------------------------------------------------------------- ________________ 120 vyAzrayamahAkAvye [mUlarAjaH] 16 gandha 17 sparza 18 zabda 19 saMjJAni paJca tanumAtrANi / iti poDazako gnnH| tanumAtrodbhUtAni tejo 20 jala 21 pRthvI 22 nabho23 vAyu 24 saMjJAni paJcabhUtAni / akartA viguNo bhoktA cAtmA 25 ceti / sAMkhyamate paJcaviMzatitattvavyatiriktamanyajagannAsti / tatazca sakalajagatsvarUpajJasyetyarthaH / evaMvidhasya ca kIrtiH sarvatrApi prasarati / / aSTau nagAH / aSTau bhAvAn / ityatra "aSTa aurjasUzasoH' [ 53 ] ityauH // kRtAtvasya nirdezAdiha na syAt / aSTa dizaH / aSTa bhAvAn / atatsaMbandhinorapIcchantyeke / atyaSTau AmAMzAH / atyaSTau bhAvAn // trAtuM paDaSTa bhuvanAnyucite tatIha sthAmAnyadhuryati harAH kila paJca peT ca / tUNe bhRzaM jayakRte dadhatosya cAstAM manye hayadvipabale parivAramAtram // 197 / / 197. kileti saMbhAvanAyAm / paJca SaT ca harA ekAdaza rudrA yati yAvanti sthAmAnyabhavaMstati tAvanti sthAmAni balAnIha rAzi nyadhuH / svakIyAni sarvANyapi balAnyasmiMsthApitavanta ityarthaH / yataH paDaSTa bhuvanAni bhUrloka 1 mu~varloka 2 svarloka 3 maharloka 4 janaloka5 tapoloka 6 satyalokA 7 khyAni sapta saptabhirvAyuskandhairmilitAni caturdaza jaganti trAtuM rakSitumucite / rakSituM kSame hi sarvopi svavastu nidadhAti / ata eva tathAhaM manyesya rAjJo jayakRte vijayAthaM tUNe tUNAvupalakSaNatvAddhanuzca / bhRzamatyarthaM dadhataH sato hayadvipabale azvagaja___ 1 sI SaDDA. 1 bI epha nyajjaga'. 2 epha Tau nAgAH. 3 eph aurityAdinA auH. 4 bI ca e'. 5 edeg nti ba. 6 e bI bhuvoloka. epha bhuviloka. 7 DI kaja. 8 bI ka 4 zAna. 9 DI ka 5 pAtAlalo'. 10 bIDIepha tUNIrau upa.sI. tUNIra upa. Page #129 -------------------------------------------------------------------------- ________________ [hai0 1.4.58.] prathamaH srgH| 121 sainye / upalakSaNatvAdrathapattibale api / parivAramAnaM paricchada evAstAmabhUtAM svabalenaivAsya jagacchAsituM kSamatvAt / / __ yati abhavan / tati nyadhuH / SaT paJca hraaH| SaDaSTa trAtum / ityatra "DatiSNa" [54 ] ityAdinA jas-zasoluk // sthAmAni / bhuvanAni / ityatra "napuMsakasya ziH" [55 ] iti jas-zasoH shiH|| napuMsakasyeti kim / harAH / bale AstAm / tUNe dadhataH / ityatra "aurIH" [56] iti-IH // parivAramAtram / bhRzaM dadhataH / ityatra "ataH syamom" [57 ] iti syamoram // vasantatilakA chndH|srgaante chandontaraM kriyata iti hi kvismyH|| anyadalaM kila mahonyataradravIndvodhairya ca netaradatItaramasya sarvam / sainyaM dviSAM katamadeSa na saMjahAra hRSTaM jagatkataradekataraM na cakre 198 198. asya rAjJo balaM parAkramonyadapUrva lokottaramityarthaH / tathAsya mahastejo ravIndvoH sUryAcandramasormadhyenyataradekataraM dviSAM saMtApakatvAdravitejo vA sajjanAnAmAhlAdakatvAdindutejovetyarthaH / tathAsya dhairya cittAvaSTambhalakSaNo guNo netarannAnyAdRzamApadyapyavicalamityarthaH / kiM 'bahunAsya sarvamaudAryagAmbhIryAdyatItaramitarAnanyAnatikrAntaM sarvotkRSTamityarthaH / atazcaiSa rAjA dviSAM sainyaM katamanna saMjahAra / tathA kataradekataraM jagaddhRSTaM na cakre kiM tu sarvamapi / anyat / anyatarat / itarat / katarat / katamat / ityatra "paJcata" [58] ityAdinA syamodaH // anekatarasyeti kim / ekataram // anyAderiti kim / sarvam // anyAdisaMbandhinoH syamorgrahaNAdiha na syAt / atItaram // 1 epha degti ka. 2 bIdRzAmA . 3 epha catonyA i. Page #130 -------------------------------------------------------------------------- ________________ 122 dhyAzrayamahAkAvye [mUlarAjaH] mahaH / jagat / ityatra "anato lup" [ 59] iti syamolup / anata iti kim / dhairyam / sainyam // sajarasamajaraH parityajadvijaraH sajjarasaM ca sNgre| svAdo ka nu vAri tiSThasItyAkrandattRSayAsya shaatrvm||199|| 199. he svAdo miSTa vAri jala / ka nviti prazne / kasmin sthAne tvaM tiSThasi / AtmAnaM darzayetyarthaH / ityevaMprakAreNAsya rAjJaH zAtravaM zatrusamUhastRpayA hetunAkanda vyalapat / yataH kiMbhUtam / saMgare raNejaro jarArahitaM taruNaM zAtravaM kartR sajarasaM jarAnvitaM vRddhaM zAtravaM karma parityajat / tathA sajjarasaM vidyamAnajaraM vRddhaM zAtravaM kartR vijarastaruNaM zAtravaM karma parityajat / anyonyApratIkSayA bhayAtirekAtpalAyamAnamityarthaH / palAyamAnasya hi gADhAyAsena tRSAtirekaH syAt // ajaraH / saMjarasam / vijaraH / saMjarasam / ityanna "jaraso vA" [60 ] iti vA syamolak // svAdo / ityatra "nAmino lugvA" [ 61 ] iti lugvA // pakSe lubeva / he vAri // vaitAlIyaM chandaH // saknAyuH pathi khettRNA ripunRpA akSNAsramokAntaraM danosbhazca na jAnate sma madhunombUnAM ca paryAkulAH / azvIyAni suvaljhyavalgisumahAsyatyUryarji kSaNAteSAM dantikulAni cAlamabhavanasmin raNArambhiNi // 20 // 1 e kSNAzramo. epha kSNAzrumo. 1 sI DI luk / . 2 e degn tvaM. 3 sI DI degt vila. 4 sI DI t| sa. 5 epha sajara', 6 eph sajjara. Page #131 -------------------------------------------------------------------------- ________________ [hai0 1.4.67.] prathamaH srgH| 123 2. 200. asminnRpe raNArambhiNi sati ripunRpAH sakznoruNA hetunaayurjgmuH| nezurityarthaH / kIdRzena / pathi mArge khettRNA khidyamAnena zrAvitena / etenaiSAM pUrva kadAcidapi na raNe bhaGga iti sUcitam / yadi pUrvamapi raNemI bhagnAH syustadAbhyAsena zramajayAdeSAM sakthi no khidyeta / tathA dadhnosbhazca madhuno mAkSikasyAmbUnAM cAntaraM vizeSaM na jAnate sma / yatobhUtapUrvaparAbhavotpattyAsramokA bASpamocanazIlenAkSNA dRSTyopalakSitA roda'nAjalAvilAkSA ityarthaH / tathA paryAkulA bhayenoddhAntAH / ye pUrva raNe kadApi na bhagnA na ruditA na ca bhItAstepyasmin raNArambhiNi sati bhagnA ruditA bhItAzcetyarthaH / tatazca teSAM ripunRpANAM sumahAMsi zobhanatejaskAnyata eva suzikSitatvAJca suSTu valaganti gativizeSAn kurvanti kvipi suvaljayazvIyAnyazvasamUhAH prahArairjarjarAGgatayAvali gativizeSarahitAni kSaNAcchIghramalamatyarthamabhavan / tathA sumahAMsi dantikulAni gajaughA atizayenorjayanti kvipi atyurji / atibaliSThAnyanUrji balarahitAnyabhavan // asramonAkSNA / khettRNA / saklA / ityatra "vAnyata" [2] ityAdinA vA puMstvam // danaH / asbhaH / saklA / akSNA / ityatra "dadhyasthi' [63] ityAdinAnta. syAn // madhunaH / ityatra "anAmasvare nontaH" [64] iti nontaH // anAmiti kim / ambUnAm // azvIyAni / ityatra "svarAcchau" [65] iti nontaH // sumahAMsi / ityatra "dhuTAM prA" [66] iti nontaH // atyUrji anUrji / suvalGgi avlig| ityatra "o vA[67] iti vA nontH|| zArdUlavikrIDita chndH|| - 1 sI DI mAzrite. 2 epha tyAzrumo. 3 epha degdanajalA. 4 sI anumo. epha azrumo . 5 e nA puM. 6 sI DI k no. 7 DI epha ti no'. Page #132 -------------------------------------------------------------------------- ________________ 124 TyAzrayamahAkAvye mUlarAjaH] prAG vIreSu bhavaJjaganti cakRvAn vazyAni doSmAnasau yuG buddhyA balayug dRDhAMsasubhagonaDDAnivaikaH pumAn / gaudyaurgAmavatAmunAnayamayaH panthA RbhukSAH sukhI gA vimAnavituM vipakSajaladhau manthAzca khaDgaH kRtaH // 201 // 201. asau rAjA jagantyU/dhomartyalokAn vazyAni svAyattAni cakRvAMzcakre / kIdRzaH / anavAniva vRSabha iva dRDhau baliSThau sthUlau ca yAvasau skandhau tAbhyAM subhagaH / tathA zatruvadhAdisvakAryakaraNAlaMkarmINatvAtprazasyau doSau bhujAvasya sta: prazaMsAyAM matau doSmAna / ataeva vIreSu zUreSu madhye prAG prathamo mukhyaH / etairvizeSaNairutsAhazaktyatizaya uktaH / tathA buddhyA yathaucityopAyAdiprayogaviSayayA matyA yuG yukta: / etena mantrazaktiruktA / tathA balayuk sainyena yuktaH / etena prbhutvshktiruktaa| ata evaikosAdhAraNaH pumAn bhavansaMpadyamAnaH / yathA vazyAni cavAMstathAha / gaurityAdi / amunA rAjJA gAM pRthvImavatAnyAyibhyo rekSatA satA panthA mArgo nayaH prakRtosminnayamayo nyAyacuro nyAyapradhAno vA kRto nyAyamArgaH pravartita ityarthaH / ata evAmunA gau: pRthvI dyauriva svargatulyA kRtaa| ivo jJeyaH / etena martyalokasya vazyatvamuktam / tathA gA dhenUviprAMzcAvituM daityebhyo rakSituM vipakSajaladhau vipakSazabdena sAmAnyataH zatruvAcakenApi gA viprAnavitumiti vizeSokterdaityA ucyante / ta eva hi gA viprAMzca nanti / ta eva durvigAhatvAjaladhi: samudraH / tatra khaDgaH kRpANo manthA manthAnakatulyaH kRtaH / vipakSAH khaGgena mathitA ityarthaH / 1 epha // 201 // iti zrIhemacandrAcAryaviracite ghyAzrayamahAkAvyeNahilapattanazrImUlarAjayorvaNano nAma prathamaH sargaH samApta: / / aM. 1 DI sya sa pra. 2 bI epha rakSitA. 3 epha tosti / naya. 4 e sI DI pradhA. 5 e iveze'. 6 ephante / ata eva ca hi. Page #133 -------------------------------------------------------------------------- ________________ 125 [hai0 1.4.78.] prathamaH sargaH / etenAdholokasya vazyatoktA / yato daityAH pAtAlaukasa ucyante / ata evAmunA RbhukSendraH sukhI kRtaH / etenova'lokasya vazyatoktA / gA viprAnavituM vipakSajaladhau manthAzca khaDgaH kRta ityanena goviprarakSAvipakSamathanalakSaNamasyAvadAtamagre varNayiSyata iti sUcitam / / prAG / ityatra "acaH" [69] iti nontaH // Rdit / bhavan / udit / cakRvAn / doSmAn / ityatra "RduditaH" [70 ] iti nontH|| yuG / ityatra "yujosamAse" [1] iti nontaH // asamAsa iti kim / blyug|| anaDDAn / ityatra "anaduhaH sau" [72] iti nontaH // pumAn / ityatra "puMsoH pumans" [73] iti pumansAdezaH // gauH| dyauH / ityatra "ota au" [74] iti-auH|| gAm / gAH / ityatra "A amzasotA" [75] iti-AH // panthAH / manthAH / RbhukSAH / ityatra "pathinmathin" [76] ityAdinAntasya AH / "e:" [77] ityanenekArasyApyAH / "thonth" [78] ityanena thasya nthAdezazca // // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrAbhidhAnazabdAnuzAsanavyAzrayavRttau prathamaH sargaH samarthitaH // 1 e bI sI epha degntaH / bha. 2 sI DI so pu. 3 sI DI degta auH / / . 4 esonA i. Page #134 -------------------------------------------------------------------------- ________________ yAzrayamahAkAvye dvitIyaH srgH| prathamasarge goviprarakSAvipakSamathanamukhyamasyAvadAtama varNayiSyaMta iti yatsUcittaM tacchaMbhUpadezena pravRttamiti pUrva tamevAha / mahIRbhukSosya mathoridanAM nIteH pathA mAM supathIM vidhaatuH|| rirakSiSorcA saRbhukSikAM ca svapne kadApIdamuvAca zaMbhuH // 1 // 1. kadApi zaMbhuH somanAthosya rAjJaH svapna idaM vakSyamANaM daityavadhena devAnAM sukhIkaraNarUpaM kAryamuvAca / yato mahIRbhukSaH paramaizvayeNa mahyAmindratulyasya / tathAraya eva sthUlatvAdadhIni teSAM matho manthAnakasya / zatrUn mannata ityarthaH / tathA kSmAM pRthvI nIte: pathA nyAyamArgeNa kRtvA zobhanAH panthAno mArgA yasyAM "striyAM nRtaH" [2. 4. 1] ityAdinA GIH / subhvAditvAtkajabhAvaH / [ 7.3.181] tAM supathIM vidhAtuH sannyAyAnvitAM pRthvI kurvata ityarthaH / tathA saha RbhukSA zakreNa vartate yA pUrvavad DyA kajabhAve ca saRbhukSI daityabhItiniSpratApatvAt / kutsitAlpAjJAtA vA saRbhukSI kapi "DyAdIdUtaH ke" [2. 4. 103] iti hasve saRbhukSikA / tAM dyAM svarga rirakSiSozca pAlayitumicchozca zaMbhUpadezyaM kArya svayameva cikIrSata ityarthaH / evaMvidhaguNopetazcedazopadezAhaH syAt / / 1 sI itaHprabhRti 8 zlokA na santi. 1 epha pya i. 2 bI epha nA pa. 3 e tahA sa. 4 bI epha niHpratA. 5 DI ityanena ha. 6 ephU dezakA. Page #135 -------------------------------------------------------------------------- ________________ [ hai 0 1.4.79. ] dvitIyaH sargaH / 127 supathIm | pathA / mathaH / saRbhukSikAm / RbhukSaH / ityatra "in GIsvare luk" [79] iti-ino luk / sargesminnupajAticchandaH // atha vRttadvayena zaMbhuH sAmAnyenopadezamAha / buddhyozanannatyuzana prabhAbhirdeveSu bhaktyAnuzanalukya | dhuryatyanaDDUn priyacatvarebhirvarNairupAyaiH zrutibhiH pumarthaiH // 2 // dhuryosyanaDrAniva meticatvA harerbhujastvaM tava ke sakhAyaH / catvAri pAtastava diGmukhAni bhUyAnanehA smara devakAryam // 3 // 2, 3. he culukya culukavaMzodbhava buddhyA kRtvozanan daityagurutulya / tathA prabhAbhiH kAntibhiH kRtvAtyuzana zukramatikrAnta / tathA deveSu viSaye bhaktyAntaraprItyA kRtvAnuzanAdaityaguro deveSu hitavAMchaketyarthaH / tathA dhUH kAryaprAgbhAro dhairiva durvahatvAt dhUryAnamukhaM tatra dhuryatyanannanAhaM vRSaimatikrAnta / tathaibhiH sarvajanapratyakSairityarthaH / varNairbrAhmaNakSatriyavaizyazUdrairupAyaiH sAmadAnabhedadaNDaiH zrutibhiH RgyajuHsAmAtharvabhiH pumarthairdharmArthakAmamokSaizca kRtvA priyAzcatvAro yasya he priyacatvaH priyavarNAdicatuSTayetyarthaH / etena janAnurAgAdikA sarvasaMpaduktA / catvAri diDyukhAni sakalabhUmimityarthaH / pA~to rakSataH satastava bhUyAnanehA prabhUtaH kAlo bhUt / atha devakAryaM smara / nanu kiyanmAtrohaM kA ca me sahAyasaM - padyadevaMvidhaM kAryaM bhagavatA mayyupadizyata ityAha / asi tvaM harezcaturbhujasya caturo bhujAnatikrAntoticatvAH paJcamo bhujo bAhu: / etena nArA - yaNAMzatvenAtiparAkramitvamuktam / ataeva me mamAnavAniva vRSabha iva tvaM dhuryaH sarvakAryaprAgbhAravahanakSamaH / atazca tava ke sakhAyaH kA tava sahAyApekSetyarthaH // 1 eph // 3 // yugmam / he. 1 DI epha culakya. 2 e epha culaka 5 epha pama 6e to rakSakasya sa . 3 DI 'no devagu 4 bI ghUreva. 7 epha bhUtakA Page #136 -------------------------------------------------------------------------- ________________ 128 vyAzrayamahAkAvye [ mUlarAjaH] sAmAnyenoktvAtha vizeSeNopadezamAha / viSNoH sakhA yAna nihantumIzo na tatpitA vA purdNshRddhH| prabhAsavidhvaMsapareSu teSu daNDozanA tvaM bhava sajyadhanvA // 4 // 4. viSNoH sakhArjuno yAn nihantuM nezo na kSamaH / viSNoH sakheti sAbhiprAyam / viSNordaityArerapi yaH sakhA sopi tathA / vAzabdopyarthe / tatpitApyarjunajanakopyuddhaH sainyAdisaMpadyuktaH puradaMzA indro yAn na nihantumIzaH / etenAtibaliSThatvoktiH / prabhAsavidhvaMsapareSu prabhAsAkhyatIrthavinAzakAriSu teSu grAharipvAdiSu daityeSu viSaye tvaM sajyadhanvAropitacApaH san / daNDozanA daNDo nigrahaH sa evAnyAyizikSAhetusvAhaNDo daNDazAstram / tatrozanA zukro bhava / yathA zukronyAyiSu daNDamupadiSTavAMstathA tvameteSu nigrahaM kurvityarthaH / etenArjunendrAjayyAnapyetAndaityAnmatprasAdAttvaM jeSyasIti zaMbhunA sUcitam / puradaMzaRddha ityatra "Rti istro vA" [1.2.2] iti isvaH // uzanan / atyuzana / ityatra "vozanasa" [0] ityAdinAno luk cAntAdezI vA // pakSenuzanaH // atyananan / priyacatvaH / ityatra "uta:" [1] ityAdinA sasvaro vAdezaH // anavAn / aticatvAH / catvAri / ityatra "vAH zeSe" [12] iti vAH // zeSa iti kim / ananan / priyacatvaH // sakhAyaH / ityatra "sakhyuH [83] ityAdinA-aikaoNrontAdezaH // 1 epha purudaM. 1 bI didai'. 2 epha pu vi'. 3 bI itIti. 4 epha rova Ade'. 5 epha n pri. 6 epha khyuritozAvait iti ai. 7 bI kArAntA. Page #137 -------------------------------------------------------------------------- ________________ [hai0 1.4.85. ] dvitIyaH sargaH / 129 tatpitA / daNDozanA / puradaMzA / anehA / sakhA / ityatra " Rduzana" [ 84] ityAdinA DA- antAdezaH // sajyadhanvA / diGmukhAni / ityatra "ni dIrghaH " [85 ] iti dIrghaH // I atha prabuddhaH sa mahAnnRpANAM zreyAnayaM svapna iti praharSI / dviDDA nRpUSAtha ca bandinopi jagurvacAMsyuktanavAryamANi // 5 // 5. atha svapnadarzanAnantaraM sa mUlarAjaH prabuddhaH / kIdRzaH / dviDDhA zatrUcchedakaH / ata evaM pratApaiH sakalalokocyotakatvAcca nRpUSA nareSu ravitulyota eva ca nRpANAM madhye mahAn gurustathAyaM svapnaH zreyAnatiprazasya iti hetoH praharSI san / atra ca mahAn sarvalokena pUjyaH - yAnatizlAghyo dviDDhA mandehAkhyadaityocchedakaH pUSA prabuddhaH / udita ityatyartho vyajyate / atha prabodhAnantaram / co yugapadarthaH / yadaiva prabuddhastadaiva bandinopi / apiH punararthe / maGgalapAThakAH punarukto varNito nAma nUtanavaryeSu tAni vacAMsi vakSyamANAni jaguH peThuH / etena rAjJo rAtrizeSa idaM zubhasvapnaM jAtamiti tvaritamabhIpsitakAryasiddhiH sUcyate // / atha prabhAtavarNakAni bandivacAMsyeva tricatvAriMzatA vRttairAha / jagantyapUpANyabhitaH prasAraNyAlokahAni prasabhaM tamAMsi / hantyaryamAthAdadire dvijendraH sarAMsyanu svAmpi tadargha ApaH // 6 // 6. tamAMsyaryamA prasabhaM balAddhanti / kIhaMzi / prasArINi / ka / apUSANi ravirahitAni jagantyabhitaH sarvataH / abhita iti sarvArthe nipAtaH / na tasantaH / ubhayArthe vihitatvAttasaH / dvitIyA tu " gauNAt" [2. 2. 33] 1. 2 bItvAnnRpU 3 epha vyaJjate. 4 epha pipu Q10 Page #138 -------------------------------------------------------------------------- ________________ 130 dhyAzrayamahAkAvye [ mUlarAjaH] ityAdisUtre bahuvacanAt / sarvajagatsvityarthaH / tathAlokahAni darzanapratighAnIti / atha tathA tasyAryamNorghaH pUjA tadarghastasmin / nimittasasamIyam / sUryArghArtha zobhanA Apo yeSu tAni svAmpi sarAMsyanulakSyIkRtya yA ApastA dvijendrairAdadirejalau gRhItAH / etena tvamapi pratApenodIyamAnAryamazrIrasi / tasmAtsarvajagadvyApakAn AH kaSTaM lokAn natastamaHprakRtIna grAharipvAdIn daityAJjahi / yerne dvijendraraya'sa iti rAjJo jJApitam / evaM ca daivAdanuvadadbhirbandibhirapi zaMbhUpadezovazyaM kartavyatayA rAjJo jJApitaH // kurvankaraiH svampi sarAMsyudeti tamisrapiNDagra ihogratejAH / kroSTeva bhImAnvizati prabhUtakoSTUni kuJjAni tmisrpunyjH||7|| 7. ihAsminprabhAta ugratejA uSNAMzurudeti / kIhaksan / karaiH kiraNaiH kRtvA sarAMsi svampi nirmalajalAni kurvan / tathA karaireva tamisrapiNDaM timiraughaM asate tamisrapiNDagraH / ata eva kroSTeva yathA zRgAla: prAtaH svabhAvata eva bhImAn bhayayuktaH san prabhUtakroSTrani bahuzRgAlAni kuJAni vanagaharANi pravizati tathA tamisrapuJjo ravitejaso bhImAn kuJAni pravizati / etena tvamapyugratejAH pracaNDapratAposi / tasmAttAmasaprakRtIna grAharipvAdidaityAn asamAnazcettvamutthitastadA te bhImantaH kuleSu pravekSyantIti rAjJo vijayo jJApitaH / atraM ca tamisrazabdadvayopAdAnepi bhinnavAkyatvAnna punaruktadoSaH / 1 epha deg raiH svAMpi. 2 e mizrami'. 3 e epha mizrapu. 1 epha sarva jadeg 2 DI mitte sa. 3 epha deglakSIkR. 4 DI na tvaM dvi'. 5 epha degsi svApi. 6 bI mizrapi. 7 epha la: sva. 8 bI mizrapu. 9 bI so bhImAniva bhI. 10 epha va ta. Page #139 -------------------------------------------------------------------------- ________________ [hai0 1.4.91.] dvitIyaH sargaH / 131 zreyAn / vacAMsi / mahAn / ityatra "nsmehato: " [86 ] iti dIrghaH // I prasArINi / praharSI / AlokahAni / dviDDA / apUSANi / nRpUSA / navArya mANi / I aryamA / ityanna "inhenpUSA" [87] ityAdinA dIrghaH // "ni dIrghaH" [85] iti siddhe niyamArthaM vacanam / eSAM zisyoreva yathA syAnnAnyatra / tena bandinaH / ApaH / ityatra " apaH " [8] iti dIrghaH // svAmpi svampi / ityatra "ni vA " [89 ] iti vA dIrghaH // bhImAn / ugratejAH / ityatra " abhvAdeH " [ 90] ityAdinA dIrghaH // abhvAderiti kim / piNDagraH / 'atu' ityuditkaraNAdRdito na bhavati / kurvan // kroSTA / ityatra "kruzaistu nastRcpuMsi" [ 91] iti tRjAdezaH // puMsI kim / prabhUtani // koSToH suhRtkoTarina pratIkSA kroSTran zizUna kroSTrayapi yAti mukkA koSTanabhIdaM kiyate tvayIva zatrUnprati bAhuzAlin // 8 // w 8. arka udite kroSTroH zRgAlasya suhRtkroSTAra mitrazRgAle yanna pratIkSA / tathA zizUnapi kroSTrana muktvA kroSTrI zRgAlI yadyAti bhayena palAyate / idametatsuhRdAdityajanaM kroSTuna kroSTArazca koca "puruSaH striyA" [3. 1. 126] iti puruSazeSe kroSTArastAnabhilakSyIkRtya kiyat / na kimapItyarthaH / arke durbhedyamandehAdidaityaSaSTisahasrANAmapi tejomAtreNaiva bhedaka udite sati nRmAtrAdapi bhIrUNAM kroSTRNAmAtaGkAtirekAdvipattirapi saMbhAvyeta kiM punaH suhRdAdityajanamiti bhAvaH / he bAhuzAlin bhujabala 1 eph // 8 // iti caturthapAdaH samarthitaH // 1 ephU hAntItya * va 5 eph ephU bhAvyata / kiM 8e jAvalivi 4 e 2 eph nsmahetyAdinA dI. 3 eph nhannityA ityAdinA tR. 6 ephU lakSIkR 7 DI 'bhAvyate ki. Page #140 -------------------------------------------------------------------------- ________________ 132 vyAzrayamahAkAvye [ mUlarAja : ] virAjamAna yathA tvayyudite sati yatsuhRdAdIna muktvA zatrUNAM svazizunmuktvAzatrubhAryANAM ca kroSTuvatpalAyanaM tatkiyat / yatotibhayAdeSAM maraNamapi saMbhAvyate // koSTari / kroSToH / ityatra "TAdau svare vA " [ 92] iti vA tRjAdezaH // TAdAviti kim / kroSTRn // kroSTRn ityapi kazcit // kroSTrI / ityatra " striyAm" [ 93] iti tRjAdezaH || caturthaH pAdaH samarthitaH // preyazcatasraH priyatisra IzAstisrazvatatropi vadhUrvihAya / preyazcatuSkazrutibhitrimUrtavatrodgate sAMdhyavidhau yatante // 9 // 9. zrutibhideH kRtvA preyasyo vallabhAzcatasro yasya rAjJo he preyazcatukAbhipretavedacatuSTayIka tisra RgyajuH sAmavedalakSaNA mUrtayo yasya / ravirhi trayImayo varNyate / tasmiMstrimUrtAvatrArka udgate satIzA IzvarajanA: sAMdhyavidhau prabhAtasaMdhyAvandanAdikRtye yatante pravartante / kiM kRtvA / AstAmekA dve vA tisropi catasropi ca vadhUrvihAya / yataH kIdRzAH / preyasyazcatasro yeSAM te preyazcatasro bhAryAcatuSTayAnvitAH / tatha priyatisraH priyAtrayAnvitAzca / etenAtyantakAminopyetatsAdhyaikRtyaM kurvanti / tasmAttvamapi kurviti sUcyate / preyazvatastra ityAdau saMkhyAyA vizedhyatvena vivakSitatvAd "vizeSaNa sarvAdi" [3. 1. 150 ] ityAdinA na prAg nipAto vizeSaNabhUtAyAH saMkhyAyAstatra prAg nipAtAt // satistri bhAbhiH sutisaryudaJcaJcatastri caJcaJcatasaryamuSmin / nidhau zrutInAM tisRNAM navArke jaganti rAjaccatasRNi digbhiH 10 10. amuSminpratyakSe navArke sati jaganti digbhiH kRtvA rAjanyo 1 eph zatrubhA 2 eph zvarA: ja 3 bI mekAM dve. 4 r3I thA priyAstisro yeSAM te pri. 5 eph dhyavidhi ku. 6 eph saMdhyAyA, Page #141 -------------------------------------------------------------------------- ________________ [hai0 2.1.1.] dvitIyaH sargaH / 133 pAvitryasya tamasazcApagamAccatasro yeSu tAni rAjaccatasRNi zobhamAnAdikcatuSTayAnvitAni santi / yataH kiMbhUtemuSmin / trayItanutvAttisRNAM zrutInAM vedAnAM nidhau sthAne / etenAtipAvitryoktiH / tathA bhAbhiH kiraNaiH kRtvA saha tisRbhirvartate yastasmin satistri prathamoditatvAtkiraNatrayAnvite paJcAcca tA eva bhAH saprakAzatarA babhUvuriti bhAbhiH sutisari saprakAzatarakiraNatrayAnvite tato bhAbhirudazcaccataruyudIyamAnakiraNacatuSTaye kSaNAcca bhAbhizcaJcacatasari vikasattarakiraNacatuSTayAnvite ca kiM ciduta ityarthaH / etena tamopahAra uktaH / yopi navArka - tulyobhinavanRpaH pravardhamAnatejAH zrutInAM nidhizca syAttasminpravardhamAnapratApatvAtpratApAMzenautiduSTanigrahapare zrutinidhitvena nyAyitvAcchiSTapAlake ca sati jaganti rAjadikcatuSTayAni bhavantItyuktiH // iSTyAdibhiH sattisaraH satisro dvijAH kriyAbhirjarasaM nihantum / asajjarAH sajjarasastathAdyaM jarAmatItaM puruSaM smaranti // 11 // 11. tatheti pUrvoktasamuccaye / asajjarA avidyamAnajarAstaruNAH sajjaraso vRddhAzca dvijA brAhmaNA jarasaM jarAM nihantum / muktaya ityarthaH / jarAmatItaM muktamAdyaM puruSaM viSNuM smaranti / kIdRzAH / iSTyAdibhirya - janAdibhiH kriyAbhiH SaDbhiH pratidinakarmabhiH kRtvA satyo vidyamAnAstisro yeSAM te sattisaraH satisrazvobhayapadArthamilane saMpapaH / SaTkarmayuktA ityarthaH / etena naiSThikatvoktiH / yadvA / dvijo viprakSatriyayorvaizyedambhe vihaMgame / iti vacanAddijA nirdambhA iSTyAdibhirdevapUjAdipratidina kriyAbhiH 5 1 eph tesmin 2 sI nvitA. 3 bI 'nApi du. 4 eph yAdibhiH. 5 epha mIla. 6 sI DI sa eSaH. Page #142 -------------------------------------------------------------------------- ________________ 134 vyAzrayamahAkAvye [ mUlarAja: ] SaDbhiranvitA naiSThikazrAddhA muktaya AdyaM puruSaM prathamajinamRSabhaM smaranti / prabhAte hi naiSThikajanA jAgrataH svasvadevatAM smaranti // I tisraH / catasraH / priyatisraH / preyazcatasraH / ityatra " tricatura " [1] ityAdinA tisRcatasrAdezau // syAdAviti kim / trimUrtIauM / preyazcatuSka zrutibhiH // / tisraH / catasraH / priyatisraH / preyazcatasraH / ityatra " Rto raH svareni" [2] iti raH // anIti kim / tisRNAm / rAjaccatasRNi // anye tUpasarjanayostisRcatasRzabdayoGauM zruTi cAnisvarAdau ratvavikalpamicchanti tanmate / satikhi sutisari / udaJcaJcataikhi caJcaJcatasari / satisraH sattisaraH // jarasaM jarAm / sajjarasaH asajjarAH / ityatra "jarAyA jaras vA" [3] iti vA jaras || snAtvAdbhirIzairbahurAbhirAttasvadbhirdvijebhyaH parikalpyate rAH / yuSmAsu nanvalpamidaM tathApi prasIdatAsmAsviti bhASamANaiH // 12 // 12. zucibhirdAnaM deyamiti smRteradbhirjalaiH snAtvA zucIbhUya bahurAbhiH prabhUtadhanairIzvarairdvijebhyo rA dravyaM parikalpyate saMpradIyate / kiMbhUtaiH sadbhiH / udakadAnapUrva dAnaM deyamityAttAH pANau gRhItAH zobhanA Apo yastaiH / tathauddhatyarahitaM priyavaksahitaM ca dAnaM viduSAM zlAghyamiti bhASamANaiH / kimityAha / nanviti saMbodhane / yadyapi yuSmAsu bahudAnArheSvityarthaH / idaM dIyamAnaM svaM svalpaM tathApyasmAsu viSaye prasIdata vastugrahaNenAnugrahaM kuruteti / prabhAte hIzvarairdAnaM dIyate // 1 epha bahu. 1 eph ''. 9. 2 sI DI SThikeja 3 eph saH priya 5 esa. 6 sI DI vAkyahi 7 sI DI bhASyamA 4 sI DI ' yacata'. 8 bI 'naM ca sva. Page #143 -------------------------------------------------------------------------- ________________ [hai02.1.7.] dvitIyaH sargaH / adbhiH / svadbhiH / ityatra " apoddhe " [4] ityad // rAH / bahurAbhiH / ityatra "A rAyo vyaJjane " [5] ityAH // yuSmAsu / asmAsu / ityatra " yuSmadasmado : " [6] ityAH // tvayA mayAtitvayi cAtimayyAH kiM tatra yannispRha AvayoH saH / mithyAbravIdyadyuvayorvazehaM kAcidvayasyAmiti khaNDitA // 13 // 13. kila kazcicchaThonyanAyikAsaGgena dve svanAyike vaJcitavAn / tayorekA khaNDitA vanitAntaravyAsaGgAdanAgate priye duHkhasaMtaptAnAyikA vayasyAM bhartRkRtasamAnApamAna lakSaNavyasanApAtena saMjAtamaitryAM sakhIm / dvitIyAM khaNDitAM sapatnImityarthaH / ityevaM prakAreNAha yathA / AH kaSTaM he vayasye / atitvayyatimayyanyanoyikAsaktatvAttvAM mAM cAtikrAnte tatra zaThapriyai viSaye tvayA mayA ca kim / na kiM cidityarthaH / yadyasmAdAvayostvayi mayi ca viSaye sa zaTho niHspRho nirapekSaH / nanu sovAdIdyuvayorvazehaM varte tatkathamiti brUSa ityAha / yuvayorvaza Ayattau vartehaM yadabravIttanmithyAlIkaM pratyakSeNaivamAvayorvacanAt // tvayA / mayA / atitvayi / atimayi / yuvayoH / AvayoH / ityatra "TADyosi yaH" [7] iti yontAdezaH // TADyosIti kim / aham // yuSmabhyamasmabhyamatho yupabhyaM tatheSTayuSmabhyamathopyasabhyam | tathA priyAsmabhyamadaH prabhAtaM SaDbhyopi rAjan bhavatAtsukhAya 14 135 14. he rAjan / ad etatprabhAtaM paDbhyopi sukhAya bhavatAt / kebhyaH SaDbhya ityAha / yuSmabhyamatho tathAsmabhyaM tathA yuSabhyamasa 1 bI maiyyA sa. 2 e sI DI nAyakA 3 eph ye tva. 4 eph the za 5 bI epha yatto va 6 eph tiyAntA. * Page #144 -------------------------------------------------------------------------- ________________ 136 vyAzrayamahAkAvye [ mUlarAjaH ] bhyamapi yuSmAnasmAMzcAcakSANebhyo hitaM vadayo gurvAdibhyazcetyarthaH / tatheSTA yUyaM yuSmAnAcakSANA vA yeSAM tebhyastathA priyA vayamasmAnAcakSANA vA yeSAM tebhyo yuSmAkamasmAkaM ca svajanAdibhyazcetyarthaH // rAtrau gatAyAM viyutAvIha svapadyavayyAzu yuSAnvasAnnu / AvAM yuvAM cArkakarAnnamAmazcakrAvalI nvAhaturuccanAdaiH || 15 || 15. prabhAte hi virahApagamena hRSTatvAJcakravAkAstAraM kUjanti / tatotprekSyate / iha prabhAte cakrazca catrI ca puruSazeSe cakrau cakravAkamithunamalI pUrvavatpuruSazeSe bhRGgamithunaM karmocanAdaistArasvaraiH kRtvAhaturnu vata iva / kiM tadityAha / he alI viyutau viyoginAvAvAM yasyAM tasyAM tathA svapantau nidrayAcetanau yuvAM yasyAM tasyAm / AvayoryuvayozvAhitAyAmityarthaH / rAtrau gatAyAM gamerihAntarbhUtaNigarthatvAd gamitAyAmarkakarairevApanItAyAM satyAmAvAM yuvAM cArkakarAnAzu namAma: / yataH kiMbhUtAn / yuSAnnu asAnnu / atyantaM nikaTavartitvAdyuSmAnasmAMJcAcakSANAniva kuzalavArtAdi pRcchata ivetyartha iti / itiratrAdhyAhAryaH / ye hi dInAnAthA - dayo mahApuruSairvipatterudriyante kuzalavArtApranAdinA saMbhASyante ca te tadupakArAdirguNotkIrtanayAnyonyaM protsAhayantastAnpraNamanti || jitAsmayoH kiM jitayuSmayoH strIzoH prabodhe kamalAni hAsaiH / ityutpalairbhRGgaravairuditvA nimIlyate tvatpuradIrghikAyAm / / 16 / / 3 1 16. utpalairindIvaraistvatpuradIrghikAyAM nimIlyate / kiM kRtvA / bhRGgaravairmadhye badhyamAnAnAM bhramarANAM jhaGkArairuditveva / ivotra jJeyaH / kimuktvetyAha / he kamalAni sUryavikAsipadmAni jitA vayaM yakAbhyAM 1 bI kSyante / 2 eph 'naM kramAcca 3 bI eph 'tira. 4 sI DI 'bhAkhyante. eph bhAvyante. 5 eph ca ta 6 e sI guNakIrta bI guNakIrta 7 phUpurIdI. Page #145 -------------------------------------------------------------------------- ________________ [hai0 2.1.7.] dvitIyaH sargaH 137 9 tayoH strIdRzoH prabodhe vikAse sati / yuSmAkaM hAsairniH zrIkatvAdutpalAnyetAni strIdRgbhyAM jitAnIti smitaiH kim / na kiMcit / atha ca hAsairvikAsaiH kim / yato jitA yUyaM yakAbhyAM tayoH / strIdRgbhyAM yUyamapi jitAnItyarthaH / etaduktaM syAt / yehyAtmanApi parAbhUtAH syustairanyeSAM parAbhUtAnAM kiM hasanIyamiti / prabhAte hi kamalAni vikasantyutpalAni ca saMkucanti / strIdRzarzvotivikasantyata iyamuktiH // 3 tvayA madIyotha mayA tvadIyo rAjanpratAponukRtastvayIti / tarkAkulo bhAnurudeti mandamityAzayaH saMprati madvidhAnAm ||17|| 17. prabhAte hi ravirmandaM mandamUrdhvamayate tata iyamukti: / saMprati prAtarmayA vidhA sAdRzyaM yeSAM teSAM madvidhAnAM bandyAdijanAnAmityevaMvidha AzayazcittAbhiprAyaH / idaM vayamutprekSAmaha ityarthaH / yathA he rAjan mUlarAja tvayA madIyaH pratApastejo nukRtonuhRtothAthavA mayA tvadIyaH pratAponukRto dvayorapyAvayostulyapratApitvAdityevaMprakAreNa tvayi viSaye yosau tarkaH saMzayapUrva manasA bhaNanaM tenAkulo vyAmUDhaH san bhAnurAdityo mandamanutsukaM yathA syAdevamudeti / tarkAkulo hyanyacittatvAtprastutaM kAryaM mandameva karoti // yodhyasmadAsIttvayannadhitvadyo mApayankotra tavAnutApaH / dAmyahaM nizcinu tattvamevaM mithaH sakhInAmadhuneti vAcaH // 18 // 18. adhunA prabhAte mithaH sakhInAM kathamapyanyonyaM pratipannasakhItvAnAM sapatnInAM vAca: saMbodhikA vANyo vartante / kathamityAha / he sakhi yaH 1 epha 'cidityartha: / hAsaivikAsaiH / ya 2 eph gbhyAM vaya.. 4 sI DI cApi vi. 9 sI te i. 6 bI nyonyapra'. 18 3 epha 'ni saM". Page #146 -------------------------------------------------------------------------- ________________ 138 ghyAzrayamahAkAvye [mUlarAjaH] priyastvadayan tvatsamIpedyAhaM vatsyAmIti tvAmAcakSANa: sannadhyasmanmayi matsamIpa AsIduvAsa / tathA yo mApayan tvatsamIpedyAhaM vatsyAmIti mAmAcakSANaH sannadhitvattvayi tvatsamIpa AsIdavAsmin priye viSaye kastavAnutApaH pazcAttApaH / ayamarthaH / yaH zaThatvAdvAsaviSaye tvAmuktvA matsamIpevasanmAM coktvA tvatsamIpevasattasmiJ zaThasvabhAve priye saiSAsya vallabhA nAhamiti kimityanutapyase dvayorapi samAnApamAnakAritvAt / yadyevaM tarhi kiM kAryamityAha / yattadoniyAbhisaMbandhAdyaditi gamyam / yadahaM vadAmi tatpUrvoktaM bhartuH zaThasvabhAvatvamevaM nizcinu tathetyaGgIkurviti // nizi tvakaM mAmahakaM tathA tvAM yuktau nu nAvAM vidhijRmbhitaani| pramANamatrAtivayaM tathAtiyUyaM rathAGgAviti kUjato nu // 19 // 19. rathAGgau cakravAkamithunamiti nvidamiva kUjato vadataH / yathA nizi rAtrau nizAmAhAtmyAt kutsitAlpAjJAtA vA tvaM tvakaM mAM mAmAcacakSe mAmavocastathA nizi kutsitolpojJAtovAhamahakaM tvAM tvAmAcacakSe tvAmanavam / AvAM nu / nuH punararthe / tvaM cAhaM ca punarna yuktI na militau / yadyapi nizyAvAM saMyogAya premNAnyonyaM zabdAyitavantau tathApi na saMyuktAvityarthaH / nanvatra ko heturityAha / atrAvayorayoge vidhijambhitAni devavilasitAni pramANaM hetavo yatotivayaM tathAtiyUyaM daivasya pratimallAbhAvAnmAM tvAM cAtikrAntAnIti / / yuSmabhyam / asmabhyam / aNigantapakSe iSTayuSmabhyam / priyAsmabhyam / ityatra "zeSe luk" [4] iti dasya luk // 1 bI thA tvaM yu. 1 epha priyavi. 2 epha degmatha yaH. 3 bI kimatya'. 4 sI DI degse sa dva'. 5 epha zAyA mA . 6 epha mAca'. 7 epha degkaM tvA. 8 DI mabUva. epha degmabruva. 9 sI aNi. Page #147 -------------------------------------------------------------------------- ________________ [ hai0 2.1.12.] dvitIyaH srgH| 139 yuSabhyam / asbhym| ityatra "morvA" [9] iti masya vA luk // pakSe iSTayuSmabhyam / priyAsmabhyamiti NigantapakSe / zeSaityeva / yuSAn / asAn / anna pUrveNa masyAtvam // yuvAm / AvAm / svapadhuvayi / viyutAvayi / ityatra "mantasya" [10] ityAdinA yuvAvau // dvayoriti kim / yuSmabhyam / asmabhyam // dvayoriti yuSmadasadvizeSaNaM kim / jitayuSmayoH / jitAsmayoH / atra samAsa eva dvitvaviziSTerthe vartate na yuSmadasmadI iti yuvAvAdezau na bhavataH // svayA / mayA / tvayi / mayi // pratyaye / tvdiiyH| madIyaH // uttarapade / tvatpura / madvidhAnAm / ityatra "tvamau pratyaya" [11] ityAdinA tvamau // tvadayan / ityatra nityatvAdantyasvarAdilopAtprAgeva tvamau // kazcittu pUrvamantyasvarAdilope tvamAdezekArasya vRddhau pvAgame mApayannityAha // pratyayottarapade ceti kim / adhyasmat / antaraGgatvAtsyAdidvAreNaiva tvamAdeze siddhe pratyayottarapadagrahaNaM "bahiraGgopi lubantaraGgAnapi vidhIn bAdhate" [nyA0 sU0 46] iti nyAyajJApanArtham / tena tadityAdAvantaraGgamapi tyadAyatvAdi na syAt / eke tu nimittanirapekSamekatvaviziSTethe vartamAnayostvamAdezAvicchanti / tanmate adhitvat // . tvam / aham / ityatra "tvamahaM." [12] ityAdinA tvamahamau sinA saha // sineti kim / AvAm // prAk cAka iti kim / tvakam / ahakam / ityatrAkaH zrutiryathA syAt / anyathA pUrvamaki sati "tanmadhyapatitastadhaNena gRhyate" iti nyAyAtsAkopyAdezaH syAt // kecittu tvAM mAM cAcaSTa iti Nau tvamAdeze vRddhau kvipi mantayoreva tva-aha-AdezavidhAnAtsau tvAM mAmiti / dhAtoreva vRddhi 1 epha smadovize'. 2 bI yi pra. 3 epha bAdhyate. 4 epha degt, adhimat tva. 5 DI tvAM mAmAca. Page #148 -------------------------------------------------------------------------- ________________ 140 vyAzrayamahAkAvye [ mUlarAjaH] riti mate tvaM mamityeva ca bhavatIti mnynte| te hi prakRtimAtrasyAdezAn jassInAmamAdezaM GasastvakAramicchanti / atra tu tvamiti mamiti ca svayaM jJeyam // atiyUyam / ativayam / ityatra "yUyaM vayaM jasA" [13] iti yUyaMvayamau // tvAM mAM dhigAvAM ca yuvAM tathAsmAnyuSmAnna yatsattava snmmeshH| IkSeti vAco nRSu tubhyamiSTamA hiteSvAzcadhunollasanti // 20 // 20. iSTA vayaM yasya tasmAyiSTamahyaM tubhyaM hiteSu tvayyatyantaM bhakteSu nRSvAdhAreSvadhunA prabhAta ityevaMvidhA vAca AzUllasanti / yathA he mitra san prasAdapAtratvena pradhAnastvaM santau yuvAM santo yUyaM ca yasya tasya sattava tathA sannahaM santAvAvAM santo vayaM ca yasya tasya sanmamezaH svAmino mUlarAjasya yadyasmAnnekSA darzanaM nAbhUttattasmAttvAM mAM yuvAmAvAM yuSmAnasmAMzca dhig dhikkArostviti / atibhaktatvAtprAtastvadarzanetyutkaNThitAH sevakA yAvat kSaNamAtraM tvadarzanaM na bhavati tAvadakRtArthaM manyamAnAH svaM nindantItyarthaH // tubhyam / iSTamahyam / ityatra "tubhyaM mahyaM DyA" [14] iti tubhyamahyamau // sattava / sanmama / ityatra "tava mama GasA" [15] iti tavamamau // tvAm / mAm / yuvAm / AvAm / ityatra "amau maH'' [16] iti am-au-sthAne m|| yuSmAn / asmAn / ityatra "zaso na" [17] iti zaso na // 1 e Idhyeti. 1e degmamamA. 2 bI epha tu tvAmi'. 3 epha ti mAmi. 4 epha sya sa. 5 e sI sya tanma. 6 All Mss read dhikkAro. Page #149 -------------------------------------------------------------------------- ________________ [hai0 2.1.20.] dvitIyaH srgH| 141 yussmbhymsmbhymsauhitstvnmyussmdsmtprvrsttheshH| yuSmAkamasmAkamiti bruvANA amI nRpaastvaamdhunopyaanti||21|| 21. amI pratyakSA nRpA adhunA sevAthai tvAmupayAnti / kiMbhUtAH santaH / bruvANAH / kimityAha / yuSmAkamasmAkaM cezaH svAmyasau mUlarAjo yudhmabhyamasmabhyaM ca hitonukUlaH / tathA tvat tvatto mad matto yuSmad yuSmatastathAsmad asmattazca sakAzAtpravaraH zauryAdiguNairutkRSTo vartata iti // yuSmabhyam asmabhyam / ityatra "abhyaM bhyasaH" [18] ityabhyam // tvat / mat / yuSmat / asmat / ityatra "DasezvAt" [19] ityat // yuSmAkam / asmAkam / ityatra "Ama Akam" [20] ityAkam // ayaM sa vo novati datta ISTe tathaiva vAM nau hita IT ca te me / mitho janairityudayannutastvA punAtu sUryastvamiva prabho mA // 22 // 22. he prabho svAmin yathA tvamudayaJ zriyA pravardhamAnaH san varNAzramagurutvena darzanastavanAdinA pApamalakSAlakatvAnmA mAm / jAtAvekavacanam / bandijAtiM punAsi / tathA sUrya udayana saMstvA tvAM punAtu / kiMbhUtaH sUryastvaM ca / janaimitho nuta: stutaH / kathamityAha / sa sarvatra prasiddhoyaM pratyakSaH sUryo rAjA ca vo yuSmAnnosmAMzcAvati parakRtavighnopadravAdibhyo devatAtvAdadhipatitvAcca rakSati / tathA vo yuSmabhyaM nosmabhyaM ca datte manovAJchitaM dadAti / tathA vo yuSmAkaM nosmAkaM ceSTe cezo bhvti| "smRtyartha" [2.2.11] ityAdinA sssstthii| yathA vo novati datta ISTe ca tathaiva vAM yuvAM nAvAvAM cAvati yuvAbhyAmAvAbhyAM ca datte yuvayorAvayozceSTe ca / tathA te tubhyaM me mahyaM ca hitonukUlaH / tathA te tava me mameT ca svAmI ceti // 1 e miRNatve. 2 epha meT svA. . Page #150 -------------------------------------------------------------------------- ________________ 142 yAzrayamahAkAvye [mUlarAjaH] vo naH / ityatra "padAdhug" [21] ityAdinA dvitIyAcaturthISaSThIbahuvacanaiH saha vasnasau // vAM nau / ityatra "dvitve vAmnau' [22] iti dvitIyAcaturthISaSThIdvivacanaiH saha vAMnAvau // te me / ityatra "DeGasA te me" [23] iti te me // tvA mA / ityatra "amA tvA mA" [24] iti tvAmAdezau // maharSayosmAnanuziSTa kRtyaM devAH same mA parirakSateti / viprA varA mAM prapunIta ceti sUryeza mAveti ca vAgidAnIm // 23 // 23. idAnI prabhAte vAg vANI vartate / arthAddhArmikANAm / kathaM kathamityAha / he maharSayosmAn kRtyaM dharmakAryamanuziSTopadizateti / itiratrAdhyAhAryaH / tathA he devA arhadAdayaH same sarve mA mAM parirakSata saMsArApAyebhyaH pAteti / tathA he viprA varA jJAnakriyAbhyAM zreSThA yUyaM mAM prapunItAzIrdAnapUrva mastakopari mantrapUtadUrvAkSatakSepAdinA pavitrayateti ca / tathA he sUrya Iza svAmin mA mAmava rakSeti / dhArmikA hi prAtardharmazravaNAdi vAJchanti / maharSayosmAn / ityatra "asadiva" [25] ityAdinA-AmacyapadasyAsatvam // devAH same mA viprA varA mAm / ityatra "jasvi" [26] ityAdinA AmajyavizeSyasya vAsattvam // sUryeza mAva / ityanna "nAnyat" [27] iti asattvaniSedhaH // 1 sI DI degha vAM. 2 DI vAMnau ca te. epha vA nau te. 3 epha zIrvAdapUrvakaM ma. 4 epha dii. 5 ephU zeSasya padasyAsa. Page #151 -------------------------------------------------------------------------- ________________ 143 hai0 2.1.30.] dvitIyaH srgH| nakhAstavAhorasi vakSi mAM cAstubhyaM zapedyAsmi tavAnapekSA / kimIkSase mAM vraja tAM vimuzca mAmityabhIkaM prativakti kA cit 24 24. abhIkaM prabhAtenunayantaM kAmukaM prati sapatnInakhakSatadarzanAtkupitA kAcitkAminI vakti / kathamityAha / aheti sAbhyasUye saMbodhane / aha are dhRSTa tavorasi vakSasi nakhA nakhakSatAni santi / A: kaSTaM ca tvaM punI vakSi bhaNasi / yaduta tubhyaM zape tvameva macitte vartasa ityarthe tava pratyayAthai mAtrAdizapathAnkaromItyartha iti / yatastvamIdRzotazcAsmyahaM tava na vidyatepekSAkAGkSA yasyAH sAnapekSA / tvAM nApekSe / tvayA mama na prayojanamityarthaH / evaM ca sthite mAM kimIkSase kiM cintayasi braja tAM svamanobhipretAM matsapatnIm / vimuJca tyaja mAmiti // tubhyaM zape / maamitybhiikm| ityatra "pAdAdyoH" [28] iti temAdezAbhAvaH // vakSi mAM ca / nakhAstavAha / ityatra "cAhaha" [29] ityAdinA mA te AdezAbhAvaH // kimIkSase mAm / ityatra "dRzyathaizcintAyAm' [30] iti mAdezAbhAvaH // yUyaM na suptA iti volasatvaM vayaM tu suptA iti naH paTukham / yUyaM hi kAntAstadinA va IyurvayaM na kAntAstadinAna aujjhan 25 yUyaM sumRyo hi tadeSa yuSmAn dunoti bhAnu vayaM hi mRtyaH / tadeSa nAsmAMstudatIti kAkUktayaH sakhInAmuditA idAnIm 26 25,26. idAnIM prabhAte sakhInAM kAkUktayaH kAkuvakroktyA so1 epha si mAM ca vakSi tubhyaM. 2 epha yaM samR. 3 eph // 26 // yugmam. 1 ephaSTaM tvaM ca pu. Page #152 -------------------------------------------------------------------------- ________________ 144 ghyAzrayamahAkAvye [mUlarAjaH]] pahAsaM bhaNitaya uditA vijRmbhitAH / kathamityAha / he sakhyo hi yasmAd yUyaM kAntAH saundaryapAtraM tattasmAdvo yuSmAkaminA bhartAro vo yuSmAnIyU rantumAgatAH / vayaM na kAntAstadinA na aujjhan / vayamapi kAntA evetyasmadbhartAropyasmAn rantumAgatA evetyarthaH / ata eva he sakhyo yUyaM na suptAH sakalAyAM nizi nirantararamaNakriyayA na zayitA iti hetorvo yuSmAkamalasatvamapATavam / vayaM tu suptA iti naH paTutvam / yUyamiva vayamapi rAtrau na suptA atastajanyamesmAkamapyapATavamastItyarthaH / tathA hi yasmAyUyaM sumRyo bhartRprasAdena sadA sukhitatvAtsukumArAGgayastattasmAddhetoreSa prAbhAtikopi bhAnuyuSmAndunoti pIDayati na vayaM hi mRddhyastadeSa nAsmAMstudati / yUyamiva vayamapi mRddhya evAtosmAnapyeSa bhAnustudatItyartha iti / etena yathA vayamAlasyaM muktvA tapaM cAvagaNayya sarvaprAbhAtikakRtyepUtsahAmahe tathA yUyamapyutsahadhvamiti sakhIbhirvyajyata ityarthaH // iti vaH / iti naH / ityatra "nityamanvAdeze" [31] iti nityaM vasanasau // tadinA vaH / tadeSa yuSmAn / tadinA nH| tadeSa nAsmAn / ityanna "sapUrvAt" [32] ityAdinA vA basnasau // pAtraM nayaitacchucayainadetenArdhaM bhajainena valiM ca dehi / juhUsucAvAnaya tAvadete athainayoH prakSipasarpirAzu // 27 // 1 e sI DI khyo hiryasmA. 2 e degsmAdro vo yu'. sI DI smAddhetoryuSmA. 3 epha va rA. 4 epha tajja. 5 epha mapyasmAkamapA. 6 e sI DI hiryasmA . 7 ephapyutsAha . Page #153 -------------------------------------------------------------------------- ________________ [hai0 2.1.32.] dvitIyaH srgH| 145 kuNDaM khanedaM parilimpa cainadidaM phalaM dhehyatha homayainam / / idaM sadenena yajasva danAnayoH zrutaM satkuru cainayostat 28 bajemakasmAyatha dehi cAsmAyetegnayothaiSu natiM kuruSva / anyonyamityAdizatAM dvijAnAmamUgiro brahmapurISvidAnIm29 27-29. idAnI prabhAte brahmapurISu dvijAnAM yAyajUkAnAmamU: pratyakSA gira AjJAvANyo vartante / yatonyonyamAdizatAm / kathamityAha / he dvijaitat pratyakSaM pAtraM yajJabhAjanaM naya jalasthAnAdi prApaya / tata enadeva pAtraM zucaya jalakSAlanAdinA pavitrIkuru / tathoM he dvijaitena pAtreNAgha pUjopakaraNaM puSpaphalAdi bhaja gRhANetyarthaH / tatonenaiva pAtreNezvarendrAdibhyo balimupahAraM dehi / tathaite juhU~srucau / juhUruttarAnuk / tato gobalIvardanyAyena sruczabdenAdharA jhugucyate / dvandve juhUsucAvuttarAdharasrucau / tAvaditi prakrame / Anaya / athAnantaramenayoruttarAdharasrucorAzu zIghraM homAya sarpiH prakSipe / tathedaM kuNDaM khana purovartinI bhUmi yAgAmyAdhAnArtha khananena kuNDAkArAM kurvityarthaH / tata etadeva kuNDaM parilimpa ca samantAllimbasva ca / tathedaM phalamAmrAdi dhehi pANau dhara / athAnantaramenameva phalaM homaya juhudhi / tathedaM dadhi sad vartate / tatonenaiva danA yajasva yAgaM kuru / tathAnayoryAyajUkayoH zrutaM vedAdizAstrasAraM vartate / zrutavantAvetAvityarthaH / tattasmAddhe 1 epha caitadi. 2 epha 29 // tribhirvizeSakam // i. 1 sI DI 29 // pra. 2 sI nA padeg. DI nAtpavi'. 3 epha degthA dvi'. 4 sI DI hUru. 5. e sI paH / . 6 epha degmpa ca / . 7 epha metadeva. 8 epha tathAne. 9 vI epha zAstraM sA, 19 Page #154 -------------------------------------------------------------------------- ________________ 146 vyAzrayamahAkAvye [mUlarAjaH] mala torenayoH satkuru sanmAnaya / anayorityatra saMbaMndhe SaSThI viSayasaptamI vA // tathemakasmai vraja dezAntarAgatatvAdajJAtamimaM dUrasthaM pratyakSaM dvijamAnetuM gaccha / "gamyasyApye" [2,2,62] iti caturthI / athAnayanAnantaramasmAyevAjJAtadvijAya dehi svarNAdi vitara / tathaitegnayo dakSiNAhavanIyagAIpatyAkhyAstrayo vahnayo vartantetha tatazcaitedhvagniSu natiM kuruSveti / brahmapurI nAma dharmArthamIzvaraiH kAritAni dhanadhAnyadvipadacatuSpadAdisarvasAmagrIsahitAni dvijebhyo dattAni gRhANi // zucayainat / bhajainena / athainayoH / ityatra "tyadAmenad" [33] ityAdinainad // cainat / enena yajasva / cainayoH / ityatra "idamaH" [34] ityenad // kecittvidama Adezamenamiti mAntaM dvitIyaikavacana Ahustanmate / homayainam // asmAyityatra "adhyaJjane" [35] iti sAka idamot // kecidetadopIcchanti / athaiSu // ebhiH karairaMzumatemikasyai dizevataMsAnsRjatA nvanena / dyAvApRthivyoranayornijoyaM paroyakaM vyaktiriyaM vyadhAyi 30 30. anena prAbhAtikenAMzumatA dyAvApRthivyorAkAzabhuvormadhyeyaM nijoyakaM kutsitolpojJAto vAyaM paronya ityevaMvidhA vyaktiya'dhAyi / kiMbhUtena satA / ebhiH prAbhAtikaiH karaiH kiraNaiH kRtvAruNatvAdimikasyai 1 eph "temaka. 2 sI 30 kiM bhU. 1 e toH rana. sI DI torana. 2 epha bandhaSa'. 3 e tegmi. 4 sI degti / . . . . anena. triMzazlokastha vyadhAyi' paryantaM tatra nAsti. 5 e sI t / ane'. 6 DI tA sUryeNAnayoryAvA. 7 DI vAyakaM pa0. 8 DI degvaM vya. 9 DI yi akAri / kiM. 10 epha dimaka. 2 Page #155 -------------------------------------------------------------------------- ________________ [hai0 2.1.38.] dvitIyaH sargaH / 147 dize pUrva tamobhibhUtatvenAnukampitAyai pratyakSAyai pUrvasyAyavataMsAnnu raktapuSpamukuTAniva sRjatA kurvatA / nizi hi dyAvApRthivyostamasA vyAptatvAnnijaparayorjJAnaM nAsIdravyudaye tu babhUvetyarthaH // ebhiH / ityatra "anak" [36] ityat // anagiti kim / Imikasyai // anena / anayoH / ityatra "TausyanaH" [35] iti-anH|| ayam / iyam / ityatra "ayam" [38] ityAdinA-ayamiyamau / sAkopyayamiyamAdezau bhavataH // anyetvAdeze kRte pazcAdakamicchanti / ayakam // dIpA ime ravyudaye na rAjantyatIdamo havyabhujopi nAmI / sya eSa nendu sa tArakaugho daivAdyataH kopi kadApi sazrIH 31 31. ime rAtrau yerAjaste dIpA ravyudaye sati na rAjanti ni:prakAzatvAt [niSprakAzakatvAt ? ] / tathAmI ye rAtrAvarAjaMstetIdamotitejasvitvAdimAn dIpAnatikrAntA havyabhujopyagnayazca na rAjanti / tathA syo rAtriM yotiprakAzitavAn sa aiSa pratyakSa indurapi na rAjati / tathA sa tArakaugho na rAjati / yadvA yuktamevaitadyato daivAdvidhivazAtkopi kadApi sazrIH zrIyuta: syAt // saMdhyA tanuAhayasakAvinosAvaizIdvayorapyamuyostRtIyA / tvaM cAsuko maurajitI trayIyaM sAkSAttato nAdamuyaG pumAnkaH // 32. he rAjan / asakau ravyudayena gataprAyatvAdalpeyaM saMdhyA prabhAtasaMdhyA brahmaNa iyaM brAhmI tanurmUrtiH / evaM kila zrUyate / purA sisR 1 DI tvaM vAsu. 1 epha imaka. 2 epha te sati pa. 3 e sI eva pra. Page #156 -------------------------------------------------------------------------- ________________ 148 [ mUlarAjaH ] kSayA prajAsRjA bahvayastenvastyaktAstatra devAnsRSTvA yA tanustyaktA sAhaH saMpannA / punardaityAnsRSTvA yo tanustyaktA sA rAtrirUpAjAyata / bhUyo martyAnnirmAya tanurutsRSTA yA sA prAtaH saMdhyA samapadyateti / tathAsau pratyakSa ino ravirIzasya zaMbhoriyamaizI tarnuH / yaduktam / vyAzrayamahAkAvye kSitijalapavanahutAzanayajamAnAkAzasomasUryAkhyAH / Izasya mUrtayoSTa ciraMtanairmunibhirAkhyAtAH // 1 // tathAmuyordvayorapi brahmezatanvostRtIyAsukaH pratyakSastvaM maurajitI tanurvaiSNavI mUrtiH / nRpo hi prajApAlakatvena vaiSNavI mUrtiriti rUDhiH / evaM ceyaM pratyakSA trayI brahmazaMbhuviSNurUpA sAkSAtpratyakSAsti / tatastasmAddhetoH kaH pumAnnAdamuyaGamUM trayIM nAzvati / adhunA saMdhyAM sUrya tvAM ca trayImUrtitvAtsarvo lokaH pUjayatItyarthaH // E saMdhyAM nRpAcamumuyaG haro yadbrahmApyamuyad harirapyadayaG / ye nAmunAmI api yAnti mukterniyA pathAdyasya luvA ca lokAH 33. he nRpa saMdhyAM prabhAtasaMdhyAmarca / yadyasmAddhetorharopyamUM saMdhyAmaJcatyamumuyaG / tathA brahmApyamudrAG / harirapi viSNurapyadayaG / atha pratyakSeNApyasyA jagatpUjyatAmAhuH / luvA ceti / co bhinnakrame / yena ca hetunAmunA pathA saMdhyAcalakSaNenAmI lokA apyAsatAM tAvadAgamagamyA harAdayaH pratyakSA brAhmaNAdayo janA api yAnti saMdhyAca kurvantItyarthaH / yataH kiMbhUtena / aghasya pApasya luvA chedakena / ata eva muktermokSasya niyA prApaha || 1 DI sI eph stanvyaratya 2 bI yAstanu 3 DI tritayAjA 4 eph 'nuH / tadu . 5 sI munayo . 6 epha 'vapi lo. 7 sI DI mAha / lu 8 DI tenApyadha'. Page #157 -------------------------------------------------------------------------- ________________ [hai0 2.1.46.] dvitIyaH srgH| 149 vedAnadhIyanta inaM stuvanto yavakriyaH zizriyuragnimeke / kuzAsakalyaH samidunya eke kaTappuvaH sindhutaTAnyatheyuH // 34 // 34. yavAnhomArtha krINanti yavakriyaH / ekegnihotriNognikAryArthamAgniM zizriyuH / kIdRzAH santaH / vedAnadhIyantokRcchreNa paThantastathenaM raviM stuvantaH / atha tathaikenya RSayaH kaTena pravante taranti kaTapruvo jalapUrNanadImapi tarantaH santa ityarthaH / sindhutaTAni nadIkUlAnIyuH prApuH / yataH kuzAsakallognihotraparistaraNAdyartha darbhANAmasakRcchedakAstathA samidha unnayanti samidunyognijvAlanAya kASThAhArakA atinaiSThikA ityarthaH / nadItaTeSu hi prAyeNa darbhAdi bahu prApyate / / ime / ityatra "do maH syAdau" [39] iti maH // tyadAdisaMbandhivijJAnAdiha na syAt / atiidmH|| kaH / kadA / ityatra "kimaH kastasAdau ca" [40] iti kaH // sthaH / saH / asau / ime / eSaH / dvayoH / tasAdau / yataH / kadA / ityatra "AdveraH" [41] iti-aH|| syaH / saH / eSaH / ityatra "taH sau saH" [42] iti sH|| asau / asakau / ityatra "adasa" [43] ityAdinAdasya saH sestu ddauH| asukaH / iti asuko vAki" [44] iti vA nipAtyate // pakSe / asakau // amuyoH / ityatra "movarNasya" [45] iti maH // adamuyaG / amuMdyaG / amumuyaG / adadyaG / ityatra "vAdrau" [46] iti vA dasya mH|| dvau cAtra dakArI tayorvA me sati cAtUrUpyam // 1 eph bruvaM si. 1 bI kA iti. 2 e sI jJAnanA.3 sIDI saH ...... sestu. 4 sI mumuya'. Page #158 -------------------------------------------------------------------------- ________________ 150 byAzrayamahAkAvye [mUlarAjaH] amumuyaG / ityatra "mAduvarNonu" [47] iti-uvarNaH // anviti kimartham / amuyorityatra etvAdiSu kAryeSu kRtepUvarNo yathA syAdityevamartham // amunA / ityatra "prAginAt" [18] iti uvarNaH // amI / ityatra "bahuSverIH" [49] iti IkAraH // niyA / luvA / adhIyantaH / stuvantaH / ityatra "dhAtorivarNa" [50] ityAdineyuvau // IyuH / ityatra "iNaH" [51] iti-iy // yavakriyaH / kaTaguvaH / zizriyuH / ityatra "saMyogAt" [52] iti yavorapavAdAviyuvau // dhAtunA saMyogasya vizeSaNAdiha na bhavati / unyaH / asakRllaH // pazyanti siddhastriya udbuvorkamArAnuvantaM kila pAdapAtaiH / AzAstriyaH strIriva padminIzca dhuzrIstriyaM strImiva khazriyaM ca 35 35. aNimAdyaSTavidhaizvaryavantaH siddhAsteSAM triya udUrvA bhruvo yAsAM tA udbhuvaH satyokaM pazyanti / yataH pAdapAtaiH kiraNanikSepairatha ca pAdeSu pAtaizcaraNapraNAmaiH kRtvArAnuvantaM kila prasAdayantamiva / kAH / AzAstriyo digaGganAstathA padminIH striiriv| tathA ravikiraNapaJcazatI svargamapyudyotayatItiprasiddheSuzrIstriyaM svargalakSmImevAGganAM khazriyaM cAkAzalakSmI ca strImiva / yopi kAntaH premAnuviddhaH svakAntAH pAdapAtairArAdhayati tamanyastriyoho asya svakAntAsu premAnubandho yadyasmAkamapIdRzaH patiH syAdityabhilASeNodbhuva: pazyanti // udbhuvaH / ArAdhnuvantam / ityatra "bhrUznoH" [53] iti-uv // 1 epha zAH stri'. 1 e vantyaH / . 2 epha zAH stri'. 3 sI DI lakSmI ca. 4 epha premNAnu'. Page #159 -------------------------------------------------------------------------- ________________ [hai0 2.1.55.] dvitIyaH sargaH / siddhastriyaH / ityatra "striyAH" [54] iti-iyaM // striyam strIm / striyaH strIH / ityatra "vAmazasi" [55] iti vA-iy // vasvovacicyuH kusumAni caityAgraNyaM jagatpvaM sudhiyotha ninyuH| dRnbhvopi varSAbhva ivAbhilaGghayopalabhya kArabhvamiva prabhAtam 36 36. kAro nizcayastatra tena vA bhavati kArabhUragregUstamiva yathApregUrmArgadarzaka: syAttathA sarvavastudarzakaM prabhAtamupalabhya prApya sudhiyaH puSpoccayadakSA mAlAkArAH kusumAnyavacicyuruJcitavantaH / atha puSpAvacayAnantaraM jagatvaM lokAnAM pavitrakaM caityAgraNyaM caityeSu devAyataneSu zreSThaM mahAprabhAvatvena sarvalokapUjyaM jinamandirAdi kusumAni ninyuvikrayArtha prApayan / kiM kRtvA / han hiMsana bhavati hun H / inbhvopi saviSakITakAnapi varSAbhva iva dardurAnivAbhilaGghayotplavanenAtikramya / ahamaeNgrikayA zIghraM gatvetyarthaH / yato vasvo vasu drvymicchntH| prabhAte hi mAlikAH puSpANyucitya vikrayaNArtha devaprAsAdeSu nynti| zItalakAlatvAt hanbhvazca bAhulyena vicaranti // cikIvidhuDhendradizaH punAH karoti kArAbhvaminondhakAram / etadbhuvaH puNyakarabhva enastakSNo nu TaGkA dalayanti bhaasH||37|| 37. ino ravirandhakAra kArA guptiH kAreva kArA guhAkUpAdi tatra bhavati tiSThati yastaM karoti / kIdRk san / vidhunendunodayakAle ca saMbandhAdUDhevoDhA pariNIteva yendradikpUrvA tasyAH / punarvAH punarUDhAyA 1 sI DI ya / striyaH / . 2 sI DI ro vini. 3 epha deglAkarAH. 4 e cyuraci. bI cyuravacita. 5 epha krayaNArtha. 6 epha nbhU dR'. 7 epha mamika. 8 epha vasuM dra. 9 bI sI vaprasA. 10 bI epha degle saMdeg sI DI leva saM. Page #160 -------------------------------------------------------------------------- ________________ 152 vyAzrayamahAkAvye [ mUlarAja: ] iva / cikIcikIrSurudayena pUrvadizA saMbandhIbhavannityarthaH / yopInaH svAmyanyoDhAM kanyAM tasminmRte sati punaH pariNayati sondhakAratulyamapavAdavAdinamahitajanaM kArAbhvaM guptisthaM karoti / tathaitadbhuvo raviprabhavA bhAsastakSNa vardhakeSTaGkA nu TaGkikA yathA pASANAdi vidArayanti tathainaH pApaM dalayanti / yataH puNyasya dharmasya karavogregva iva sarvalokasya dharmamArge pravartakatvAt // pUrvAcale dhAtuvapUMSi vaprANyarvANa udyAntyaghalUnyuraMzoH / pakAmratAmreha tardahivRkNadhUlya bhralameva vibhAti saMdhyA // 38 // - 38. aghanimicchati lokAnAmiti sApekSatvepi nityasApekSatvenaikA - rthyAtkyani aghalUnyurlokapApacchede cchoraMzo raverarvANozvAH pUrvAMcala udayAdristhAMni vaprANi rodhAMsyudyAntyullaGghante / kIhaMzi / dhAtava eva vapuryeSAM tAni dhAtumayAni / tatazceha pUrvAdrau pakkAmratAmrA paripakkAmraphalavadAraktAkAzasthA saMdhyA bhAti / kIdRk / teSAmarvaNAM yeMhayaH khurAstairvRkNotkhAtA yA dhUlI dhAtureNuH seva // avacicyuH / ninyuH / ityatra " yonekasvarasya " [ 56 ] iti yaH // vasvaH / ityatra "syAdau va:" [ 57 ] iti vaH // // caityAgraNyam / jagatvam / ityatra "vibutte:'" [ 58 ] ityAdinA yava asudhiya iti kim / sudhiyaH // hRnbhvaH / punavaH / varSAbhvaH / karabhvam / ityatra " hanpunar " [ 59 ] ityAdinA vaH // karazabdenApIcchantyanye / karabhvaH // kArAzabdenApyanye / 1 bI bI 2 bI prabhAvA. DI prabhUtA bhA. 3 ervasya lo. sI DI rvaMsya. 4 DI lUnami 5 DI sthAne va 6 epha AkAzalagnAkA 7 DI eph NuH saiva. 8 DInA yvau // 9 e sI DI vau / dR. 10 ephU kArAbhva, Page #161 -------------------------------------------------------------------------- ________________ [ hai0 2.1.61.] dvitIyaH srgH|| 153 kArAbhvam // danAdibhiriti kim / etadbhuvaH // pUrveNaiva siddhe niyamArthamidam / etaireva bhuvo nAnyairiti // takSNaH / cikiiH| syAdividhau ca / arvANaH / vpuuNpi| ityatra "Napam" [60] ityAdinA nntvsstvaanaamsttvaadnokaalopaiH| pasya rurupAntyadIrghatvaM ca syAt // pakva / syAdividhau ca / aghalUnyuH / ityatra "ktAdezoSi" [61] iti vanayorasatvAddhuTi katvaM tyAzrita ur ca syAt // apIti kim / vRknn| atra ktAdezasya nasya sattvAd "yajasRja" [2,1,87] ityAdinA dhuTrimittaH po na bhavati / katve tvasattvAttadbhavatyeva // pare syAdividhau cetyeva / lagnA / anAsyAdividhau pUrvasUtrakArye "aghope prathamoziTaH" [1,3,50] iti prathamatve natvasyAsatvAbhAvAdaghopanimittaH prathamo na bhvti|| azvA lilikSanti vimUrchadAtmadyutIH sajazAdvalazaGkayeha / tamaH pipikSoraruNasya dIvyattotrA giro no gaNayanti dhuryAH 39 39. azvA ravituragA lilikSanti sisvAdayiSanti / kAH / iha pUrvAcale vimUrchadAtmadyutIH / girau maNayo varNyanta iti kavirUDhirityasya maNimayazilAsu vimUrchantyaH pratiphalanyo yA AtmadyutayaH svakAntayastAH / kyaa| sjuuHshaadvlshngkyaa| shaadvlshbdenaatropcaaraaddhrittRnnaanyucynte| sajUMSi mithaH saMbaddhAnyatisAndrANi yAni zAdvalAni haritatRNAni teSAM yA zaGkA bhrmstyaa| girau haritasaMbhavAtpratiphalitasvakAntInAM 1 bI epha degzAGkala'. 2 epha kSoruru. 3 sI degnti dhUryAH / 1 e sI DIm / pU. 2 eraluk / sasya . 3 bI pH| sasya ca lup upA. sIpaH / sasya ru upA. DI paH / sasya. 4 DI ureva syA. 5 sI DI tve sa. 6 sI tve tva. 7 epha natasya sa. 8 vI turaGgA li. 9 bI epha zADala. 10 sI DI samithaH . 11 bI epha zADalA. 12 sI DI tikali'. 20 Page #162 -------------------------------------------------------------------------- ________________ 154 vyAzrayamahAkAvye [ mUlarAjaH ] nIlatvAcca tAni haritAni saMbhAvayanta ityarthaH / ata eva dhuryA dhurINA azvA aruNasya ravisAratherdIvyadgADhatodanA dedIpyamAnaM totraM prAjanaM yAsu tA dIvyattotrAstotratodanapuraHsarA giro hakkArAnno gaNayanti / yadi te zAdvalalilikSayA totrahakArAnna gaNayanti tatkiM tAsteSu prayuGkte sAvityAha / tamaH pipikSorucchettukAmasya tamaH peSakAryakaraNotsukasyetyarthaH // 3 sugIryamANopi guruktagIryan zreyorathe dhuryati dhuryamANaH / kuryAtprazAn sAdhurihopayogaM churyAdaghaM mohajayaM jaganvAn ||40|| 4 40. sAdhurAIta muniriha prabhAta upayogaM prAbhAtikAnuSThAnavizeSaM kuryAt karoti / kIdRksan / sugIryamANopi zobhanA gIrvAgdevI sugIsta - dvadAcarannapi gurUktagIryan gurubhirAcAryairuktAM giraM vANImicchan / apirvirodhe / yo hyatividvattayA vAgdevItulyaH syAttasya sarvazAstra - pAragatvenAdhyayanavimukhatvAdAcAryoktagirA kiM prayojanam / virodhaparihArastvevam / zobhanA madhurA gIrvANI yasya sa sugIstadvadAcarannupayo E velAyAM guroH puraH sthito vinatazirA icchAkAreNa saMdizatopayogaM karomItyAdi pRcchAvAkyAni madhuramuccArayannityarthaH / tathA gurubhirAcA - yairuktAM giraM kurvityAdikAmuttararUpAM vANImicchan / etena vinItatvokti: / tathA dhuryati dhairamicchati zreyorathe / zreyoSTAdazazIlAGgasahasralakSaNo dharmaH / sa evAlekhye rathAkAratvAdrathaH / tatraviSaye dhuryamANo dhU 9 10 1 sI the dhU.. 1 bI epha zAila 2 esIDI kA naga bI kAnna. eph kArA na ga. 3 epha pipakSo 4 eph vI tadva 5 eph sya su. 6 sIDI zirasA i. 7 ephU dhurAmi . 8 eph yoSTA 9 eph lekhyara. 10 sI ye dhUrya". Page #163 -------------------------------------------------------------------------- ________________ [hai0 2.1.61.] dvitIyaH sargaH / 155 rivAcaran / yathA dhU rathAdhAraH syAdevaM yatidharmasyAdhAra ityarthaH / ata eva prazAnupazAntarAgadveSaH / ata evaM mohajayaM mohanIyakarmaparAbhavaM jaganvAn prAptaH sannaghaM pApaM churyAcchinatti / upayogavidhizca zrIbhadrabAhusvAmipAdairukto yathA / ApucchaNatthapaDhamA biddeA paDipucchaNA ya kAyA | 3 5 AvassiyA a A jassa ya jogo cautthou // 1 // prathamamApRcchati yaduta saMdizathopayogaM karomi / esA paDhamA || uvaogakArAvaNiaM kAussagaM aTTahiM UsAsehiM namokkAraM cintei / taonamokkAreNaM pAreUNaM bhaNai icchAkAreNa saMdisaha Ayario bhaNai lAbho | sAhU bhaNai kihUM kiM gihnAmitti esA 10 paDipucchA tao Ayario bhaI jahatti / yathA sAdhavo gRhantItyarthaH / 93 14 tao sAhU bhaNai AvassiyA jassa ya jogetti / jaM jaM saMjamassa uvagAre vaTTai taM taM gihissAmi // evamasAvanena krameNApRcchane sati gurubhiranujJAta AvazyakAM kRtvA yasya ca yoga ityabhidhAya bhikSArthaM nirgacchatItyarthaH // 1 2 bI sI DI eph "va ja N. Asst. 5 etthoya // 6 bI sI DI * mokA 8 e bI sI mokAre 9 bI epha kiha gi. 11 bI epha i taha. 12 sI DI eph ta sA 14 bI gihissA. * iyA pa. 3 essi Ayata 4 bI sI degNiyaM kA.. 7 bIsI 10 sI DI 'haM gi 13 bI eph jogutti / Page #164 -------------------------------------------------------------------------- ________________ 156 vyAzrayamahAkAvye [ mUlarAjaH ] jaGganma ityuktiparaiH saparNadhvadyaSTibhI razmidhRtAnadbhiH / grAmyairavidvadbhirudIkSyatesau khAsa dindurdadhipiNDabuddhyA // 41 // 41. prAmyairasAvindurdadhipiNDabuddhyA sthUladadhivarATakAzaGkayodIkSyata UrdhvamAlokyate / kIdRksan / vyava pRthutvAt zyAmatvAccokhA sthAlI tasyAH sakAzAtsraMsatedhaH patati dyUkhAsrat / kIdRzaiH sadbhiH / jaGganma ityuktiparaiH kuTilaM gacchAma ityuccArayadbhiH / grAmyA hi prAyeNa prAtaH patraghAsAdyAnayanAyAnyonyamAkArayanto bahirvrajanti / tathA parNAni dhvaMsate parNadhvadyAyaSTirvyaGgulaMdArvAdiH saha tayA badarIpatrAdipAtanArthaM vartante ye taiH / tathA patraghAsAdibhArAropArtha razmau rajau dhRtA avaSTabdhA anaGgrAho vRSA yaistaiH / tathAvidvadbhirgrAmyatvAnmugdhaiH / grAmeSu dadhibAhulyena grAmyANAM sthAlyadhaHpatanadadhipiNDasya suparicitatvAdastakAle vyomnodhaH patatIndau tathAtvenAdhyavasAyaH // udIyivaddaityaraNAdhvaratviksahasradRgdikspRgudakarasrak / ajIvanagbhirmunibhirdardhRgbhiruSNikstu to vostvanaTkRterkaH // 42 // 42. he rAjan vo yuSmAkamaghaTkRteghasya pApasya yA naT nAzastasyA yatkRt karaNaM tasyAyarkostu | kIdRk / udIyivAMsastatkAloditA ye daityA mandehAkhyAH paSTisahasrANi teSAM yo raNaH sa evAdhvaro yAgastatra Rtvik / yatharvik pazumedhayAge pazUn hanti tathA daityAn raNe ghnannityarthaH / tathA sahasradRza indrasya dizaM pUrvI spRzati yaH saH / 1 e sI dhvayaSTi. 2e dhRdbhiru. 3 sI DI naGkRte . 1 sI DI 'ladIrghA sa. 2 eph ropaNArtha. 3 bI vRSabhA yai . 4 sI deg dattakA . DI kA . 5 sI vo 6 sI DI naGkRte 7 DI hanni, Page #165 -------------------------------------------------------------------------- ________________ [hai0 2.1.70.] dvitIyaH srgH| 157 tathodaJcantyUrdhva prasaraMntI karaisrakiraNamAlA yasya saH / tathA nAsti jIvanaeNgjIvasya nazanaM yeSAM tairajIvanambhirajarAmarairdadhRgbhiH pragalbharmunibhiraSTAzItisahasrasaMkhyairvAli(la?)khilyAbhidhaiH kartRbhiruSNigbhizchandobhedaiH stuta uSNivastutaH // pipikSoH / lilikSanti / ityatra "paDhoH kassi" [62] iti kaH // vimUrchat / dIvyat / ityatra "svAdernAminaH" [63] ityAdinA dIrghaH // sajUH / ityatra "padAnte" [64] iti dIrghaH // padAnta iti kim / giraH // dhuryaH / ityatra "na yi" [65] ityAdinA na dIrghaH // taddhita iti kim / gIryan / sugIryamANaH // kecittu kyansyorapi pratiSedhamicchanti / tanmate / dhuryati / dhuryamANaH // kuryAt / churyAt / ityatra "kurucchreH " [66] iti na dIrghaH // prazAn // mvoH / jaGganmaH / jaganvAn / ityatra "mo no mvozca" [67] iti nH|| dyUkhAsat / parNadhvat / udIyivat / avidvadbhiH / anaDudbhiH / ityatra "saMsadhvaMs" [68] ityAdinI dH|| Rtvika / dik / dRk / spR / srak / dagbhiH / uSNik / ityatra "Rtvidiza" [69] ityAdinA gaH // ajIvanagbhiH / aghanada / ityatra "nazo vA" [70] iti vA gaH // 1 DI epha catyUvaM. 2 DI ratItyudaG ka. 3 epha rasahasra. 4 sI najIva. DI vasya jIvanasya. 5 e bI kaH ssi. 6 epha ryamA . 7 sI degcchurariti. DI degcchura i. 8 epha n ja. 9 sI dbhiH uSNi. 10 DI tra sransUdhvans i. 11 DI degnA padAntasthasyAntasyad. 12 DI sihasradRk / dik / spR. 13 DI ka / karasra. Page #166 -------------------------------------------------------------------------- ________________ 158 vyAzrayamahAkAvye [ mUlarAjaH yuG zIkaraiH prAG marudunmadakruG sajU rajobhiH sphuTamambujAnAm / AdAvahaH sveSa jaDatvadastadraviH kRtAhA akRtAha eva // 43 // I 43. ahaH su dineSvAdau prabhAta eSa marudvAto jaDatvaM zaityaM dadAti jaDatvadosti / kIdRksan / zIkarairjalakaNairyuG yuktota evonmadA unmattA: kruzca: sArasA yasmAtsaH / prAtaH zItavAtasparze hi kaucA mAdyainti / tathA prazastaM mRdvaJcati gacchati prAG / tathA vikasitatvAdambujAnAM rajobhiH sphuTaM vyaktaM sajUH saMbaddhaH / tattasmAddheto raviH kRtAhA api / apiratrAdhyAhAryaH / akRtAha eva / dine hi ravikiraNairjADyaM khaNDyate taca prAbhAtike zItale vAte vAti tadavasthameve - tyarkeNa dinaM kRtamapyakRtamevetyarthaH // 5 yuG / prAG / kruG / ityatra " yujaj" [ 71] ityAdinA GaH // 1 raviH / rajobhiH / ityatra " so ruH" [ 72 ] iti ruH // 1 sajUH / ityatra "sajuSaH " [ 73] iti ruH // kRtAhAH / ahaHsu / ityatra " ahnaH " [ 74 ] iti ruH // kRtAhAH / ityatra rutvasyAsattvAnnAntalakSaNo dIrgho bhavati / kazcittu dIrgha necchati / tanmate kRtAhaH // 1 jayatyahoranamaharvidhitsu sphUrjatya horUpamatha pravRttAH / 9 bhavatyahorAtrakRtAziSoho rathantaraM sAmavidazca gAtum // 44 // 8 44. he rAjannaharvidhitsu dinaM cikIrSvahoratnaM dinamaNi: sUryo 1 sI horathaM'. 1 e krusA. 2 sI 'smAddhe DI smAddhetossa unmadakruG tathA sphuTaM prakaTamambujAnAM rajobhiH sajU: sahita etena zIto mandaH surabhizca | tridhA vAyurudAhRta iti / tattasmAddhe. 3 eph dyante / ta 4 e akR. 5 sI DI 'pira. 6 sI epha ca prabhA 7 e sI DI tyarthaH 8e dinIci . // Page #167 -------------------------------------------------------------------------- ________________ [ hai 0 2.1.75. ] dvitIyaH sargaH / 159 jayatyudetItyarthaH // athArkodayAnantaraM prazastamahaH " prazaste rUpap" [7.3.10] iti rUpapi ahorUpaM sphUrjati / tathA bhavati tvayi viSaye - horAtrakRtAziSo naktaMdivaM dattAzIrvAdA: sAmavidazca sAmavedajJA ahadine / dinArambha ityarthaH / " kAlAdhvabhAva" [2.2.23] ityAdinAtra dvitIyA / rathantaraM sAmavede sAmavizeSaM gAtuM rAgavizeSeNoccArayituM pravRttAH / prAtarhi sAmavaddhI rathantaraM sAma gIyata iti sthiti: / aharvidhitsu / ityatra "rolupyari" [ 75 ] iti raH // arIti kim | ahoratnam / ahorUpam / ahorAtra | aho rathantaram / anye tu rUparAtrirathantareSveva rephAdiSu rephapratiSedhamicchanti // eSAjinI SaTpadavAgbhirAha suduzizAvRttamivaitadaMzoH / viyogamutparNaghuDasmi godhukAlAtka yUyaM vadata nyeghUvam ||45 // 1 45. eSAbjinI padminI suSThu duHkhayati kvipi Nilupi saMyogAntalopemlope ca suduk suSTu kaSTotpAdakametaducyamAnaM nizAvRttamaMzoM rakhera SaTpadavAgbhirbhRGgazabdaiH kRtvAheva vaktIva / ivo bhinnakrame / kimi - tyAha / viyogaM budhye viyogabhut / yuSmadvirahaduHkhajJAta eva parNAni hAmi saMkocAmi parNaghuDasmyahaM varte / he aMzo yUyam / aMzorekatvepi gauravavivakSayA "gurAvekazca" [2.2.124] iti bahuvacanam / vadate kathayata / dohanaM dhuk / gavAM dhuk godhuk / tayaH kAlastasmAdgodhukAlAt / "gamyayapa" [2.2.74] ityAdinA paJcamI / saMdhyAkAlamArabhya va nyaghU nilInA iti / yApi pativratA bhartari proSite viyogabhutsatI pativi / 1 ethuDa. 2 eph nyagU 1 sIDI 'vedasA. 2 eph gocaradeg 'yoga. 5 sIDI 'tado. eph ta praka.. 3 bI eph 'rAtram / a bI' yA '. 4 sI Page #168 -------------------------------------------------------------------------- ________________ 160 [ mUlarAja : ] rahe satInAM tAmbUlabhakSaNamanucitamiti parNAni nAgavallIpatrANi nigUhati lakSaNayA na khAdati sA bhartari samAgate kulavadhUtvena salajjatvAt SaT padAni yAsu tA yA vAcastAbhiralpAkSaravANIbhirvirahakaSTavRttAntaM tatheyanti dinAni yUyaM kanyamityeteca vaktItyukti: // udeti tuNThitravivimbamaindyAstatastamodAmaliDeSa lokaH / prabhotsyate zotsyati dAsyate ca vidheyaboddhA sukRtaM vidhitsuH // 46 // vyAzrayamahAkAvye 1 I 46. ainyA: pUrvasyA dizastuNDibhAmunnatanAbhivatIM karoti Nici kvipi ca tuNDhiv tuNDisadRzatvAdaindrIM tuNDibhAbhiva kurvadravivimvamudeti / tatormodayAnantaraM lokaH prabhotsyate jAgariSyati zotsyati snAsyati dAsyate ca dvijAdibhyaH / prAtarhi snAtvA dAnaM dIyate lokaiH / kIdRk san / vidheyaboddhA / vivekitvAtkRtyaM jAnannata eva sukRtaM dharma vidhitsucikIrSurata eva ca tamaso dAmamAlAM leDhi khAdati tamomaliDarka - stamicchati kyanivipi tamodAmaliT / kadA ravirudeSyati yena prAbhAtikaM devapUjAdi dharmakRtyaM karomIti kherudayainamicchannityarthaH // dhattha sma mAnaM bhrakuTiM sma dAttha dhAttha sma dhairye yadu tatpirdheddham / saMdAta kAntAnabhidhAttaM coSaH zaGkobhidhatte nviti mAninInAm 47 93 12 47. uSaHzaGkhaH prabhAte rAjadvArAdau vAdyamAnaH zaGkho mAninInAM purobhirdhe tu vaktIva / kimityAha / he mAninyo bhartRkRtAparAdhakupi - I 1 sI tuNDina N. 2 eph dhadhvam. 3 eph ta voSaH . 1 eph suyA. 2 sI 'ttAntata 3 DI ntaM vakti ta 4 eph nyagUr3ha : 5 DI. 6 sI DI tuNDim dR, eph tuNDiv tuNDivA sa 7 e bhitu. 8 sI vAya. 9 sI mAlA le.. 13 bI epha yami. 11 etikki 12 eph di . 10 sI DI 'dAyana 14 DI te ba. Page #169 -------------------------------------------------------------------------- ________________ [hai02.1.78.] dvitIyaH srgH| tatayA bhartRSu yadyUyaM mAnamahaMkAraM dhattha sma dhRtavatyota eva cATUktyAdinA prasAdayatsu bhartRSu yadyUyaM bhrakuTiM bhrUvikAraM dAttha smAtyathai dhRtavatyastathA yaddhairyameSAM bhartRNAM saMmukhamapi nekSiSyAmaha iti cittAvaSTabhbhaM dhAttha smAtyarthaM dhRtavatyastanmAnAdidharaNaM pidhadhvaM sthagayata / parityajatetyarthaH / kiM tu saMdAtta bhRzaM saMdhayata / dheT dhAtuH pAnArthopi saMpUrvaH saMdhAne vartate / yaduktam / upasargeNa dhAtvartho balAdanyatra nIyate / nIhArAhArasaMhArapratIhAraprahAravat // svakAntaiH saha saMdhAnaM kurutetyarthaH / tathA kAntAnamidhAtta bhRzaM vdt| yadyapi yuSmAbhiravajJAtatayApamAnena kAntA yuSmAnna saMbhASante tathApi yUyamupetya tAn saMbhASadhvamityartha iti / prAtarhi rAjadvArAdiSu zaGkho vAdyate tatsvaraM zrutvA rAtrivibhAteti mAninyo mAnaM muktvA riraMsautsukyena kAntAn bhajanta ityevamutprekSA / abhidhatte nviti vacanasaMbhAvanayA zaGkhasyAnuktamapi vAdyamAnatvaM pratIyate // vAgbhiH / SaTpada / abjinI / ityatra "dhuTastRtIyaH" [76] iti tRtIyaH // kecittu visargajihvAmUlIyayorapyalAkSaNikayostRtIyatvaM gatvamicchanti tanmate sudura // parNaghuT / tuNDib / godhuk / viyogabhut // sAdau / prabhotsyate // dhvAdau ca / nyadhudam / ityatra "gaDa'' [77] ityAdinA AdezcaturthaH // gaDadabAderiti kim / zotsyati // caturthAntasyeti kim / dAsyati // ekasvarasyeti kim / tamodAmaliT // svoriti kim |boddhaa // abhidhatte / dhattha / vidhitsuH / pidhadhvam / ityatra "dhAgastathozca" [78] 1 sI degmukhA nakSi. DI mukhaM ne. 2 eph neSyA'. 3 e bI sI DI degNa hi thA. 4 vI epha da va i. 5 sI DI ti e'. Page #170 -------------------------------------------------------------------------- ________________ 162 vyAzrayamahAkAvye [ mUlarAjaH ] iti caturthaH // gakAraH kim / dhayatermA bhUt // dveryaGkuSi / saMdAtta // dadhAterapi yaGubantasya mA bhUt / "tivA zavAnubandhena" [nyA0sU018 ] ityAdinyAyAt / dauttha // kecidyaGubantasyApIcchanti / abhidhAtta / dhAttha // dugdha sma dugdhaM sma nighattha pAryo pidhatta dAttha sma ca dAttaM cApi / tatrANi vA dAda kimambu dAddhetyAhuH samaM saMprati ghoSavRddhAH 48 48. saMprati prAtarghoSavRddhA gokule vRddhanarAH samaM yugapatsvaputrAdInAhuH / kathamityAha / he putrAdayo yUyaM dugdhaM kSIraM dugdha sma kSAritavantaH / tathA pAryo dohinyAM dugdhaM nidhaittha sma nikSiptavantazca / tathA yUyaM pAryo nihitaM dugdhaM pidhatta vastrAdinA sthagayata / tathA yUyaM dugdhaM dAttha smAtyarthaM pItavanto dArtte cApi punarapyatyarthaM pibata / vAthavA yUyaM tatrANyudazvinti dAddhAtyarthaM pibata / yadi dugdhaM na rocate tadA tatrANi pibatetyarthaH / kimambu dAddha kimiti jalaM pibatheti // dugdham / dugdha / ityatra " adhaH" [79] ityAdinA tathordhaH // adha iti kim / dadhAteryaGubantadhayatezca mA bhUt / pidhatta / nivattha / dAtta / dAttha // kecittu yaGubantadhayatericchanti / dAddha | dAddha // lakSmI pRthivIM dvestI dviSastatsukhamAsiSIdhvam / studhvaM gurUnsAMdhyavidhiM kRSI stISametadbhuvanaM yazobhiH / / 49 / / 49. atha paJcavRttyA mUlarAjamupazlokayanteH prAbhAtikavidhyupa 1 bI tavApi . 1 sI epha 't / dve". sIepha vApi 8 ephU kataH prA9 e sI DI 'taH prabhA . 2 ephU dAtta / ke. 3 eph 6 epha bateti. 5 DI dugdhamapi na. 6 uu dha sma. eph 4 bI vR Page #171 -------------------------------------------------------------------------- ________________ [hai0 2.1.80.] dvitIyaH srgH| 163 dezagarbhamAzAsatazcAhuH / he rAjana yUyaM lakSmI zaktitrayarUpAM zriyamavRTvamavavarata svIkRtavanta ityarthaH / ata eva dviSaH zatrUnastImAcchAditavanto jitavanta ityarthaH / ata evaM pRthivIM vavRTve sAdhitavanta ityarthaH / tattasmAnniSkaNTakasarvasaMpattisaMpUrNamahArAjyAvAptirUpAddhetoH sukhaM paJcendriyAnukUlamAsiSIdhvamavastheyAsta / tathA gurunmAtApitRRndhamopadeSTranvA studhvaM stUyAsta / AziSi paJcamyatra / prabhAte hi vizeSato maGgalatvAtpUjyA: stutyAH / tathA sAMdhyavidhiM saMdhyAvandanadevapUjAdi prAbhAtikakRtyaM kRSITvaM tatazcaitadbhuvanaM jagatrayaM yazobhiH kRtvA stIrSITvamAcchAdyAsta vyApyAstetyarthaH / niSkaNTakasamRddharAjyaprAptilakSaNasya pumarthasyaitAnyeva phalAni yatsvairaM kAmasevanaM gurustavanAdidharmAnuSThAnasya karaNaM yacca yazasA jagadvyApanamiti / etAni cAzIrbhajhyA bandibhirnRpa upadiSTAnItyarthaH // astIIm / stI(Dham / vavRTve / avam / kRpIDvam / ityatra " myantAt" [40] ityAdinA dhasya DhaH // rnAmyantAditi dhAtorvizeSaNaM kim / oNsipIdhvam / parokSAdyatanyAziSa iti kim / studhvam // dhiyAgrahI nizi nidrayA nAgrAhidvamudyuktatayAgrahIdhvam / na vA jaDimnA jagRhita AnvagrAhidhvamutkRSTaguNaiH sadA hi // 50 // 50. he rAjan yUyaM dhiyA kAgrahITvamAzritA ityarthaH / ata eva jaDinnA mUrkhatvena kA yUyaM na vA jagRhiDve naivAzritAH / tathodyuktatayodyamaguNena yUyamagrahIdhvamAzritA ata eva nidrayA nAgrAhivaM nA 1 sI zAsitazcA. DI zAsinazcA. 2 DI epha manavarataM svI'. 3 bI sI DI va ca pR. 4 degpitrAdIndha'. 5 e bI sI DI 'di prabhA'. 6 bI degNasyArthapu. 7sI vanAdi. 8 e r3he / kR. 9 e sI DI ntAdi'. 10 e AziSI. Page #172 -------------------------------------------------------------------------- ________________ 164 vyAzrayamahAkAvye [mUlarAjaH] zritAH / hi yasmAdutkRSTA guNA buddhyutsAhAdayo yeSAM tairguNAdhikairgurubhiH sadA yUyamAnvagrAhidhvaM sadupadezadAnAdinA samantAdanugRhItAH // kimanvakAridvamutAnvasArivaM kiM nu mehidhva inena bhAbhiH / tamolavivaM dvipatolavidhvaM yUyaM hi vizvaM pupuvida etat // 51 // 51. he rAjan hi yasmAdyUyaM niitishaastraadisklshaastrveditRtvaattmojnyaanmlvivem| tathA dviSatorInalavidhvam / tathaitadvizvaM bhUlokaM pupuvica anyAyamalApanayanena pvitritvntH|tsmaaddhetorinen raviNA ka; bhAbhistejobhiH kRtvA tamolavanAdisvakAryaniSpAdanAya yUyaM karma kimanvakAriTvam / antarbhUtaNigarthatvAtkRgaH / kiM yUyaM raviNAtmAnamanukAritAH svasadRzIkRtA ityarthaH / uta kiM venena bhAbhiH kRtvA yUyamanvasAridhvamanusRtA raviNA kiM tejobhirbhavatAM sAhAyyaM kRtamityarthaH / kiM nu kiM vA yUyaM bhAbhirmehidhve tejodAnena sanmAnitAH / idamuktaM syAttamolavanAdIni hi ravikAryANi / etAni ca yUyamapi cakra / tato bndibhirevmaashngkyte| yopInena svAminA svakAryakaraNakSamatayA svasadRzaH kRtvA loke sthApyate sAhAyyAya sainyAdinAnugamyate vibhUtidAnAdinA sakriyate vA sa svAmikAryANi kurute / / yadyajJavinAluluvidhva etyAnugrAhiSITvaM nanu tairidAnIm / saMskAriSIvaM parikAriSIvaM drAggrAhiSIvaM ca guNaistadIyaiH // 52 // 52. he rAjan yadyajJavinAn yeSAM munInAM yajJeSu vighnAndaityAdikRtopadravAn yUyaM luluvidhve / nanviti saMbodhane / tairmunibhiridAnI prAtaretyAzramebhya AgatyAnuprAhiSITvamAziSAnugRhyadhvam / munayo hi rAjJaH __ 1 epha yamanva. 2 e sI iMstathA. 3 bI epha kiM cene. 4 sI DI nA kA. 5 epha bhUtadA. Page #173 -------------------------------------------------------------------------- ________________ [hai0 2.1.80.] 1 2 prAtarAziSaM dadati / tathA tairyayaM saMskAriSI mantrapAThapUrva tilakakaraNena viziSTIkRSIm / tathA tairyUyaM parikAriSIdhvaM parivAryadhvam / tatha tadIyairmunisatkairguNairupazamAdibhiH kartRbhirdrAgyUyaM grAhiSIdhvaM cAzrIyadhvam parivArasya guNAH svAminyadhyArohanti // siMhAsanAyotsahiSImAbhAM harairgrahISIdhvamathAdhisAnoH / sadoyipI liDaMzuranaM prauDhyA zriyaM jambhabhidoyiSIdhvam // 53 // 53. he rAjan yUyaM dhuliho vyomaspRzoMzavaH kiraNA yeSAM tAni tathAvidhAni ratnAni yatra tat sad AsthAnamaNDapamayiSIdvaM gamyAsta | tathA siMhAsanAyotsahiSImudyamyAsta siMhAsana upavizatetyarthaH / atha siMhAsanopavezAnantaramadhisAnogiriprasthamadhyArUDhasya hareH siMhasyAbhAM zobhAM grahISIdhvamAzrayiSIdhvam / evaM ca prauDhyAnabhibhavanIyAkAreNa jambhabhida indrasya zriyamayi SIdhvamAzrayata || dugdhojjvalAmugdhadRzAmburuNmAndhagmudviSAM dAnavalipriyotha / amUDhadhIH kRtyavidhAvanunmuDUtrabhuMgatidhuDasAvudasthAt // 54 // dvitIyaH sargaH / 54. athaivaM bandibhaNanAnantaramasau mUlarAja udasthAttatpAdutthitaH / kIdRk / dugdhavadujjvalAmugdhAmUDhA vigatanidrA yA dRgdRSTistayA kRtvA / jAtAvekavacanAddugdhojvalAmugdhadRgbhyAmityarthaH / amburuhI asya staH somburuNmAnivAmburuNmAn / prabhAte hi nidrAbhrANatayAkSINi dugdhojvalAni vinidrANi ca syuH / kamalAni cetyubhayorapi sAmyAtprabuddha E 7 1 sI mAtvagmu 2 bI sI gArti * 165 1 eph ri. 2 eSI pa 3 DI thA tvadI 4e dyamyasta. 5 eph ghImA 6 epha Ni ujjva 7 sI DI 'nivetyu. Page #174 -------------------------------------------------------------------------- ________________ 166 vyAzrayamahAkAvye [ mUlarAja: ] kamalatulyAkSa ityarthaH / tathA mudviSAM muhyanti muho mUDhA anyAyakAraNa ityarthaH / yedviSo daityAdayasteSAM dahatIti dhak vinAzayitAta eva vRtrAya druhyati vRtradhugindrastasyArtirdetyopadravajanitA pIDA tasyai duhyati jighAMsati yaH saH / tathAta eva dAnavalihaM daityaghAtinaM viSNumicchanti dAnavaliho devAsteSAM priyaH / tathAmUDhadhIH paTubuddhirata eva kRtyavidhau nonmuhyatyanunmuT / zaMbhuno svapnetigurukAryamupadiSTaM tatkathaM kariSya iti na kiMkartavyatAmUDho bhavansannityarthaH // dugdhAstrigadrUDhamanaH striDeSa stugdhAmRtastUDhavacAH zrutistuk / strIdairdvijaiH snigdhatatuH sumantrasnuddhirvRtaH sAMdhyavidhiM vyadhatta // 55 // I 55. dugdhA jighAMsitA astriho dviSo yena sa duSTAnnijighRkSurityarthaH / tathAdrUDhaM mano yeSAM tedRDhamanasovaJcakAsteSu snihyati yaH saH ziSTapAlaka ityarthaH / eSa mUlarAja: sAMdhyavidhiM saMdhyAvandanAdi vyadhatta / kIdRksan / dvijairvRtaiH / kiMbhUtaiH strIDhaiH / snAtvA sAMdhyavidhirvidhIyata iti snAnajalArdratvAtsnigdhatanubhiH / tathA sumantrastuti: prabhAta saMdhyocitapradhAna vedamantrAnuccArayadbhiH / tathA snigdhatanuH snAnajalArdrAGgaH / tathA madhuratvAtsnugdhaM kSaritamamRtaM yena tatsnugdhAmRtamiva stUDhamudgIrNa vaco yena saH / tathA san zrutiM vedaM stutyudbhirati zrutisnuk / prabhAtasaMdhyAvidhyucitAni vedavAkyAni madhuramuccArayaMzcetyarthaH // jJeH / aggrAhidum AnvagrAhidhvam / anugrAhipIDhuM grAhiSIdhvam / ambakAriDhum anvasAridhvam / saMskAriSIDhuM parikAriSIdhvam // iTaH / jagRhi mehidhve / agrahIDhvam agrahIdhvam / utsahiSI grahISIdhvam / pupuvidve luluvidhve / 1 sI 'ntikaM dA. 2 sI DI nAca sva. 3 eph 'taH / kIdRzaiH strI. 4 sI SIdhvam / a 5 eph SIdhvaM pu. Page #175 -------------------------------------------------------------------------- ________________ [hai0 2.1.84. ] dvitIyaH sargaH / alavidvam alavidhvam / ayiSIdvam ayiSIdhvam / ityatra "hAntasthAJjIGgayAM ar " [41] iti vA DhaH // parokSAyAM jirna saMbhavatIti nodAhRtaH // I prauDhyA / padAnte / dyuliD / ityatra " ho ghuTpadAnte" [ 82 ] iti hasya DhaH // asatpara ityeva / amburuNmAn / atra datvatRtIyatvayorasattvAt "mAvarNa0" [2.1.94] ityAdinA matormo vatvaM na syAt // dugdha / padAnte / dhag / ityatra "vAderdAderghaH " [83] iti ghaH // bhvAderiti kim | dAnavaliT // dAderiti kim / prauDhyA / amburuNmAn // 1 amugdha amUDhadhIH / mug anunmuI / dugdha adrUDha / vRtradhugaM artidhuD / srugdha snUDha / zrutisruk mantrastrudbhiH / snigdha strIDhaiH / astrik striD / ityatra "muhaguha" 1 167 [4] ityAdinA vA hasya ghaH // sa bhaktibhAgvAgnRpanaddhamauliratnAJcitopAnadupoDhakRtyaH / dvAsye kimAtyeti janeSu vaktaryagAtsado jaimbaka jehulAbhyAm // 56 // 56. sa mUlarAjo jambakajehulAbhyAm / jembako nAma mUlarAjasya mahamantrI / jehulA khairAlUrANako mUlarAjasya mahApradhAnam / tAbhyAM saha sado matramaNDapamagAt / yeta upoDhaM tayoH puro bhaNanAya citte dhAritaM kRtyaM zaMbhUpadiSTaM daityavadhakArya yena saH / ka sati / dvAsthe 14 1 ephU jambuka. 1 sI ayi . 2 DI vidhvaM a. 3 eph nte li. 4 DI te liT dha. 5 bI eph Dha mu. 6 sI DI D druD dru. 7 bI sI epha g Arti. 8 eph jambuka 9 DI jambakajehulau nAma mUlarAjasya mahApradhAnau / tA N. jambuko 10 sI 'hApra. 11 e 'hurazca. 12 eph dhAna: tA. 13 eph yadupo. 14 eph yo : paro. ephU Page #176 -------------------------------------------------------------------------- ________________ 168 vyAzrayamahAkAvye [ mUlarAja: ] 3 pratIhAre / kiMbhUte / janeSu vijJApakalokeSu viSaye vaktari vadati / kimi - tyAha / kimAttha kimiti brUSedhunA vijJApanAya nAvasara iti tUSNIM tiSThetyartha iti / niSedhyAnAM janAnAM bahutvepi pratyekaM niSedhasya vivakSitatvAdAtthetyatraikavacanam / kIdRk saH / bhaktibhAgvinayAnvitA vAgvANI yeSAM taistathAbhUtairnRpairnaddhAH parihitA ye maulayo nRpacihnamukuTAni tatra yAni ratnAni tairaJcite pUjite upAnahau pAduke yasya sa tathA / mukuTabaddhanRpaiH kRtaprAbhAtikasevAvasara ityarthaH // naddha / upAnat / Attha / ityatra "nahAhordhatau" [85] iti dhatau // vaktari / vAkU~ / OMH / bhakti / bhAg / ityatra "cajaH kagam" [86 ] iti kau // vipred sa yaSTeva zataM RtUnAM mArza guNAnAM guNarASTiTagayAm / samrADamUbhyAmarivargabhRdbhyAM sraSTeva vibhraavidhikNsmRdbhyaam||57|| 57. sa samrAD nRpezomUbhyAM jambakajehulAbhyAM saha vibhrAT zobhamAnobhUt / kIdRk / RtUnAM zataM yaSTheva zatakraturiva viprAn yajate pUjayati kvipi viT / yathendraH RtUnAM zataM kArayanviprAniSTavAMstathA yajan / tathA guNAnAM bhImatvakAntatvAdInAM mASTI yathocitaM vyApArana nirmalIkArakaH / kIdRgbhyAmamUbhyAm / guNarASTrisRDbhyAM guNai rASTiM rAjanaM zobhAM sRjataH kuruto yau tAbhyAM guNaiH zobhanAbhyAmityarthaH / ata evArivarga svasya rAjJazca bAhyamAntaraM ca zatrusamUhaM bhRjjata: 1 DI yeSu va. 2 epha yAnava 3 sI DI SedhAya vi. 4 epha ye mUla.. 5 sI cihnA mu. DI 'cihnAni mu. 6 DI k i. eph k bha . 7 sIja ka 8 ephU makA. 9 epha citavyApAreNa ni . "hyamabhyanta N. 10 ephU Page #177 -------------------------------------------------------------------------- ________________ [ hai02.1.86] dvitIyaH sargaH / 169 pacato vinAzayato yau tAbhyAM yathA sraSTA haro vidhikaMsamRDbhyAM vidhibrahmA / kaMsaM mArSTi zodhayati vinAzayatItyarthaH / kaMsamRD viSNu - stAbhyAM sahito vibhrAjate // viruddhakAryayorupanipAte hi mantraH syAditi te vRttadvayenAha / dantAMzujAlaiH paribhRSTazaGkhakSAdairivodraSTi sadaH prakurvan / sa vipatiH prAha tayorniviSTaH prabhAsadRGkaSTanidezamaizam // 58 // 3 58. niviSTaH siMhAsana upaviSTaH sa viTpatirvizAM patirnRpastayorjembakajehulayoraizaM zAMbhavaM prabhAsaM tIrtha vRzcantyupadravanti prabhAsavRco grAhAryAdayasteSAM traSTA chedako yo nideza upadezastaM prAha / tatkAlApekSayA vartamAnakAlatA / kIdRksan / dantAMzujAlairatizvetatvAtparibhRSTazaGkhakSodairiva paribhraSTaH paripakko ya: zaGkhastasya ye kSodAH kSudyamAnA avayavA arthAdravIbhUtAstairiva kRtvA sado mantramaNDapamudullasantI bhrASTi - janaM zobhA yasya tat / zaGkhadravaviliptamivetyarthaH / prakurvan / rAjasabhA hi zaGkhadravaviliptA syAt // kRto mayA grAharipuH sa jajJe paraM parivrATtaDalakulagnaH / praSTAsmi taSTAsya kathaM nvahaM syAM svaropite kaH prajihIH pumAnUrka / / 59 2 59. grAharipurmayA kRtaH pratiSThitaH / paraM kevalaM sa prAharipuH kutsitaM lagnaM rAzyudayo yasya sa kulanaH kumuhUrtajAtota eva na lajjatelagnirlajjaH sanparitrAjastapasvinastakSati hinasti parivrATtaT tApasahiM 1 sI DI 'yatI'. 4 epha mulla 5 e sI DI kRtapra . 22 2 eph 'jambuka. 3 e bI sI epha 'ribhraSTa. Page #178 -------------------------------------------------------------------------- ________________ 170 vyAzrayamahAkAvye [ mUlarAjaH] sako jajJe / asmyahaM nu praSTA yuvAM pRcchAmi / kimityAha / nu iti vitarke / yuvAM vitarkethAM kathamasya grAharipostaSTA vinAzakohaM syAM bhave. yam / atha bhaNiSyatho yadyanyAyyeSa tacchikSyatAM kimanena praznenetyAha / kharopita AtmasaMsthApite jana UrjayatItyUrva sAttvikaH pumAnpuruSaguNopetaH kaH prajihIH prahartumicchet / na kopItyarthaH / evaM cAsya vadhyatvAvadhyatvarUpayorviruddhakAryayorupasthitayoH kiM kAryamityahaM yuvAM prssttaa|| tasmAdyavAM yadvidheyaM tadvadatamityAha / tvamabhyapAspA guruNAbhyajarghAstvaM cozanastvaM ripuhA mahAtman / bhiyAmadhAmanmatidhAma kRtyaM yuvAM bruvAthAmanaharvilambam // 60 // 60. he mahAtman vipulAzaya bhiyAM bhayAnAmadhAmannasthAna matidhAma buddhigRha jambaka ripuhA tvaM guruNA bRhaspatinA sahAbhyapAspA bhRzamaspardhathAH / budhyA tvaM bRhaspatitulya ityrthH| tathA he mahAtman miyAmadhAmanmatidhAma jehula ripuhA tvamuzanastvaM zukratvamabhyajarghA bhRzamagRdhyo bhRzamakAGkSaH / buddhyaryo tvaM zukrasama ityarthaH / tasmAdhuvAM nAstyahno vilambo yatra tat zIghraM kRtyaM vidheyaM bruvAthAm / yaj / yaSTA / vipreT // sRj / sraSTA / rASTisRDbhyAm // mRj / mATa / kaMsamRDbhyAm // rAj / rASTi / samrAT // bhrAj / udbhASTi / vibhrAD // bhrasj / paribhRSTa / vargabhRDbhyAm // vrasc / braSTa prabhAsavRD // parivrAj / parivrAT // zakArAnta / niviSTaH / viT / chAdezopi zo gRhyate / praSTA / ityatra "yajasRja" [87] ityAdinA SaH // 1 epha jambuka. 2 epha degtisama i. 3 sI DI makA. 4 ephayA zru. 5 epha bruvIthA. 6 DI brazca / . 7 e bI yajsa. Page #179 -------------------------------------------------------------------------- ________________ [hai0 2.1.93.] dvitIyaH srgH| 171 lagna / alak / taSTA / taD / ityetra "saMyogasya" [8] ityAdinA skoluk // saMyogasyeti kim / kRtH|| pumAn / ityatra "padasya" [89] iti saMyogasya lugantAdezaH // padasthati kim / syAm // prajihIH / ityatra "rAtsaH" [90] iti sasyaiva lug // pUrveNaiva siddha niyamArtha vacanam / tena rAtparasya sasyaiva lopo nAnyasya / U / abhyajarghAH / abhyapAspAH // ripuhA / ityatra "naumno naH" [91] ityAdinA nasya luk // anahna iti kim / anaharvilambam / atra para vidhau rephasyAsattvAnnalopaH syAt // mahAtman / ityatra "nAmadhye' [92] iti nalopAbhAvaH // matidhAma / adhAman / ityatra "klIbe vA" [93] iti vA nasya luk // nRpetha tUSNIvati jehulo lakSmIvAn yazasvAnnayavatsu dhImAn / mudvAnadohIvatikAmunIvatyUSIvatIvA zucivAgvabhASe // 11 // 61. athaivamuktvA nRpe mUlarAje tUSNIvati maunasthite jehulodo vakSyamANaM babhASe / upAdeyavAkyohi maitre bhASetetyupAdeyavAkyatAhetugarbhavizeSaNAnyAha / lakSmI rAjyakozAdizrIrasyAsti lakSmIvAn / lakSmIvAn hi prAyeNa sarvamAnyatayopAdeyavAkyaH syAt / lakSmIvAnapyanyAyyanyAyopadezitayAgrAhyavAgevetyAha / nayavatsu madhye yazasvAn zlAghyaH / atinyAyitvAnyAyyapi nirbuddhiragrAhyavAgevetyAha / dhImAn / buddhimAnapi zokAturo vighaTamAnavAkyatayAgrAhyavAgevetyAha / mudvAn harSAnvitaH / mudvAnapyazlIlavAkyosukhakatvAdagrAhyavAgevetyAha / 1 bI lagnaH / . 2 e tyasaM. 3 sI DI degm syA. 4 e sI DI nAmina I. bI nAmn i. 5 DI matraM bhA'. 6 e sI eph n hi. 7 e degkSmImAna. 8 epha karatvA. Page #180 -------------------------------------------------------------------------- ________________ 172 ghyAzrayamahAkAvye [ mUlarAjaH] ajJAtAhIvatyahIvatikA / kapi "DyAdIdUtaH ke" [2.4.104] iti hUsvaH / tasyAzca munIvatyAzca RSIvatyAzca nadInAM yadvArjalaM tadvacchuciH paunarukkyAsatyatvAdimalarahitatvena nirmalA vAg vANI yasya saH / makArAntAt / tUSNIvati // makAropAntAt / lakSmIvAn // avarNAntAt / nayavatsu // avarNopAntAt / yazasvAn // apaJcamavargAt / mudvAn / ityatra "mAvarNa" [94] ityAdinA matormasya vH|| mAvarNAntopAntApaJcamavargAditi kim / dhImAn // ahIvatikA / munIvatI / RSIvatI / ityatra "nAmni" [95] iti masya vH|| carmaNvatIkartRsadRgrumaNvaduttuGga kakSIvadanalpadharman / yuktaM natASThIvadileza zaMbhurAbhIracakrIvati yanyadikSat // 62 // 62. he carmaNvatIkartRsadRk / carmaNvatI nadI tasyAH kartA rantidevaH / tena hi gomedhayAgaH kAritaH / tatra cAnekagovadhena goraktairnadIpravartitA / tasyAzcAnekagocarmayuktatvena carmaNvatIti nAma prasiddham / tasya sadRk mahAyAgakAritvAttattulya / tathA he rumaNvaduttuGga / lavaNamasyAsti rumaNvAnnAma parvatastadvaduttuGgonnatAzaya / tatho he kakSIvadanalpadharman / kakSyAzabdo yopAntyaH sAdRzyodyogayorvartate / kakSyA dharmodyogosyAsti kakSIvAnnAmarSistadvatprabhUtadharma / tathAsthIni santyeSAmaSThIvanto jaborusaMdhayo natA aSThIvanto yeSAM te tathelezA yasya tatsaMbodhanaM he praNamrAnekabhUpa / AbhIra AbhIrajAtihiripuzcakraM maNDalaM mehanAnte 1 bI manvatI'. 2 e sI manvadu. 1 epha varNAntopAnta i. 2 epha thA kadeg. 3 DI thA he natASThIvadilezAsthI. 4 DINatAne. 5 sI DI rajA. 6 e epha tigrAha. Page #181 -------------------------------------------------------------------------- ________________ [ hai0 2.1.96.] dvitIyaH srgH| syAsti cakrIvAn gardabha AbhIra evAnyAyitvena nindyatvAJcakrIvAMstasminviSaye zaMbhuryadanuzAsanaM nyadikSattayuktam / dhArmikasya sainyAdisarvazaktiyuktasya tavAnyAyini grAharipau viSaye yaH zAMbhavonuzAsanAdezaH sa kartavyo me pratibhAtItyarthaH / / atha rAjJo manyUddIpanAya jagatrayasaMtApakAni grAhariporanekAnyanyAyapadAni balAni ca vRttacaturviMzatyA vadannIzAdezasyaiva yuktatA draDhayati / audanvatadrohakareNa carmavatyasthimatyarditatIrthapAnthaiH / kakSyAvatAmapyagamAbhyudanvatprabhAsabhUzcakravatAmunAbhUt // 63 // 63. udanvantaM samudramabhi "lakSaNenAbhi " [3.1.33] ityAdinAvyayIbhAve abhyudanvadudanvantaM lakSyIkRtyAbhimukhA prabhAsabhUH prabhAsatIrthabhUmiH / prabhAsatIrtha hi samudrasamIpesti / yadvAbhyabhita udanvatI samudrodakaM bibhrANA yA prabhAsabhUH sA kakSyAvatAmapi / kartari sssstthii| udyamavadbhirepyagamAgamyAbhUt / kena hetunA / amunA grAhAriNA / kIdRzena / udakamasyAstyudanvAnRSistasyApatyamaudanvata RSistasya / yadvodanvAnnAmAzramastatra bhavA RSayasteSAm / drohakareNa jighAMsunA / tathA cakravatA surASTrAdezasvAminA / kIdRksatI bhUH / arditAmunaiva vinAzitA ye tIrthapAnthA yAtrikAstaiH kRtvA carmavatI carmAnvitA / tathAsthimatI kIkasAnvitA ca / anenAnekAn yAtrikAn hatAn dRSTvA yAtrAzraddhAlavopi bhayena prabhAse na gacchantItyarthaH // carmaNvatI / aSTIvat / cakrIvati / kkssiivt| rumaNvat / ityete "carmaNvatI" [96] ityAdinA nipAtyAH // nAmnItyevaM / carmavatI / asthimatI / cakravatA / kakSyAvatAm // 1 epha AhIra. 2 epha grAhiri'. 3 epha tAM dRDha'. 4 epha kakSAva. 5 bI rapyAga'. 6 e bI rASTrade'. 7 ephU pAtAH // . 8 e sI DI va / a. Page #182 -------------------------------------------------------------------------- ________________ 174 vyAzrayamahAkAvye [ mUlarAjaH ] andhau / abhyudanvat // nAmni / abhyudanvat / audanvata / ityete "udanvA nabdhau ca " [ 97] iti nipAtyAH // rAjanvatI yA hariNA surASTrA tAM dalmimAnUrmimadabdhibhImaH / zauryoSmakaNDA kRmimAnivAdya sa bhUmimAtrAjavatIM vyadhatta ||64 || 64. yA surASTrA dezo hariNA viSNunA kRtvA zobhano rAjAstyasyAM rAjanvatyAsIt / tAM surASTrAmadya sAMprataM sa bhUmimAnbhUpatirgrAharipunindyo rAjAstyasyAM nindAyAM matau rAjavatIM vyadhatta / kIdRksan / zauryoSmakaNDA zauryasya ya USmA tIvratA tena yA kaNDUH kharjUryuddhavidhAnecchAtirekastayA kRmayaH santyasya kRmimAniva / kRmimAn hi kaNDUyuktaH syAt / ata eva dalmimAn zastravizeSAnvitaH / ata eva cormimadabdhibhImaH / yathA kallolAnvitaH samudro raudraH syAdevaM dalmidhAraNAdraudraH / surASTrAyAmatiraudroyaM kurAjAbhUdityarthaH // gonmunInAM yavamatrANAM mAhiSmatIzo nu kakudmadaMsaH / pure garutmaddhamavajA vasatyasau bhAnumatI kalpaH // 65 // 65. asau grAhAriH pure vAmanasthalyAM vasati kIdRksan / mahiSmAndezastatra bhavA mAhiSmatI purI tasyA IzaH sahasrArjuno nu yathA sahasrArjuno munInAM gohat / tena hi jamadagnimuneH kAmadhenurhaThAdapahRteti purANam / tathA yavamanto homArthaM gRhItayavAH karA yeSAM teSAM yAgavidhAnavyaprANAmityarthaH / munInAM gA haiyaMgavInahavanArthaM saMgRhItA dhenUrharati corayati gohRdapi / apiratra jJeyaH / kakudmato vRSabhasyevAMsau skandhau yasya sa kakudmadaMsotibaliSThaH / kiMbhUte pure / garutmAn garuDo hanu 3 1 eph Ta ha 2 bI 'yAmiti 3 sI DI 'pira. Page #183 -------------------------------------------------------------------------- ________________ [hai0 2.1.99.] dvitIyaH sargaH / 175 mAna mArutistayostulyA "na nR''[7.1.108] ityAdinA kaniSedhe garutmaddhanumanto garuDahanumadAdirUpakAlaMkRtA ityarthaH / ye dhvajAsteSAmahe yogyenekakoTIprabhumahebhyAdhiSThitaharmyaramyatvAt / yadvA / garutmaddhanumantau dhvajau cihne yayostau garutmaddhanumaddhRjau vAsudevArjunau tayorahe vAsayogye / vAmanasthalyAM hi vAsudevArjunAvuSitAvabhUtAm / caurAhi durgapayAdisthAna eva vasantyayaM tu tathAbhUtopi baliSThatvena sarvathAkutobhayatvAnmahaddhike pura eva svecchayA vasatItyarthaH / atazca mahopanyAyitvAdbhAnumatIzakalpo bhAnumatyA Izo bhartA duryodhanastattulyaH / sopi yavamatkarANAM mahApuruSatvAdyavAkArasuprazastalakSaNAnvitahastAnAM munInAmupazamena munitulyAnAM pANDavAnAM gohRd dyUtacchalena bhUmerapahartA san garutmaddhanumaddhavajAhe pure gajapura uvAsa // rAjanvatI / iti "rAjanvAnsurAjJi" [98] iti nipAtyam // surAjJIti kim / rAjavatIm // Urmimat / dalmimAn / bhUmimAn / kRmimAn / yavamat / garutmat / kakumat / mAhiSmatI / hanumat / bhAnumatI / ityanna vasya "noAdibhyaH" [99] iti niSedhaH // nizAkhavaskandini nizyazAyinyAsanyanAsIna ihogadoSi / mAsArdhamAsena sa AsanAya manyenujo viMzatidoNa icchet // 66 // 66. iha grAharipau sati manye sa zauryAdiguNaiH prasiddho viMzatidoSNo rAvaNasyAnujo bibhISaNordhamAsena mAsA mAsena vAsanAyopavezanAyecchet / yataH kIdRzIha / nizAsvavaskandini dhATIprade chalapara ityarthaH / tathA nizyapi / apijJeyaH / azAyini sadodyata ityarthaH / 1 epha ta eva ma. 2 DI epha hAnyA. 3 epha nastena tulyaH. 4 epha degtI rA. 5 e t / mA . 6 e sI DI mAse. 7 e sI DI 'nAye. Page #184 -------------------------------------------------------------------------- ________________ 176 ghyAzrayamahAkAvye [mUlarAjaH] tathogradoSi pracaNDabAhuparAkrameta evAsani pIThenAsIne sadA zatrUnAskandati cetyarthaH / mAsmAyaM chalAskandanena mAmupadravadityasmAdvibhyadvibhISaNaH kutrApyavasthitiM na banAtItyahaM saMbhAvayAmItyarthaH // duSTo hRdA kSmAhRdayasya zalyaM padArdhapAdena sa raavnnonH| udgAM nidherapyudakairarodhyaH priyAsRjosAvapUNaviDasnA // 67 // 67. sa prasiddhosau grAhAriH priyamasRg rudhiraM yeSAM tAn rAkSasAn dviDanA shtrurktenaapRnndpriinnyt| kIdRk / hRdA cetasA duSTo maayaavii| ata eva kSmAyA hRdayaM cittameva hRdayaM vakSastasya zalyamiva zalyaM lokAnAM hRdaye niviSTaH zalyamiva vyathAkArItyarthaH / tathA svAbhAvikabalena vidyAbalena codgAM jalAnAM nidheH samudrasyodakairapyarodhyo rodbhumazakyota eva padA caturthabhAgenArdhapAdenASTamabhAgena vA rAvaNAdUno hIno rAvaNonaH / sApekSatvepi gamakatvAtsamAsaH / rAvaNatulya ityarthaH / sopyevaMvidhaH // luladyakRtyucchakRti viDai bhe natruccadante ymddbhirH| samadyayUSeNa nu raktayUSNA ynaapshnaamdytpishaaciiH||68|| 68. sa grAharipU raktayUSNA rudhirarasena madyayUSeNa nu surAraseneva tathApagataM nirgataM zakRdviSThA yasmAttena yatA kAlakhaNDena pizAcILantarIvizeSAnamadayanmattIcakre / yato yamadadbhiratiraudratvAt zatrUNAM mRtyuhetutvAccAntakadantatulyairakhaiH kRtvoccadanta unnatadazane dviDebhe zatrUNAM gajaughe nanpraharan / ata eva kiMbhUte dviDebhe / lulattIvraprahAravazAtpatadyakRtkAleyaM yasya tasmin / tathA bhayenodgataM zakRdviSThA yasya ta 1 eph smAdvibhI. 2 sI 67 pra. 3 epha turbhAge . 4 epha mahAbhA. 5 epha mAserA. 6 sI vaNetu DI vaNena tu. 7 bI seNama. 8 epha lyaiH zastraiH. 9 sI ukRta. DI uccaiH kRta. 10 epha nanhara'. Page #185 -------------------------------------------------------------------------- ________________ [hai0 2.1.99.] dvitIyaH srgH| 177 smin / zatrusainyAni hatvA teSAM raktena mAMsena ca kRtvAsau pizAcIrapoSayadityarthaH / luladityatra luDo dhAtophiDAditvAt [2.3.104] Dasya laH / luliti dhAtvantaraM ke cit // girI sphurannAsikayA nyakArSInasItadRSTiM dvipadIH sRjantam / vaiyAghrapadyaM dvipadIyabuddhi tIrthe padAM sa dvipadAmamitraH // 69 // 69. sa grAharipurvyAghrasyeva pAdAvasya vyAghrapAnmunistasya vRddhamapatyaM gargAditvAdyani [6.1.42] vaiyAghrapadyaM muniM sphurantyavajJayA maiMTantI nAsikA yasyAM tayA girA durvAkyena nyakA nibhatsitavAn / nanu vaiyAghrapadyenApi kAyasya vAco manaso vA tadanabhISTakuvyApAreNAyamaparAddho bhaviSyati / netyAha / mahAyogitvAnnasi nAsikAyAmite prApte dRSTI yasya tamitadRSTim / etenAsya kAyakuvyApAranivRttiruktA / tathA dvau pAdau yAsu tA dvipadIrgAthAvizeSAn sRjantaM kurvantam / etena vacaH kuvyApAranivRttiruktA / tathA dvau pAdau yasyAsau dvipAnmanuSyastasmai hitA dvipadIyA sA buddhizcetovRttiryasya tam / etena mainaHzuddhiruktA / tArha kimityetaM nyakArSIdityAha / yatastIrthe prabhAsAdipuNyakSetre viSaye padAM padyamAnaM gacchantaM janamupadezadAnena prayuJjAnAnAM Nig / kvip / dvipadAmuktAsAdhAraNavizeSaNAnmunInAmamitraH zatruH // dvipAtsu duSTenupapAdukesminvRttAni bibhratyatigUDhapAndi / lokAccatuSpAdyati caikapAditAdapyapAdyeta kathaM na dharmaH // 7 // 7. dharmaH kathaM nApAdyeta / atra pAdasamAnArthaH pAcchabdaH / avi1 sI DI epha degrA sphara . 2 eph padI sa. 1 e bI sI epha to Rphi. 2 epha degni sphara. 3 epha mudantI. 4 bI degsya ku. 5 sI DI mateH zu. 6 bI degtyevaM nyadeg epha tyenaM nya. 7 epha degAnAM. 8 bI epha Nica / . 9 e mitraM za. 10 sI DI 70 ka. Page #186 -------------------------------------------------------------------------- ________________ 178 vyAzrayamahAkAvye [mUlarAjaH] dyamAnaH pAcaraNo yasya sopAtpaGguH / sa iva kathaM nAcaret / ka / satyasmin graahaarau| kiMbhUte / anupapAdukenupapadanazIlenupapanne / kAryAkAryavicArarahita ityarthaH / ata eva dvipAtsu nRSu viSaye duSTe vaJcakAbhiprAyeta eva ca lokaH karmatApanna ekaM pAdaM bhAgamAkhyAyate sma Nici te caikapAditastasmAdapi lokaacctusspaadyti| pAdasamAnArthaH pAcchabdotra / tatazca catuSpAJcaturNA padAM bhAgAnAM samAhAramicchati vizvAsanAya caturtha bhAga grahISyAmItyuktAdapi lokAccaturopi bhAgAn grahItukAma ityarthaH / ata eva cAtigUDhapAndi gUDhapAdaM sarpamapi raudratvena kauTilyena cAtikrAntAni vRttAni lokadaNDanAdInAcArAn bibhrati / kalimAhAtmyAttAvadadhunA dharma ekapAdenaivAvatiSThate / mahApApiSThena grAharipuNI tu dharmekapAdasyApyuccheditatvAddharmaH paGgurevAbhUdityarthaH / caH pUrvavAkyArthApekSayA samuccaye // mAsA mAsena / nizi nizAsu / Asani AsanAya / ityatra "mAsa" [100] ityAdinA lugantAdezo vA // dadiH dante / padA pAdena / nasi nAsikayA / hRdA hRdayasya / dviDasnA priyAsRjaH / yUSNA yUpeNa / udgAm udakaiH / doSNaH doSi / yakkA yakRti / zanA / ucchakRti / ityatra "dantapAda" [101] ityAdinA dadityAdyAdezA vA // vaiyAghrapadyam / dvipadAm / dvipa~dIH / dvipadIya / padAm / ityatra "yasvare" [102] ityAdinA pad // yasvara iti kim / dvipAtsu // aNikyadhuTIti kim / ekapAditAt // kyeti kyankyaDoravizeSeNa grahaH / catuSpAdyati / apAyeta / dhuTi / gUDhapAndi / nAmna ityeva / anupapAduke // 1 sI DI pannamekaM. 2 sI DI degNA nu dha. 3 eph dezaH / . 4 DI padIya / . 5 bI epha t / atigUDhapAndi / kye. 6 bI epha ta / nA. Page #187 -------------------------------------------------------------------------- ________________ [hai0 2.1.104.] dvitIyaH sargaH / 179 kRtvA tiravo nu puraH padAcopAcyAnudIcyAnsa nRpAnahaMyuH / vApyudIcyaiti hRdApyudIcA divaM jigISurnRpatiH pratIcyAH 71 71. sa pratIcyAH pazcimadizaH patirgrAharipurapAcyAndakSiNadezasaMbandhina udIcyAnuttaradezasaMbandhinazca nRpAMstirazco nvajAdipazUniva purogrataH padAcaH pAdacAriNaH kRtvA bhruvApyudIcyotpATitayA hRdApi cetasA codIcotpATitenaiti gacchati / yatohaMyuranekanRpapadAtibhAvanayanena saMjAtasvabalavIrya saMpattyutkarSAdgarvAdhmAtaH / garvAdhmAtatvAtkamapi cakSuSA nekSate cetasA na smarati cetyarthaH / utprekSyate / nAyaM garvAtirekAdutpATitabhrUhRdayaH kiM tu divaM svarga jigISurnu / yo hi yajjigISati sa tadabhimukhaM manazcakSuzca nikSipati // 1 udIcyAn / udIcA / udIcyA / ityatra "udaca udIc" [103] ityudIc // apAcyAn / padAcaH / pratIcyAH / ityatra "acca prAgdIrghazca" [ 104] iti cAdezaH prAgdIrghazva // anvAcayaziSTatvAddIrghatvasya tadabhAvepi cAdezaH syAt / tirazvaH // viduSmataH puMviduSopyadharmopeyuSmataH pApaniSeduSosya / raudrAtravaiduSyajuSotibhArAdviSeduSI kSmA viduSI caritram // 72 // 72. asya grAhariporatibhArAdviSeduSI viSaNNA duHkhitA satI kSmAsya caritraM pApasvarUpaM vRttaM viduSI jJAtrI / etanmahApApabharAkrAntA pRthvyevaitaddurvRttaM jAnAti nAnya: kopItyarthaH / yato vidvAMso bhUmnA santyasya tasya viduSmatopi / apiratrApi yojyaH / adharmopeyivAMsodharmamupagatAH pApiSThAH prazasyAH santyasya tasyAdharmopeyuSmataH prabhUta 1 bI 'dIcyotpA. 2 eph dhmAtatvA 3 ephU cavazi 4 DI jJAtavatI / edeg 5 bI epha 'mupAga Page #188 -------------------------------------------------------------------------- ________________ 180 vyAzrayamahAkAvye [ mUlarAjaH ] vidvatsaGgamepi pApiSThajanasaGganiratasyetyarthaH / atazca puMviduSopi nRSu madhye jAtopi pApaniSeduSaH pApenyAyakarmANi tasthuSaH / vidvajjanasaGgatyA dharmAdharmAdivivekaM jAnatopi pApiSThajanasaGgAtiprasaGgena pApakarmaniratasyetyarthaH / tathA raudrANi bhISmANi rudradaivatAni vA yAnyastrANi zastrANi tadviSayaM yedvaiduSyaM naipuNyaM tajjuSate sevate yastasya / raudrAtrabaliSTha - tvAtpApakarmaNaH kenApi nivartayitumazakyasya cetyarthaH // vaiduSya / viduSaH / viduSI / niSeduSaH / viSeduSI / viduSmataH / upeyuSmataH / ityatra "vasumatau ca" [105 ] ityuSa // nRzaMsatAraNyazunosya yUno jighRkSato mAghavanIM nu lakSmIm / matiH zunIpucchanibhAtiyUnI zalyaM maghonIM bhajato maghonaH // 73 // 1 73. yUnastaruNasyAsya grAharipornRzaMsatayA krUratvenAraNyazuno vRkatulyasya sato matirasti / kiMbhUtA / atiyUnI yuvAnamatikrAntA / yuvA hi prAyo yauvanena madoddhataH syAttasmAdapi madoddhatetyarthaH / zunIpucchanibhA kurkurIpucchavatkuTilA ca / utprekSyate / nAsya matirmadenottAnA vakrA ca kiM tu mAghavanIM zakrasatkAM lakSmIM jighRkSato nuM grahItumicchoriva / yo hyuccatarvAdisthaM phalaM jighRkSati tasyozca phalottAraNAyottAnA vakreAcAGkuTayaSTiH syAt / ata eva maghonIM zacIM bhajatopi / apiratra jJeyaH / maghona indrasya zalyaM ratisukhasAgarAvagAhakAlepIndrasya tanmatirhRdayasthA zalyamiva 'du:khAkarotItyarthaH // 1 eph saGgati 2 sI 'Nita'. 3 sI DI yadvidu. 4 epha naiH pudeg. 5 ephU nirvRttayi 6 eph zaMsaMsatAraNyazuno nRsaMzata 7e tprekSate. 8 eph nu gRhI. 9 ephU 'krA ca kuTa. 10 bI epha duHkhaM ka Page #189 -------------------------------------------------------------------------- ________________ [hai0 2.1.108.] dvitIyaH sargaH / sa yauvanAcchauvanamattatA bhRllolo yuvatyAM maghavatyabhIruH / kIlAlapeSvA vinihatya rAjJo rAjJIrudasrA nidadhevarodhe // 74 // 74. sa grAhAriH kIlAlapeSvA raktaM pibatA zareNa rAjJo vinihatya teSAM rAjJIruda'srAH kaSTAdudaMtI : satIravarodhentaHpure nidadhe / yataH kIdRk / yauvanAdyUnovikArAddhetoH zauvanamattatAbhRt / zuna iyaM zauvanI yA mattA madastAM bibharti yaH saH / zveva madanonmAdItyarthaH / ata eva yuvatyAm / jAtAvekavacanam / yuvatiSu lolo lampaTaH / tathA maghavatyapi / apiratra jJeyaH / indrasthazaktyAdibhyopItyarthaH / abhIrurmahAza I ktitvAt // 181 zunI / zunaH / atiyUnI / yUnaH / maghonIm / maghonaH / ityatra "zvan " [106 ] ityAdinA vasya uH // GIsyAdyadhussvara iti kim / zauvane / yauvanAt mAghavanIm // nakArAntanirdezAdiha na syAt / yuvatyAm / maghavati / maghavaditi prakRtyantaraM zakravAcakam // kIlAlapa / ityatra "lugAtonApaH " [107 ] ityAto luk // anApa iti kim / udasrAH // raajnyiiH| rAjJaH / ityatra "anosya" [108 ] ityanoto luk // sAmnIva sAmnI iha tAkSNavAnnasthAmanI rAjani dhArtarAjJe / duSkarmaNi svarvaNi vIkSya bhUnA mUrdhnA na keghapratidInni nemuH // 75 // 75. aghapratidInayapyaghasya pApasya pratidInIva divasa tulye pApai 1 eph du:karma.. 1 sI DI datIra 2 sI DI na mA. Page #190 -------------------------------------------------------------------------- ________________ 182 ghyAzrayamahAkAvye [mUlarAjaH] kapravartakepItyarthaH / dhArtarAjJe dhRtA rAjAno yena sa dhRtarAjA grAhAripitA tasyApatya iha rAjani grAhArau bhUmnA bAhulyena mUdhI kRtvA ke na nemuH / yataH svarvaNi zobhanAzve / etena sainyasaMpaduktiH / tathA duSkamaNi nistriNshkriye| tathA kiM kRtvA / iha nirIkSya / ke / tAkSNavAghnasthAmanI / takSNo devavardhakerapatyaM tAkSNo vRtraasurH| tathA vRtraghno vaJiNopatyaM vAnorjunaH / dvandve tayoH sthAmanI parAkramau / vRtrAsurArjunayorivAkhilajagajaitraM balamatrAlokya cetyarthaH / yathA sAmni sAmaveda AdhAre sAmnI rathaMtarabRhadrathaMtarAkhyau sAmavizeSau jijJAsAdinA ke cinnirIkSante / etenAghapratidItryapi tasminsarvepi nemustatrAsya sainyasaMpannistriMzatAtibalavattAjanitaM bhayameva heturnAntaraGgo bahumAna ityuktam // sAmnI / sthAmanI / sAnni / rAjani / ityatra "IDau vA" [109] iti vAnoto luk // tANeM / vArcana / dhArtarAjJe / ityatra "pAdihan" [110] ityAdinAto svarvaNi / rduSkarmaNi / ityatra "na vamanta" [111] ityAdinAnoto na luk // saMyogAditi kim / pratidIni / bhUmnA // vamanteti kim / mUrdhA // dvijAnzataghnyAtra makhani pRthvIplIhninati drAka spRhayan hviryH| adyaiva manye kSudhito balAriH sRSTiM dhigasmin kumatau vidhaatuH||76|| 1 epha pRthvI plI. 1 epha duHkarma . 2 e vAtrIno . sI vAvApno'. 3 e sI DI vede sA. 4 bIrIkSyante. DI 'rIkSete. 5 bI sI DI sminyatsarve . 6 sI DI meka eva. 7 sI DI kSNa dhA'. 8 epha duHkarma'. 9 ephantasaMyogAditi no. Page #191 -------------------------------------------------------------------------- ________________ hai02.1.113.] dvitIyaH srgH| 183 ___ 76. plIhodararogabhedaH / pRthvyAH plIhni plIhavyAdhivajanAnAM duHkhaketra grAharipau zataghnyAyudhavizeSeNa dvijAn drAg ghnati hiMsatyata eva makhanni yAgocchittikAriNi sati manyehamadyaiva sAMpratameva na tvapi balAririndraH kSudhitaH / yato havirya indroddezena saMpradeyamantrapUtahavyavastubhyaH spRhayan / tasmAtkumatau pApabuddhAvasmin grAharipo viSaye vidhAtuH sraSTuH sRSTiM nirmANaM dhiggarhAmahe // zataghyA / makhanni / nati / ityantra "hano hro bh" [112] iti n // hana iti kim / plIhi // spRhayan / manye / ityatra "lugasya" [113] ityAdinAsya luk // apada iti kim / balAriH adyaiva // kumatau / vidhAtuH / ityatra "Gityanta" [114] ityAdinAntyasvarAderluk // bhAtI prathimnA madato vibhAntI suganmiSantI miSatI yamena / galiSyatI dyAM nu bhuvaM galiSyantI nvasya netre sadRzI tanuzca // 77 // 77. asya grAhariponeMtre sadRzI samAne prastAvAttanvA / tanuzca mUrtiH sadRzI samAnA prastAvAnnetrAbhyAm / tathA hi netre tAvatprathinA vistAreNa bhAtI zobhamAne / tathA madataH kSIbatayA ghUrNamAnatvAraktatvAdinetyarthaH / vibhAntI tathA samunmiSantI madavazAdevAntarontarI vikarAlaM vikasantI / ata eva yamena saha miSatI spardhamAne yamavadbhISme ityarthaH / ata evotprekSyate / na svabhAvato yamena miSatI kiM tu dyAM svarga galiSyatI nu saMhariSyamANe iva tathA bhuvaM galiSyantI nu / tanurapi prathimnA sthaulyajanitavistAreNa bhAtI tathA madatohaMkArAtsphu 1 DI duHkhaketra altered into du:khakAraketra. 2 sI tahatavya. DI tahotavya'. 3 epha sRSTinirmA. 4 DI 'natvara. 5 sI rAlaM vikakArasa. epha rA vikArA'. 6 DI rAlambivikAramantI / . Page #192 -------------------------------------------------------------------------- ________________ 184 vyAzrayamahAkAvye [mUlarAjaH] rasphurAyamANAta eva samunmiSantyucchasantI / zeSavizeSaNAnAmartha ekavacanena prAgvat // yadAsya pArce dhunatI dalantI syantI parAMzcApalatAtha tUNe / tadaiva sA dyaurdiviSatsu muktadhuSu ghusaghUryubhavetkathaM nu // 78 // 78. yadAsya grAhAreH pArzve cApalatA syAt / kIdRk / dhunatI jyAkarSavazena kampamAnA tathA parAn zatrUn dalantI zarakSepikAtvena vidArayantI syantI parAnevAntaM nayantI ca / artha tathA yadA tUNe tUNIrau dhunatI zarAkarSavazAtkampamAne zarakSepahetutvAtparAn dalantI syantI ca syAtAM tadaiva diviSatsu muktadhuSu bhayavazAttyaktasvargeSu satsu dyusado devAn dIvyatIcchati kvipi UTi ca dyusardevAnicchantI satI sA dIvyati krIDati devairityanvarthena prasiddhA dyauH svarlokaH kathaM nvadyaudyaurbhavet zubhavehIvyati devairityanvarthayuktA kathaM nAma syAt / na syAdevetyarthaH // samunmiSantI / miSatI / galiSyantI galiSyatI / vibhAntI bhAtI / atra "avarNAd' [115] ityAdinA vAturantAdeza IDyoH // azna iti kim / dhuntii|| syntii| dalantI / atra "iyazavaH" [116] ityaturantAdezaH IDyoH // dyauH / ityatra "diva auH sau" [117] ityauH // "niranubandhagrahaNe na sAnubandhakasya" [nyA0 sU0 32] iti dhAtorna syAt / ghusahyUH // muktadhuSu / ghusat / ityatra "u" [118] ityAdinA uH // padAnta iti kim / diviSatsu // anUditi kim / dyu bhavet / atra "dIrghazvi" [4.3.108] ityAdinA cvau dIrghatvaM na syaat|| paJcamaH pAdaH // 1 bIya yathA. 2 epha degntI sA. 3 sI DI t // iti zrIpa. epha t // iti paJcamaH pAdaH samarthitaH samAptaH // . Page #193 -------------------------------------------------------------------------- ________________ [hai0 2.2.1.] dvitIyaH srgH| 185 mahainasAM kArakavakriyANAM hetuH svatantraH sa kukarma kartA / vizvaM tatApATa dizo lalajhebdhInAsa durgANi bhayaM na lebhe // 79 // 79. sa grAharipurvizvaM tatApodvejitavAn / kIdRksan / svatantraH sarvotkaTatvAtkasyApyanAyattaH / tathA kukarma drohavaJcanAdikAM nindyAM kriyAM kartA svayaM kurvan / tathA kArakavat / yathA kArakaM kAdi kriyANAM dhAtvarthAnAM pAkAdInAM hetustathA mahainasAM mahApApAnAM drohavaJcanAdInAM hetuH / anyairapi mahApApAni kArayaMzcetyarthaH / vizvatApaprakArAnevAha / ATa dishH| lokaluNTanAdyartha sarvAzA bhrAntavAn / tathA lalacebdhIn / tathAsa durgANi / adrikoTTAdidurgasthAnAni babhanja / dikSu poyitopyabdhau durge vA praviSTopi na kopyasmAdaityAcchuTita ityarthaH / tathA bhayaM na lebhe / evaM vizvaM santApayan svatantratvAtkasmAdapi na bhIta ityarthaH / yopi kukarmarUpa: kartA vidhAtA kudaivaM syAtsopi svatatro mahenasAM kriyANAM hetuH sandurbhikSaDamarAdyutpAdanena vizvaM lokaM tapati / digabdhidurgANyAzrayannapi tasmAnna chuTatItyuktiH // kelyApyaTan bhApayate sa bhUpAnvasUni gAM dogdhyanuzAstyadharmam / munIna sAmAha ruNaddhi vRttiM na satpathaM pRcchati yAcatertham // 8 // 80. kelyApi rAjapATyApyaTan gacchan san sa grAharipurbhUpAn bhApayate / rAjapATyAmapyetAvatA balena yAti yAvatAzvakhurotkhAtadhUlIdhUsaritAmbarosau nUnamasmAnAskantumetItyAzaGkAtaGkAkulAnkarotItyarthaH / etena cchadmaparatvaM balasaMpadatizayazcokte / tathA gAM pRthvIM vasUni dravyANi dogdhi kSArayati / etenAmunorvI karapIDitA kRtetyuktam / 1 e sI epha stathaina. 2 epha lAyamAnopya'. 3 sI DI zvaM tApa'. 4 bI pAtane. 5 epha kaM tApayati. 6 sI DI na chu. 7 epha sa grA. 8 DI yAva. 9 epha zvakharo'. 10 epha skandayitume . 11 epha kAku. Page #194 -------------------------------------------------------------------------- ________________ 186 yAzrayamahAkAvye [ mUlarAja: ] tathA gAmevAdharma pApamanuzAsti zikSayati pApe vyApArayatItyarthaH / 9 tathA munIn sAma madhuravAkyaM nAha nirbhartsayatItyarthaH / tathA munIneva vRttiM bhikSAcaryocchAdikAM jIvikAM ruNaddhi nivArayati / tathA munIn satpathaM nyAyamArga na pRcchati na kathApayatItyarthaH / tathA munIna dravyaM yAcate // ratnAni ratnAkaramuccinoti nidhIn kuberaM vijigISatesau / prANAnvipakSairyudhi bhikSyate ca svabhartRbhAvaM bata nIyate ca // 81 // 81. asau grAhArI ratnAkaraM sAgaraM ratnAnyucinoti viyojayatItyarthaH / etena kozasaMpaduktiH / tathA kuberaM dhanadaM nidhIn nidhAnAni vijigISate / etena saMpUrNepi koze tadvRddhau nirudyabhitvanirAsa uktaH / tathAsau yudhi vipakSaiH prANAn bhikSyate cAsmAn jIvato muzceti jIvitavyaM yAcyate ca / etena parAkramitvoktiH / tathA bateti khede / vipakSairevAsI svabhartRbhAvamAtmasvAmitAM nIyate cAtmana: svAmI kriyata ityarthaH / etena prabhuMsaMpaduktiH / etena sarveNAsya duHsAdhyatvoktiH / / jahnenyadArAn svapurIM dazAsyo gAM kArtavIryo yatinaM mumoSa / bhrUNAnakarSadbhaginIM ca kaMsograhItkimetAnasakAvanItIH // 82 // 82. dazAsyo rAvaNonyadArAn rAmabhAryA sItAM svapurIM laGkAM jananAya / tathA kArtavIryaH sahasrArjuno yatinaM jamadagniM gAM kAmadhenuM moSAhAra / tathA kaMsaH kaMsAkhyo daityo bhaginIM devakI bhrUNAn garbhAnakarSadeva kI pArzvAdvadhArthaM bhrUNAn gRhItavAnityarthaH / kaM 1 sI DI 'nIne 2 eph n vibhakSya 3 e sI DI te / e 4 sI DI 'manaM svA. 5 eph bhuvasaM. 6 epha veMNa prakAreNA . 7 e sI DI tala 8 sI khyo bha. 0 Page #195 -------------------------------------------------------------------------- ________________ [he0 2.2.1.] dvitIyaH sargaH / 187 sasya pitograseno devakIpitA devakazca bhrAtarAviti kaMsabhaginItvaM devakyAH / etAndazAsyAdInanItIranyadArApahArAdikAnanyAyAnasako grAhAriH kimagrahIt / eSAM pArthAdetA anItI: kimasau jagrAhetyarthaH / etAsAM sarvAsAmapyanItInAmatra darzanAdevamAzaGkA / / gajAzvagAH sindhupatiM mamantha mahIbhRto bhedamuvAha cettham / indraM guNAndaNDitavAnnu kAlaM sa ghAtayAmAsa na tena kAlaH // 8 // 83. sa grAhAriH sindhupati sindhudezAdhipaM gajAzvagA hastituraGgavRSabhAnmamantheM mathitvAgrahIddaNDitavAnityarthaH / tathA mahIbhRto nRpAnbhedaM saMhatyabhAvamuvAha ca prApitavAnanyAnnRpAnkUTaprayogeNa bheditavAnityarthaH / itthamanena prakAreNendraM zakraM guNAn sindhupatimanthanAdIna dharmAn daNDitavAnnu kiM haThAjagrAha / indro hi sindhupatimabdhimairAvaNaM gajamuccaiHzravasamazvaM kAmadhenuM gAM ca mamantha / tathA mahIbhRtodrInbhedaM pakSacchedamuvAha / ete cendraguNA atrApIkSyanta ityevamAzaGkA / tathA sa kAlaM yamaM ghAtayAmAsa / karmAvivakSAyAM jaghAna kAlaH / taM jannivAMsaM sa prayuyuje yuddhAdividhAnena sa sarva ghAtitavAnityarthaH / na tu kAlaH kartA tena grAharipuNA prayojyakA ghAtayAmAsa / hanane kAlasyApi sa prayoktA na tu tasya kAla ityarthaH / idamuktaM syAdyatrAcaM ruSTastamasamayepi yamo hanti yatra tvayaM prasannastaM samayepi yamo dUrAnnamaskaroti // kriyANAM hetuH kArakavadityanena "kriyAhetuH kArakam" [1] iti sUtraM sUcitam // 1 sI DI vaka. 2 sI DI degndhude. 3 epha Ggama. 4 epha degnya agra. 5 bI mathanA. 6 epha degtimai'. 7 bI sarvaM. 8 epha tra cAyaM. Page #196 -------------------------------------------------------------------------- ________________ 188 dhyAzrayamahAkAvye [ mUlarAjaH ] svatantraH kartetyanena "svatantraH kartA" [2] iti sUtraM sUcitam // prayojakopi kataiveti bhApayate saH // karmetyaMzena "kartuApyaM karma" [3] iti sUtraM vyAji / tatkarma tredhaa| nivartya vikArya prApyaM ca / nirvatyai yathA / kukarma kartA // vikArya ythaa| vishvNttaap|| prApyaM yathA / ATa dizaH // trividhamapyetatpunastrividhamiSTamaniSTaMmanubhayaM ca / tatreSTam / kukarmAdi // aniSTam / abdhIn lalacha / durgANyAsa / bhayaM na lebhe // anubhayam / kelyApyaTana bhApayate sa bhUpAn // punastatkarma dvividhaM pradhAnetarabhedAt / tacca dvikarmakeSu dhAtuSu duhi-bhikSi-rudhi-pracchi-cig-bUg-zAsvartheSu yAci-jayati-prabhRtiSu ca bhavati / duyartha / vasUni gAM dogdhi / bhikSyartha / munIn yAcatertham / evaM munIn ruNaddhi vRttim / munInna satpathaM pRcchati / ratnAni rtnaakrmuccinoti| munInna sAmAha / gAmadharmamanuzAsti // yAceranunayArthasyodAharaNaM svayaM jJeyam // jayatiprabhRti / nidhIna kuberaM vijigISate / jhenydaaraansvpuriim|gaaNytinN mumoss|bhruunnaankrssbhginiim|agrhiidetaanniitiiH| gajAzvagAH sindhupati mamantha / mahIbhRto bhedamuvAha / indraM guNAndaNDitavAn // tatra duhAdInAmapradhAne karmaNi karmajaH pratyayaH / asau prANAnvipakSairbhikSyate / nIprabhRtInAM tu pradhAne karmaNi / asau svabhartRbhAvaM nIyate // kAlaM sa ghAtayAmAsa na tena kAlaH / ityatra "vAkarmaNAm" [1] ityAdimANigavasthAyAM yaH kartA sa Nau sati vA karma // sojIgamatvedamilAM balaughairabodhayadbhArarujaM phaNIndram / adarzayatkAlapurImarAtInabhojayattatpizitaM pizAcAn // 8 // 1 sI DI sUci. 2 epha degnaM vyaJjitam / tadeg. 3 bI epha 4 bI epha bhe| ubha'. 5 e sI hyarthaH / va. 6 sI lAka. nItI / ga. 8 epha majapra. Tamubha. 7 e sI Page #197 -------------------------------------------------------------------------- ________________ [hai0 2.2.4.] dvitIyaH srgH| 189 84. sa grAhAribalaughaiH kRtvAtibAhulyAdilAM mahIM khedaM kaSTamajIgamatprApitavAn / ata eva balaughaiH phaNIndraM zeSAhiM bhArarujaM bhArapIDAmabodhayat / tathA balaughairarAtIkAlapurIM saMyamanyAkhyAM yamapurImadarzayat vyApAditavAnityarthaH / ata eva pizAcAMstatpizitamabhojayat / etena digvijaya uktaH // AzrAvayannigrahagarbhavAcaM bndiikRtaandnnddmviivdtsH| saMsthApayanvairiziraHsu pAdaM tejobhiruNaiH kamapIpacanna // 85 // 85. sa grAhArirhaThApahRtA narI bandA abandA bandAH kRtA vandIkRtAstAnnigrahargarbhA / yadyetAvanna dAsyatha tadAhaM yuSmAnmArayiSyAmIti vinAzapradhAnA / yA vAk tAmAzrAvayan zRNvataH prayuJjAnaH san bandIkRtAneva daNDamavIvagANitAnaGgIkAritavAnityarthaH / etena mlecchAcArosyoktaH / tathA vairiziraHsu pAdaM saMsthApayana zatrUnatinyakkurvannityarthaH / sa ugraiH pracaNDaistejobhiH pratApaiH kartRbhiH kaM nApIpacatkaM nAdIdahat // sa ujjayante camarImaMgavyeSvAnAyayanAdayate shvvndaiH| AkrandayankhAdayati prabhAsatIrthAzramaNIrapi citrkaayaiH||86|| 86. sa grAhArirujjayante raivatakAdrau mRgavyeSvAkheTakeSu zvavRndaiH kukuraughaiH kartRbhizcamarI!vizeSAnAnAyayansana zvavRndaireva kartRbhizcamarIrAdayate khAdayati / tathA citrakAyaiIpibhiH kartRbhiH prabhAsatIrthe ya 1sI Azrava. 1 sI sa kArayA. 2 epha degrA a. 3 epha degtAstA. 4 DI garbhA ya. 5 DI dadbhaNi'. 6 e sI DI vAni. 7 epha dasthA. 8 bI n san za. 9 sI DI bhi: tA. 10 epha kukkurau . Page #198 -------------------------------------------------------------------------- ________________ 190 vyAzrayamahAkAvye [ mUlarAjaH AzramA munisthAnAni teSAM yA eNyo mRgyastA api / AsatAM tAvadvanasthA mRgyaH prabhAsatIrthAzramAvasthityAtipAvitryAdavadhyA apItyaperarthaH / Akrandayan / RndiratrAntarbhUtaNyarthaH skrmkH| tIrthAzramaiNIrapyAkrandataH karNAdyavayavagraheNArATayatazcitrakAyAnprayuJjAnaH saMzcitrakAyaireva kartRbhiH prabhAsatIrthAzramaNIrapi khAdayati // tadevamasyAtyapanyAyakAritAmatibaliSThatAM ca pratipAdyAdhunA kAryamAha / zabdAyaya hAyaya mAdha dUtastaM bhakSayantaM jagatApyabhakSyam / zArIDhUipAnvAhaya vAhayAjJAM taddaNDacaNDAM nanu daNDanetrA // 87 // 87. tattasmAddhetoH / nanviti saMbodhane / he rAjannabhakSyaM gomAMsAdi karma jagatApyAstAM tAvadAtmanA lokenApi kA bhakSayantam / upalakSaNatvAdabhakSyabhakSaNAdyanyAyeSu jagadapi pravartayantaM santamityarthaH / taM grAhAriM dUtaiH kartRbhirmA zabdAyaya mA vAdaya / tathA dUtairmA hvAyaya mAkAraya kiM tu dvipAna zArIhastiparyANAni vAhaya / zArIrdhArayato dvipAn prayuGgha yuddhAya sannAhayetyarthaH / tathA daNDanetrA senAnyA kA daNDacaNDAM tannigraharaudrAmAjJAM vAhaya prApaya taM vinAzayetyarthaH / / gatyartha / ajIgamatkhedamilAm ||saamaanybodhaarth| abodhayadvArarujaM phaNIndram // vizeSabodhArtha / adarzayatkAlapurImarAtIn // AhArArtha / abhojayattatpizitaM pizAcAn // zabdakriya / bandIkRtAndaNDamavIvadat // zabdavyApya / AzrAvayanvAcaM bandIkRtAn // nityAkarmaka / saMsthApayan pAdam // ityatra "ga 1 epha caNDI na. 1 e degndatIH ka. 2 epha "tyanyA. 3 epha caNDI tadeg. 4 sI tyarthaH / a. 5 e epha dhArthaH / a. 6 epha dhArthaH / a. 7 sI epha rArthaH / aM. 8 e sI makaH / saM. Page #199 -------------------------------------------------------------------------- ________________ [ hai 0 2.2.7.] dvitIyaH sargaH / 191 tibodha" [5] ityAdinANikartA Nau karma // gatyarthAdInAmiti kim / tejobhiH kaM nApIpacat // nayatyAdivarjanaM kim // zvavRndaizvamarIrAnAyayen / citrakAyaireNIH khAdayati / zvavRndaizcamarIrAdayate / dUtaistaM mA hvAyayaM / dUtaistaM mA zabdAyaya / citrakAyaireNIrAkrandayan // "bhakSe hiMsAyAm" [6] ityatra hiMsAyAmeveti niyamohiMsAyAmaNikartuH karmasaMjJApratiSedhaphala evetyasyaM sUtrasya jagatApyabhakSyaM bhakSayantamiti karmavyAvRttyudAharaNameva darzitam // zArIrdvipAnvA~haya / ityatra "vaheH praveyaH " [7] ityaNikkartA praveyo Nau karma // ve iti kim / daNDanetrAjJAM vAhaya // nanu yadi grAhArimahAnyAyyabhakSyabhakSaNAdyanyAye janamapi pravartayati tadA tasyaiva doSo nAsmAkamiti rAjA mA vocadityAha || vihArayedyo janatAM kuvartma vihArayenmRtyupathaM hi tena / ahArayaMstaM kila daNDamIzaH svaM hArayeddharmamadhena tasya // 88 // 88. yaH kopi janatAM janaughaM kuvartmAnyAyamArga vihArayedmayetena kartrA hi sphuTamIzaH samartho mRtyupathaM maraNaM vihArayenmRtyupathaM viharantaM taM prayuJjIta gamayitumarhatItyarthaH / etadeva vyatirekeNaM draDhayati / kileAptavAde / otA evaM vadanti / yo janatAM kuvartma vihArayettaM naraM daNDaM nigrahamahArayannaprApayannIzaH samarthastasya janatAM kuvartma vihArayituraghena pApena kartrA svamAtmIyaM dharme hArayeccArayet / etena yadi tva 93 1 1 eph bodhAhArArthetyA. 2 sIDIm / cama. 3 eph yat / ci. 4e / ci 5 epha nIraka 6 sI DI 'sya ja. 7 bI. vAya. 8 epham / . 9 eph hAnyA 10 eph rayanmR. 11 sI DI eph dRDha 12 sI DI Apta evaM vadati. 13 epha yedgamayetaM. 14 sI DI 'yet vAra'. ephU 'yet e. Page #200 -------------------------------------------------------------------------- ________________ 192 vyAzrayamahAkAvye [ mUlarAjaH mIzaH san pApiSTametaM jagatpApe pravartayantaM na nigrahISyasi tadaitatpApena tvamapi grahISyasa ityuktam // evamasAvanigRhIta: paralokehita ityuktvA yatheha lokepyahitastathAha // apyantakaM sthAma nikArayetsa nikArayestaM yadi nAtmadaNDaiH / upekSitAH skhaM hyavikArayadbhiH sadbhiH khalAH kaina vikaaryeyuH||89|| 89. yadi tvaM taM grAhArimAtmadaNDaiH svasainyaiH kartRbhirna nikArayenigraheNa na tiraskArayasi tadA sa grAhAriH sthAma balenAntakamapi / AsatAmanye yuSmAdRzA nRpAH / sarvatrAskhalitabalaM yamamapi nikArayedvAharipuH svasthAmAntakaM nikurvatprayuJjIta / svasthAmnA yamamapi parAbhavedityarthaH / saMbhAvane saptamI / etenAsminnanigRhIte mahArogavadvardhamAnesAdhyatAM gate tvamapi vinayasItyuktam / etadevArthAntaranyAsena (d)ddhyti| hi yasmAddhetoH svmaatmaanmvikaarydbhiH| avikurvANaM svaM prayuJjAnairavikRtIbhavadbhirityarthaH / sadbhirupekSitAH santa: khalA durjanA: kaiH kartRbhirna vikArayeyuH kAnvikurvANAnna prayuJjIran / kiM tu sarvAnapi svapadapracyAvanAdinA vikRtAnkuryurityarthaH // . vihArayejanatAM kuvama / vihArayenmRtyupathaM tena / ityatra gatyarthatvAtprAptau / svamavikArayaniH / kairna vikArayeyuH / ityatrAkarmakatvAtprAptau / ahArayastaM daNDam / hArayeddharmamadhena / antakaM sthAma nikArayet / daNDaistaM nikArayeH / i. tyatra cAprAptau "hakorna vA" [8] ityaNikartA Nau karma vA // 1 bI sthAmnA ba. 2 sI DI nakSyasI'. 3 e degNaM svayaM pra. sI epha NaM svapra. 4 bI kRtairbhava. 5 eph rayeyuritya. 6 sI DI "ptau / AhA . 7 epha yeritya. Page #201 -------------------------------------------------------------------------- ________________ [ hai0 2.2.9. ] dvitIyaH sargaH / evaM ca daNDamavezyakAryatayoktvA tatpratikUlAM kSamAM nirasyaMstaddhetuM 2 ruSaM vRttadvayena kAryAmAha / durnItibhirdarzayamAnametamadyApi kiM darzaya se prasannaH / mA mAyinaM jAvabhivAdayasva nyAyyairnayajJA hyabhivAdayante // 90 // 90. he rAjannadyApyetannigrahocitakAla upasthitepyetaM grAhAriM tvaM prasanno nIroSaH san kiM darzayase / eSa tvAM prasannaM pazyati jAnAti taM pazyantaM tvamevAnukUlAcaraNena kimiti prayu / asminprasannaM svaM mA darzayetyarthaH / yataH kiMbhUtametam / durnItibhiH kartrIbhirdarzayamAnaM durnItIretaM pazyantIretamevAnukUlAcaraNena prayuJjAnamaipanyAyAzrayamityarthaH / tathainaM mAyinaM chadmaparaM santaM jAtu kadA cidapi mAbhivAdayasva / etaM tvAM mAyayAbhivadantaM praNamantaM tvamevAnukUlAcaraNena mA prayuddha / hi yasmAddhetornayajJA nItivedino nyAyyainyayibhiH kartRbhirabhivAdayante nyAyyAnabhivadataH praNamatonukUlAcaraNena prayuJjate nAnyAyyAniti // etaM darzayase / durnItibhirdarzayamAnam / etaM mAbhivAdayasva | nyAyyairabhivAduyante / ityatra " dRzyabhi" [9] ityAdinANikartA Nau karma vA // nAtha yastvAM nizi nAtha nAthaM taM nAthase cedyazasAmathoccaiH / svavaMzadharma smarasi smRtervA cettadayasveha rUSAM kSamAM mA // 91 // 91. he nAtha nizi yastvAM nanAtha grAhariSvAdidaityavadhaM yAcitavAMstaM zaMbhuM nAthaM prabhuM cennAthase nAtho me bhuuyaadityaashNsse| athAtha vozcairunatAnAM yazasAM daityavadhotyakIrtInAM cennAthase yadi yazorthayase cetyarthaH / tathA svavaMzadharma svavaMzasya caulukyAnvayasya dharmarmaMpanyAyyucchedanarUpa 1 ekA 2 eka yenAha / 3 sI rthaH / tathai, 4 5 bI zothyasi velya.. 6 eph manyA. 25 193 eph 'manyA. Page #202 -------------------------------------------------------------------------- ________________ 194 vyAzrayamahAkAvye [ mUlarAja : ] mAcAraM smRtervAnyAyino nigrAhyA ityAdyupadezarUpAyA rAjadharmasaMhitAyAzcetsmarasi tattadeha grAhArau viSaye ruSAM kopAnAM dayasva gaccha kopaM kurvityarthaH / kSamoM mA kSAnti mA dayasva | tadvadhAya nAhaM zakta iti rAjA mA jJAsIditi tadvadhazaktau hetumAha / tvameva tasyeziSa ityadidIzAna Ida tvAM tadupaskuruSva / valaM dhiyAM cAsya vadhe rujeddhi rAjyasya rASTraM dviDupekSaNAmaH / / 92 92. he rAjaMstvameva nAnyastasya grAhArerIziSe prabhavasi taM vazIkartuM zaknopItyarthaH / iti hetostvAmIzAnastava svAmI bhavansanIT zaMbhustvAmadikSaGgrAhArivadhAyAdizat / yadi tvaM tadbadhAya zakto nAbhaviSya - stadA zaMbhustvAM tadvadhe nopAdikSyat / tasmAttadvadhe tvaM zakta ityarthaH / tattasmAdasya grAhArervadhe balaM sainyamupaskuruSva sannAhAdisAmagryA viziNDhi / tathAsya mAyitvena kevalabalena hantumazakyatvAddhiyAM copaskuruSva mantravizeSeNa buddhIrviziNDi viziSTabuddhiprayogaM ceha kurvityarthaH / asau svapAparipAkenaiva pakSyate tadasyopekSaiva yukteti na vAcyam / hi yasmAhiDupekSaNAmaH zatrupekSaNameva mo rogo rAjyasya rASTraM dezaM ca rujetpIDayet / anyo rogaH kila rogiNameva vinAzayati zatrUpekSAro gastu rAjyaM rASTraM ca vinAzayatIti prAhArivadhopekSAM mA kRthA ityarthaH // 4 atha rAjJastadvadhe vizeSeNotsAhanAya yatsvayaM sarvavidheyopadenapi yuSmAnprati mayaivamupadiSTaM tatsarvaM nirarthakamiti darzayannAha / saMtApayantaM jvarayantamurvI tamAmayaM chettumalaM nidezaiH / bhuvaH kilojjAsayadadricakraM kenendra ujjAsayituM niyuktaH // 93 // 1 sI DI kopaM. 2 bI mAM kSA 3 e epha degdizat / 4 bI vizadi / . 5 bI viMzadi. 6 ephU vAsau ro. Page #203 -------------------------------------------------------------------------- ________________ [ hai0 2.2.9.] dvitIyaH srgH| 195 93. taM grAhAri chettuM nidezaiyuSmAnpratibhaNanairalaM sRtam / kIdRzaM tam / urvI pRthvI saMtApayantaM prabhUtakarAdibhirupadravantaM jvarayantaM ninimittasarvasvApahArAdibhiH pIDayantaM ca / ata evAmayaM rogatulyam / jvarAdyAmayopi hi saMtApayati jvarayati cAGgabhaGgAdinA bAdhate ca / yasmAt / kiletyAptavAde / bhuva ujAsayatpAtena hiMsadadricakramujjAsayituM vidArayitumindraH kena niyukto vyApArito na kenApItyarthaH / athAsau saMpratyeva nigrAhya iti darzayannAha / lokasya piMSantamari hyanunATayanpo nATayati kssmaayaaH| peSTA na cettAmasi tatprajAnAmutkrAthayantaM Rthayainamadya // 94 // 94. hi yasmAllokasya piMpantaM hiMsantamarimanunnATayannahiMsannRpo narANAM pAtA rAjA kSamAyA mahyA nATayati hinasti / sarvazaktimattvena yathArthAbhidhAnaH sannRpo yadi pRthvIvidhvaMsino hi zatrUnna nigRhNAti tadA vastutaH sa eva pRthvI vinAzayatItyarthaH / tattasmAccedyadyasi tvaM tAM kSamA na peSTA na hiMsitA tadA prajAnAmutkAthayantaM hiMsantamenaM grAhArimadya sAMpratameva Rthaya vinAzaya mA kAlavilamba kArSIrityarthaH / athaivametadvadhaM hetuvAdena draDhayitvAvasaraprAptairmahApuruSadRSTAntaimUDhayannAha // jambhaM yathAjIjasadugradhanvA madhuM yathAnInaTadabdhizAyI / puraM yathAcikrathadIza evaM nighnantamuLaH praNijahyamuM tvam // 9 // 95. yathogradhanvendro jambhaM jambhAbhidhaM daityamajIjasajadhAna / yathA cAbdhizAyI viSNurmadhuM madhudaityamanInaTaiddhiMsitavAn / yathA cezo 1 DI bhiH kRtvopa. 2 e sI ntaM vAta. 3 sI DI ti cA. 4 epha degzatI. 5 e sI DI epha na dRDha. 6 bI epha taidRDha'. 7 sI thA vAbdhi. 8 epha TadvidhvaMsi. Page #204 -------------------------------------------------------------------------- ________________ 196 vyAzrayamahAkAvye [ mUlarAjaH ] haraH puraM purAkhyaM daityamacikrarthaddhisitavAn / evamurvyAH pRthvyA nimnantamamuM grAhAriM tvaM praNijahi hindi || zrutveti vAcaM dviSatAM mahantuM rAjJA kharAdIniva nimahatrA | maMtrI dRzA prerita ityavocatsa jaimbako jAmbavadagyabuddhiH // 96 // 96. jembako nAma matrIti vakSyamANamavocat / yata iti pUrvoktAM vAcaM jehulavANIM zrutvA dviSatAM grAhariSvAdInAM zatrUNAM prahantuM rAjJA mUlarAjena dRzA prerito vyApAritaH / zatravaH kathaM hantavyA iti dRksaMjJayA pRSTa ityarthaH / kasmAtpRSTa ityAha / yato jAmbavAn sugrIvamantrI tasyevAgryA buddhiryasya saH kharAdInniprahatreva yathA kharadUSaNAdInniprahA rAjJA rAmeNa dviSatAM rAvaNAdInAM prahantuM dRksaMjJayA pRSTo jAmbavAnavocat // ""A" yazasAM nAtha taM nAthase / ityatra " nAtha : " [10] iti vA karma 1 ziSi nAtha: " [3.3.35 ] ityAtmanepadam || Atmana ityeva / nanAtha tvAm || smRteH smarasi dharma smarasi / ruSAM dayasva kSamAM mA dayasva / tasyeziSe svAmIzAnaH / ityatra "smRtyartha" [11] ityAdinA vA karma // dhiyAmupaskuruSva balamupaskuruSva / ityatra "kRga: " [12] ityAdinA vA karma // rAjyasya rujet rASTraM rujet / ityatra " hajArthasya " [13] ityAdinA vA karma // jvarisaMtApivarjanaM kim / urvI jvarayantam / saMtApayantam // AmayaM bhuva ujjAsayat / advicakramujjAsayitum | kSamAyA nATayati arima1 epha jambuko jAmbuva.. 1 eph hiMsi 2 eph jambuko 3 eph jAmbuvA. 4 eph ruSaM da. 5 epha saMtapi 6 epha ranta 7 e kSamayA. " " Page #205 -------------------------------------------------------------------------- ________________ [hai0 2.2.16.] dvitIyaH sargaH / 197 nunnATayan / prajAnAmutkrAthayantam enaM kathaya / lokasya piMSantaM tAM peSTA / ityatra "jAsanATa' [14] ityAdinA vA karma // jAsanATakAthAnAmAkAropAntanirdezo yatrAkArazrutistatra yathA syAdityevamarthaH / teneha na syAt / jambhamajIjasat / madhumanInaTat / puramacikrathat / ata eva ca krArthaH karmasaMjJApratiSedhapakSe hasvasvAbhAvaH / karmatve tu isvatvameva / / uA nighnantam / dviSatAM prahantum / ityatra "niprebhyo naH" [15] iti vA karma // pakSe / khraadiinniprhntraa| amuM praNijahi // na kepaNAyan suhRdAM sutAMzca vyavAharanvA vibhavAnasUnAm / kArye prabhorjehulavatvavAdIttathyaM ca pathyaM ca na kazcidittham // 17 // 97. prabhoH kArye / naimittika AdhAre saptamIyam / svAmikAryArtha ke svAmibhaktabhRtyAH suhRdAM mitrANAM sutAMzca mitrebhyaH priyatarANyapatyAni ca nApaNAyan / vAthavA / vibhavAn bAhyAH prANA nRNAmartha iti sutebhyopi priyatarANi dravyANyasUnAM vibhavebhyopi priyatarANAM prANAnAM ca na vyavAharan yavikraye dyUtapaNatve vA na niyuktavantaH / kiM tvanekepi prabhukAryArtha suhRdAdi vyayitavanta ityarthaH / turvizeSe / kevalaM prabhoH kArye jehulavattayaM ca satyaM ca pathyaM ca hitaM cetthamuktarItyA na kazcikopyavAdIt / etena jehulasyAtyantikI svAmibhaktiH prajJAtizayazcoktaH // suhRdAmapaNAyan sutAnapaNAyan / asUnAM vyavAharan vibhavAnvyavAharan / ityatra "vinimeya" [16] ityAdinA vA karma // 1 sIDI thastatasyA. 2 bI kArthaH ka. 3 epha i vA. 4 e vibhAvan. 5 sI kraye. 6 epha thyaM hi'. Page #206 -------------------------------------------------------------------------- ________________ 198 dhyAzrayamahAkAvye [mUlarAjaH] atha prabhukArye yesatyamahitaM ca bhASante tAna dUSayati // kIrteH pradIvyanti kulaM ca dIvyantyAtmonnateste kila ye hi matre / dIvyanti kUTaM caTunA ca lobhamadhyAsitAH pApamadhiSThitAzca / / 98 // 98. ye matriNo matre kUTamalIkena caTunA ca cATukAreNa ca dIvyanti vyavaharanti / kIdRzAH santaH / hi sphuTaM lobhaM dhanAdigAya'madhyAsitA AzritA ata eva pApaM vaJcanAprayogamadhiSThitAzca / lobhAnmantre satyaM hitaM ca na bhASanta ityarthaH / te / kileti satye / kIrteH kulaM ca pradIvyanti / tathAtmonnateH svamahattvasya dIvyanti / krayavikraye dyUtapaNatve vA viniyuJjate kIrti kulamAtmonnatiM ca nirgamayantItyarthaH / tanmatro hi kiMpAkaphalamiva mukhe madhura Ayatau nAyakasya mahAvipaddheturityeteSAM kIrtyAdhucchinatti / / ___ atha yaH prabhukArye satyavAdI taM varNayati // bhartuH sa cetodhizayIta sodhivasetsabhAmAvasatAM ca maulim / guroH samIpaM sa upoSitazca brUyAtsadoSitavAn sphuTaM yH||99|| __99. sado mantramaNDapamanUSitavAnadhyAsito yaH sphuTaM satyaM brUyAtsa naro bhartuH svAminazvetodhizayItAdhyAsIta / tathA sabhAmAvasatAmAzrayatAM sabhAsadAM maulimuttamAGgaM mukuTaM vA sodhivasedArohet / sarvakAryeSu praSTavyatAM sabhyeSu maulirivottamaH syAdityarthaH / tathA sa guroH samIpamupoSitazca gurukulaM sevitavAMzca tenaiva vidyA samyagadhItetyarthaH // 1 sI kIrtiH pra. 1 bI tAzca zritAzca. eka tAzcAzritAzca. 2 sI DI kraye. 3 sI DI yatItya'. 4 bI epha mukhama. 5 bI epha heta sa. 6DIyA sainyeSu. Page #207 -------------------------------------------------------------------------- ________________ 199 sabhAmAvasatAm / [hai0 2.2.21.] dvitIyaH sargaH / kIrteH pradIvyanti kulaM pradIvyanti / ityatra "upasargAdivaH" [17] iti vA karma // upasargAditi kim / AtmonnaterdIvyanti // atra "na" [18] ityanena nityaM karmasaMjJA na // phUTaM dIvyanti / caTunA dIvyanti / ityatra "karaNaM ca" [19] iti dIvyateH karaNaM karma karaNaM ca / tena karmatve dvitIyA karaNatve ca tRtIyA // . cetodhizayIta / pApamadhiSThitAH / lobhamadhyAsitAH / ityatra "adheH zI" [20] ityAdinA karma // . samIpamupoSitaH / sadonUSitavAn / maulimadhivaset / sabhAmAvasatAm / ityatra "upAnv" [21] ityAdinA karma // athAsatyasya doSAnsatyasya ca guNAnuktvA satyameva vktumupkrmte|| tatterthazAstrebhiniviSTabuddhervadAmyamithyAbhinivizya pArzvam / godohamIze truTimapyudAste ya Asyate drAmarakaM hi tena // 10 // 100. yasmAtsatyAsatye pUrvoktaguNadoSopete tattasmAddhetorarthazAstra nItizAstrebhiniviSTabuddheH kSuNNamateH sataste tava pArzvamabhinivizyAzrityAmithyA satyamahaM vadAmi / vartamAnakAlanirdezodhunaiva vadAmIti bhaNanasyAtizaivyajJApanArthaH / zIghravadane hetumAha / hi yasmAdIze svAmini svAmikAryaviSaya ityarthaH / godohaM yAvatA kAlena gaurduhyate tAvantaM kAlamityarthaH / truttimpi| prayatnena vimuktasya yavasya patatombarAt / dviyavaM yAvadadhvAnaM yaH kAlaH sa truTirmataH // ityatisUkSmakAlamapi yo bhRtya udAsta upekSate tena drAg narakamAsyate sthIyate svAmino drohasyevopekSAyA api mahApApahetutvAt // 1 sI hasyaivo'. 2 sI DI pApe he'. Page #208 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAjaH ] atha pratijJAtaM satyameva vRttanavakena vadanprAggrAhAredurgasaMpadbalasaMpa dAdibaliSThatayA duHsAdhyatvapratipAdanena grAhAriM hantuM sasainyaM daNDanetAraM preSayeti jehulavAkyamAkSipaMstasya svayamAskandyatAM vRttatrayeNAha // kroze giriryojanamabdhirasya durgaM svapuryA vasatostyamuM tat / samutthitaM nizyapi zAlipAkepyazAyinaM mA sma mathAH susAdham 101 200 I 1 6 101. asya grAhAre: svapuryA vAmanesthatyAM vasataH kroze girirujjayantAdristathA yojanaM krozacatuSTayebdhizca durge durgasthAnamasti / giriravizvAsyAtinikaTaM durgamastItyarthaH / tattasmAddhetoramuM grAhAriM susAdhaM sukhajeyaM mA sma mathA mA jJAsIH / kIdRzaM santam / nizyapi samutthitamudyatam / ata eva zAlipAkepi yAvatA kAlena zAliH pacyate tAvatyapi kAle / zAlirhi stokakAle pacyata iti stokakAlamapItyarthaH / azAyinam / durgabalayuktatvAtsadodyatatvAcca duHsAdhaM jAnIhItyarthaH / kroze yojanamityatraikavacanamasya girisamudradurgayoratinaikaTyajJApanArtham / anyathA vAmanasthalIto gireH krozatakeca paJcayojanyAM vartamAnatvAtadanupapannaM syAt / yadvA vAmanasthalyAM tadA vAstavyAnAM tathA bAhulyAttathA vAsAcaitadupapannam / yadi punarprAhArairanyA kA cidrAjadhAnI yasyAH sakAzAtkroze giriyajane cAbdhistAM na vedmi // godohamapyudyamamatyajanto bhajantyahorAtramamuM nRpAstat / krozAna zataM sainyapatiM dizaMstadvadhAya dAtreNa taruM lunAsi // 102 // 102. godohamapi godohakAlamapyudyamamatyajantaH santo nRpA 30 4 1 bI 'nyaM ne. 2 sI va DI 'tadvayenAha. 3 bI 'nasthAlyAM. sAdhyaM jA. 5sI krozA yo DI krozo yo 6 eph giri: kro. 7 eph * keSvabdhizca 8 bI renyA 9e zegiMriyoja 10 bI DI ne vAdhi. Page #209 -------------------------------------------------------------------------- ________________ [hai0 2.2.25.] dvitIyaH sargaH / 201 amuM grAhArimahorAtram / etena bhattyatizayoktiH / bhajanti / etena valasaMpadatizayoktiH / tattasmAttadvadhAya grAhArihataye krozAJ zataM krozazate dUradeza ityarthaH / etena yadi senAnIH kathamapi tena bhajyeta tadAnasthairbhavadbhirasya sAhAyyaM kartuM duHzakamityuktam / sainyapatiM dizanAjJApayaMstvaM dAtreNa taruM lunAsi yathA mahatvAttarurdAtreNa cchettuM na zakyate tathA tvaddaNDezenApi grAhArirityarthaH // abhinivizya pArzvam / ityatra "vAbhinivizaH" [22] iti karma vA // vyavasthitavibhASeyam / tena va citkarmasaMjJaiva / ka cidAdhArasaMjJaiva / zAstrebhiniviSTai // kAla / truTimudAste nizi samutthitam / adhvA / yojanamasti krozesti / bhAva / godohamudAste zAlipAkepyazAyinam / deza / narakamAsyate svapuryA vasataH / ityatra "kAlAvaM" [23] ityAdinA kAlAdirAdhAraH karma vA / akarmaca / yatrApi pakSe karmasaMjJA tatrAkarmasaMjJApi vA bhavatItyarthaH / tena narakamAsyate ityatra sakarmakatvAdvitIyA / akarmakatvAcca bhAva Atmanepadam // anye tu sakarmakaoNNAmakarmakANAM ca prayoge kAlAdhvabhAvAnAmatyantasaMyoge sati nityaM karmatvamichanti / bhrjntyhoraatrmmum|kroshaansainyptiN dizan / godohmuthmmtyjntH|| dAtreNa taruM lunAsi / ityatra "sAdhaka" [24] ityAdinI karaNasaMjJA // tadvadhAya dizan / ityatra "karmAbhi" [25] ityAdimA saMpradAnasaMjJA // 1 DI zatadU. 2 e bI sI DI maiM / vya0. 3 DI STaH / kA. 4 e sI dhvatyA. bI epha dhvabhAvetyA . 5 epha ma / a. 6 epha pi bha. 7 epha kANAM ca. 8 e janti ho . 9 bI jantam / dA. 10 bI nA kAra'. 11 sI saMjJA / .. Page #210 -------------------------------------------------------------------------- ________________ 202 vyAzrayamahAkAvye [ mUlarAja : ] jayAya cezvaM spRhayairyazo vA lokAya kupyantamasUyamAnam / dudyantamantamamuM svayaM tatpradrogdhumutkudhya kRtAbhiyogaH // 103 // 103. jayAya cetvaM spRhayeryazo vA jayaM kIrti vA yadIcchasi tattadAmuM grAhAriM pradrogdhuM jighAMsituM svayaM kRtAbhiyogo vihitodyamaH saMstvamamumevotkrudhyotkrodhaviSayaM kuru mA sahasva / taM svayamabhiSeNayetyarthaH / kIdRzam / lokAya kupyantamamRSyantamasUyamAnaM lokasyaiva guNeSu doSAnAviSkurvANaM duhyantamapacikIrSantamIyantaM loka saMpattau cetasA vyAruSyantam // jayAya yazo vA spRhayeH / ityatra "spRhervyApyaM vA " [26] iti vA saMpradAnam // lokAya kupyantaM duhyantamISyantamasUyamAnam / ityatra " krudruha" [27] ityAdinA saMpradAnam // amumukrudhye | amuM pradrogdhum / ityatra 'nopasargAtkuhA" [28] iti na saMpradAnam // atha dRSTAntoktyA rAjJA tasya svayamAskandanaM draDhayati / siMho nikuJjAda bhisRtya yUthAddhantIbhamuddAmatamaM mRgebhyaH / yAnAtsvayaM mA virama pramAdyaM mA mA jugupsasva jagattatovan // 104 // 104. siMho nikuJjadvanagahvarAdabhisRtya nirgatya mRgebhya AraNyapazubhya uddAmatamaM balAdinotkRSTatamabhibhaM yUthAnmRgagaNAdAkRSya hanti tasmAttvamapi tato grAhArerjagadan rakSansan svayaM yAnAnmA virama 1 e ye yaza. 2 e dudyanta 3 eph dya tvaM mA ju.. 1 eph 'viH kurvA 2 eph dhyaH / a 3 epha naM dRDha 4 e varan. Page #211 -------------------------------------------------------------------------- ________________ (hai0 2.2.28.] dvitIyaH srgH| 203 duHkhaheturidamAtmana iti virajya mA nivartasva / tathA mA pramAdya yatkArya taddaNDanetaiva kariSyatItyAlasyaM kRtvA mA nivartakha / tathA mA jugupsasva nIcoyaM svayamAskantumanucita iti ninditvA mA nivartasva / / nanu sAhAyyakRnmitrasaMpAdirahitoyaM sainyezenApi sainyairavaSTabdho durgasthopi niruddhadhAnyAdipravezasthAnaH susAdha eva tatkiM tatsAdhanAya mama svayamabhiSeNaneneti rAjA mA sma vadadityasya mahAmitrasaMpadamAyAha // yudhoparAjiSNurarerabhIrukhAtA turuSkAnapi kacchadezAt / kutopyanantardadhadasya sosti lakSaH sakhA jAta ivaikamAtuH // 10 // 105. sonekAvadAtaiH prasiddho lakSo nAma kacchadezasvAmyekamAturjAta iva sahodara ivAtisnigdhaH sakhAsya grAhAreraeNsti / kIdRk / arerabhIruratrasnurata eva yudho raNAdaparAjiSNurduHkheyaM yuditi tAmasahamAnonivartiSNurata eva ca kacchadezAtturuSkAnapyAsatAmanye nRpAH sarvajagadbhayaMkarAnmlecchAnapi trAtA rakSannata evaM ca kutopi kasmAdapyanantardadhadanilIyamAnonazyan / / nanu sakhAsya dUre bhaviSyati tataH sannapyasatprAya eveti na vAcyamityAha / kacchAtsurASTrASTasu yojaneSu dIpotsavaH pakSa ivaashvyujyaaH| phullAtprabhUto na tadasya dUre sthAnAdhiko bhUmipatibhya uAm 106 106. yathAzvayujyA AzvinapUrNimAyA Arabhya pakSe gate dIpo1 bI dA ra. 2 e 'vandho'. 3 DI mA vAdIdi. 4 sI ra saMpanyA // navo. ttarazatatamazlokAvataraNasthita 'saMpadbhyAm' ityetatpadAtprAktano grantho nAsti. 5 epha SNuduHkhe. 6 epha va ku. Page #212 -------------------------------------------------------------------------- ________________ 204 vyAzrayamahAkAvye . [ mUlarAjaH] tsavo dIpAlikA syAttathA kacchAtkacchadezAdgateSvaSTasu yojaneSu surASTrI surASTrAdezo bhavati tattasmAddheto: phullAtphullAkhyAnmahArAjAtprabhUto jAto lakSAkhyaH sakhAsya grAhArena dUre / kIdRk / uyA pRthvIviSaye ye bhUmipatayastebhyaH sakAzAtsthAmnA balenAdhikaH // / __tathApi dvAveva zatrU kRtau / tau cAnekamahArAjAnvitaH sainyapatireva nigrahISyati tatkiM svayamAskandaneneti na vAcyamityanekAn dvipa Aha // yedrau samudre ca nRpA dadhAnAH kSatratvamAtmanyupitA dRgagre / tepyasya saMvarmayitAra Ajau naiko na ca dvau bahavo dviSastat // 107 // 107. Atmani sve kSatratvaM kSAtradharma dadhAnAH / zauryAdikSatriyaguNAnvitA ityarthaH / ye nRpA adrau ye samudre cAbdhisamIpe coSitA: sthitAH santi / ye cAsya grAhArerDagane dRSTipura uSitAH santi / sadA samIpasthA yemuM sevanta ityarthaH / tepi / na kevalaM svayaM lakSazcetyapyarthaH / asya grAhArerAjau raNanimittaM saMvarmayitAraH saMnakSyante / tatpakSatvAttepi tvayA saha yotsyanta ityarthaH / tattasmAnnako grAhAriT ina ca dvau grAhArilakSau dviSau kiM tu bahavoneke dviSaH / "apAyevadhirapAdAnam" [29] tatrividham / nirdiSTaviSayam / upAttaviSayam / apekSitakriyaM ca / nirdiSTaviSayaM yathA / nikuJjAdabhisRtya // yatraM dhAturdhAtvantarArthAGga svArthamAha tadupAttaviSayam / yathA yUthAddhanti / atra hyAkarSaNAGge hanane hantirvatate // apekSitakriyaM yathA / mRgebhya uddAmatamam / apAyazca kAyasaMsargapUrvako buddhisaMsargapUrvako vA vibhAga ucyate / tena yAnAnmA virama / yAnAnmA 1 ephaSTayo'. 2 DI epha STrAde'. 3 bI tru / tau. 4 epha tAH sa. 5 epha m / upe'. 6 bItra tu dhAtva. 7 e degnti varta'. 8 epha te / upe. 9 e vA vA vi. Page #213 -------------------------------------------------------------------------- ________________ [ hai0 2.2,30.] dvitIyaH srgH| 205 pramAdya / yAnAnmA jugupsastra / ityatra duHkhahetuM yAnaM buddhyA prApya nAnena kRtyamastIti yAnAnnivartamAno rAjA jambakena niSidhyata iti nivRtteraGgeSu virAmapramAdajugupsAsvete dhAtavo vartanta iti buddhisaMsargapUrvakopAyaH // tathA jagattatovan / ityatra rAjA yadIdaM jagadrAhAriH pazyenUnamasya sarvasvamapaharediti buddhyA grAhAriNA saMyojya tasmAnnivartayatItyapAya evaM // tathA yudhoparAjiSNuH ityatrApi yudhamasahamAnastato na nivartata ityapAya eva // arerabhIruH / ityatrApi vadhabandhaklezakAriNamairiM buddhyA prApya tato na nivartata ityapAya eva / yadyapi nivRtterapekSayApAdAnaM syAtsA cAtra najA niSidhyata ityapAdAnaM na prApnoti tathApi nivRtterapekSayAtra prathamamapAdAnaM tataH sA najA niSidhyata iti sarvamupapannam / evama. nyatrApi // trAtA turuSkAn kacchadezAt / ityatra turuSkaidezasaMparka buddhyA samIkSya dezasya vinAzaM pazyaMsturuSkAna dezAnnivartayatItyapAya eva / kutopyanantardadhat / ityatra bhayena mA mAM kopi drAkSIditi na tiro bhvtiitytraapypaayH|| ekamAturjAta ityatrApyekamAtuH putro niSkrAmatIti sphuTa evApAyaH // phullAtprabhUtaH / ityatrApi phullAlakSaH saMkrAmatItyapAyosti // kacchAtsurASTrASTasu yojaneSu / ityatra kacchAniHsRtya gateSu yojaneSu bhavatItyarthaH // AzvayujyA dIpotsavaH pakSe / tataH prabhRti pakSe gate bhavatItyarthaH / ubhayatrApAyaH pratIyate // bhUmipatibhyodhika ityatra lakSaH puMstvAdinA bhUpaiH saha saMsRSTa Adhikyena dharmeNa tato vibhaktaH pratIyata iti sarvatrApyapAyavivakSA // __ vaiSayika / urdhyA bhUmipatibhyaH / aupazleSika / adrau ye| abhivyApaka / Atmani kSatratvam / sAmIpyaka / samudre ye / naimittika / Ajau sNvrmthitaarH|| aupacArika / dRgana uSitAH / ityanna "kriyAzrayasya' [30] ityAdinAdhikaraNam // 1 epha jambuke . 2 epha va / yadya'. 3 DI maribu. 4 e dhahinitya. 5 epha ye mA. 6 DI tyatra kacchAdityatrA . 7 DI tIti / udeg. 8 DI degyikam / u. 9 DI tibhyopyadhikaH / au. 10 epha bhivyaka. 11 epakaH / A. 12 DI rikaH / dR. 13 e bI yAniya. Page #214 -------------------------------------------------------------------------- ________________ 206 ghyAzrayamahAkAvye [ mUlarAjaH] ekaH / dvau / bahavaH / ityatra "nAnnaH" [31] ityAdinA prathamA vibhaktiH // athaivamuktadurgamitrasahAyasaMpadalena grAhAreratibaliSThatAM vadanmahArAjasyaivAyaM sAdhyo nAnyasyeti nirdhArayati / mitraM nRpendra samayA nikaSAtha durga ___ yaH sopyalaM bhavati kiM punarantarA te / tattaM nihantumavanI divamantareNa tvAmantareNa na hi saMprati kazcidIzaH // 108 // 108. he nRpendra yaH zatrurmitraM samayA mitrasamIpe syAdathAtha vA durga nikaSA parvatAbdhyAdidurgamasthAnasamIpe syAtsopyAstAM tAvadetadvayasamIpastha ekatarasamIpasthopyalaM samarthoM bhavati kiM punaste mitradurge antraa| bhitradurgayoryo madhyavartI sa nitarAM baliSTha ityarthaH / tattasmAddhetostaM grAhAri nihantumavanI divamantareNa dyAvApRthivyomadhye tvAmantareNa vinA saMpratyasminkAle na kazcitkopi sainyapatyAdika Iza: samarthaH / vasantatilakA chandaH // yoyaM mitradurgasaMpanyAmatibaliSThatayA kasyApyanyasyAsAdhyaH sa kadA cinmamApyasAdhyaH syAditi rAjA mA zakiSTetyAha / tenAbhIrAnyena murASTrAmatiddhaH pArtha sthAnA tvaM calitazcetsamarAya / hA prANezAndhigvidhimevaM pralapeyu vairiTeNAnIti vibho mAM pratibhAti // 109 // 109. he vibho svAminsurASTrAM surASTrAdezaM yena lakSyIkRtya ya 1 bI mahAsaM. 2 epha hArira'. 3 epha dathavA. 4 epha IdRza:. 5 epha rASTrade'. 6 epha lakSIkR. Page #215 -------------------------------------------------------------------------- ________________ [hai0 2.2.33.] dvitIyaH sargaH / 207 AbhIrI AbhIrajAtikSatriyA grAhariSvAdayastAMstena lakSyIkRtya ceyadi tvaM samarAya calitaH kRtaprayANastadA hA prANezAn kaSTaM vallabhAnAM mRtyukAlAvApteH / ata eva vidhiM daivaM dhig garhAmahe / ityevaM prakAreNa vairistraiNAni bhAvisvapatimaraNanizcayena pralapeyurAkrandeyurityevaM mAM pratibhAti mama pratibhAsate / ityahaM jAnAmItyarthaH / nanu grAhariSvAdyarayo - pyatizUrAstattAnprati mayi raNAyodyatepi tatpatnInAM svabhartRmRtyu nizca yena vilApaH kathaM tvayA vimRzyata ityAha / yatastvaM pArthamatisthAnnA vRddhorjunasyAtikrameNa balena sphIta: / arjunAdapi baliSTha ityarthaH // nRpendra / ityatra " Amantrye" [32] iti prathamA || mitraM samayA / durgaM nikaSA / hA prANezAn / dhigvidham / antarA te / avanIM divamantareNa / pArthamati / yena surASTrAm / tenAbhIrAn / ityatra "gaujAt" [ 33 ] ityAdinA dvitIyA // bahuvacanAdanyenApi yuktAdbhavati / mAM pratibhAti // dhAtusaMbaddhotra pratistena "bhAgini ca " [37] ityAdinA na sidhyati / mattamayUraM chandaH // atha mantramupasaMharannAha | uparyupari bhUbhRtodhyadhi vanAnyadhodhombudhI I dviSobhigaditemunA pulakabhRdvapuH sarvataH / bhujAvubhayataH kSipan dRzamatho udasthAnnRpaH 9 sthitau tamabhitazca tau parita utthitastAn janaH // 110 // 110. nRpo mUlarAja udasthAt / kIdRksan / vapuH sarvatoGgasya 1 eph ityAcArya zrI hemacandrAcAryaviracite zabdAnuzAsanadyAzrayamahAkAvye prabhAtamantravarNano nAma dvitIyaH sargaH samAptaH // 1 ephU rAjA. 2 e lakSIkU . 3 eph vidham / 4 e ginIvetyA. sI 'ginavetyA. Page #216 -------------------------------------------------------------------------- ________________ 208 vyAzrayamahAkAvye [ mUlarAjaH ] E sarveSu pradezeSu pulakabhRt / kva sati / bhUbhRto girInuparyupari vanAni kAnanAnyadhyadhyambudhInadhodhaH sarvatra kriyAvizeSaNAdam / saptamI vA / dviSa ityatretizabdodhyAhAryaH / tatoyamarthaH / bhUbhRdvanAmbudhInAM pratyAsannaM dviSo grAhariSyAdizatravo vartanta ityetasminnamunA jaimbakenAbhigadite bhaNite / yadvA bhUbhRdvanAmbudhInAM samIpe vartamAnAndviSaH zatrUnabhileMkSyIkRtyAmunA gadite pUrvoktarItyA bhaiNane dviSannAmazravaNodbhUtavIra rasollAsavazena sarvAGgINaromAJcAJcita ityarthaH / tathA maddordaNDayoH sato: kedyApi zatrava ityahaGkAreNotpannaraNakaNDDA bhujAvubhayato dRzaM kSipan dvayorapi bhujayorupari dRSTiM vyApArayan / atho bhinnakrame nRpa ityato jJeyaH / atho nRpotthAnAnantaraM taM nRpamabhita ubhayapArzvayoH sthitau santau tau jambarkajehulAvudusthAtAm / udasthAdityevArthavazAddivacanAntatayA yojyam / tathA co bhinnakrame jana ityato jJeyaH / tAnnRpajembakajehulAnparitaH sarvato matramaNDapabahiH sthito janazca parivAralokazvotthitaH / nRpa udasthAdityanenApretanasarge grAhAriM prati nRpasya prasthAnaM varNayiSyata iti sUcitam // 12 1 adhodhombudhIn / adhyadhivanAni / uparyupari bhUbhRtaH / ityatra "dvitvedha: " [34] ityAdinA dvitIyA // 1 vapuH sarvataH / bhujAvubhayataH / tamabhitaH / tAnparitaH / ityatra "sarvobhaya" [35] ityAdinA dvitIyA // pRthvI chandaH // // iti zrIjinezvarasUriziSya lezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrAbhidhAnazabdAnuzAsanadhyAzrayavRttau dvitIyaH sargaH samarthitaH // 10 kSIkU 9 1 sIm / svasa 2 e epha jambuke * 3 embudvIsa 4e ephU 'la. 5 DI bhaNite di. 6 DI GgINaM ro 7 bI raM nR 8 epha tau jambuka'. * * hu . 10 sI DI 'jehalA. 11 ephU jambuka 12 sI DI riM taM pra Page #217 -------------------------------------------------------------------------- ________________ yAzrayamahAkAvye tRtIyaH srgH| // aham // atha vijayayAtrAnukUlaM zaratkAlaM paJcAzatA zlokaivarNayati / atha dyAmabhi zubhrAbhrA sunIrAbhi saraH srH| abhi digvijayaM sAdhurupatasthe zaratkSaNAt // 1 // 1. atha mantrAvasarAnantaraM kSaNAdrAriSvabhiSeNanaviSayacintAsamakAlameva zaradupatasthe vijRmbhita / kiM bhUtA / dyAM gaganamabhilakSyIkRtya zubhrAbhrA vizadameghA / etenAbhrANAmavArSukatvenAdityAtapanivArakatvenaM cAsyAH sukhadatoktA / tathA sara: saromi taDA~gaM taDAgamabhivyApya sunIrA nirmalajalA / etena peyajalatvoktiH / ata evAbhi digvijayaM sAdhurvijayayAtrAviSaye sAdhutvaprakAramApannA / etena rAjJo grAharipuviSayAbhiSeNanamanorathasya zIghrabhAvinI saphalatoktA / lakSaNe / dyAmabhi // vIpsye / abhi saraH srH|| itthaMbhUte / abhi digvijayam / ityatra "lakSaNa" [36] ityAdinA dvitIyA // vabhuH prati nRpaM grAmapatiM paryanu karSakam / prati grAmaM dizaM paryanu kSetraM sasyasaMpadaH // 2 // 2. nRpamityAdiSu sarveSu jAtAvekavacanam / prati grAmaM dizaM pari 1 sI jayAyA. 2 e sI drAhAri . 3 sI DI paye ci. 4 sI DI "tA yAM. 5 e sI DI epha lakSIkR. 6 e sI DI na vAsyAH. 7 sI DI DAgama. 8 sI DI epha vIpse / a'. Page #218 -------------------------------------------------------------------------- ________________ 210 vyAzrayamahAkAvye [ mUlarAjaH ] anu kSetraM grAmAn diza: kSetrANi ca lakSyIkRtya sasyasaMpadaH prati nRpaM rAjJAM bhAge grAmapatiM pari grAmaThakurANAM bhAgenu karSakaM hAlikAnAM bhAge ca babhuH prAcuryeNa zuzubhire / zaradi hi karSakANAM dhAnyAni niSpadyante / tebhyo grAmabhUsvAmitvAdvAmapatayo bhAgaM gRhNanti / tebhyazca dezapatitvAnnRpA bhAgaM gRhNanti // pratIbhamibhamanvazvamazvaM gAM gAM ca paryasau / sAdhuH prati madamanu pAlanaM balitAM pari // 3 // 3. asau zaradabhamimaM pratyabhivyApya madaM prati madagrahaNaviSaye sAdhuH sAdhutvaprakAra mApannAbhUt / tathAzvamazvamanvabhivyApya pAlanamanu raktasrAvAdicikitsAkaraNena raktodbalanodbhavarogAdrakSaNaviSaye sAdhurabhUt / tathA gAM gAM ca pari vRSaM vRSaimabhivyApya valitAM pari baliSTatAviSaye sAdhurabhUta / zaradi hIbhA mAdyanti / azrAca raktasrAvaM kRtvA ghRtadAnAdinA pAlyante / vRSabhAzca baliSThAH syuH // bhAgini / prati nRpam / grAmapatiM pari / anu karSakam // lakSaNe / prati grAmam / dizaM pari / anu kSetram // vIpsye / ibhamibhaM prati / gAM gAM pari / azvazvamanu // itthaMbhUte / madaM prati / balitAM pari / anu pAlanam / ityatra "bhAgini ca " [37] ityAdinA dvitIyA // 9 saronvavasitAnyabjAnyanveyuryatsitacchadAH / tenartavonu zaradamupa gaGgAmivApagAH // 4 // 4. saronu / sara ityatra jAtAvekavacanam / anuH sahArthe / tataH 1 ecchita '. 1 e lakSIkR . 2 e sI DI ge va 3 e bI eph 'kAvA'. 4 bI "bhama. 5 e bI 8 bI iti jA zrAvaM. 6 bIm / pa 7 sI epha bIpse / i. Page #219 -------------------------------------------------------------------------- ________________ [hai0 2.2.41.] tRtIyaH srgH| 211 sarobhiH saha / piMgu bandhane / avasIyante smAvasitAni saMbaddhAnyabjAnyanu / atrAnuhetau / tataH sarobhiH saha saMbaddhairavjaihetubhiH / yaditi kriyAvizeSaNam / yatsitacchadA rAjahaMsA eyurAgatAH / arthaacchrdi| varSAsu meghabhayAnmAnasaM gatAH zaradaM hi tata Agacchanti / tena hetunA jJAyate / Rtavonu zaradamupa gaGgAmivApagAH / atrAnUpau hInAau~ / yathA gaGgAyA anyA nadyo hInAstathA zaradonya RtavaH zizirAdyA hInAsteSu sitcchdaagmnaabhaavaat| yo hi sitacchadatulyairmahApuruSairAzrIyate tasmAdanye hInAH syuH // abjAnyanveyuH / saronvavasitAni / ityatra "hetusahArthenunA" [38] iti dvitIyA // anu zaradam / upa gaGgAm / ityatra "utkRSTenUpena" [39] iti dvitiiyaa|| zAlInpakkAnsapramodaM rakSantyo gopikA dinam / krozaM vyastArayan gItInAti godohamapyayuH // 5 // 5. gopikAH zAlInAM rakSikAH striyo dinaM sakaladivasaM vyApya krozaM krozapramANabhUmiM vyApya gItIrgAnAni vyastArayanna punargodohamapi yAvatA kAlena gaurduhyate tAvantamapi kAlamati khedamayugatAH / yataH pakkAnniSpannAJ zAlIn kalamAdIn sapramodaM saharSe yathA syAdevaM rakSantyaH zukAdibhyaH / supakkazAlidarzanodbhUtapramodapAravazyena sakalaM dinamuccaiHsvareNa gAyantyopi kSaNamapi khedaM na gatA ityarthaH / zaradi hi zAlayaH pacyante / / zAlInpakvAn rakSantyaH / ityatra "karmaNi" [40] iti dvitIyA // sapramodaM rakSantyaH / ityatra "kriyAvizeSaNAt" [41] iti dvitIyA // 1 vI radaM va. 2 DI radi hi. 3 epha rAzriya'. 4 e degsmAhI . Page #220 -------------------------------------------------------------------------- ________________ 212 yAzrayamahAkAvye [ mUlarAja : ] dinaM rakSantyaH / kozaM vyastArayan / atra "kAla" [42] ityAdinA dvi tIyA // bhAvAdapIcchantyanye / godohaM nArtimayuH // pArAyaNaM navAhenAdhItya krozena cAziSam / godohena dvijA yAjyAnabhyaSiJcanyathAvidhi // 6 // 3 6. godohena godohamAtrakAlavyAghyA yathAvidhi vedoktazAntimantroccAraNAdividhyanusAreNa yAjyAnnRpAmAtyAdiyajamAnAn dvijA abhyaSiJcannasnapayan / kiM kRtvA / navAhenAzvinazvetapratipadAdidinanavakasya navarAtranAmno vyAyoM pAroyyate gamyatenena pArAyaNa vedagranthamadhItyAdhyayanena samApya pUrNa guNayitveti yAvat / tathA krozena yAvatA kAlena kozo gamyate krozapramANakSetravyAtyA cAziSaM ca sapta"zatikAbhidhAM saptazatapramANAM caNDikAstutiM cAdhItya guNayitvA / zaradi hi pArAyaNikA dvijA Azvinazvetapratipadi devAyataneSu darbhazalAkaikazatamayatrahmamUrteragrataH kuGkumAdisurabhidravyADhyajalabhRtaM kumbhaM sthApayitvA tato mahAnavamI yAvadabhuktA brahmacAriNo bhUzAyinaH pArAyaNaM kAryena tathAdhIyate yathA navame dine pUrNasyAttathA mahAprabhAvatvena saptazatikAM ca caNDikAstuti mahAziSaM guNayanti / tathA ca mArkaNDeyapurANe caNDikoktiH / / zaratkAle mahApUjA kriyate yA ca vArSikI / tasyAM mamaitanmAhAtmyamuccArya zrAvyameva ca // 1 // 99 etanmAhAtmyaM saptazatikoktam / tadevaM pArAyaNaM mahAziSaM cAdhItya 1 sI epha na vAzi 1 sI DI dohanaM nAdeg 2 eph mapyayuH // yA parI 5 e sI te tena. 6 bI sI DI 8 epha mA 9 sI epha vamI yA etadeva parA. 11 e epha deva pA 3 sI DI 'dhi devokta. 4 bI NaM devagradeg 7 sI DI pUrva gu. 10 sIm / evede evaM DIm / . Page #221 -------------------------------------------------------------------------- ________________ [ hai0 2.2.42.] tRtIyaH sargaH / 213 vijayadazamyAM kumbhamutpATya tebhyaH sthAnebhyo rAjAdibhavanamAgatya rAjAdimahAyajamAnAnprAGmukhAnudaGmukhAnvA zucivastrAnphalahastAn zAntimatroccArapUrva zAntayebhiSiJcanti // adhIyAnairdinamapi cchando nAgrAhi maannvaiH| gopIgItyA hRdoddhAntaiH samena viSameNa ca // 7 // 7. apibhinnakrame / dinaM sakaladivasaM vyApyAdhIyAnairapi paThadbhirapi mANavairbaTubhizchando jayadevAdi vedo vA nAgrAhi nAgamitam / kena kRtvA / samena tulyalakSaNalakSitapAdacatuSTayena zriyAdisamacchandasA viSameNa ca bhinnalakSaNalakSitapAdacatuSkeNa padacaturUMcha diviSamacchandasA ca / yadvA samena lakSaNayA sukhapAThyasthAnakena viSameNa ca duHkhapAThyasthAnakena ca / yato gopIgItyA gopInAM zAlyAdirakSikANAM strINAM gAnena hetunA hRdA kRtvoddhAntaiH zUnyacittaiH / zUnyacittena bahupaThyamAnamapi hi zAstraM nAgacchati // dhAnyenArtha itIndrasya mAsA pUrva pyomucH| kautukenArthinaH paurA stambhenAdrAkSurutsavam // 8 // 8. dhAnyenArthaH kAryamiti hetorya indrasya stambhena mahAdhvajapatAkAkalitonnatasthUNAdaNDenopalakSita utsavastaM paurI adrAkSuH / kiMbhUtAH santaH / kautukenArthinobhilASukAH / ketyAha / payomuco varSARtoH sakAzAnmAsA mAsena pUrvam / 'pUrva tu pUrvaje / prAgane zrutabhede ca' ityabhidhAnAdagrata AzvinapUrNimAyAmityarthaH / indramahotsavo hi zvetAzvinASTamyA Arabhya pUrNimA yAvadvidhIyate / tathA cAvazyakacUrNAvasvAdhyAyaprastAva 1 bI DI rA: sta. 1 sI zcati // . 2 e DI diveMdo. 3 e bI sI DI epha degrU di. 4 DI tamutsa. 5 sI DI tsavaM pau. 6 sI rA AdrA. 7 bI tyathebhi. Page #222 -------------------------------------------------------------------------- ________________ 214 vyAzrayamahAkAvye [mUlarAjaH] uktam / indamaho Aso ya punnimAe havaitti // bhaviSyottarapurANepi zAradamahotsavavarNanAvasara uktam // zravaNAdibharaNyantaM dinAnAmaSTakaM nRpaH / zubhAthai sarvalokAnAM kuryAdindramahotsavam // 1 // zravaNabharaNInakSatre hyAzvinazvetASTamIpUrNimoddeza eva candreNa yujyte| ata evAzvinapUrNimAyA AzvayujIti nAma / sa cendrotsavaH pracuradhAnyaniSpattyAdyarthaM kriyate / tathau ca varAhamiharasaMhitAyAmaindraM vacaH / yeSu dezeSu manujA bhaktibhArapuraHsarAH / janayiSyanti varSAnte mayA dattaM mahAdhvajam // 1 // teSu dezeSu muditAH prajA rogavivarjitAH / prabhUtAnnA dharmayuktA vRSTameghA mahotsavAH // 2 // bhaviSyanti suveSAzca subhASAzca subhUSaNAH // ityAdi / mitrairmAsAvarairvAcA nipuNaiH saha gokule| guDena mizra veSeNa zlakSNA gopAH payaH papuH // 9 // 9. spaSTaH / kiM tu veSeNa zlakSNAH sUkSmA akarkazA vA gokulasvAmitvAccharada uSNatvAJca parihitasUkSmamRduvastrA ityarthaH / gopA goSThAdhikRtA mAsA mAsenAvarairlaghubhirAtmasamAnairityarthaH / zaradi hi pittodrekaH syAditIkSuvikAramizrapayaHpAnazvetasUkSmAMzukaparidhAnAdizaityakriyA pathyatvAdvidheyA / uktaM ca / zaratkAle sphuratteja:puJjasyArkasya razmibhiH / taptAnAM kupyati prAyaH prANinAM pittamulbaNama // 1 // tatazca zAlIndurugghanAmbUni zvetasUkSmAMzukAni ca / kSIramikSuvikArAzca sevyAH zaradi bhUrizaH // 2 // 1epha tsavaH / zra. 2 e degstavapra. 3 epha thA va. 4 e harisaM. 5 bINAH zUkSmA. 6 bI tasuzUkSma epha tasUkSmAva. 7 em / zA. 8 e tazUkSmA . Page #223 -------------------------------------------------------------------------- ________________ [ hai0 2.2.44.] tRtIyaH sargaH / trostri giriNA kANAH khaNDoH zaMkulayA mithaH / grAmyA yuvatyAnnA muSTibhiH kalahaM vyadhuH // 10 // 10. yuvatayA yauvanenAnUnA ahInA yauvanasthA grAmyo grAmINadArakA muSTibhirmithaH kalahaM yuddhaM vyadhuryato daNDaH praharaNamasyAM "praharaNAskrIDAyAM NaH" [6.2.116] iti Ne daNDA zaGkalAkandukakrIDA / tasyAM giriNA kandukena kartrI kANAH kRtAH zaGkulAgADhaghAtenordhvamucchalitena kandukenAkSNo vyAghAtAt / tathA zaGkulayA vakrAgrayA krIDanayaSTyA karyA khaNDAH khaNDaguNopetAH kRtAH / mithaH pratikUlamA hanyamAnA - tkandukAtskhalitAyAH zaGkalAyAH pAdeSu gADhaprahArAtkuNThIkRtA ityarthaH / zaradi hi paGkasya zuSkaprAyatvAdrajasazcotthAnAbhAvAddANDA krIDA pravartate / tasyAM ca krIDakaiH zreNIdvayaM kRtvA zaGkulAbhirmithaH pratikUlaM vivakSitasvasImapAraprApaNArthaM kanduka Ahanyate / / I navAhena / krozenAdhItya / ityatra "siddhau tRtIyA" [ 43] iti tRtIyA // siddhAviti kim / adhIyAnairdinamapi cchando nAgrAhi mANavaiH // atra vyAptimAtraM gamyate na siddhiH // bhAvAdapIcchantyanye / godohenAbhyaSiJcan // 215 hetau / gopIgItyodrAntaiH // kartari / mANavairnAgrAhi // karaNe / hRdoAntaiH / samena viSameNa ca nAgrAhi // itthaMbhUtalakSaNe / stambhenAdrAkSurutsavam / atra "hetu" [44] ityAdinA tRtIyA // tathA dhAnyenArthaH / mAsA pUrvam / mAsAvaraiH t muSTibhiH kalaham / vAcA nipuNaiH / guDena mizram / veSeNa lakSNAH / 1 e daNDA 2 e sI 'NDA zaM. 3 DI 'tayonU 1 DI 'tayo yaudeg 2 DI myA grAmyANAM dA 3 e bI sI DI miMtho ka 4 DI cadA 5 bI kSNorvyAdhA. 6 e bI sI epha 'kuNTIkR. 7 eph 'nAbhavanAddaNDA 8 eph 'tamI". Page #224 -------------------------------------------------------------------------- ________________ 216 vyAzrayamahAkAvye [mUlarAjaH] yuvatayAnUnAH / zaGkulayA khaNDAH / giriNA kANAH / ityAdau hetau kRtabhavatyAdigamyamAnakriyApekSayA kartari karaNe vA tRtIyA // pulinAni saha kSomaiH sarAMsi nabhasA samam / jyautsyomAnAmiSanmeghAH sAkaM kailAsasAnubhiH // 11 // 11. zaradi hi nadItaTAni prAvRSeNyAmbupUrakSAlitatvena nirmalAni taraGgitajalasaMzoSeNa taraGgitavAlukAni ca syustathA zItalatvena zaratkAlocitatvAdAvalanataraGgitAni zvetAni kSaumANi dukUlAni lokaiH paridhIyante / tathA sarAMsi nabhazcAtinirmalAni syustathA jyaulyo jyotsnAnvitA nizA ahazcAtisaprakAzAni myustathA meghA nirjalatvena kailAsasAnavazca vArSikaoNmbupUradhautatvenAtizvetAH syustatazca pulinAdIni kSaumAdyaiH saha sAdRzyAdamiSan / yepyekatra sthAne samAnaguNA: syuste mithaH spardhante / amA saha // bandhakAnyadharaiH strINAM padmAni yugapanmukhaiH / sArtha hAsaizca kAsA(zA?)ni spardhA nyakSeNa cakrire // 12 // 12. spaSTaH / navaraM yugapatsaha / nyakSeNa saha sAmastyena / zaradi hyAraktAni bandhUkarpuSpANi vikasitAni padmAni zvetAni kAzapuSpANi ca jAyantetodharAdibhiH saha spardhA / etena cAdharAdisamAnairbandhUkAdibhiH zarat kAminIva bhAtIti vyaJjitam // 1 e kAni. 1 bI tajalavA. 2 epha ni kSau . 3 sI ni zvekSau. 4 epha kAmbUpU. 5 epha vena zve. 6 bINa sA. 7 e bI epha puSpANi. Page #225 -------------------------------------------------------------------------- ________________ [hai0 2.2.45.] tRtIyaH sargaH / 217 kAtsyenAbjavanodbhede sukhenAsthuH sitacchadAH / duHkhenAbdajale prApye kaSTenAsaMzca cAtakAH // 13 // 13. kAlAna sAmasyena / udbhede vikAze / abdajale meghajale / ziSTaM spaSTam // ssyessvaapyessvnaayaasenaapyenaayaasmmbuni| pAnthAH pathi sukhaM proSurduHkhamUSuzca tatpriyAH // 14 // 14. prAcuryeNa niSpannatvAddhAnyeSu sukhena prApyeSu tathA jalApUrNataDAgAdikatvAtsukhena jale prApye sati pAnthAH pathi sukhaM proSurdazAntaraM gatAstatpriyAzca pAnthabhAryAzca duHkhamUSavirahAtkaSTene sthitAH // saumaiH saha / ityatra "sahArthe' [45] iti tRtIyA // arthagrahaNAt nabhasA samam / ahrAmA / sAnubhiH sAntam / mukhairyugapat / hAsaiH sArdham // arthAdgamyamAne adharaiH spardhAm / nyakSeNa spardhAm / kAsyenAlavanodbhede / ityAdAvapi sahArthosti // sukhenAsthuH / duHkhena prApye / kaSTenAsan / anAyAsenApyeSu / ityAdIvAsyAdikriyAbhiH saha sukhAdeH sahArthosti / kriyAvizeSaNatvavivakSAyAM tu dvitIyaiva / anAyAsamApye / sukhaM proSuH / duHkhmuussuH|| jAtyoponu timInvapresthAtmakRtyA zaTho bakaH / akSNA kANaH padA khaJjaH khalAH prAyeNa maayinH||15|| 15. jAtyA svabhAvenograH krUrastathA prakRtyA svabhAvena zaTho mA 1 e prokhurdu:. 1 DI le / zeSaM spa. 2 sI DI na prApye sthi. 3 sInAprA. 4 DI pye / i. 5 epha dAvasyA . 6 DI vApyAdi. Page #226 -------------------------------------------------------------------------- ________________ 218 vyAzrayamahAkAvye [mUlarAjaH] yAvI bakastimInmatsyAnanulakSyIkRtya vapre nadyAditaTesthAt / kIhaksan / akSNA kANastimigrahaNAyAdhobaddhahaktvena saMkocikAkSatvAtkANa iva bhavannityarthaH / tathA padA pAdena khaJjo mAyitvAttimivizvAsanAya khoDavanmandaM mandaM gacchaMzcetyarthaH / yuktaM caitat / yataH khalAH prAyeNa bAhulyena mAyinaH syuH / bakazca jAtyoyatvAtkhalaH / zaradi hyanagAdhe svacche ca jale sukhena dRzyAMstimIna grahItuM bakA nadyAditaTeSu vicaranti // gotreNa puSkarAvarta kiM tvayA garjitaiH kRtam / vidyutAlaM bhavatvadbhirhasA UcunvidaM dhanam // 16 // 16. haMsA ghanaM meghamidaM nvetadivocuH / yathA gotreNa saMtAnena he puSkarAvarta puSkarAvartagotra megha svasamayAbhAvena niSphalatvAttvayA kim / kimiti pratiSedhevyayam / evaM kRtamalaM bhavatvityetepi / kRtamityakArAntonavyayopi / tvayA tava garjitairvidyutAdbhirjalaizca sRtamityarthaH / zaradi hi haMsA: kalaM zabdAyante tatpratikUlA dhanagarjitAdayazca stokaM stokaM prAdurbhavantItyevamAzaGkA // akSNA kANaH / padA khaJjaH / prakRtyA zaThaH / prAyeNa mAyinaH / gotreNa pusskraavrt| jAtyograH / ityatra "ya daistadvadAkhyA" [46] iti tRtIyA // prAyeNa mAyina ityatra prAyazabdo bAhulyavacanastasya ca bhedo mAyitvaM yarthAkSNaH kANatvaM mAyitvena ca bAhulyavatAM calAnAmAkhyA / yathA kANatvena kANAkSiyuktasya narasyAkhyeti tadvadAkhyAvAcinaH prIyAttRtIyA // 1 bI n gRhI. 2 sI svasvasa'. 3 epha niHphala'. 4 sI DI kimapi. 5 sI DI kRtyami. 6 e degnte na ta. sInte nAtpra. DInte tAnprati. 7 e sI DI kaM prA. 8 e zaGkAH // 9 DI epha thANA kA". 10bI khalanA. 11 epha tve kA. 12 epha NAkSayu. 13 ephU prAyasta'. Page #227 -------------------------------------------------------------------------- ________________ 219 [hai0 2.2.47.] tRtIyaH sargaH / garjitaiH kRtam adbhirbhavatu / vidyutAlam / kiM tvayA / ityanna "kRtAdyaiH" [7] iti tRtIyA // maghAbhiH pAyasaM zrAddhaM maghAsu brahmacaryavat / zrutyA smRtau ca prasitA vidadhurvidhinotsukAH // 17 // 17. dvijA mAMbhirmaghAbhizcandrayuktAbhiryukte kAle pAyasaM dugdhasaMbandhi zrAddhaM pitRtarpaNaM vidadhuryathA maghAsu brahmacarya vidadhuH / kiMbhUtAH santaH / zrutyA vede smRtau ca dharmazAstre ca prasitA nityaprasaktoH zrutijJAH smRtijJAzca / ata eva vidhinotsukA vidhirvAmajAnvavanamanayajJopavItApasavyatvakaraNAdistatrAtyantaM prasaktAH / zaradi hi zrAddhapakSaH syAttatra cAvazyaM zrAddhakRdbhirbrahmacarya vidhIyate / yatsmRtiH / tAmbUlaM dantakASThaM ca snigdhasnAnamabhojanam / ratyauSadhaparAnnAni zrAddhakRtsapta varjayet // 1 // anyathA tadretaH pitRmukha upatiSThatIti / tatra cAvazyaM maghAzcandreNa yujyante / tatastAsvapi zrAddhakRto brahmacarya vidadhati / ata evopamAdvAreNoktaM maghAsu brahmacaryavaditi / tathA maghAsu pAyasameva zrauddhaM saMkalparUpaM kriyate / tathA ca pitRsaMhitAyAM pitRvacaH / api naH sa kule jAyAdyo no dadyAtrayodazIm / pAyasaM madhusarpibhyA varSAsu ca maghAsu ca / / iti / na tu piNDapradAnAdi kriyate pratyavAyAt / taduktaM smRtau / maghAyAM piNDadAnena jyeSThaputro vinazyati / ityAdi / 1 e sI DI ghAdibhi. epha ghAbhizca. 2 e sI tAH prati. 3 e sI smRti tA . 4 sI epha zrAddhasaM. 5 e bI sI epha piMbhyAM va. 6 sI DI epha degNDapradA'. Page #228 -------------------------------------------------------------------------- ________________ 220 vyAzrayamahAkAvye [mUlarAjaH] utsukAH karadAnevabaddhAH kRSyA pazuSvapi / vIhIn dvidroNAn dvidroNAn dvidroNaizca tilAndaduH // 18 // 18. kRSyA mahIkarSaNe pazuSvapi gomahiSyAdiSu cAvabaddhA nityaprasaktA ata eva karadAne / karaH kRSipazucAraNAdikRtarAjakIyabhUmyupabhogahetuko rAjagrAhyo bhAgaH / tasya dAna utsukA atyantaM prasaktA asAdhAraNavizeSaNopAdAnAdrAmyAH karodrAhakarAjapuruSebhyo dduH| kAn / vrIhIn / kiMbhUtAn / droNazcatuHSaSTiH kuDavAH / dvau droNau mAnameSAM "mAnam" [6.4.168] itIkaNo "AnAbhyadviplab" [6.4.140] iti lupi vIpsAyAM dviruktau ca dvidroNAnvidroNAn / tathA dvidroNaizca tilAn / co bhinnakrame / dvidroNamAnAndvidroNamAnAMstilAMzca / zaradi hi grAmyAH sasyeSu niSpanneSu rAjakaraM dadate // krauJcAnsahasraM sahasraM paJcakenAnvajIgaNan / sahasreNa zukAn gopyaH paJcakaM paJcakaM rasAt // 19 // 19. gopyaH kSetrarakSikA nAryaH sahasraM sahasraM krauJcAnpakSibhedAn rasAtkautukAtpaJcakena paJca saMkhyA mAnamasya "saMkhyA Date:" [6.4.130] ityAdinAke paJcakaH saMghastenAnvarjIgaNanpaJca paJca kRtvA gaNitavatya ityarthaH / tathA sahasreNa sahasrasaMkhyAn sahasrasaMkhyAn zukAn / paJcakaM paJcakamanvajIgaNan / paJcakaM paJcakamityatra zukasAmAnAdhikaraNyepi paJcakazabdAbrAhmaNAH saMgha itivadekavacanam / zaradi hi krauJcAH zukAzca bAhulyena syuH / / 1 e hazraMsahazra pa. 2 e bI hazreNa. 1 epha dAgrAmyAH. 2 epha "STiku. 3 bI dviH plu. 4 sI di grA. 5 epha sraM krau. Page #229 -------------------------------------------------------------------------- ________________ [hai0 2.2.50.] tRtIyaH sargaH / 221 maghAbhiH / maghAsu / ityatra "kAle bhAt" [18] ityAdinA vA tRtIyA // zrutyA prasitAH smRtau prasitAH / vidhinotsukoH karadAne utsukAH / kRSyAvabaddhAH pazuSvavabaddhAH / ityatra "prasita" [49] ityAdinA vA tRtIyA // dvidroNaiH / pnycken| sahasreNa / ityatra "vyApye dvi" [50] ityAdinA vA tRtIyA // pakSe / dvidroNAnvidroNAn / paJcakaM paJcakam / sahasraM sahasram // tRtIyA vIpsAyAM vihiteti tRtIyAntasya padasya dviruktirna syAt / dvitIyA tu karmaNi vihitA na vIpsAyAmatastadantasya dviruktiH syAt // saMjAnAnA guNaiH prema saMjAnantaH purA rteH| saMpAyacchanta dAsIbhirtIhIn grAmINadArakAH // 20 // 20. grAmINadArakA grAmyaputrA dAsIbhizveTInAM brIhInsaMprAyacchanta daduH yato guNai rUpalAvaNyAdiguNAnprema snehaM cArthAddAsInAM saMjAnAnA jAnantastathA purA pUrva rateH suratasya saMjAnantaH smarantaH / grAmyA hyadharmyatvAdadhAsu dAsISu ramante // saMpAyacchadvisaM haMsyai haMso yattanmudebhavat / Atmane rocanAllabdha kasmai na vadatetha vA // 21 // 21. haMso yadvisaM mRNAlaM haMsyai svapriyAyai saMprAyacchatpremNA dadau tadvisaM hasyA mudebhavat / atha vAtmane rocanAdrocata ityevaM zIla "iDit.' [5.2.44] ityAdinAne rocanastasmAdvallabhAllabdhaM prAptaM vastu kasmai na vadate kiM tu prItervardhakatvAtsarvasmai rucimutpAdayatItyarthaH // 1e smRtyau pra. 2 sI DI kAH kR. 3 sI nA tR. 4 e hazreNyetya'. 5 sI NAn pa. 6 e hazraMsahazram / tR. 7 epha yAntyapa. 8 epha grAmapu. 9 e rUpAlA . 10 e nAjA. 11 epha dharmatvA. Page #230 -------------------------------------------------------------------------- ________________ 222 vyAzrayamahAkAvye [mUlarAjaH] jajJe svAtyambu muktAbhyo dugdhaM dadhne nvakalpata / riktopi na yayau meghaH zarade dhArayannRNam // 22 // 22. nurupamArthe / yathA dugdhaM dadhnekalpata dadhirUpavikAramApannaM tathA svAtizabdena svAtinakSatrayutaraviyukta: kAla upacArAducyate / svAtAvambu meghajalaM svAtyambu muktAbhyo jajJe muktAphalarUpaM vikAramApannam / zaradi dugdhAni dadhIni cAnyai sakAzAtpracurANi viziSTAni ca syurityupamAnenoktam / tathA svAtau jalakaNA ye ke cana zuktimukheSu patanti te sarvepi muktA: syuriti prasiddhiH / tathA megho riktopi jalavarjitopi na yayau / utprekSyate / zarade RNaM dhArayannu dhriyate tiSThati svarUpAnna pracyavate RNaM kartR tadbhiyamANaM prayujAna iva / RNiko hi rikto dravyarahita RNazodhanAzaktatvAdyatrottamarNena rAjAjJayA priyate tasmAtsthAnAnna gacchati / / guNaiH saMjAnAnAH / prema saMjAnAnAH / ityanna "samo jJosmRtau vA" [51] iti vA tRtIyA // asmRtAviti kim / rateH saMjAnantaH // dAsIbhiH saMprAyacchanta / ityatra "dAmaH" [52] ityAdinA tRtIyA / dAma AtmanepadaM ca // adharmya iti kim / haMsyai saMprAyacchat / atra "caturthI" [53] iti saMpradAne caturthI // mudebhavat / ityatra "tAdarse" [54] iti caturthI // rucyathaiH preye / Atmane rocanAt / kasmai svadate // klapyathairvikAre / 1 elpataH / . 1 bI sI DI ephU yuktara. 2 epha yuktakA. 3 sI muktAMpha. 4 sI nyatsarvasa. 5 epha prekSate / . 6 sI yuJjana. DI yuJjata I. 7 sI hi raktoM. 8 epha nAsakta. 9 DI ktazcAnyatro. 10 epha dharma i. 11 epha te / kRpya. Page #231 -------------------------------------------------------------------------- ________________ [hai0 2.2.57.] tRtIyaH srgH| 223 dugdhaM da kalpata / jajJe svAtyambu muktAbhyaH // dhAriNottamaNe / zarade dhArayavRNam / ityatra "ruciklapyartha' [54] ityAdinA caturthI // dhvAnaH pratyazRNonmaitrI zikhibhyonugRNandhanaH / . tasmai pratigRNantastepyAzRNvankekayAtha tAm // 23 // - 23. dhvAnaigarjitaiH kRtvA zikhibhyo mayUrebhyonugRNan zikhyuktamanuvadanniva prazaMsato vA zikhinaH protsAhayanniva ghano dhvAnareva maitrImAntaraprItiM zikhibhyaH pratyazRNodiva meghadarzanamAtrodbhUtazikhikekAnantarameva garjanAdaGgIcakAreva / atha dhanasya maitrIpratizravaNAnantaraM kekayA tasmai ghanAya pratigRNanto ghanoktamanuvadanta iva prazaMsantaM vA ghanaM protsAhayanta iva / tepi zikhinopi tAM maitrI tasmai kekayA AzRNvanniva garjAnantarameva kekAyanAdaGgIcakruriva / zaradyapi hi meghA garjanti tadgarjAzravaNAcca zikhinaH prItAH kekAyante / atazcaivamutprekSA / ata eva zikhighanAnAmAkhyAtRtvArthite upapadyate / utprekSAdyotakAzcevazabdA atrAvasIyante / yo hyatyantaM snigdhau vayasyau bhavatastAvanyonyamuktamanuvadantau prazaMsayotsAhayantau cAvAM mitho vayasyAviti vAcApi mAnasIM prItiM pratijAnAte // zikhibhyo maitrI pratyazRNot / tasmai tAmAzRNvan / ityatra "prati" [56] ityAdinA caturthI // arthinIti kim / zikhibhyo maitrI pratyazRNodityatra maitryAM mA bhUt // tasmai prtigRnnntH| zikhibhyonugRgan / ityatra "pratyanoH" [57] ityAdinA caturthI // AkhyAtarIti kim / tasmai kekayA pratigRNanta ityatra kekAyAM mA bhUt // 1sI athApa gha. DI athApi va. 2 sI jozrAva. 3 sI DI padyate / . 4. epha bhuktAma". 5 eph nAti zi. 6 bI pratyetyA. 7 sI thIM / AkhyA. 8 ephat pra. Page #232 -------------------------------------------------------------------------- ________________ 224 vyAzrayamahAkAvye [mUlarAjaH] rAtsyanti devatAstubhyaM nAtha kiM mahyamIkSase / evamArAdhayansAMyAtrikebhyaH kulyossitH|| 24 // 24. kulayoSitaH sAMyAtrikebhyaH potavaNigbhyaH prastAvAhIpAntare jigamiSubhya ArAdhayan / dvIpAntarajigamiSupotavaNijAM kSemalAbhAdiviSayaM daivaM paryAlocayan / savicAramUcurityartho ne tvakulInA iva saMbhAvitacirakAlInaviraharUpamahAparAdhavidhAnaruSTatvAttAMzcakruzuH / kathamityAha / he nAtha vallabha rAtsyanti devatAstubhyaM tava dvIpAntare gacchataH kSemalAbhAdiviSayaM devaM samudradevatAdyA devatA: paryAlocayipyanti tava kSemalAbhAdiviSaye devatAH sAMnidhyaM kariSyantItyarthaH / ataH kiM mahyamIkSase mama virahesau pativratA bhIruH kathaM bhaviSyatIti kSemAkSemAdiviSayaM daivaM kimiti nirUpayasi / devatAprasAdAttvayi kSemAbhyudayAdimati tvadekazaraNAyA mama nitarAM kSemAbhyudayAdyeveti madaivacintayA tvayA~ na khedyamiti bhAva evam / yadvA kulayoSita: sAMyAtrikebhya ArAdhayan / potavaNijAM gamanaviSayamabhiprAyaM vicAritavatyo vicArapUrvamUcurityarthaH / kathamityAha / he deva devavanmabhArAdhya he nAthaM tA matsapatnyastubhyamAtsyinti akulInatvenAsatItvAdetesmatpatayaH parapuruSAbhisaraNavighnAH kadA dezAntaraM yAsyantIti tava gamanAbhiprAya paryAlocayiSyanti na tu vayaM kulInatvAttasmAtki mahyamIkSasesyA abhiprAyaH kIdRza iti vimatipUrva kimiti nirUpayasi / ahaM tvadvirahaM kSaNamapi nAbhilaSAmItyarthaH / evam sAMyAtrikANAM kulayoSitAM ca bahutvepi pratyekaM svasvabhartAraM prati bhaNanavivakSayA tubhyamityAdAvekava. canam // 1 epha ntaraM ji'. 2 sI na ku. 3 bI epha tvAttAzcu. sItvAbhyAzca. DI tvAdibhyAMzzu. 4 DI degntaramiccha'. 5 epha mAdi. 6 sI DI paye dai. 7 e yA nikhe. 8 DI mAtrArA . 9 e degtha ma. 10 e rAtsanti. 11 e yaM lo. Page #233 -------------------------------------------------------------------------- ________________ [hai. 2.2.58.] tRtIyaH sargaH / 225 asAdhayanna putrebhyo dArebhyo dadRzurna ca / poSurlAbhAya rAdhyantopazyantaH zrAntayedhvagAH / / 25 // 25. adhvagAH pAnthAH putrebhyo nAsAdhayan / asmadvirahemI kathaM bhaviSyantIti putrANAM kSemAkSemAdiviSayaM daivaM nAcintayan / evaM dArebhyo dadRzurna ca / kiM tu lAbhAya rAdhyanto vRddhiM vicArayantota eva zrAntayepazyanto mArgakhedamavicArayanta: santa: proSuH / zaradi hi pAnthA vyavahArArtha dezAntaraM yAnti / / tubhyaM rAtsyanti / mahyamIkSase / ityatra "yadvIkSye rAdhIkSI' [58] iti cturthii|| rAdhIkSyarthadhAtuyogepIcchantyanye / sAMyAtrikebhya aaraadhyn| putrebhyo nAsAdhayan / rAdhiraparapaThitathurAdirNiganto vA / sAdhirNiganta eva / dArebhyo ddRshuH| rAdhIkSyarthaviSayAdvipraSTavyAdicchatyanyaH / lAbhAya rAdhyantaH / zrAntayepazyantaH // lohinIva taDijyotsnA tApAya virahe hi tat / straiNaM sma zlAghate patye tiSThate zapate hute // 26 // 26. virahe sati hi yasmAjyotsnA lohinIva taDillohitA vidyudiva tApAyAsIt / lohitA hi vidyutsantApAya syAt / yaduktam / vAtAya kapilA vidyudotapAyAtilohinI / pItA varSAya vijJeyA durbhikSAya bhavetsitA // iti / tattasmAtstraiNaM patye zlAghate sma tiSThate sma zapate sma hute sma / 1 eDijyotslA. 1 epha degmAdi . 2 bI bhIkSyase. 3 e degdhIkSArtha. 4 sI DI vi sa" 5 vI dAtApA. 6 vI rpA ca vi. 7 sIkSAyAbhavami. 29 Page #234 -------------------------------------------------------------------------- ________________ 226 dhyAzrayamahAkAvye [mUlarAjaH] smati sarvakriyAsu yojyam / zlAghAsthAnazapathApahnavAn kurvANaM straiNaM kartR AtmAnaM jJApyaM jAnantaM patiM prayojayati smetyarthaH / patya ityatra jaataavekvcnm| idamuktaM syAt / patInaparAdhakatvena cATukazatairaMnunayatopyavagaNayya mAnAvaSTambhenAvasthitA api zAradajyotsnodaye kAmodrekAdvigalitamAnAH satyo nAryaH / zlAghayA vakroktibhaGgIbhiH svaprazaMsayA sthityAnurAgAdisUcakasthAnavizeSeNa zapathena sapanyudbhAvitasya mithyArUpasya vyalIkasya nirAsena sapatnyudbhAvitaM patibhiH saMbhAvyamAnaM vyalIkaM yadyasmAsu kutrApyasti tadA vayaM mAtrAdizarIraM spRzAma iti pratyAyakavAkyena vA nihavena ca prAgmAnavazena kRtasyAvajJAdyaparAdhasyApelApena cAtyantikAnurAgabhaktiriraMsutAdiguNopetaM jJApyamAtmAnaM patIn jJApitavatyaH // tApAya lohinI taDit / ityatra "utpAtena jJApye" [59] iti caturthI // patye zlAghate / drute / tiSThate / zapate / ityatra "zlAghagusthA" [60] ityAdinA caturthI // pAkAya prayatA jagmurnIvArebhyastapasvinaH / caturmAsopavAsepi neyuAmaM purAya vA // 27 // 27. pAkAya prayatAH paktumudyatAH santastapasvinastApasA nIvArebhyo vanavIhInAhatu yayuH / etenaiSAM svayaMpAkitvamasaMgrahazvokte / zaradi hi nIvArA bAhulyena syuH / paraM caturpu mAseSu bhavo "varSAkA 1 e bI pazvinaH / / 2 e yugrAmaM. ................ ................................... 1e su yujyate zlA. 2 sI mukte syA . 3 sI radAjyo'. 4 sI DI vitaM. 5 epha palape. 6 bI pazcina. 7 sI zcokteH za. DI epha 'zvoktaH za. Page #235 -------------------------------------------------------------------------- ________________ [60 2.2.60. ] tRtIyaH sargaH / lebhyaH" [6.3.80] itIkaNi tasya lupi caturmAsaH sa cAsAvupavAsazca tasminnapi caturo mAsAnabhuktvApItyarthaH / grAmaM purAya vA neyuH pAraNe pradhAnabhikSAlAbhAdyarthaM na gatAH / etenAtinaiSThikatvoktiH / mahAtapasA hi kecidevasvapanaikAdazyA Arabhya devotthAnaikAdazIM yAvaccaturo varSAmA sAnupavAsAnkurvanti / tatpAraNepi vanasthitairevAraNyaka - dhAnyaiH zilocchavRttyAnItaiH svayaMpakaiH prANayAtrAM kurvanti na tu pradhAnabhikSA lAbhArthI grAmapurAdi vasatsthAnamAgacchantItyeSAM dharmaH // citrAM svAtervizAkhAyai ganturbhAnostviSArditAH / yAntodhvAnamamanyanta na zune svaM na vA cusam // 28 // 227 I 28. adhvAnaM mArga yAntodhvagAH pAnthAH svamAtmAnaM zune kurkurAya nAmanyantAyantaM kaSTAdhAratvena zunopyAtmAnaM nikRSTaM menire / na vA busaM yadvAkiMcitkaratvAdAtmAnaM palAlAdapyasAraM menire / yatazcitrAM gantuH svAterganturvizAkhAyai gantuH / citrAsvAtivizAkhA nakSatraiH saMyujyamAnasya sata ityarthaH / bhAno vestviSAtapenArditA atyuSNatvAtpIDitAH / zaradi hi ravizcitrAsvAtivizAkhAbhiravazyaM yujyate tadyuktaJca prAyotyudyutiH syAt // nAnaM nAvaM zukaM kAkaM zRgAlaM menire dRSam / payaHpAnonmadA gopA mahiSaM tu zune tRNam // 29 // 29. gopA gopAlA vRSa jAtAvekavacanam / zaNDAnannaM nAvaM zukaM kAkaM zRgAlaM vA na menire / niHsattvatAnAyAsasvavazyatAkaraNAdibhi 1 sI DI kA . 1 ephU degSThikoktiH / . Page #236 -------------------------------------------------------------------------- ________________ 228 ghyAzrayamahAkAvye [mUlarAjaH] rannAdibhyopi nikRSTamajJAsiSuH / mahiSaM tu vRSAdvaliSThatvena zune tRNaM vA menire / yataH payaHpAnonmaMdAH kSIrapANonmattAH / / na tRNasya busAya svaM mantevAzuSyadambudaH / mukho hitopi pRthavyai coryadapINAna cAtakam // 30 // 30. tRNabusasakAzAdapi svamakiMcitkaraM manyamAna ivAmbudozuSyannirjalobhUt / yadyasmAddhetorambudazcAtakaM nAprINAnna tRptIcakre / kIhak / pRthvyai sasyAdyutpattihetutvAdyoH svargasya cAnekasasyauSadhyAdiyajJopakaraNotpattihetutvAtsukhopi / apiratrApi yojyaH / sukhakAryapi hitopyanukUlopi ca / yopyambudai unnato mahApuruSaH sa pRthvyAH svargasya ca paropakAritvAtidhArmikatvAdibhirguNaiH sukhopi hitopi ca san yadA catate yAcate Nake cAtakaM yAcakaM kenApyasAmarthena na prINAti tadA tRNabusAbhyAmapyAtmAnamakiMcitkaraM manyamAna; saJ zuSyati khidyata ityuktiH // pAkAya prayatAH / ityatra "tumorthe " [61] ityAdinA caturthI // nIvArebhyo jagmuH / ityatra "gamyasyApye" [62] iti caturthI // grAmaM neyuH purAya neyuH / ityatra "gateH'' [63] ityAdinA vA caturthI // anApta iti kim / adhvAnaM yAntaH // kRdyoge tu paratvAtSaSTyeva / svAtergantuH // dvitIyaivetyanye / citrAM gantuH // caturthI cetyanye / vizAkhA~yai gantuH // 1 bI nte cA. 1 sI nmahAH kSI. 2 bI epha da ivAmbuda u. 3 epha ritvenAti' 4 bI marthena. 5 e bI tumathe. 6 sI DI tuyevety. 7 e khAye ga. Page #237 -------------------------------------------------------------------------- ________________ [ hai 0 2.2.65 ] tRtIyaH sargaH / 229 na svaM zunemanyanta na svaM samamanyanta / ityatra " manyasya " [ 64 ] ityAdinA vA caturthI // anAvAdibhya iti kim / na vRSaM nAvamannaM zukaM zRgAla kAkaM vA menire // kutsyateneneti karaNAzrayaNaM kim / na svaM zune menire ityatra svazabdAnna syAt // atigrahaNaM kim / mahiSaM tRNaM menire / atra naJprayogAbhAve sAmyamAnaM pratIyate na tvatikutsAM // kutsAmAtrepIcchantyeke / mahiSaM zune menire // na svaM tRNasya manteti kudyoge paratvAtpaSThI / caturthyapIti kazcit / na svaM busAya mantA / na svaM tRNasya mantA // I pRthvyai hitaH dyorhitaH / pRthvyai sukhaH dyoH sukhaH / ityatra "hita sukhAbhyAm " [ 65 ] iti vA caturthI // zaM pathyaM bhadramAyuSyaM stAtkSemorthaca sidhyatu / rAjJaH prajAbhya ityUcegastirudyandhanakhanaiH / / 31 / / 31. agastiragastyairSirudyansanghanasvanairmeghagarjitaiH kRtvoca iva / vovasIyate / kimityAha / rAjJaH prajAbhyazca zaM sukhaM pathyaM hitaM bhadraM dhanadhAnyAdisaMpallAbha AyuH prayojanamasya "svargasvasti" [6.4.122] ityAdinA ye AyuSyamAyurvRddhiheturvastu kSemo vipadabhAvazca stAdarthazca sidhyatu kArya niSpadyatAM ceti / zaradi hyagastirudeti ghanagarjitAni ca syurityevamutprekSA / munidyaMsta pojJAnAdivizeSeNodIyamAno rAjAdisamIpaM gacchan ghanasvanaiH sAndradhvAnaiH kRtvA rAjJaH prajAbhyazca zamiyAdyAzIrvAdaM vakti || 5 1 eph sAmatre 2 eph taH pR. 3 sI stya RSiru 4 ephU kSema vi. 5 sI prekSya mu. DI 'prekSyate mu N. 6 e dhvAnai kR. Page #238 -------------------------------------------------------------------------- ________________ 230 ghyAzrayamahAkAvye [mUlarAjaH] zreyazcirAyuH kuzalaM stAtkArya siddhimetu ca / putrebhyazca snuSANAM cetyUcurvalimahe striyaH // 32 // 32. balimahe balirAjyadine kArtikazvetapratipaddine striya UcuH / kimityAha / putrebhyaH snuSANAM ca vadhUTInAM ca zreyo dhanAdyarddhilAbhazcirAyazcirajIvitaM kuzalaM ca vipadabhAvazca stAt kArya siddhimetu cetyAzIrvAkyAni // balimaho hi kArtikakRSNapaJcadazIrAtrau zuklapratipadine ca syAt / tatra ca lokA yathAzakti suveSAH suceSTA: pramuditAstAmbUlAdyAsvAdanaparA bhaginyAdistrIH praNamanti / tAzca candanavardhanAdipUrva zreyaH stAdityAzIrvAdaM dadate / yataH kArtikazvetapratipadi yacchubhamitaradvA cezyate tacceSTayA sakalaM varSa yAti / yaduktaM bhaviSyatpurANe / purA vAmanarUpeNa yAcayitvA dharAmimAm / baliM yajJe hariH sarvaM krAntavAnvikramaitribhiH // 1 // indrAya dattavAn rAjyaM baliM pAtAlavAsinam / kRtvA daityapaterdattamahorAtraM punarnupa // 2 // paJcadazyAM nizA hyekA kRSNapakSasya kArtike / ekamatanadinaM balirAjyati cihnitam / / 3 / / kArtika kRSNapakSasya paJcadazyAM nizAgame / yatheSTaceSTaM daityAnAM rAjyaM teSAM mahItale // 4 // lokazcApi gRhasyAntaH zayyAyAM zuklataNDulaiH / saMsthApya balirAjAnaM phalaiH puSpaizca pUjayet // 5 // balimuddizya dIyante dAnAni kurunandana / yAni tAnyakSayANyAhurmayaivaM saMpradarzitam // 6 // 1 e bhAvizca. 2 e sI siddhame'. 3 e tuzcetyA. 4 e degya stA. 5 epha nRpaH // . 6 e theSTaM ce. 7 e sI DI tandulaiH / / Page #239 -------------------------------------------------------------------------- ________________ tRtIyaH sargaH / ekamevamahorAtra varSe varSe vizAM pate / dattaM dAnavarAjyasya Adarzamiva bhUtale // 7 // nirujazca janaH sarvaH sarvopadravavarjitaH / kaumudIkaraNAdrAjan bhavatIha mahItale // 8 // yo yAdRzena bhAvena tiSThatyasyAM yudhidhira / harSadainyAdirUpeNa tasya varSa prayAti hi // 9 // rudito rodate varSa hRSTo varSa prahRSyati / bhukto bhoktA bhavedvarSa susthaH sustho bhavediti // 10 // hitArthaM / prajAbhyaH pathyaM stAt rAjJaH pathyaM stAt // sukhArtha / zaM prajAbhyastAt zaM rAjJaH stAt // bhadrArtha / bhadraM prajAbhyaH stAt / bhadraM rAjJaH stAt / zreyaH putrebhyaH stAt zreyaH khuSANAM stAt // AyuSyArtha / prajAbhya AyuSyaM stAt rAjJa AyuSyaM stAt / putrebhyazcirAyuH stAt snuSANAM cirAyuH stAt / kSemArtha / prajAbhyaH kSemaH stAt rAjJaH kSemaH stAt putrebhyaH kuzalaM stAt sruSANAM kuzalaM 10 stAt // arthArtha | arthaH prajAbhyaH sidhyatu artho rAjJaH sidhyatu / siddhimeta kArya snuSANAM siddhimetu / ityatra " tadbhadva" [ 66 ] caturthI // zaradA kiM parikrItAH sahasrAyAyutena vA / alaM kelyai zriyai zaktA haMsAstasyA yadanvayuH // 33 // [ hai0 2.2.66. ] 231 kAryaM putrebhyaH 1 e haMsyasta. 1 bI sI DI 'rAjasya 2 sI DI tIti ma 3 e 'tyasyA yudhiSThiraH / 6. 4 susthasu. 5e sI tArthaH pra epha tArthe pra. 6 e eph stAt / zre 7 e sI DI kSema stA. 8 sI stAt pudeg 9 e stAt / a putrebhyaH sidhyatu rAjJeorthaH sidhyatu arthaH prajAbhyaH sidhyatu kArya prajAbhyaH SANAM me i. 11 e sI divA. 12 DI epha 'nA ca rthaH * 1 33 ityAdino vA 10 ephU siddhimetu kArya Page #240 -------------------------------------------------------------------------- ________________ 232 byAzrayamahAkAvye [mUlarAjaH] 33. kelyai krIDAyAyalaM samarthAstathA zriyai zobhAyai prastAvAccharada eva zaktA haMsAstasyAH zarado yadyasmAdanvayuranugamanaM cakrustatki zaradA kA sahasrAya rUpakAdizazatenAyutena vA rUpakAdidazasaharuyA vA kRtvA parikrItA niyatakAlaM sviikRtaaH| ye hi yena parikrItAH syuste sevakAstasya svAminaH kelyAyalaM narmaNe zaktAH zriyai zobhAyai zaktAzca santonugacchanti // svadhA pitRbhya indrAya vaSaT svAhA havirbhuje / namo devebhya ityakhigvAcaH sasyazriyAphalan // 34 // 34, RtvigvAco meghavRSTisasyaniSpattyAdyarthaM pUrvakRtakArIrISTyAdInAM prastAve yAyajUkAnAM mantrAkSarocAraNAni sasyazriyA pracuradhAnyaniSpattyAphalan sArthakA Asan / kA vAca ityAha / pitRbhyaH svadhA havirdAnamastu / tathendrAya vaSaT havinimastu / tathA havirbhuje. gnidevatAyai svAhA havirdAnamastu / tathA devebhyo namostviti // prajAbhyaH svastyabhUnnidrA samudrazayanAdyayau / A sindhoH zAvalAnyAsanazmarAtparyapoSarAt // 35 // 35. prajAbhyaH svasti sasyAdisaMpattyA lokasya kSemamabhUt / tathA samudrazayanAdviSNonidrA yayau / kArtikaikAdazyAM hi viSNurnidrAM jahAtIti rUDhiH / tathA A sindhoH samudraM maryAdIkRtya nadImabhivyApya vA zAdvalAni saharitabhUkhaNDAnyupacArAddharitAni cAsan / katham / azmarAtpari azmavantaM dezaM varjayitvA tathoSarAdapaM ririNaM (iriNa) deza varjayitvA / / 1 bI zADalA. 2 e paNAt / / 1 epha degminaM kalyAyalaM nirmaNe. 2 sI DI rISTayA . 3 vI zADalA. 4 sI degntaM ta de. DIntaM taM de'. 5 epha pariNaM. Page #241 -------------------------------------------------------------------------- ________________ hai0 2.2.72.] tRtIyaH srgH| 233 . sahasrAya parikrItAH ayutena parikrItAH / ityatra "parikrayaNe" [67] iti vA caturthI // zriyai zaktAH / alaM kelyai / vaSaDindrAya / namo devebhyaH / prajAbhyaH svasti / svAhA havirbhuje / svadhA pitRbhyaH / ityatra "zaktArtha' [68] ityAdinA caturthI // samudrazayanAdyayau / ityatra "paJcamI' [69] ityAdinA paJcamI // A sindhoH / ityatra "auDAvadhau" [70] iti paJcamI // azmarAtpari / uparAdapa / ityanna "pari" [1] ityAdinA paJcamI / prati dvipamadAmodAdgandhaM sptcchdaanydhuH| zephAlIbhyo dadulAsya prati gandhAca mArutAH // 36 // 36. saptacchadAni saptaparNatarupuSpANi dvipamadAmodAtprati hastimadasaurabhyasya tulyaM gandhamadhuradhArayan / etena zaradi dvipA mAdyanti saptacchadAzca dvipamadAmodatulyaM puSpantItyuktam / tathA mArutAzca gandhAtprati gandhasya pratidAnabhUtaM lAsyaM nRttaM zephAlIbhyaH zephAlIlatApuSpebhyo daduH / zephAlInAM gandhaM gRhItvA lAsyaM dadurityarthaH / anyepi nATyopAdhyAyA gandhadravyAdi gRhItvA nartakInAM lAsyaM dadati // dvipamadAmodAtprati / gandhAtprati / ityatra "yataH prati" [72] ityAdinA paJcamI / pratizabdAdvitIyA m // upAdhyAyAdadhItyeva kekI zrutvA naTasya vA / prAsAdAgrAnanatainaM pauryaH prekSanta cAsanAt // 37 // 1 ephanta vAsa. 4 epha nRtyaM ze'. 1e hAya. 2e AjJAva. 3 e bI puSphantI'. 5 sI DI nA paJca. 6 bI ti / mo'. 30 Page #242 -------------------------------------------------------------------------- ________________ 234 vyAzrayamahAkAvye [ mUlarAjaH] 37. prAsAdAmAddevagRhazikharamAruhya kekI mayUro nanarta / kiM kRtvA / upAdhyAyAdadhItyeva niyamapUrva nRttavidyAM gRhItveva / vAtha vA naTasya zrutveva / ivotrApi yojyaH / dravyAdidAnena nRttavidyAmAkaNyeva / yathopAdhyAyAnniyamapUrvakaM naTAdvA dravyAdidAnenAttainRttavidyo nRttajJatvAnipuNaM nRtyati tathA jAtisvabhAvena kekI caturaM nanartetyarthaH / ata evainaM kekinaM paurya AsanAdAsana upavizya prekSanta kautukAtprakarSeNApazyan / zaradyapi mayUrA mattAH santo jAtisvabhAvena prAsAdAdyuccasthAnamAruhya nRtyanti / yaduktam / pronmAdayantI vimadAnmayUrAnpragalbhayantI kuraradvirephAn / zaratsamabhyeti vikAsya padmAnunmIlayantI kumudotpalAni / / upAdhyAyAdadhItya / ityatra "AkhyAtari0" [73] ityAdinA paJcamI // A. khyAtarIti kim / naTasya zrutvA // prAsAdAprAzanata / AsanAtprekSanta / ityatra "gamyayapaH" [74] ityAdinA pnycmii|| varSAtyayAtprabhRtyalodmAdArabhya cAvabhau / anyo vINAkaNAdbhinno vennunaadaadlisvnH|| 38 // 38. varSAtyayAdvarSAkAlAtikamAtprabhRtyabjodgamAtkamalavano dA~dArabhya cAlikhana Ababhau / yato vINAkaNAdanyonyAdRzotimadhura ityarthaH / tathA veNunAdAdbhinnaH / zaradi hi padmakhaNDavikAze madhupAnonmattAnAM bhRGgANAM dhvaniratimadhuraH syAt // 1 sI DI ttavi. 2 e nRttati. 3 e prekSya kau. 4 epha dAyAca. 5 e bI sI epha kurura. 6 bI kAzya pa. 7 sIDI dAra'. 8 sI DI di pa. Page #243 -------------------------------------------------------------------------- ________________ [ hai 0 2.2.74.] tRtIyaH sargaH / gamyepi pazcime deze grAmAtprAcyAM yayurjanAH / mahAnavamyA aparehni kozAtsIma laGghitum // 39 // 39. mahAnavamyA AzvinazvetanavamyAM aparenantarehni dine vijayadazamyAM grAmAdupalakSaNatvAtpurAderapi sakAzAtmAcyAM pUrvadizi janA yayuH / vasati / grAmAtsakAzAtpazcime deze pazcimadigvibhAge gamyepi nadIparvatAdyabhAvena gantuM zakyepi pazcimadezaM muktvetyarthaH / kiM kartuM yayuH / krozAddravyUtAtpareNa sIma / kIbepi sIman zabdaM halAyudha bhAraivI manyete / grAmAdisImabhUmiM laGghituM zakunamArgaNAbhiprAyeNa // vijayadazamyAM hi astamayadiktvena loke sAmAnyenAprazastatayA prasiddhatvAtpazcimadizaM varjayitvodaya diktvena loke sarvadikSu madhye sAmAnyena maGgalyadiktayA prasiddhatvAtprAyaH pUrvasyAM krozAtparataH sakalavarSazubhAzubhasUcakazakunAnveSaNAya lokA yAnti / tasya ca gamanasya loke sImalaGghanamiti saMjJA rUDhA / yadvA grAmAdityuktatyA janA grAmyA vyajyante / te vijayadazamyAM krozAtpareNa sIma laGghituM grAmAtpazcime deze gamyepi vijayadazamyAM hi prAtareva lokA: sIma laGghituM yAnti / prAtazca pazcimadizi sUryasya pRSThavartitvAdyAtrA kartumucitA / yaduktam || yAmayugmeSu rAtryantayAmAtpUrvAdigo raviH / yAtrAsmindakSiNe vAme praveza: pRSThage dvayamiti // gantumarhepi prAmyatvAdvAmAtprAcyAM yayuH / prAmyA hi mUrkhatvAttathAvidhagamyAgamyadikparijJAnA kauzaleAtsAmAnyena lokavyavahAre pazcimA na tathA prazasyA yathA pUrveti pazcimAM gamanAhamapi varjayitvA pUrvAmeva yAnti // 1 yA pa. 2 sI DI re anta 4e zabdamA 5 sI DI 'para: sa. 8 sI DI 'yadi'. 9 DI 'lA: sAmA 6 235 eph 3 e sI DI ratI ma. vyaJjyante / * 7 sI dizo ra. Page #244 -------------------------------------------------------------------------- ________________ 236 ghyAzrayamahAkAvye [mUlarAjaH] ArAttIrAbahirnIrAcchItebhya itarai raveH / apyupraistapyamAnosthAhaNAbaddho nu kacchapaH // 40 // 40. kacchapaH kamaTho jAtAvekavacanam / zItebhya itarairuSNai raverustraiH kiraNaistapyamAnopi dahyamAnopyArAttIrAnnadyAditaTasamIpe nIrAvahizvAsthAttasthau / utprekSyate / RNAddho nu deyena hetunA nigaDita iva / RNiko hi RNAduttamarNena baddho ravaruSNaiH kairaistapyamAno nadyAditaTe tiSThati baddhatvAnna tu jalamadhye pravizati / zaradi hi kacchapA jAtisvabhAvena nadyAditaTeSu bAhulyena vicaranti / uktaM ca / apaGkilataTAvaTa: zapharaphANTaphAlojjvalaH patatkurarakAtarabhramabhramInArbhakaH / luThatkamaThasaikatazcalabakoTavAcATitaH saritsalilasaMcayaH zaradi meduraH sIdati // prabhRtyartha / varSAtyayAtprabhRti / abjodmAdArabhya // anyArtha / anyaH kvaNAt / bhinno nAdAt / grAmAtyAcyAm / bahinIrAt / ArA~ttIrAt / zItebhya itaraiH / ityatra "prabhRtyanya " [75] ityAdinA paJcamI // dizi dRSTAH zabdA dikzabdA iti dezakAlavRttinApi syAt / grAmAtpazcime deshe| navamyA aparehni // tathA gamyamAnenApi dikzabdena syAt / krozAssIma / pareNeti gamyate // RNAdvaddhaH / ityatra "RNAddhetoH" [76] iti paJcamI // saurabhAdanurAgeNa mudA baddholirabhramat / kumudasyAntikejAca dUre nIpasya ketakAt // 41 // 1 sI DI TaniSThasa. 2 epha hizca sthA'. 3 epha karaiH sta'. 4 epha 'tyarthaH / va. 5 sI DI t / zI. 6 e rAnIrA. 7 sI ti gamya'. Page #245 -------------------------------------------------------------------------- ________________ 237 [hai02.2.78.] tRtIyaH sargaH / 41. ali: saurabhAdanurAgeNa mudA baddhaH saurabhahetuko yonurAgastaddhetukA yA muddharSastayA hetunA baddho vyAptaH san kumudasyAbjAca padmasya cAntikebhramat / tathA nIpasya kadambasya ketakAtketakIpupAca dUrebhramat / nIpapuSpasya kiMcittIkSNapatratvena ketakasya ca kaNdakitvena naikaTyena bhramaNeGgavidAraNabhayAt / zaradi hi kairavANyajAni ca navAnyudbhidyante kadambAni ketakAni ca varSodbhavAnyapi zaradyanuvartante varNyante ca kavibhiH / atha vA zaradyatItaprAyarAmaNIyakatvena nIpaketakayoranupabhogyatvAirelirabhramat / / / saurabhAdanurAgeNa / ityatra "guNAd' [77] ityAdinA vA paJcamI // astriyAmiti kim // mudA baddhaH // ketakAre nIpasya dUre / abbAdantike kumudasyAntike / ityatra "AdithaiH" [78] iti vA paJcamI // stokAjAtIH spRzan stokenAbjAnyalpAca zIkarAn / ... alpena vAnapi marutkRcchrAtsehe viyogibhiH // 42 // 42. sugamaH / navaraM stokAjAtIrjAtipuSpANi stokenAbjAni ca spRzan / zaradi hi jAtipuSpANi syuH / / kRcchreNArkasya vIkSyatvAdISmaH katipayAccharat / prAtipayenAlpairmedhaiH stokaizca garjitaiH // 43 // 43. kRcchreNArkasya vIkSyatvAMdraSTuM zakyatvAccharatkAlaH katipayAtokena grISmobhUttathAlpairmedhaiH stokairjitaizca kRtvA katipayena prAMvRDabhUt // 1 e bI puSphAca. 2 bI puSphasya. 3 sI DI atho vA. 4 e sI DI nA pa. 5 epha re / aM. 6 sI DI rAdethaiH. 7 bI ni puSpAni ca. 8 e bI pupphANi. 9 sI DI vAccha. 10 e prA. Page #246 -------------------------------------------------------------------------- ________________ 238 vyAzrayamahAkAvye [mUlarAjaH] klAntAH kRcchreNa tApena jyotsnAyAH prAgajAnata / vIcihAdaistatojAnaMzcakorAH sarasAM pyH||44|| 44. kRcchreNa kaSTakAriNA tApena sUryAtapena klAntAH saMtaptAH santazvakorAH prAk sarasAM payo jalaM svacchatvena jyotsnAyA ajAnata jyotsnAbuddhyA pravRttA ityarthaH / pravRttiratra jAnAterarthaH / yadvA jyotsnApriyatvAjjyotsnAyAmatyantaraktAzcittabhrAntyA saraHpayo jyotsnArUpeNa pratyapadyantetyarthaH / mithyAjJAnavacanotra jAnAtirmithyAjJAnaM cAjJAnameva / tataH pazcAdvIcihrAdaiH kalloladhvAnaiH kRtvA sarasAM payaH sarasAM paya evAjAnan / sarasAM paya ityanUdyatvena vidheyatvena ca yojyam // stokAt spRzan stokena spRzan / alpAtspRzan alpena vAn / kRcchrAtsehe kRcchreNa vIkSyatvAt / katipayAdrISmaH katipayena prAvRda / ityatra "stokAlpa" [79] ityAdinA vA paJcamI // asattva iti kim / stokairjitaiH / alpairmedhaiH / kRcchreNa tApena // jyotsnAyA ajAnata / ityatra "ajJAne jJaH SaSThI" [8.] iti SaSTI // ajJAna iti kim / hAdaiH payojAnan // sarasAM payaH / ityanna "zeSe" [81] iti SaSThI // zailasyoparyadhovastAtparastAdutpatiSNubhiH / upariSTAccharallakSamyA nIlacchatrAyitaM zukaiH // 45 // 45. zukaiH zaralakSmyA upariSTAdUrdhvadeze nIlacchatrAyitaM nIlAta1 sI DI lakSmInI. lAyA. 4 e epha n 1 e vRttyAi. 2 sI terthaH / / 3 sI alpe'. 5 e n / akR. Page #247 -------------------------------------------------------------------------- ________________ [hai0 2.2.81.] tRtIyaH sargaH / 239 patravadAcaritam / yataH zailasya girerupari Urdhvadezedhe UrdhvadezApekSayAdhastAdavastAtpazcimadigvibhAge parastAcca pUrvadigbhAge copalakSaNatvAdakSiNottarabhAgayorapyutpatiSNubhirucchalaniH / yathA daNDopari sthitaM nIlavastreNoparyadhazcaturdikSu cAvRtaM nIlacchatraM rAjAderupari dhRtaM zobhAtizayAya syAttathAdreH samantAdutpatiSNu zukamaNDalaM zarada ityarthaH / zaradi hi zukA bAhulyena syurjAtipratyayena zailAdyucca sthAneSu nibasanti ca // dhruvasyAbhAddakSiNato vAtApeH psAturuttarAt / pitRRNAM durgate tyAgebhvA ghoryAnasya sAdhakaH // 46 // 46. pitRRNAmadhvA pitRdaNDaH svargadaNDAkhyo vatseti nAmnA jyotiSe prasiddhabhAt / kIdRk / pitRRNAmeva durgatestiryaktvAdikugateH zrutau tu dandazUkatvAkhyayA prasiddhAyAstyAge sati dyoH svargasya karmaNo yadyAnaM gamanaM tasya karmaNaH sAdhako niSpAdakaH / anena hi mArgeNa kRtvA pitaro durgatiM parihRtya svarga yAntIti pravAdaH / kAmAdityAha / dhruvasya dakSiNato dakSiNasyAM dizi tathA vAtApetyasya karmaNa: psAturbhakSakasyAgasteH / dvijAnupadravanvAtApirdaityo hyagastyena bhakSita iti prasiddhiH / uttarAduttarasyAM dizi / zaradi hi vatsasya vyomamadhyasthasya mukhaM pUrvasyAM pucchazca pazcimAyAM syAt / yaduktam / kanyAsaMkrAntyAditritayaM pUrvAdau vatsa iti / tatrastha dhruvApekSayA dakSiNasyAmagastyApekSayA cottarasyAM syAt // nidrAM yotyaktapUrvyabdairgarjakaiH sAdhvapAM pivaiH / sa tAmatyajadambhodhau kaiTabhasya madhuM dviSan // 47 // 47. sombhodhau tiSThan kaiTabhasya madhuM dviSan kaiTabhamadhudaityayoH zatrurvi 2 eph digvibhAge 3 sI DI 'syAM syAt / * 1 e sI DI 'dhastA. Page #248 -------------------------------------------------------------------------- ________________ 240 vyAzrayamahAkAvye [ mUlarAjaH ] 1 SNustAM nidrAmatyajat / yombhodhAvapAM pibairjalAni pivadbhirjalabhRtairityarthaH / ata eva sAdhvatyantaM garjakairabdairmedhairhetubhirnidrAm / tyaktA pUrvamanena tyaktaMpUrvI na tathAtyaktapUrvI / dhanaprabalagarjitairapi yo varSAsu jAgA retyarthaH // 1 zailasyopari / lakSmyA upariSTAt / zailasya parastAt / zailasyovastAt / zailasyAdhaH / dhruvasya dakSiNataH / psAturuttarAt / ityatra "ririSTAt " [82] ityAdinA SaSTI // vAtApeH psAtuH / yAnasya sAdhakaH / apAM pibaiH / dyoryAnasya / durgatestyAge / ityatra " karmaNi kRtaH " [ 83] iti SaSThI // kriyAvizeSaNasya karmatvobhAvAnna SaSThI / sAdhu garjakaiH // kRta iti kim / tAmatyajat nidrAmatyaktapUrvI // kaiTabhasya dviSan madhuM dviSan / ityatra " dviSo vA tRzaH " [84] iti vA SaSThI // pavane khaM tuSArANAM taralatvasya vIrudhAm / 1 dizAM netari kiJjalkAn zrAntAnAM zAyikAbhavat // 48 // 48. zrAntAnAM zAyikAbhavat khedApagamAtsvApobhUt / ka sati / pavane / kIdRze / khaM tuSArANI netari zIkarAnAkAzaM prApayitari / tathA taralasvasya vIrudhAM netairi mRdutvAlatAJcalatvaM prApayati / tatha dizAM netari kiJjalkAn / zaradi hyaniyatadiko guNatrayopeto bAto // 1 sI DI // khedA. 1 eph svAdhaH / 2 bI vAnna. 3 eM pUrvam // * 5 eph tamR 6 epha yA dezAntaraM ne. 4e NAM tenari. Page #249 -------------------------------------------------------------------------- ________________ [hai0 2.2.86.] tRtIyaH sargaH / 241 khaM tuSArANAM netari / taralatvasya vIrudhAM netari / yadvA dizAM netari kiJjalkAn / taralatvasya vIrudhAM netari / ityatra "vaikatra dvayoH" [85] iti dvayoH karmaNorekatarasminvA SaSTI / anyatra pUrveNa nityameva // zrAntAnAM zAyikA / ityatra "kartari" [86] iti SaSThI // kRtiH svarANAM krauJcIbhirvipaJcInAmivAbabhau / Rtumatyeva kAzAlyAH kusumasya prakAzanam // 49 // 49.. yathA vipaJcInAM vINAnAM kINAM svarANAM karmaNAM kRtirAbabhau / evaM krauJcIbhiH kartIbhiH / zaradi hi kraucyo madhuraM kUjanti / tathA yathA RtumatyA striyA kA kusumasyai strIdharmasya karmaNaH prakAzanaM bhavatyevaM kAzAlyAH kAzatarupaGkteH kAH kusumasya / jAtAvekavacanam / puSpANAM karmaNAM prakAzanamAvirbhAvo babhUva // zRGgasya tyAga eNAnAM mitrasyeva duraatmbhiH| . bibhitsA bhedikA cokSNAM payasAmiva rodhsH||50|| 50. yathA durAtmabhirdurjanaiH kartRbhimitrasya karmaNastyAgaH syAttathaiNAnAM kartRNAM zRGgasya karmaNastyAgobhUt / zaradi hi ruruzambarAdimRgANAM zRGgANi patanti / tathokSNAM kartRNAM rodhasastaTasya karmaNo bibhitsA bhettumicchA bhedikauM ca vidAraNaM cAbhUt / payasAmiva yathA jalaivarSAsu rodhaso bibhitsA bhedikA cAbhUt / zaradi hi vRSabhA mattA nadyAditaTAni vilikhanti // svarANAM kRtirvipnyciinaamivkraunyciibhiH| kusumasya prakAzanaM kAzAlyA Rtumatyeva / 1 ephari ghadeg. 2 sI kRterI . 3 sI DI degsya jAtA. 4 e kAcivi. 5 e ni vali. 6 sI masya. Page #250 -------------------------------------------------------------------------- ________________ 242 vyAzrayamahAkAvye [ mUlarAja : ] zRGgasya tyAga eNAnAM mitrasyeva durAtmabhiH / ityatra "dvihetoH " [ 87 ] ityAdinA kartari SaSThI vA // akhyaNakasyeti kim / bibhitsA bhedikA cokSaNAM payasAmiva rodhasaH // stutyamAnyAnuyAnIyaM gAtavyAdeyasadguNaH / nRNAM devaizva sa tadA rAjA yAtrAM pracakrame / / 51 / 51. sa rAjA mUlarAjestadA zaratkAle yAtrAM prayANakaM pracakrame prArebhe / kIdRk / nRNAM kartRRNAM devaizca kartRbhistutyAH sAdhyA mAnyAH pUjyA anuyAnIyA anusaraNIyA~ gAtavyA geyA AdeyA grAhyAH santaH zobhanA guNAH zauryAdayo yasya saH // 4 mRNAM devaizva stutyamAnyAnuyAnIyagAtavyAdeya / ityatra " kRtyasya vA " [8] k t iti kartari vA SaSThI // atra ca nityasApekSatvAtsamAsaH // atha yAtropakramaM paTuiMzatA zlokairvarNayati / netavyantaM ripuH pAtrA gAmanenecchunA yazaH / pUraM pUraM nabho nAdairdundubhiH procivAnvidam // 52 // 52. nAdaiH kRtvA nabhaH pUraM pUraM vyApyavyApya dundubhirvijayayAtrADhakkedaM procivAnnu / tadevAha / anena mUlarAjena yaza icchunata eva gAM bhuvaM pAtrA durnayanirAkaraNena rakSatA satA ripuMgrahArirantaM kSayaM netavyaH // 1e gIta '. 1 eph syaiva. 2 sI DI 'jarAjasta 3 eph yA gIta .. 4bI nIyAgA. 5 everi. 6 sIDI 'pya du. 7 e 'bhivija 8 e nA . 9 vI nayini 10 epha pugrAhA. Page #251 -------------------------------------------------------------------------- ________________ hai0 2.2.89.] tRtIyaH srgH| 243 243 pavamAno jagattanvansvaraM bibhrANamuccatAm / cakrANo maGgalaM zaGkhazchandodhIyanniva dvijH|| 53 // 53. zaGkho vijayakamburmaGgalaM rAjAdInAM cakrANazcakre / kIhaksan / uccatAmudAttatAM bibhrANaM svaraM tanvan / tathA jagallokaM pavamAno maGgalyodAttasvaratvAtpavitrayan / tathA chando vedamadhIyannakRccheNa paThannata evoccatAM bibhrANaM svaraM tanvannata eva ca jagatpavamAnaH san dvijo maGgalaM cakre / yAtrAkAle hi mAGgalyArthaM zaGkho vAdyate dvijAzca vedmuccaarynti|| DhakkAbhizcakribhirdhvAnaM duHsahaM diggajairapi / sotrabhRtkArako yAtrAM sujJAno vajriNApyabhUt // 54 // 54. diggajairapi duHsahaM soDhumazakyaM dhvAnaM cakribhiH karaNazIlAbhiDhakkAbhirvijayabherIbhiH kRtvA sa mUlarAjo vaJiNApi sujJAna: sukhena jJeyobhUt / kIDaksan / yAtrAM kArakostrabhRdyAtrAM kariSyAmIti khaDgAdizastrabhRt / "kriyAyAm" [5.3.13] ityAdinA Nakac / yAtrAM cikIpormUlarAjasya yuddhocitAstragrahaNaM DhakkAbhirvAdyamAnAbhirindreNApi jJAtamityarthaH / rAjA hi yAtrAM cikIrSuryadA yuddhocitAsragrahaNamuhUrta sAdhayati tadA vizeSato vijayaDhakA vAdyante // netavyontaM ripuranena / ityatra "nobhayorhetoH [89] iti karmakoMrna SaSThI // tRn / pAtrA gAm / udanta / yaza icchunA // avyy| nabhaH pUraMpUram // kasu / idaM procivAn // AnetyutsRSTAnubandhanirdezAtkAnazAnAnazAM grahaNam / kAna / maGgalaM ckraannH|| zAna / jagatpavamAnaH // Anaz / uccatAM bibhrANam // atRza / chandodhIyan // zatR / svaraM tatvan // Di / dhvAnaM cakribhiH // Nakac / 1 epha no mAGga. 2 sI dantaH ya. 3 sI vyayaM na. 4 e degnasAM . 5 epha zAnaH / . Page #252 -------------------------------------------------------------------------- ________________ 244 vyAzrayamahAkAvye [ mUlarAjaH] yAtrAM kArakokhabhRt // khlrth| diggajaiduHsaham / sujJAno vajriNA / ityatra "tRnudanta" [10] ityAdinA na SaSThI // mRdaGgai ruddhavadbhiyA dhvaninAnukRto ghnH| zikhibhiH zIlitAH kekA gataiharSa satAM matAH // 55 // 55. dhvaninA kRtvA dyAM vyoma ruddhavadbhiryAptavadbhirmRdaGgaiH kartR. bhirdhvaninaiva ghano meghornukRto meghagarjiviDambitetyarthaH / atazca ghanaga rjAzaGkayA harSa gataiH zikhibhirmayUraiH kekoH zIlitA abhyastAH kRtA ityarthaH / kIdRzyaH / satAM viduSAM kekAlakSaNajJAnAM kartRNAM matA mAdhuryAdiguNapradhAnatvena mUlaroMjArabdhayAtrAsAphalyajJApakatvAdISTAH // ArakSa rakSitaM bhUpasyAsitaM prati yossitH| kIrteH zriyA nu hasitaM mauktiksvstikaanvydhuH||56|| 56. ArakSaraGgarakSa rakSitaM bhUpasya mUlarAjasya karturAsyatasmin "adyarthAccAdhAre" [5. 1.12 ] iti kte AsitaM siMhAsanaM prati lakSyIkRtya yoSitovidhavanAryo mauktikasvastikAnmAGgalikyAya vyadhuH / kIdRzAn / kIrteH zriyA hasitaM nu / nirmalatvAtkIrtikartRkANi lakSmIkartRkANi ca hAsyAnIva // mRdaGgairanukRtaH / dyAM ruddhavadbhiH / harSa gataiH / ityatra "ktayoH' [91] ityAdinA na SaSThI // asadAdhAra iti kim / satAM matAH / "jJAnecchA" [5.2.92] AdisUtreNa satyatrataH // kathaM zikhibhiH zIlitAH / ArakSa rakSitam / bhUteyaM ktaH / vartamAne pratItistu prakaraNAdinA // 1 sItA ke. 1e degbhidhvani . 2 sI nu meM. 3 e sI kA zI'. 4 DI rAjasya yA. 5 epha taM nRpa. 6 epha sminniti a. 7 e epha lakSIkR. 8 sIDI 'Ni vA hA . 9 bI epha mAnapra. Page #253 -------------------------------------------------------------------------- ________________ [hai0 2.2.94.] tRtIyaH srgH| 245 AdhAre / bhUpasyAsitam / kIrterhasitam / zriyA hasitam / ityatra "vA klIye" [12] iti vA SaSThI // kAmukasya zriyAM bhUpA rAjJa AjJA prpaadukaaH| murASTrAM gaminastasthustatra koTiM nu dAyinaH // 57 // 57. rAjJo mUlarAjasyAjJA prapAdukA Azrayanto bhUpAstatrAsanasamIpe tasthuH / kIdRzaH sataH / zriyAM zatrulakSmINAM karmaNAM kAmukasyecchorata eva prAhAridaityocchedAya surASTrAM dezaM gamino gantukAmasya / utprekSyate / koTiM nu dAyino dInArAdikoTiM dhArayanta iva / adhamarNA hi zriyAM kAmukasyAjJAM prapAdukAH santaH samIpe tiSThanti / jagadAgAminoriSTasyAvazyaM chedino dvijaaH| eyustatrAzitAro dviAse mAso dvirambupAH // 58 // 58. tatrAsanasamIpe zAntikarmaNe dvijA eyuH / kiMbhUtAH / mAse dvidvauM vArAvAzitAro bhoktArastathA mAso mAsasya dvirambupA dvau vArau jalapAyinastIvratapazcAriNa ityarthaH / ata eva jagalokamAgAmino bhAvinopItyarthaH / ariSTasyAzubhasyAvazyaM chedinaH // AjJA prpaadukoH / ityatra 'akamerukasya" [13] iti na SaSThI // akameriti kim / zriyAM kAmukasya // surASTrAM gaminaH / jagadAgAminaH / koTi dAyinaH / ityatra "eSyadRNenaH" [94] iti na SaSThI // eSyahaNena iti kim / ariSTasyAvazyaM chedinaH / atra "Nin cA vazyakAdhamaNye"[5.4.36] ityAvazyakerthe Nin // 1bI ti gha. 2 DI dRzAH santaH / . 3 sI zriyo za. 4 epha kSmInAM ka. 5 e prekssite|. bI prekSyante / . sIDI prekSate / . 6 sI maNA dvi. 7 epha rAvazi. 8 e kAra i. 9 e degti kim / Page #254 -------------------------------------------------------------------------- ________________ 246 pAH // vyAzrayamahAkAvye [mUlarAjaH] eyutatraM / ityatra "saptamI" [95] ityAdinA saptamI // mAse dvirAzitAraH / ityatra "na vA" [96] ityAdinA vA saptamI // pakSe zeSaSaSTI / mAso dvirmbupaaH|| sauvastikaiH sanmuhUrta AyuktaistapasaH zrute / mantre zAntezca kuzalaizcakre hastyazvapUjanam // 59 // 59. sauvastikaiH purohitaiH sanmuhUrte zubhavelAyAM hastyazvapUjanaM zAntaye matroccArapUrva puSpAdinA cakre / kiMbhUtaiH / tapa'sastapazcaraNa AyuktaistatparaiH / etena naiSThikatvoktiH / tathA zruta Agama AyuktaiH / etena jJAnitoktiH / ata eva mantre kuzalainipuNairata evaM ca zAnteH zAntikarmaNi kuzalaizca / / __ mantre kuzalaiH / zruta AyuktaiH / ityatra "kuzala" [97] ityAdinA vA saptamI // pakSe zeSaSaSTI / zAnteH kuzalaiH / tapasa AyuktaiH // svAminozveSvibhAnAM cAnasAM pattiSu cezvarAH / lakSmyAM kSitezcAdhipateH sadyodvAraM siSevire // 60 // 60. azveSvibhAnAM ca svAminonasAM rathAnAM pattiSu cezvarAzcaturaGgabalanAyakA lakSmyAM rAjyazriyaH kSitezcAdhipatermUlarAjasya dvAraM siMhadvAraM sadyaH sissevire|| 1 e lakSyAM hite. 1 epha degtra / sau. 2 eph zeSe SaSThI. 3 sI DI zAtathe. 4 epha pasta. 5 epha nitvoktiH / . 6 bI va zA. 7 sI nA sa. 8 epha zeSe SaSThI. 9 bI rAjazriyAM kSi. Page #255 -------------------------------------------------------------------------- ________________ 247 [ hai0 2.2.98.] tRtIyaH srgH| pratibhUmiH zriyaH kIrtI dharma nItezca sAkSibhiH / zukre guroH prasUtairnu dAyAdaiAyi mtribhiH|| 61 // 61. matribhirAyi nRpAntika Agatam / kiMbhUtaiH / dharme dharmasya nItezca nyAyasya ca sAkSibhirlagnakaiH / sthAnabhUtairityarthaH / tathA zriyaH kItau ca pratibhUbhirlagnakaiH sthAnairityarthaH / tathA mahAmatitvAcchukrasya gurorbrahaspatervA prasUtainpatyairiva / yadvA dAyAdairnu gotribhiriva // azveSvibhAnAM svAminaH / pattiSvanasAmIzvarAH / lakSmyAM kSiteradhipateH / zukre gurordAyAdaiH / dharme nIteH sAkSibhiH / kItI zriyaH pratibhUmiH / zukre guroH prasUtaiH / ityatra "svAmI" [18] ityAdinI vA saptamI / pakSe zeSaSaSThI // jyotiSedhItino janma cchAyAyAM zaGkumAdadhuH / dviSyasAdhu nRpe sAdhu lagnaM sAdhayituM kSaNAt // 62 // 62. janma janmakAlaM prApya jarmana ArabhyetyarthaH / "kAlAdhvanoAptau" [2.2.42] iti dvitIyA / jyotiSedhItamebhiradhItinaH / "iSTAdeH" [7.1.167] itIn / AjanmAdhItajyotiSAH / atyantaM jyotiHzAstrajJA ityarthaH / AdhuH samabhUbhAgesthApayan / ka / chAyAyAm / chAyAnimittaM zakuM jyotiHzAstroktasaralatvAdiguNopetaM saptAGgulAdipramANaM kAlamAnakAraNaM kASThakIlakam / kiM kartum / lagnaM meSAdi kSaNAcchIghraM sAdhayitum / kIdRk / dviSi zatrAvasAdhu kSayakAri nRpe mUlarAje sAdhvabhyuda 1 DI tiSyadhI'. 2 e degsAdhuH nR. 1 sI DI // maMbhirlagnaiH sthAnari. 2 e kI. zri. 3 sInA sa. 4 epha zeSe SaSThI. 5 sI makA. 6 epha degnma A. 7 DI tithyadhI. 8 sIDI tyantajyo . 9 epha n / kaM chA . 10 bI epha rakaM kA. Page #256 -------------------------------------------------------------------------- ________________ 248 dyAzrayamahAkAvye [ mUlarAjaH] yakAri / zaGkurhi cchAyAmAnAnayanAyAtapavati samabhUbhAge sthApyate / tena ca kAlo mIyate / kAlamAnena ca lagnaM sAdhyate / chAyAyAM zaGkumAdadhurityanena yAtrAlagnadinasya rajovaguNDanAdyutpAtarahitatvena zreSThatvaM sUcitam // khaM pratyasAdhUnsAdhUzcAgaNayanvetriNAM ptiH| sAdhUnasvAmini tatkArye nipuNAMzcAgrato vyadhAt // 63 // 63. vetriNAM patiH pratIhArezaH khAmini mUlarAje sAdhUnbhaktAMstakArye svAmyarthe nipuNAnvidhAnacaturAnagrato mUlarAjasya purato vyadhAcakre / kIDaksan / atisvAmibhaktatvAtsvamAtmAnaM pratyasAdhUMnabhaktIna sAdhUMzca bhaktAnagaNayannaparibhAvayan // hasanto nipuNAnmAtuH pituH sAdhUzca shstrinnH| pratIzaM nipuNAstasthuH zreNyA dvAreGgarakSakAH // 64 // 64. aGgarakSakAH zreNyA patayA dvAre tasthuH / kiMbhUtAH santaH / IzaM svAminaM prati nipuNA rakSAcaturI ata eva mAturnipuNAnmAtraiva nipuNAnmanyamAnAnpituH sAdhUMzca pitraiva sAdhUnmanyamAnAnbhaTAnhasantastathA zastriNaH praharaNahastAH / / jyotiSedhItinaH / ityatra "vyApye kenaH" [99] iti saptamI // vyApya iti kim / janmAdhItino jyotiSe / atra janmano mA bhUt // chAyAyAM zaGkumAdadhuH / ityatra "tadyukte hetau" [100] iti saptamI // 1 epha dhUMzca ga. 1 sI DI degne cauM. 2 epha minamU. 3 e sI dhUn bha. 4 epha degktAnaga. 5 bI // zre. 6 e rAta'. 7 DI degtiSya dhI. Page #257 -------------------------------------------------------------------------- ________________ [hai0 2.2.103.] tRtIyaH sargaH / 249 dviSyasAdhu / ityatra "apraiti'' [101] ityAdinA saptamI // apratyAdA. viti kim / svaM pratyasAdhUna // nRpe sAdhu / ityatra "sAdhunA" [102] iti saptamI // apratyAdAvityeva / svaM prati sAdhUna // tatkAyeM nipuNAn / svAmini sAdhUn / ityatra "nipuNena' [103 ] ityAdinA saptamI // arcAyAmiti kim / mAtunipuNAn / pituH sAdhUna // apratyAdAvityeva / pratIzaM nipuNAH // bhRtyAnAmadhi caulukyedhyadriSu kSmAbhujAM balam / upakhAryAmiva droNo milatyAgAiledhikam // 65 // 65. caulukyedhi bhRtyAnAM mUlarAjasyezasya kiMkarANAmadhyadriSu kSmAbhujAmIzyeSu parvateSu svAminAM rAjJAM balaM sainyaM bale mUlarAjasainye milati satpradhikamargalaimAgAdarthAdetanmadhya eva / upakhAryA droNa iva / yathA khAryAH SoDazadroNyA droNazcaturADhakI adhika ityarthaH / etAvanmUlarAjabalamAmiladyAvati bahUnAmapyadrinRpANAM balaM khAryA droNatulyamabhUdityarthaH / / veNI dhvanati bheryAsta bheyA~ veNurapi kSaNAt / AsIneSu dvijeSvApuH skhaM bhUtA eSu ca dvijaaH||66|| 66. veNuzabdenAtra veNUpalakSitaM prekSaNakamabhivyajyate / bherIzabdena ca bheryupalakSitaM tUryam / tato veNau vaMzopalakSite prekSaNake dhvanati layapradhAnaM vAdyamAnairveNuvINAdibhiH zabdAyamAne bherI bheryupalakSitaM tUrya pre 1 epha pratyAdvAvityA. 2 sI DI degn / tatkA. 3 bI lamamAda". 4 epha khAryA So. 5 epha droNyAM dro'. 6 sI DI Na iva tu. 7 epha vyajyate. 8 sI DI mAne vI. 9 epha mAnebhairI. 32 Page #258 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAja : ] 9 kSaNakasya vighnAbhAvArthamAsta nirdhvAnaM sthitA / tathA bheryA tUrye dhvanantyAM veNurapi prekSaNamapi kSaNAdAsta nirarthakatvAt / yAtrArthamudyate hi nRpa utsavArtha paryAyeNa prekSaNakaM tUryavAdanaM ca syAt / tathA dvijeSvAsIneSu dravyaprAptirahiteSu sUtA bhaTTAH svaM dravyamApurlebhire / eSu ca sUtevAsIneSu dvijAH svamApuH / yAtrArthamudyato hi rAjA vIrAzca guNokIrtakebhyo bhaTTebhyo yazase vedapAThibhyo dvijebhyazca dharmArtha dravyaM dati // sve / adhyadviSu kSmAbhujAm // Ize / adhi caulukye bhRtyAnAm / ityatra "svezedhinA " [ 104 ] iti saptamI / adhiH svasvAmisaMbandhaM dyotayati // upakhAryA droNaH / ityatra "upenAdhikini " [ 105 ] iti saptamI / upodhikAdhika saMbandhaM dyotayati // bale malatyAgAd / ityatra " yadbhAvaH " [106 ] ityAdinA saptamI // yatra forniarrari dviparyayo vA / yathA bheya dhvanantyAM veNurAsta / dvijevAsIneSu svaM sUtA ApuH / yatra ca kriyAnahINAmakArakatvaM tadviparyayo vA / yathA sUteSvAsIneSu dvijAH svamApuH / veNau dhvanati bheryAsta / tatrApi bhAvo bhAvasya lakSaNaM bhavatItyanenaiva saptamI / atra ca veNyapekSayodAttadhvAnatvena vAdyeSu mukhyatvena ca dhvAnakriyAtvAderyAH sUtApekSayA tapazcaraNAdikriyApradhAnatvena dAnakriyAtvAdvijAnAM ca kriyArhatA / bheryapekSayA veNordvijApekSayA sUtAnAM ca dhvAnadAnakriyAnatvena kriyAnarhatA // grAmo yo yojanAnyaSTau yojaneSu dazasvitaH / parvevAhni trayodazyA yAtrAM draSTuM sa Ayayau / / 67 // 250 1 sI DI nidhvAnaM. 2 sI DI veNurveNu. 3 eph 'bhyo ya'. 4 sI DI 'bhyaH 6. 5 bI dadAti // 6 eph ze cau. 7 bI 'dhikIni. Page #259 -------------------------------------------------------------------------- ________________ 251 [hai0 2.2.107.] tRtIyaH sargaH / 67. yathA trayodazyAstitheH sakAzAdahni dine caturdazIlakSaNe gata iti gamyate / parva pUrNimA syAttathetaH pattanAdyo grAmo grAmastho lokoSTau yojanAnyaSTasu yojaneSu gateSu dazasu vA yojaneSu gateSvabhUtsa grAmo yAtrAM prayANaM draSTumAyayau / nAnotsavAdinAtyadbhutatvAddUradezasthopi loka: kautukena yAtrAM draSTumAgata ityarthaH / / ito grAmo yojanAnyaSTau / ito grAmo yojaneSu dazasu / ityatra "gate gamye" [207] ityAdinaikArthyaM vA / pakSe pUrveNa saptamI // adhvana iti kim / trayodazyA ahni parva / atraikArthyAbhAve pUrveNa nityaM saptamI // pauryo rudatsu bAleSu sIdatAM gRhakarmaNAm / eyurdraSTuM nRpaM zreSThaM nRSvindramiva nAkinAm // 68 // 68. bAleSu rudatsu mAtRviraheNa rudato bAlakAn sIdatAM gRhakarmaNAmapravartamAnAn randhanAdIn gRhavyApArAMzvAnAdRtya pauryo nRpaM draSTuM kautukAdeyuH / yato nAkinAM madhya indramiva nRSu madhye zreSThaM rUpaizvayAdiguNairutkRSTam // tadAstribhyo varA yodhA rejuryaiH sthAnakasthitaiH / viddhaH krozAtkrozayorvA mriyeta kSaNayoH kSaNAt // 69 // 69. tadA yAtropakramakAlestribhyotraM dhanurastyeSAM tebhyo varA dhanudhareSu zreSThA yodhA rejuH svAvasaraprAptisaMbhAvanayA tejasvinobhUvan / yairyodhaiH sthAnakasthitairAlIDhAdisthAnAvasthitaiH sadbhiH krozAdvyUtAtkro 1 e yudraSTuM. 2 sI nRpazre. 1 sI yAtrApra. 2 sI tra gamye'. 3 epha bhaNAM pra. 4 epha madhye zre. 5 ephU pA re. 6 e svAva. Page #260 -------------------------------------------------------------------------- ________________ 252 vyAzrayamahAkAvye [mUlarAjaH] zayorvA viddhaH san kSaNayoralpamAnakAlabhedayoH kSaNAdvA / pUrvo vAtrApi yojyaH / mriyeta / ye dUravedhyavedhino mahAprANAzcetyarthaH / saMbhAvane sptmii||.. ___ sIdatAM karmaNAmeyuH / rudatsu bAleSveyuH / ityanna "SaSThI vAnAdare" [108] iti vA SaSThI / pakSe pUrveNa saptamI // nAkinAM nRSu shresstthm| ityatra "saptamI ca" [109] ityAdinA SaSThIsaptamyau // anye tu paJcamImapIcchanti / astribhyo varA yodhAH // sthitaiH kozAtkrozayorvA viddhaH / kSaNAkSaNayorvA niyeta / ityatra "kriyAmadhyedhva" [110] ityAdinA paJcamIsaptamyau / iha dhAnuSkAvasthAnamekA kriyA puruSavyadhazca dvitIyA / tanmadhye krozodhvA / tathA vyadhanamekA kriyA maraNaM ca dvitIyA / tanmadhye kSaNaH kAlaH // saMghadRzIrNastrIhArairmuktAnAM rAjavezmani / khAryAH khAryorapyadhiko droNordhena tadAbhavat // 70 // 70. tadA yAtropakramakAle rAjavezmani saMghaTenAnyonyaM saMmardaina zIrNAsyuTitA ye nIhArAstaihetubhirmuktAnAM muktAphalAnAmadhena DyADakyA kAdhikodhyArUDho droNa ADhakacatuSkamabhUt / kIdRk / khAryA muktAnAmeva droNaSoDazakAtkhAryorapi / apirvikalpArthaH / khArIdvaye vAdhikodhyArUDhavAn / akSatakSepAdimAGgalikyavidhayehamahamikayAgatamahebhyakulastrINAmatibAhulyAdevaM nAma saMmarde hArAsyuTitA yAvatA rAjagRhAGgaNe muktAphalAnAmekA dve vA khAyau~ sArdhadroNenAdhike abhuutaamityrthH|| 1 sI DI bhavet / / 1 sI DI mriyte| ye. 2 bI ddhaH / viddhaH kSadeg 3 sI kSaNakAla 1. DI kSaNakAlaH / . 4 e bI epha kIdhi . 5 bI pivi. 6 epha pivika. 7 bI dena hA 8 e sI DIGgaNamu. 9 e tAkhalA. Page #261 -------------------------------------------------------------------------- ________________ [hai0 2.2.114.] tRtIyaH srgH| 253 adhiko droNaH khAryoH / adhiko droNaH khAryAH / ityatra "adhikena" [111] ityAdinA saptamIpaJcamyau // adhiko droNodhaina / ityatra "tRtIyAlpIyasaH" [112] iti tRtIyA // nAkSataizcandanAnAnA na dadhno dUrvayA pRthak / na puSpebhyaH phalaM vArte pAtrANi dadhireGganAH // 71 // ... 71. nAnApRthakzabdAvasahAyArthau / aGganAH pAtrANi na dadhire / kIzi / akSatairakhaNDataNDulaizcandanAcca zrIkhaNDadraveNa ca nAnAsahAyAni / tathA dadhno dUrvayA ca pRthagasahAyAni / tathA puSpebhyaH phalaM ca nAlikerAdi ca Rte vinAbhUtAni / akSatacandanadadhidUrvApuSpaphalopetAni pAtrANi rAjAdigRheSu mahebhyAdikulAGganAzcandanavardhanAdimAGgalikyAya nayantIti sthitiH|| pRthagdanaH / pRthagdUrvayA / nAnA candanAt / nAnAkSataiH / ityatra "pRthagnAnA" [113] ityAdinA paJcamItRtIye // phalamRte / puSpebhya Rte / ityatra "Rte dvitIyA ca" [114] iti dvitIyApaJcamyau // nAsanvinAGgarAgeNa kausumbhaM bhuussnnaaNtstriyH| tulyA rateH zriyA cendoH pajhena ca smaimukhaiH|| 72 // ___ 72. indoH padmena ca samaistulyairmukhaiH kRtvA rate: kAmapatnyAH zriyA ca viSNubhAryayA tulyAH striyo nAsan / katham / aGgarAgeNa kausumbhaM kusumbharaktavastraM ca bhUSaNAtsvarNAlaMkArAcca vinA maGgalyatvAt / 1 bI DI epha deglaM carte. 2 e NA stri. 1 epha degdhikadroNa: khAryA i. 2 e Nodhena / . 3 sI DI thandU. Page #262 -------------------------------------------------------------------------- ________________ 254 ghyAzrayamahAkAvye [mUlarAjaH] surUpA vibhUSitAlaMkRtIH sadhavAzca yuvatayo rAjAdimaGgalyakarmasu vyAmRtA abhUvannityarthaH // vinA kausumbham / vinA bhUSaNAt / vinAGgarAgeNa / ityatra "vinA" [115] ityAdinI dvitIyApaJcamItRtIyAH // zriyA tulyAH / ratestulyAH / padmena samaiH / indoH samaiH / ityatraM "tu. lyAthaiH" [116] ityAdinA tRtIyASaSTyau // dattAH prAsAdaM pUrveNa gopurasyApareNa ca / / prAkpayANAdutsavena hetunA kuGkumacchaTAH // 73 // 73. prayANAtprAkprathamamutsavena hetunA yAtrAmahotsavArtha kukumacchaTA dattAH kuGkamAmbunA bhUzchaTitetyarthaH / k| prAsAdaM pUrveNa pUrvAbhimukhAdrAjabhavanAtpUrvasyAmadUravartinyAM dizi gopurasya pUrvadigabhimukhasya pUrvArasyApareNa cAparasyAmadUravartinyAM dizi ca / prAsAdApekSayA gopurasya pUrvatvAdgopurApekSayA ca prAsAdasyAparatvAtprAsAdAdArabhya gopuraM yAvadityarthaH // snehAya hetave bhaktenimittAnmudi kAraNe / narendradarzanasyArthasyotsukobhUnna kastadA // 74 // 74. snehAya hetave premNA hetunA bhaktanimittAbahumAnena hetunA mudi kAraNe harSAddhetoryannarendradarzanaM tasyArthasya mUlarAjadarzanena hetunA tadA yAtrArambhakAle ka utsuko nAbhUt // prAsAdaM pUrveNa / gopurasyApareNa / ityatra "dvitIyA" [117] ityAdinA dvitIyASaSTyau // anaJceriti kim / prAkprayANAt // utsavena hetunA / snehAya hetave / bhaktenimittAt / darzanasyArthasya / mudi kAraNe / ityatra "hetvathaiH" [118] ityAdinA tRtIyAdyA vibhaktayaH // 1 DI tA alaM. 2 bI sI DI tAH sudha. 3 vI pRtyabhU. epha pratyAbhU. 4 e nAhitI. 5 e vastulyA. Page #263 -------------------------------------------------------------------------- ________________ [hai0 2.2.121.] tRtIyaH srgH| 255 yo heturvAjinAM heSA yaM hetuM dantinAM mdH| hetunokSNAM dhvaniryenArthAya yasmai bhaTodyamaH // 75 // socchAsA~ bhUryato hetoryasya hetoH sukho marut / tatra hetau na dUreNa rAjJo bhAvI jayo mahAn // 76 // 75,76. yena hetunAzvAdInAM heSAdayobhavaMstena hetunA rAjJo mUlarAjasya mUlarAjAdvA mahAna jayo na dUre bhAvI zIghrameva bhaviSyati / vAjiheSAdibhiryAtrAviSayazubhacikai vino yAtrAkAryasya vijayasya naikaTyaM sUcitamityarthaH // saMdAnitakamiti yugmasya saMjJA / yaduktam / ekadvitricatuzchandobhirmuktakasaMdAnitakavizeSakakalApakAni / atha dUrepi lokasyAntike nu tejasA jvalan / na dUrAcchreyasAM siMhAsanamadhyAsta bhUpatiH // 77 // 77. atha sainyasajjanAdyanantaraM bhUpatiH siMhAsanamadhyAsta / kIhaksan / zreyasAM puNyAnAM maGgalakarmaNAM vA na dUrAnnikaTastha ityarthaH / ata eva lokasya dUrepi rAjasAmantAdivyAptanikaTapradezakatvAdanikaTepi vartamAnastejasA pratApena kAntyA vA jvalan sallokasyAntike nu samIpa iva vartamAnaH / na dUrAcchreyasAmiti siMhAsanasya vA vizeSaNam / siMhAsanasamIpe hi muktAsvastikAdIni mAGgalikyAni kRtAni syuH // 1 sI heSAM yaM. 2 edeg pA ye he'. 3 sI DI degsA sUrya'. 4 epha // 76 / / yugmam / . 5 sI revi lodeg 1 sI vito yA . 2 epha thaH // yugmam // saM. 3 sI degntyA ca jva. tyA va jva. DI Page #264 -------------------------------------------------------------------------- ________________ 256 byAzrayamahAkAvye [mUlarAjaH]] dUraM rAjJopaThan mRtA vipraH sarvontikena tu / antikAdgururAzAsta gAyanAzcAntikaM jaguH // 78 // 78. rAjJo nRpasya nRpAdvA dUraM sUtA bhaTA apaThen / viprastu brAhmaNajAtiH punaH sarvopi rAjJontike vedamapaThat / guruH purohitajAti: sarvopi rAjJontikAtsamIpa AzAstAziSa dattavAn / kRtyavidhimakathayadvA / gAyanAzca rAjJontikaM nikaTe jaguH // yo hetuH / yaM hetum / yena hetunA / yassai arthAya / yato hetoH / yasya hetoH / tatra hetau / ityatra "sarvAdeH sarvAH" [119] iti sarvA vibhaktayaH // dUreNa rAjJaH / dUrAcchreyasAm / dUre lokasya / dUraM rAjJaH // antikArtha / rAjJontikena / rAjJontikAt / lokasyAntike / rAjJontikam / ityatra "asasvArAd" [120] ityAdinA TA-Gasi-Di-ampratyayAH // vipraH sarvaH sUtAH / sarvo guruH gAyanAH / ityatra "jAti" [121] ityAdinaikortho bahuvadvA // sthAsyAvaH sukhamadyAvAM bhAsyAmodya vayaM zriyA / iti tUryapratiravailpataH smeva rodasI // 79 // 79. tUryapratiravairyAtrAmAGgalikyavidhApanAya siMhAsanamadhyAsIne rAjJi vizeSato vAdyamAnAnI nAndItUryANAM vyomAdau pratizabditaiH kRtvA rodasI jalpataH smeva / kimityAha / adya saMpratyasmadupaplAvidaityAnAmucchetsyamAnatvAdAvAM sukhaM sthAsyAvota evAdya vayamAvAM zriyA bhAsyAmaH // 1 sI rutAzA. 1 sI DI That / vi. 2 bI eph ntike ni. 3 sI DI toH / ta. 4 epha degntike / i. 5 epha sattvetyA. 6 e nAM dItU. 7 e sIva jadeg 8 e bI sI DI epha degmANatvA. Page #265 -------------------------------------------------------------------------- ________________ 257 [hai0 2.2.121.] tRtIyaH sargaH / 257 vedayahaM tadvayaM brUmaH pArtho yaH phalgunISvabhUt / sa tvaM jayeti vaktAsya purodhAstilakaM vyadhAt // 80 // 80. purodhA asya rAjJo yAtrocitaM tilakaM vyadhAt / kIhaksan / vaktA vadan / kimityAha / tadahaM vedmi jAne tathA tadvayaM brUmastaccAI sarvatra kIrtayAmi / yatkim / yaH pArthaH phAlgunorjunaH phalgunIpu phalgunIbhizcandrayuktAbhiryukte kAlebhUjjAtaH sa pArthastvaM bhavAneva / tatparAkramAdiguNopetatvAt / tasmAjaya zatruparAbhavenotkRSTo bhava / arjuno hi zatrujayenotkRSTobhUditi // dhUyamAne alakSyetAM rAjAnamanu cAmare / zazAGkamanu phalgunyau kiM nu proSThapade nu kim // 81 // 81. rAjAnaM mUlarAjamanulakSyIkRtya dhUyamAne vIjanAya calyamAne cAmare alakSyetAM lokairutprekSite / kathamityAha / zazAGkaM candramanurlekSyIkRtya kiM nu phalgunyau kiM nu kiM vA proSThapade / dhUyamAnacAmaradvayamadhyastho rAjA pUrvaphalgunyoH pUrvabhadrapadayostArikayormadhyasthazcandra iva lokaiti ityarthaH // yAntu yAmyAM dizaM proSThapadAsu tava zatravaH / jaya tvaM yUyamedhadhvamiti jyotirvidovadan // 82 // 82. jyotirvidovadannAtmAnurUpA AziSo daduH / yathA he rAjastava zatravo grAharipvAdayaH proSThapadAsu proSThapardAbhiH pUrvabhadrapadAbhirutta 1 e dizi pro. 1 eph nIbhi. 2 e degbhiyukte. 3 sI degya valya. DI degya cAlyauM. 4 e lakSIkR. 5. sI DI yorma'. 6 sI DI loke jJA. 7 sI tivedo . 8 bI dAdibhi. Page #266 -------------------------------------------------------------------------- ________________ 258 ghyAzrayamahAkAvye [ mUlarAjaH] rabhadrapadAbhirvA candrayuktAbhiryukte kAle yAmyAM dizaM dakSiNAM yAntu / mriyantAmityarthaH / proSThapadAsu hi dakSiNadizi yAne punarAgamanaM na syAt / yaduktam // dhaniSThArevatImadhye candre carati yo brajet / dakSiNasyAM kadApyasya punarAgamanaM na hi // tatazca jaya tvaM tathA yUyamedhadhvaM lakSmyA tvaM vardhasveti // yuvAmacyau~ gRhA lakSmyA yUyamasya bhujAviti / kalyANatilakAkRSTA dArA jagurivAlinaH // 83 // 83. asya rAjJo bhujau kalyANahetutvAtkalyANaM kalyANAya vA purodhasA kRtaM yattilakaM tenAkRSTAH saurabheNa dUrAdAnItA alino bhRGgasya dArA bhRGgI jagurivaM gAyanti smeva / kathamityAha / he bhujau yUyaM yuvAM lakSmyA vijayAdizriyo gRhA AzrayAvata eva yuvAmacyau~ stha iti / bhujayorgAnAzaGkA ca tayoreva bhaviSyajayahetutvena yAtrArambhakAle gAnAhatvAt / yA api dArA AkRSTitilakAkRSTA bhavanti tAstasyAkraSTurgAnAdikaM kurvantItyuktiH / / godau grAma khalatikaM vanAni dezamazmakAn / bhoktAronyepi bhUpAstaM namaskRtyAgratobhavan // 84 // 84. spaSTaH // 1e lakSmA yU. 2 bI masmakA. 3 sI DI / / 84 // pura. 1 epha bhiryu'. 2 e dizi da. 3 e lakSyA tvaM. 4 sI DI lyANaM ka. 5 ephU bhRGgayo ja. 6 sI va ka. DI va sme. 7 sI lakSmA vi. 8 sIDI t / yathA a". Page #267 -------------------------------------------------------------------------- ________________ tRtIyaH sargaH / puraskhelipuraspAtipurasphakkaiH sa tairvibhAn / namaH karoti sma mahAlakSmyai bhaktipuraskRtaH // 85 // [hai0 2.3.1.] 85. mahAlakSmyai namaH karoti sma / namaH zabdamuccAritavAnnanAma vA / iSTadevatApraNAmapUrve hi yAtrA kriyata iti sthitiH / kIdRksan / bhaktipuraskRto bahumAnena preritastathA tairgogrAmAdibhoktabhiranyaizca nRpairvibhAn / yataH puraskhelipuraspAtipurasphakkaiH / kaizcitpuraskhelibhiH prasAdapAtratvAdagre krIDanazIlaiH kaizcicca puraspAtibhirbhaktyatizayakhyApanAyAgre luThadbhiH kaizcicca purasphakkairvinayAnnI cairgacchadbhiH // 1 AvAM sthAsyAvaH / vayaM bhAsyAmaH / vekayaham / vayaM brUmaH / ityatra "avizeSaNe"" [122] ityAdimAsmado dvAvekazcArtho vA bahuvat // phalgunyau phalgunISu / proSThapade proSThapadasu / ityatra " phalgunI" [ 123] ityAdinA dvAvaya bahuvadvA // 4 jayatvam / yUyamedhadhvam / yuvAmacyauM / yUyaM gRhAH / ityatra "gurAvekazca " [124] iti dvAvekavArtho bahuvadvA // dArAH / gRhAH / dezamazmakAn / godau grAmam / khalatikaM vanAni / ityatra sarvaliGgasaMkhye vastuni syAdvAdamanupatati mukhyopacaritArthAnupAtini ca zabdAtmani rUDhitastattaliGgasaMkhyopAdAnavyavasthAnusatacyA // SaSThaH pAdaH samarthitaH // namaskRtya / puraskRtaH / puraskheli / puraspAti / purasphakkaiH / ityatra "namaspurasoH " [1] ityAdinA saH // gateriti kim / namaH karoti / atra namaH - zabdAntaraM na tvatyayamiti / namaH zabdasya kRdyoge vikalpena gatisaMjJAvidhAnAdvA // 259 1 ephU ktibhara 2 eph // 85 // ityAcAryazrI hemacandraviracitAyAM zabdAnuzAsanadyAzrayamahAkAvye SaSThapAdasamarthitaH / samAptaH / 1 ephU yA. 2 sI 'neva pre. 3 sI dASTapadA. 5 sI DI iti pa 6 sI DI 'taH iti SaSThaH pAdaH samAptaH // 4 e 'liGgathasaM'. 7 sI 'skRtaH / Page #268 -------------------------------------------------------------------------- ________________ 260 vyAzrayamahAkAvye [ mUlarAja : ] sthitaM pAdaM tiraH kRtvA tiraskRtagiriM gajam / tiraHkRtAriH sodhyAsta tiraskRtvA raviM tviSA // 86 // 86. tiraHkRtA antarhitA jitA arayo yena se tathA sa mUlarAjastviSA tejasA kRtvA raviM tiraskRtvAntardhAya vijityAtitejasvI bhUyetyarthaH / gajamadhyAsta / kIdRzam / tiraskRta girimaunnatyena parAbhUtAdrim | yadi zailAdapyunnato gajastarhi kathaM tamadhyAstetyAha / yataH pAda tiraHkRtvA tirazcInaM vidhAyAdhovanamyetyarthaH / sthitaM nizcalIbhUtam / gajo hi pAzcAtyayoH pAdayormadhye yena kenApyAruhyate / tamasAvadhovanamayati / tiraskRtvA raviM tviSA tiraskRtagiriM gajaM sodhyAstetyanena yathA ravirgirimudyAcalamArohati tathAyaM gajamiti vyajyate // tiraskRta tiraHkRta / ityatra " tiraso vA " [2] iti vA saH // gateriti kim / tiraH kRtvA // agaterapyantarddhAvicchatyanyaH / tiraskRtvA // puMsphAlgunaH sa puMspAtA mattapuMskariNastadA / ziraspadamalaMcakre puMskhaGgibhiradhaspadam / / 87 / / 87. sa mUlarAjastadA yAtrAkAle matto madotkaTaH pumAnpauruSo - petazca yaH karI tasya ziraspadaM kumbhasthalasthAnamalaMcakre / kIdRk / puMssu pauruSopeteSu phAlguna ivArjuna iva puMsphAlgunota eva puMspAtA puruSANAM rakSakaH / tathA puMskhaGgibhiH pauruSopetakhaGgadharaizvAspadaM hastinordhasthAnamalaMcakre / karIndro hi rAjJAdhyAsitaH parapravezanivAraNAya khaDgibhiradhaH paricAryata iti sthitiH || 7 1 sI ravi 1 sI samU. 2e yo pA. 3 e sI yenA ke 4 e sI 'rakRtvA DI ra: kRtvA . 5 DI puMspA, 6 bI dhaHsthA 7 vI 'rivArya. Page #269 -------------------------------------------------------------------------- ________________ [hai0 2.3.4.] tRtIyaH sargaH / 261 puMskariNaH / puMskhagibhiH / puMspAtA / puMsphAlgunaH / ityatra "puMsaH" [3] iti sH|| ziraspadam / adhaspadam / ityatra "zirodhasaH" [4] ityAdinA saH // atha rAjJaH prasthAnameva zlokAnAmekonatriMzatA varNayati / zreyaskAmaH sahaskaMsoyaskuzAvAnyazaskRte / yAnsopazyatyayaskumbhaM payaskarNIzubhaM puraH // 88 // 88. sa rAjA payaskumbhaM jalaghaTaM puropazyat / kIhaksan / sahaso balasya kaMsaH pAtramata evAyaHpradhAnA kuzAyaskuzA / atra prastAvAdakuzaH / sAsyAsti ayaskuzAvAnyazaskRte zatrujayotthakIrtyarthaM yAn zatru prati gacchannata eva ca zreyaH kAmayate aNi zreyaskAmaH kuzalArthI / kiMbhUtaM kumbham / payazca kI ca payaskaNyau~ tAbhyAM zubhamabhagnakarNa jalapUrNa cetyarthaH / yAtrAyAM hi jalapUrNasya pUrNakalazasyAgrato darzanaM mahAzakunam // UrjaspAtraM punaHkAraM gI:kAraH savyatosya gauH| yazaskalpo dviSadurga rodhaspAzaM zazaMsa nu // 89 // 89. gauH zaNDa: savyato rAjJo vAmadeze punarvAraMvAraM kAraH karaNaM yatra tadyathA syAdevaM giraM zabdaM karotIti gI:kAraH sannasya rAjJo dviSaharga grAhAridurgasthAnaM rodhaspAzaM nindyataTaM zazaMsa nUvAceva / yathAhaM rodhaspAzaM sukhena vikSipAmi tathA tvaM dviSahurga vikSepsyasIti zabdAyamAnaH zaNDo vadadivetyarthaH / kIdRk / UrjaspAtraM baliSThastatheSadUnaM yazo yazaskalpaH / "vAdyante svArthikAH kvacit" iti klIbatvAbhAvaH / atishvettvaadyshstulyH| yAtrIyAmI zaNDaH shkunraajH| 1sI puMspalgu. 2 e sI DI skarNI tA. 3 bI lasasyA . 4 sI nincha ta'. 5 bI trAyAM hIdR. 6 sIka saNDa'. Page #270 -------------------------------------------------------------------------- ________________ 262 vyAzrayamahAkAvye [ mUlarAjaH] gauH payaskaM kSaransasya svaHkalpAyAM puro bhuvi / payaskAmyadadhaHkAmyadavAHkAmyatsutAbhavat // 90 // 90. asya rAjJo gacchataH puraH sva:kalpAyAM kSIratarucchAyAharitatRNazucitvAdiguNaramyatvena svargatulyAyAM bhuvi gaurdhenurabhUt / kIdRzI satI / payaskAmyan kSIrakaNThatvena dugdhAbhilASukota evAdhaHkAmyan dugdhapAnAyAdhastanapradezasyecchuravAHkAmyannavaprasUtatvAnjelasyApyanicchuH suto vatso yasyAH sAta evApatyasnehena payaskamalpaM payo dugdhaM kSarantI sravantI / gantukasya hIdRggauH zakunamatallikA // yazaskRte / zreyaskAmaH / sahaskaMsaH / payaskumbham / ayaskuzAvAn / payaskarNI / UrjaspAtram / ityatra "ataHkRkami" [5] ityAdinA saH // ata iti kim / gI:kAraH // anavyayasyeti kim / punaHkAram // rodhaspAzam / yazaskalpaH / payaskam / ityatra "pratyaye" [6] iti saH // anavyayasyetyeva / svaHkalpAyAm // payaskAmyat / ityanna "roH kAmye" [7] iti saH // roriti kim / avAHkAmyat / anavyayasyetyeva / adhaHkAmyat // jyotiSkAmyatsu dhUHkAmyan dhanuSkalpadhruvaM striyam / sasarpiSkAmagISpAzAM niSkalaGkAM sa aikSata // 91 // 91. sa rAjA jyotirjJAnamicchanti ye teSu jyotiSkAmyatsu dhU:kAmyan dhuramicchan zakunanimittAdijJeSu madhye dhurINa: san striyamaikSata / kIdRzIm / dhanuSkalpe kuTilatvena cApatulye bhruvau yasyAstAm / 1 sI pAzani. 1 bI dharasya sta'. 2 DI jalaM tasyA . .3 e sI DI syeva. 4 bI degdhyepu dhu'. Page #271 -------------------------------------------------------------------------- ________________ [hai0 2.3.7.] tRtIyaH sargaH / 263 etena rUpavatvamupalakSitam / tathAsatI gISpAzA nindyA gIryasyAstAM zubhavAdinIm / tathA niSkalaGkAmakSatazIlAM satImityarthaH / kuSThAdikalaGkarahitAM vA / tathA sasarpiSkAM ghRtabhRtabhAjanAnvitAm / yAtrAyAM hIdRkstrIratnadarzanaM zakunaratnam // dusspraapshkunaanyaavisspunnyaanyaavisskRtodymH| niSpipriye bahiSpazyansa bahiSkRtaduSkRtaH // 92 // 92. bahiSkRtaduSkRto nirdhUtapApa: sa rAjA niSpipriye bhAvijayasiddhinizcayena nitarAM prItaH / kIhaksan / AviSkRtodyamaH prakaTitayAtrotsAhaH san / duSprApazakunAni zreSTatvAdurlabhAni pUrvoktAni zakunAni bahiH prAsAdvAhyadeze pazyan / kIzi / AviSkRtaM jJApitaM puNyaM zubhaM devaM yaiH / vRttau gtaarthtvaatkRtshbdlopH| tAnyAviSpuNyAni // dhanuzcatuSkaraM prAduSkurvansa yaaNshctusspthe| adauSpuruSyanaiSkulyaiH prAduSpremArcito na kaiH // 93 // 93. sa rAjA catuSpathe catuSke yAnsan prAduSkRtaM prakaTitaM premAnurAgo yatra gatArthatvAtkRtazabdalope prAduSprema kaircita: puSpAdiDhaukanai pUjitaH / kiMbhUtaiH / duSTauMH puruSA duSpuruSAsteSAM bhAvo dauSpuruSyaM duSTapauruSaM kulAnirgatA niSkulAsteSAM bhAvo naiSkulyamakulInatA dvandve te na sto yeSAM taiH purapradhAnairityarthaH / kIhaksan / catuSkaraM caturhastapramANam / atra pramANAnmAtraTo "dvigoH saMzaye ca" [7.1.343.] iti lopaH / dhanuH prAduSkurvan prakaTayan / 1 vI 'duHkRta. 2 DI nyAnsa catu. 3 vI nsa yAMzca'. sInsayAn catu'. 1 sI pikAM zR. 2 bI vivija. 3 bI TApu. 4 bI ksaH / ca. 5 sI turha . Page #272 -------------------------------------------------------------------------- ________________ 264 vyAzrayamahAkAvye [ mUlarAjaH] agIppAzAm / dhanuSkalpa / sasarpiSkAm / jyotiSkAmyatsu / ityatra "nAminastayoH paH" [8] iti SaH // roH kAmya ityeva / dhUHkAmyan // niSkalaGkAm / niSpipriye / duSkRtaH / duSprApa / bahiSkRta / bahiSpazyan / AviSkRta / AviSpuNyAni / prArduSkurvan / prAduSprema / catuSkaram / ctusspthe| ityatra "nirdu" [9] ityAdinA SaH // katham adauSpuruSyanaiSkulyaiH / ekadezavikRtasyAnanyatvAt // dviHphalaM triHphalaM sa dviSpuSpaM tripuSpamujjhataH / dviSkhe triHkhe kSiptalAjAn dviSkAMstrijJAn jagAda nH||14|| 94. nRpaH kAnpuMso dvi: kAnpuMsanirvA na jagAda kiM tu sarvAnapi vAradvayaM vAratrayaM vA lalApetyarthaH / kiMbhUtAn / rAjJo mAGgalikyArtha dvidvau~ vArau phalam / jAtAvekavacanam / bIjapUrAdiphalAni tri:phalaM trInvArAMzca phalAni / dviSpuSpaM tripuSpaM dvau trIzca vArAnpuSpANyujjhato rAjJogre varSatastathA dviSkhe trikhe vyonni ca dvau vArau trInvArAMzca kSiptalAjAnpreritAkSatAn // dviSkAn / dviSkhe / dvippuSpam / dviSphalam / ityatra "suco vA" [10] iti vA ssH| pakSe phau(pau) visargazca / britaan| triHkhe / tripuSpaM / triHphalam // janaistasya vapuSpekSya jyotiSkharvayaduSNagoH / AyuSkAmyaM januSkhyAtaM cakSuSphalitamUhitam // 95 // 95. janairAyurjIvitaM kAsyaM manojJaM janurjanma khyAtaM sarvatra prasi. 1 bI dvipphalaM. 1 sI ro kA. 2 e sI DI du:kurva'. 3 bI sI anaiSkulyadauSku. DI anaiSku. Page #273 -------------------------------------------------------------------------- ________________ [ hai 0 2.3.11.] - tRtIyaH sargaH / 265 ddham / kRtakRtyamityarthaH / cakSurlocanaM phalitaM saphalamUhitaM vitarkitam / kiM kRtvA uSNago raverjyotistejaH kharvayallaghayattasya rAjJo vapuH prekSya || rociSkavalayaGgAnorhagjyotiSphalgayannRNAm / sarvArciSpidadhatkhegAdvarhiH pANDurayadrajaH // 96 // 1 96. rajaH sainyapAdadhAtotthA dhUli: khegAt / kIdRksat / barhiH / jAtAvekavacanam / darbhAnpANDurayat / pRthvIsthaM vanagahanAdi vyAmuvadityarthaH / tathordhva prasRmaratvAddhAno roci: kiraNAnkavalayadbhasamAnam / tathAtinibiDatvAtsarveSAM dIpAdInAmaciH kAntiH sarvArcistatpiddhadata eva nRNAM dRgjyotirlocanadIptiM phalgayanniSphalayacca / rajotinibiDaM rodasI vyApetyarthaH // rociSkavalayat / jyotiSvarvayat / sarvArciSpidadhat / hagjyotiSphalagayat / AyuSkAmyam / januSkhyAtam / vapuSprekSya / cakSuSphalitam / ityatra "vesa" [11] ityAdinA vA SaH // pakSe / barhiH pANDurayat ityAdi // I arci pArazvadhaM jyotintaM ca ruruce tadA / 2 tanvadaindraM dhanuSkhaNDamIkSyamANaM dhanuSkaraiH // 97 // 97. tadA meghatulye rajasi nabhovyApini satItyarthaH / pArazvadhaM parazuzastra saMbandhyacidaptiH kauntaM prAsasaMbandhi jyotizca ruruce / kIdRzam / svarNamaNyAdikhacitatvenollasadanekavarNaprabhAjAlatvAdaindraM zakrasaMbandhi dhanuSkhaNDaM tanvadeta evaM dhanuSkarairdhAnuSkairadbhutadhanurbhrAntyekSyamANam // 1 bI 'tipha 2 bI 'mIkSamA 1 bI naM ca pha 2e dadae. 3 sIDI va cadha. Page #274 -------------------------------------------------------------------------- ________________ 266 vyAzrayamahAkAvye [mUlarAjaH]] dhanuSphalakayogyAbhistabAruSpANayo babhuH / sarpiSpAH subhaTA barhiSkhananaiAhmaNA iva // 98 // 98. sarpiSpA ghRtapAyinotibaliSThA ityarthaH / subhaTA vizeSato dAnasanmAnapAtratvAdvabhuH / yato dhanuSphalakayozcApaspharayoryA yogyA nirantarAbhyAsAstAbhiH kRtvAruNaM pANI yeSAM te dhanurvidyAyAM khaDgavidyAyAM ca kuzalA ityarthaH / yathA sarpiSpA jAtisvabhAvenAtyantaM ghRtapriyatvAd ghRtapAyino brAhmaNA bhAnti / yato bahiSkhananaiH pavitrikAdyartha darbhacchedanairaruSpANayo darbhANAM tIkSNAgratvAdvaNitahastAH kriyAnaiSThikA ityarthaH // nRpo jyotiSlama chydbhishchnnshchtraishchdissphlaiH| bhrAtuSputraM daMDhakasya kaskoseviSTa nAnuyAn // 99 // 99. kasko nRponuyA~nanuvrajansan daMDhakasya deMDhakkAkhyapitRvyasya bhrAtuSputraM bhrAtRjaM mUlarAjaM nAseviSTa / kIdRk / chatraizchannaH sarvatopyAvRto maharddhika ityarthaH / kIdRzaiH / chadiH paTalaM tadvadavanataprAntatayA sarvatazchAyAkAritayA ca phalanti saMpadyante yAni taiichadiSphalairata eva jyotiSklamaM sUryAtapakhedaM chayadbhirapanayadbhiH / sarvopi nRpavargomuM mahAbhajadityarthaH // rAjibIjada~DhakkAstrayo bhrAtara AdipuruSAH / rAjerapatyaM mUlarAjo bIjaDhakayostu bhrAtuSputraH / ... 1 bI diSpalaiH. 2 bI daDa ka. 1 DI pasphura'. 2 sI danai'. 3 e sI DI yAn ma. 4 bI daDakkI. 5 bI daDakA. 6 sI diSpalai'. 7 bI daDakA. 8bI daDaka. Page #275 -------------------------------------------------------------------------- ________________ [102.3.14.] tRtIyaH srgH| 267 dikSu prasArisainyeSu bhArAtavapuSaM mahIm / .. siSicurmadapAthobhiH pupUrNava iva dvipAH // 10 // 100. dikSu prasArisainyeSu baleSu prasaratsu satsu bhArAtavapuSa prAgbhAreNAkrAntadehAM satI mahIM dvipA madapAthobhiH siSicuH / utprekSyante pupUrSava iveM / ye hi pAlayitumicchavo dayAlavaH syuste bhArAkAntavapuSaM janaM khedApanayanAyAmbhobhiH siJcanti / lilikSaniva kiM nisse bahISyudgIrSu pusviti / sthitaH sarpiHSviva vazAvArSibhaH kathamapyagAt // 101 // 101. ibhaH kathamapi mahatA kaSTenAgAdyayau / yataH sarpi:viva ghRteSviva vazAvANu hastinImUtreSu sthitonurAgAtirekeNa tadgandhAmodalubdhatvAdavasthitaH / keSu satsu / puMssu hastipakeSu / kiMbhUteSu / udgISUcchaladvANIkeSvapi / kathamityAha / aho gaja lilikSannivAttumicchanniva bISi darbhAn kiM nisse kimiti cumbasIti / jyotidhauntm| arcichapArazvadham / ityatra "naikArthekriye" [12] iti SatvAbhAvaH // jyotiSklamam / barhiSkhananaiH / sarpiSpAH / chadiSphalaiH / dhanuSkaraiH / dhanukhaNDam / aruSpANayaH / dhanuSphalaka / ityatra "samAsesamastasya' [13] iti Satvam // bhrAtuSputram / kaskaH / ityatra "bhrAtuSputra" [14] ityAdinA rephasya SatvaM satvaM ca nipAtyate // 1 DI siSicumadeg. 2 e DI puMstviti / . bI pusviti / / 1 DI siSiJcuH / . 2 bI va pipAlayiSava iv| ye. 3 sI sthitAnu. 4 bI kAyakri. Page #276 -------------------------------------------------------------------------- ________________ 268 vyAzrayamahAkAvye [mUlarAjaH] nAminaH / vapuSam / sainyeSu / siSicuH / aseviSTa // antasthAyAH / vAeM / udgIrSu / pupUrSavaH // kavargAt / dikSu / lilikSan // zinAntarepi / sarpiHSu / bIpi / atra "nAmyantasthA" [15] ityAdinA Satvam // zigrahaNenaiva siddhe nakAropAdAnaM nakArasthAnenaivAnusvAreNa yathA syAdityevamartham / tena makArAnuskhAreNa na syaat| pussu // ziTA nakAreNa cAntara iti pratyekaM vAkyaparisamApterubhayavyavadhAne na syAt / nisse // agniSTutaH pathi jyotissttomaayussttomvedinH| agniSTomavido vanyAH sainyamaikSanta taapsaaH|| 102 // 102, vanyA vanavAsinastApasAH pathi sainyaM kautukaadaikssnt| kiMbhUtAH / jyotiSo jyotiSe vA stomo yAgo jyotiSToma evamAyuSTomazva tejovRddhyarthamAyurvRddhyarthaM ca kriyamANau yAgabhedau tadvedinaH / yadvA / jyotiSAM jJAnAnAM stomaH saMtAnastenAyuSTomavedino jIvitasaMtAnajJAstathAmiSTomognistutipradhAnaH prathamo yAgastadvedinaH / etena jJAnitoktA / tathA yAgAgnikArikAdikAritvenAgniM stuvantyagniSTutaH / etena kriyAniSThatvoktiH // agniSTutaH / ityatra "samAseneH stutaH" [16] iti Satvam // jyotissttom| aayussttom| agnissttom| ityatra "jyotiH" [17] ityAdinA pH|| mAtRSvasRpitRSvasroviyuggrAmyAko rudan / atimAtuHSvasRpituHSvanAzvAsi camUstriyA // 103 // 103. mAtRSvamRpitRSvasrorjananIbhaginIjanakabhaginyorviyugviyutota eva rudan grAmyA kazvamUstriyAzvAsi madhurAlApAdinA1 e bI DI pivuH / aM. 2 vI puMsu / zi. 3 sIna. 4 e yAsvAsi. Page #277 -------------------------------------------------------------------------- ________________ 269 [hai0 2.3.17.] tRtIyaH srgH| zvAsitaH / yato vatsalatvAdinAtikrAnte mAtuHSvasRpituHSvasArau yayA tayA // mAtuHkhamrA pituHsvasrA munnadInAH saha vrjaaH| krIDAniSNAnadISNAtRRnatvarantekSituM dvipAn // 104 // 104. mAtuHsvasrA pituHkhasropalakSaNArthatvAnmAtRpakSeNa pitRpakSaNa ca saha vrajA gokulasthA janA dvipAnIkSitumatvaranta sasaMbhramaM celuH / yato muddharSaH saiva pUreNAplAvakatvAnadI tatra snAnti ke munnadInAH / kutUhalapUrAplAvitA ityarthaH / yataH kiMbhUtAn / nadISNAtRRnkauzalAnnadyAM snAyakAn / etadapi kuta ityAha / yataH krIDAniSNAn jalakelikaraNacaturAn / gajo hi jalakeliM kurvantotyadbhutatvAddezyAH syuH // khAsindhAviva nisnAnapratisnAtAH samucchrayAt / pratiSNAtapratiSNAnavyUtA dhvajapaTA babhuH // 105 // 105. rathAdisthA dhvajapaTA babhuH / yataH pratiSNAtaM kSAlanena zuddhaM yatpratiSNAnaM sUtraM tena vyUtA nirmalasUtramayAH / utprekSyante / samucchrayAdaunnatyAddhetoH svaHsindhau vyomagaGgAyA~ nisnAnapratisnAtA iva ninAnena nizcitasnAnena kRtvA pratisnAtA iva nirmalIbhUtA iva / yepi pratiSNAtamativyAtyAdidoSAbhAvena zuddhaM yatpratiSNAnaM vedAdisUtraM tena vyUtAH pAThenAtyantaM vAsitAzayAH svaHsindhau nizcitaM snAtAzca syuste samucchrayA~llokamadhya aunnauddhajapaTA iva bhAntItyuktiH / / 1 vI dInA sa. 1 e sI tuH svasA. 2 sI degjA di ja. 3 sI dRzAH syuH // . 4 sIyAM na khA. 5 e sI degtijJAtA. 6 sI lyAH svAsi. 7bI degyA loka. 8payA dhvaja. Page #278 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAja: ] mAtRSvasRpitRSvasroH / ityatra "mAtRpituH svasuH " [18] iti SaH // mAtuHSvasRpituHSvasrA / ityatra " alupi vA " [19] iti vA SaH // pakSe | mAtuH svasrA / pituH svasrA // 270 niSNAn / nadISNAn / ityatra " ninadyAH " [20] ityAdinA SaH || kauzala iti kim / nisnAna / munnadIstAH // pratiSNAta / ityatra "prateH " [21] ityAdinA SaH // sUtra iti kim / pratisnAtAH // pratiSNAna | ityatra " snAnasya nAmni " [22] iti SaH // rathAzrItkRtivistArairvaiSTarA viSTaraM zriyAm / dadhurvanapiviSTAra vRhatIgAnavistaram // 106 // 106. viSTarasya vRkSasyeme vaiSTrA rathAzvItkRtivistAraiH kRtvA vanarSibhiH kartRbhirviSTAra vRhatyAichandobhedasya yAni gAnAni gItayasteSAM vistaraM prathAM dadhuradhArayan / kiMbhUtam / zriyAM gAmbhIrya mAdhuryAdizobhAnAM viSTaramAsanaM sthAnamityarthaH / vanarSicchandogAna tulyAni cItkRtAni rathAJcakrurityarthaH / / vaiSTaH / viSTaram / viSTArabRhatI / ityatra " ve khaH " [23] iti SaH // nAnI 1 tyeva / vistAraiH / vistaram // azvakaNTheSu maNyAlyobhiniSTAnAvalInibhAH / zazaMsurabhinistAnA yudhiSThiraguNaM nRpam // 107 // 107. azvakaNTheSvabhiniSTAnAvalInibhA vartulatvena visargazreNIsa 1 bI kRtavi 2 sI 'tImAna 1 DI tRpideg 2 e sI DI 'tikhAna. 3 sI vA navarSi, 0 Page #279 -------------------------------------------------------------------------- ________________ 271 [hai0 2.3.26.] tRtIyaH sargaH / nibhA maNyAlyo hemazaGkhAdimayamaNipatayo nRpaM zazaMsustuSTuvuriva / ivovaseyaH / yatazcalanenAnyonyaM saMsargAdanyonyenaiva ca kartAbhinistanyante zabdAyyantebhinistAnAH / kimiti zazaMsurityAha / yato yudhiSThiraguNaM nyAyAdiguNaiyudhiSThiratulyam // gaviSThirAbhAH zrISeNaharisiMhAdayovuDan / viSvaksenograsenorusenetra kaTakodadhau // 108 // 108. gaviSThirAbhA nyAyAdinA gaviSThiramunisamAH zrISaNaharisiMhAdayo rAjAnotra mUlarAjIye kaTakodhAvatruDannalakSyI bbhuuvuH| yato viSvakseno viSNuruprasenaH kaMsapitA dvandve tayorivoyo bRhatyaH senAH kaTakavizeSA yatra tasminnatimAtrAnekanRpasenAlayatvAdayantaM mahApramANa ityarthaH // abhiniSTAna / ityayam "abhiniSTAnaH" [24] iti nipAtyate // nAmnItyeva / abhinistaanaaH|| gaviSThira |yudhisstthir / ityatra "gavi" [25] ityAdinA paH // zrISeNa / ityatra "etyakaH" [26] iti paH // etIti kim / harisiMha // aka iti kim / viSvaksena // nAmnItyeva / urusene // nAmyantasthAkavargAdityeva / ugrasena // . agre rohiNiSeNobhUtpazcAdrohiNisenajaH / pArve zatabhiSaksenaH sa punarvasuSeNakaH // 109 // 109. spaSTaH / kiM tu rohiNiSeNAdayo rAjavizeSAH / tathAjJAtaH 1 bI votrAvatrAva. 2 sI lakSI ba. 3 sI niSTAnA. 4 e DI siMhaH / a. 5 sI sthAva. Page #280 -------------------------------------------------------------------------- ________________ 272 vyAzrayamahAkAvye [mUlarAjaH] punarvasuSeNaH kaci punarvasuSeNakaH / yadvA / punarvasuSeNo mukhyosya "sosya mukhyaH" [7.1.188 ] iti ke punarvasuSeNakaH saGghaH / saha tena vartate yaH sa zatabhiSakseno nRpaH pArzvabhUt / ekasminpArzve zatabhiSaksenoparasmiMzca punarvasuSeNakobhUdityarthaH // rohiNiSeNaH rohiNisena / ityatra "bhAdito vA" [27] iti vA paH // ita iti kim / punarvasuSeNakaH / pUrveNa nityameva / zatabhiSaksenaH // viSTalaM kuSThalaM krAntvA pariSThalakapisthale / uSTrAH zamiSThalaM jagmuH kRSTvA rUDhAn kapiSThalAn // 110 // 110 uSTrAH zamiSThalaM zamInAM sthalaM jagmuH zamItarupatrapriyatvAt / kiM kRtvA / krAntvollaGghaya / kAni / vigataM vInAM vA pakSiNAM sthalaM viSTalaM kutsitaM korvA pRthvyAH sthalaM kuSThalaM parigatamAmrAdibhiryAptaM sthalaM pariSThalaM kapInAM sthalaM kapisthalaM dvandve te ca / tathA rUDhAMzcaTitAnkapiSThelAn / kapiSThalo nAma gotrasyAdyaH pravartayitA yannAmnApatyasaMtatirvyapadizyate / upacArAttadvaMzyA apyucyante / tAn bhaTavizepankRiSTvA balAdAkRSya / / viSTalam / kuSThalam / zamiSThalam / pariSTala / ityatra "vikuzami" [28] ityAdinA ssH|| kapiSThalAn / ityatra "kapergone" [29] iti SaH // gotra iti kim / kpisthle|| 1sI TrA za. 1 e sI DI degdhAn ba. gheNa / ro'. 2 sI vImAM vA. 3 sI 'Thalo. 4 bI Page #281 -------------------------------------------------------------------------- ________________ tRtIyaH sargaH / dviSTatriSTeSva pugaSTheSvAmbaSThyAmbaSThatAjuSaH / payozaGkuSThakAGguSThaM bhUmiSThApaSThapattayaH // 111 // [ hai 0 2.3.29. ] 111. bhUmau tiSThanti bhUmiSThA apa mArga parihRtya tiSThantyapaSThAzca ye pattayaste goSTheSu gokuleSu payo dugdhamapuH pibanti sma / katham / zaGkau zalyAstre tiSThanti zaGkuSThA ajJAtAH zaGkuSThAH zaGkuSThakA na tathAzaGkuSThakAH payaHpAnavyApRtatvenApraharaNA aGgIvavayave tiSThantyaGguSThA aGgulyo yatra pAne tat / kiMbhUteSu goSTheSu / dviSThatriSTheSu dvayoH sthAnayostriSu vA sthAneSu tiSThatsu / kiMbhUtA: pattayaH / ambAyAM mAtari tiSThanti "DyApo bahulaM nAmni " [ 2.4.99 ] iti hastre ambaSTho mAtRmukhaH / tasya bhAvaH vyaNi AmbaSThayaM tasyAmbaSThatA / ambopahnavakartA tasyAyaM kAryabhUtaH aNi AmbopahavarUpo dharmastatra tiSThati " sthApa" [5. 1. 141] ityAdinA ke AmbaSTastasya bhAvopavastAM juSante sevante ye te dhanurvidyAdi kalAkuzalA ityarthaH // 273 anambASTA asavyaSThakuntazekuSThapANayaH / parameSThadiviSThA jInpuJjiSThAH pathyakIrtayan // 112 // 112. anambASTA amAtRmukhAH zastravidyAnipuNA asavyaSTho dakSipArzvasthaH yaH kuntaH prAso yeSAM te vyaSTakuntAH zekuH pakSivizeSastatprakRtidhvajopyabhedAt zekuH / "na nRpUjArtha" [ 7.1.108] ityAdinA kAbhAvaH / tatrasthaH pANiryeSAM te zekuSThapANayaH / vAmapAdamocakamadhyasthAn mahAbhaTatvasUcakAn zekAdijantUpalakSitAndhvajAnvAmahastenaSTananta ityarthaH / vizeSaNakarmadhArayesa vyaSThakuntaze kuSThapANayozvAroha subhaTAH pathi puJjiSThAH samudAyasthA: santokIrtayannavarNayan / 1 bI nAya 2 bI putra thA. 3 e sI DI ' sthApatyA' 4 sI 'sku . 5 sI 'damatraka 35 Page #282 -------------------------------------------------------------------------- ________________ 274 yAzrayamahAkAvye [ mUlarAjaH ] kAn / parame pade tiSThanti parameSThA divi svarge tiSThanti diviSThA dvandve parameSThadiviSThA rAmacandrAdayasteSAmAjIn raNAn // duHSedhAgniSThamAJjiSTadRSTInbarhiSThapANayaH / parikArA akuSThAGgA gajAnninyuH suSedhatAm // 113 // 113. parikArA hastiparicArakA gajAn suSedhatAM prazastagatitAM ninyuH / yato duSTaH sedho gatiryeSAM te duHSedhAstathAmau tiSThantyagniSThA mau zabde tiSThati maJjiSThA tayA raktA mAjiSThI agniSThAnAmiva mAJjiSThI AraktA dRSTiryeSAM te tathA / tato vizeSaNakarmadhArayaH / tAnmadodbhedAdduSTagatInAraktAkSAMzca / kiMbhUtAH santaH / azvArUDhatvenAkuSThamabhUmiSThamaGgaM yeSAM te / yadvA / pAdacAriNopi hastivegagAmitvAphalapradAnairAkAzasthA iva tathA barhiH SThapANayaH picchikAhastAH / parikArA hi picchikAhastA dvidhA hastivegajaitrAzvArUDhA hastivegajaitrA: pAdacAriNazca / ta ubhayepi gajAyagA madodrekeNa zIghragaM gajaM piJchikAbhIkSNAcchoTanaiH khedayitvA madaM copazamayya svabhAvagatiM nayantIti sthitiH // sthapuTeSvapyaniHSedhairaduHSandhipadairhayaiH / rathAH suSaMdhayo yAnto niHpaMdhaya ivAvabhuH // 114 // 114. rathA niHSaMdhaya iva saMdhirahitA ivAbabhuH / yataH suSaMdhayaH suSTisaMdhAnAH / tathA hayaiH kRtvA yAntaH / kiMbhUtaiH / aduHpaMdhIni gulphapradeze duSTasaMdhAnarahitAni padAni pAdA yeSAM taiH / etena sulakSaNatvoktiH / e 1 bI DI hiM: Thadeg 2 bI dupa 1 bI sI 'rivAra" 2 bI 'gati nideg 3 sI 'tato ta 4 e sI DI 'rUDhAstenA 5 sI 'hiMSTha 6 e sI DI 'niye'. Page #283 -------------------------------------------------------------------------- ________________ [hai0 2.3.30. ] tRtIyaH sargaH / 275 ata eva sthapuTeSvapi viSamapradezeSvapyaniHSedhaira saMvalitagatibhiH / suSaMdhitvenAskhalitagatitvena cAlakSyasaMdhitvAdekakASThamayA iva rathA jJAtA ityarthaH // niHSAmANo mahAmAtrairduHSAmANaH suSAmabhiH / abhIruSThAnasainyasya praSTatAM ninyire gajAH // 115 // 115. sAmnaH sAmavedAnniSkrAntA niHSAmANaH / gajA hi sAmavedAtprasUtA iti gajalakSmazAstram / gajAH suSAmabhiH zobhanaiH sAmavAkyaiH kRtvA zobhanasAmopAyAnvitairvA mahAmAtrairhastipakaiH kartRbhininyire nItAH / kAm / abhIrUNAM nirbhIkANAM sthAnaM nivAso yatsainyaM tasyai praSThatAmapresaratvam / yato duSTamarucitaM sAma sAMtvanamI yeSAM tetimadotkaTatvenAtyasahanA ityarthaH / yepi gajA iva gajA baliSThA darpiSThAca mahAyodhA yuddhapriyatvena duHSAmANo rucitasAmopAyA ata eva niHSAmANo muktasAmopAyAH syuste suSAmabhirmahAmAtrai: pradhAnairyuddhArthamabhIruSThAnasainyasya praSThatAM svarNapaTTabandhena mukhyatAM nIyanta ityuktiH // goSTheSu / anambASThAH / "DyApo bahulaM nAmni " [2. 499 ] iti hasvasvena Ambadhya / zliSTanirdezAdubhAbhyAmapi syAt / AmbaSThatA / savyaSTha / apaSTha / dviSTha / triSTheSu / bhUmiSTha | agniSTha | zekuSTha / zaGkuSTha | kuSTha / aGguSTi'm / mAJjiSTha / puJjiSThAH / barhiHSTha / parameSTha / diviSTha / ityatra "gombAmba" [30] ityA dinA SaH // 1 1 sI su. 1 bI rakhali. 5 bI cha / mA 0 2 bI pRSTatA. 3 bI yAta 4 bI le A. 6 bI hiNe|. 7 bI gotyA. Page #284 -------------------------------------------------------------------------- ________________ 276 vyAzrayamahAkAvye [ mUlarAjaH ] aniHSedhaiH / duHSedha / suSedhatAm / niHSadhayaH / duHSadhi / suSaMdhayaH / 1 niHSAmANaH / duHSAmANaH / supAmabhiH / ityatra "nirduH so: " [31] ityAdinA SaH / praSThatAm / ityatra "praSTograge" [32] iti po nipAtyaH // bhIruSThAna / ityatra "bhIruSTAnAdaya:" [33] iti po nipAtyaH // rUDhAruSTapuSTuM sutejastA bahiSTarAm / sudostvaM ceti niSTayAnAmarghati sma catuSTayam // 116 // 116. bahiSTarAmatizayena bAhyadeze vartamAnAnAM nirgatA varNAzramebhyo "niso gate" [6. 3. 18 ] iti tyaci niSTyAsteSAM niSTyAnAM caNDAlAnAM catuSTayaM mahAbhaTatvasUcakatvAdarghati sma bahudhanAdinA mAnyamabhUt / ardhadhAturagaNapaThitaH / kiM tadityAha / rUDhAraiSTA rUDhAstravraNatorjadvapuS baliSThazarIratA sutejastA zobhanapratApatA zobhanakAntitA vA sudostvaM ca prauDha bhujaparAkramatA ceti // * svAmyAjJayAtha sUryArciSTo niSTaptavapuSTamAH / jambUmAlyAM sarityUSurdviSannistApino nRpAH // 117 // 117. atha dviSannitapinaH zatrUnabhIkSNaM santApayanto nRpAH svAmyAjJayA mUlarAjAdezena jambUmAlyAmevanAyAM sariti nadyAmRpUrvasanti sma / yataH sUryAciSTa: / atrAyAditvAttas [ 72.84 ] | ravikiraNairniSTataM saMtaptaM vapuSTamamatiprazasyaM vapuryeSAM te // 1. bI pi. 1 e sI DI 'dhaH / su / 2 vI niyaM.. ba. 5 bI bhujaM pa. 6 sI 'stAna. 7 sI p 3 bI DhAtra 4 bI TaM Page #285 -------------------------------------------------------------------------- ________________ 277 [hai0 2.3.33.] tRtIyaH srgH| 277 athAsargasamApti sainyAvAsanAM varNayati / sainikAnAM zramaM jakSuH suSvApayiSavo nu tAn / sikhedayiSvinAMzUnAsisvAdayiSavo drumAH // 118 // 118. drumA: sainikAnAM zramaM mArgakhedaM jakSurabhakSayannapaninyuri. tyarthaH / kiMbhUtAH santaH / sisvedayiSavotyuSNatvena prasvedayitumicchavo ya inAMzavo ravikiraNAstAnAsisvAdayiSavaH sAndrapatraprakareNa bhakSayitumicchavopanayanta ityarthaH / ata eva tAnsainikAnsuSvApayiSavo nu zAyayitumicchava iva / ye hi suSvApayiSavo bhRtyAH syustepi paTakuTIbandhanena chAyAkaraNAdravikiraNAnnivArayanto mArgazramamapanayanti // tuSTaSurvIcinAdaiH kiM protsisAhayiSuH kimu / vapuH sisikSato nAgAnayambhobhirasISicat // 119 // 119. aGga sisikSataH sisnapayiSUnAgAnambhobhiH kartRbhinaMdyasISicadanapayat / kIhaksatI / vIcinAdaiH kRtvA kiM tuSTuMSuH kiM nAgAnstotumicchantI stuvaitIvetyarthaH / kimu kiM vA protsisAhayiSuH zrAntasantaptatvAtsnAnArthaM protsahamAnAnnAgAnprayoktumicchuH protsAhayantIvetyarthaH / jananyAdirapi hi stuvaitI protsAhayantI ca bAlakAnsnapayati // muSupsantaM na tuSTAva kaMcitkopItyatarjayat / kiM soSupiSamANe tvaM vyatisuSupiSe prabhau // 120 // 120. suSupsantaM zayitumicchantaM svapantamityarthaH / kaMcidbhatyaM kopi bhRtyo na tuSTAva kitvatarjayat / kathamityAha / prabhau svAmini soSupiSamANetyartha svapnumicchati kiM tvaM vyatisuSupiSe prabhusaMbandhi 1 DI 'TuvuH kiM . 2 degsI tI stuMva'. 3 bI DI vantIve'. 4 bI sI DI vantI pro. 5 sI kiM tu ta. 6 sI kiM tu vya. 7 e sI DI bandhesvA. Page #286 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAjaH ] svApakriyAvyatihAreNa kimiti supta iti / vibhau hi sopupiSamANe bhRtyasya svApovinayahetutvenAyuktaH // sopupiSamANopi kopInAjJAmadhISiSan / nAsiSaJjayiSaccakSuH sisaJjayiSurindhanam // 121 // 121. kopi bhRtyaH susoSupiSamANopi zrAntatvenAtyarthaM svatumi - cchannapi cakSurnAsiSaJjayiSanmelayituM naicchanna supta ityarthaH / yata indhanaM sisaJjayiSurmelayitumicchanmelayannityarthaH / etadapi kuta ityAha / yata inAjJAmaneka grAhaka sadbhAvenendhanaM paJcAddurlabhaM bhaviSyatyatodhunaiva tvayA saMgrAhyamitthaMrUpaM prabhunidezamadhISiSan smartumicchansmarannityarthaH / etena bhRtyasyAtyaintaM svAmibhaktiruktA || 278 rUDhAruSTA / vapuSTvam / sUryArciSTaH / niSTayAnAm / catuSTayam / bahiSTarAm / vapuSTamAH / ityatra "hasvAnnAminasti" [34] iti SaH // hrasvAditi kim / sudostvam // nAmina ityeva / sutejastA // niSTata / ityatra "nisa:" [35] ityAdinA SaH // anAsevAyAmiti kim / punaHpunaH karaNe mA bhUt / dviSannistApinaH // jakSuH / USuH / ityatra "ghasvasaH " [36] iti SaH // suSvApayiSavaH / tuSTRSuH / ityatra "NistorevA" [37] ityAdinA paH // svadAdiparyudAsaH kim | AsisvAdayiSavaH / sisvedayiSu / protsisAhayiSuH // stautisAhacaryAtsvadAdiparyudAsena sadRzagrahaNAcca NyantAnAmapi SopadezAnAmeva grahaNam / tathA ca kRtatvAtsakArasya "nAmyantasthA" [2. 3. 15 ] ityAdisUtreNaiva siddhe niyamArthaM vacanam / Nistoreva SaNi SatvaM nAnyasya / teneha na 1 esI hi suSapi DI hi supupi 2 sI 'venandha' 3 bI 'tyantasvA. 4 e sI 'nAminasti'. Page #287 -------------------------------------------------------------------------- ________________ 279 [hai0 2.3.38.] tRtIyaH srgH| syAt / sisikSataH / evakAraH SaNyeva Nistoriti viparItaniyamanivRttyarthastenehApi bhavati / asISicat / tuSTAva / SatvaM kim / suSupsantam // nakAraH kim / vyatisuSupiSe / nAtra san kiM tu parokSA se // kathamadhISiSan / SaNi nimitte dhAtoH Satvaniyama ukta iha tu sana eva dviruktasya patvaM na dhAtoriti na prtissedhH| atra iMduM duM zuM zrRM gatau jJAnerthe iNka gatau vaa| ajJAnerthe hINo gamAdezaH syAt // soSupiSamANa ityatra yaGi patvaM pazcAtsanniti na pratiSedhaH / yeSAM tu darzane dvisvepi punaH sani dviruktistanmate susoSupiSamANa ityatra paNi suzabdAsparasya sasya SatvaM na bhavatyeva // asiSakSayiSat sisaJjayiSuH / ityatra "sajervA" [38] iti vA paH // hayAnanabhiSuNvantobhyaSuNvankecidambhasi / dharmAbhiSayamANAMzcAbhyaSuvansuhRdo muhuH // 122 // 122. kecidazvapAlA: zobhanAvAnvitatvena zobhanaM hRdvakSo yeSAM tAnsuhRdo hayAndharmAbhiSUyamANAnAtapenAkramyamANAnsato muhurvAradhAramambhasi jalebhyaSuNvannanapayan / antarbhUtaNigarthotra sum / kiMbhUtAH santonabhiSuNvanto gADhajalaprahArairapIDayanta: / etena snApanakauzaloktiH / svayamasAnto bA / etena caiSAmAtmanopi hayeSu bADhaM vAtsatyamuktam / tathA suhRdo mitrANi dharmAbhiSUyamANAnata eva hayantIti hayAstAna lAmyataH satombhasyabhya'SuvaMzca kSiptavantazca / / karmAbhiSTutyamabhyasyanyebhiSyatyanile zramam / bhRtyAMstAnanabhiSTobhAnsvAminobhyaSTavanmudA // 123 // 123. anile zramaM mArgakhedamabhiSyati nadIzIkaronmizratvenA1 bI bhyaSyanye'. 2 e sI bhyaSTava'. 1bI jJAnArthe. 2 e sI degmANo i. DI 'mANe i. 3 bI yajJi pa. 4 bIte naiSA. 5sI degmAna. 6 sI bhyazca. Page #288 -------------------------------------------------------------------------- ________________ 280 byAzrayamahAkAvye mUlarAjaH] . tizItatvAdapanayati sati punarnavIbhUtAGgatvenAbhiSTuyaM prazasyaM karma kriyAM ye bhRtyA abhyasyansamApayaMstAnabhiSTobhaH stambho jADyaM tena rahitAn dakSAnbhRtyAnsvAmino mudAbhyaSTuvanprazazaMsuH / bhRtyA hi karmAnta eva prazasyanta iti nItiH / yaduktam / pratyakSe guravaH stutyAH parokSe mitrabAndhavAH / karmAnte bhRtyavargAzca putrA naiva mRtAH striyaH // 1 // abhyaSTobhanta dRSyANi mAM kepyabhisusUSavaH / abhyasumUSatsvAmIti taM ke canAbhyabhUsavan // 124 // 124. kepi bhRtyAH kSmAmabhisusUSavo dAhopazamAya zItAmbhobhiH sektumicchavo dUSyANi paTakuTIrabhyaSTobhantAbanan / dUSyabandhAbhAve hi kSmA siktApyAtapena zuSyet / tathA ke cana bhRtyAH svAmyabhyasusUSasnAtumaicchaditi hetostaM svAminamabhyasUsavana snapitavantaH // zAkhAmabhisisAsantamabhisomayya sindhuram / mahAmAtrobhitustAva tataH stambhebhitustubhe // 125 // 125. zAkhAmabhisisAsantaM vinAzayitumicchantaM sindhuramabhisosUyya zAkhAbhaJjanAyAtyartha prerya mahAmAtro hastipakobhitustAva / aho sindhurasya kIhaksAmarthyamiti prazazaMsa / tata: stambhe vRkSaprakANDebhitustubhe babandha / madotkaTatayA bandumazakyaM sindhuramevaM stavanena sAntvayitvA stambhe baddhavAnityarthaH / yopi mahAmAtraiH pradhAnaM mahAmAtyAdiH sopi sindhuratulyaM darpiSThaM baliSThaM raudraM ca nRpAdimanyAye pravartamAnaM prerya stavanena ca vizvAsya badhnAti // 1 bI bhyaSyansa'. 2 bI prasaraya. 3 e sI DI vandhan. 4 sI DI badbhuma". 5 bI pra. Page #289 -------------------------------------------------------------------------- ________________ [hai0 2.3.39.] tRtIyaH srgH| 281 (su|) anabhiSuNvantaH / abhyaSuNvan // suva / abhipUyamANAn / abhyaSuvan / so / abhiSyati / abhyeSyan // stu / abhiSTutyam / abhyaSTuvan // stubh / anabhiSTobhAn / abhyaSTobhanta / ityatra "upasargAt" [39] ityAdinA SaH // advitva iti kim / abhisusUSavaH / abhyasusUSat / anna pUrvasakArasya SatvaM na bhavati / mUladhAtostu yathAprAptaM SatvaM bhavatyeva // kecittUpasargapUrvANAM sunotyAdInAM paJcAnAmapi sannantastautivarjitAnAM dvitve sati mUlaprakRterapi patvaM necchanti / abhyasUsavan // suva / abhisosuuyy|| so| abhisisAsantam ||stu / abhitustAva // stubha / abhitustubhe // abhiSeNayadbhiranabhiSiSaNayiSuzritA / kSmAdhitaSThe sapratiSThairyA pratyaSThAyi vetribhiH // 126 // 126. anabhiSiSaNathiSuzritApi / apiratrAvaseyaH / anabhiSiSeNayiSavo vaNigAdayastairadhiSThitApi sA smAbhiSeNayadbhiH senayA~bhiyAdbhipAdibhiradhitaSThe / yA vetribhiH pratyaSThAthi vAsAya nirNItAdiSTA vA / na tu haThAnniHsatvAnvaNigAdInnirAkRtya svayameva vAsabhUH parigRhItetyarthaH / yataH kiMbhUtairubhayairapi / sapratiSThaiH pratiSThA gauravasthityoH / rAjamAnyatvAdgauravAtribhipaizca samaryAdaiH // yAnAbhyaSeNayatkopyabhyaSiSaNayiSanna ca / niSiSedhAniSiddhAjJo dvAsthastAnasamaJjasAt // 127 // 127. balAdatipracaNDatvena yAnnRpAnkopi nAbhyaSeNayannAbhyaSiSeNayiSaJca senayAbhiyAtumapi naicchattAnnRpAnaniSiddhAjJo mUlarAjavyApAri 1 e sI DI kSmAbhita. 2 e sI DI 'bhyasyan. 3 bI suvaH / a. 1 e sI Nvata / a. 4 DI 'yAdbhi. Page #290 -------------------------------------------------------------------------- ________________ 282 vyAzrayamahAkAvye [mUlarAjaH] tatvenApratihatAdezo dvAsthaH pratIhArosamaJjasAdanyAyAniSiSedha / etena mUlarAjasyAtyantamAjJaizvaryamuktam // bhuvi dvipAnyaSedhanye diggajAnyaSiSedhiSan / tarUnmUrdhAbhiSiktebhAste nyaSizcanmadAmbhasA // 128 // 128. te mUrdhAbhiSiktebhAH paTTahastinastarUnmadAmbhasA nyaSiJcannasnapayan / ye bhuvi dvipAnnyaSedhan / madolbaNatayA sarvagajajaitratvAdbhuvi pratidvipapracAraM rarakSurityarthaH / tathA diggajAnnyapiSedhiSanyakartumaicchan / etena svargepi yeSAM pratimallA dvipA na santItyuktam // pAdau niSiSicustoyaiSiSikSazca sarpipA / zramAbhiSaGgAn dvaGgayobhyaSiSaGkana jalAIyA // 129 // 129. mRdaGgayaH striyaH zramAbhiSaGgAnmArgajakhedasaMbandhAddheto: pAdau jalairniSiSicuH kSAlitavatyaH / sarpiSA ghRtena nyapipikSazca sektumaicchaMzca / abhyatamaicchannityarthaH / tathA jalAIyA jalaktavastreNAbhyaviSakansaMbandhayitumaicchaMzca / snAnaghRtAbhyaGgajalArdrAbandhanaihi zItakriyAbhiH zrama upazAmyati // vaNijobhyaSajansausthyaM pariSThApyApaNAnpathi / anatisthitayastatrAbhiSaSajaH krayArthinaH // 130 // 130. sthiti nAtikrAntA anatisthitayo yathocitasthAnasthAH samaryAdA vA vaNija: pathi ApaNAn haTTAnpariSThApya saMsthApya vistArya sausthyamabhyaSajannAzritAH / vyavahArapravartanena sukhitA babhUvurityarthaH / 1 bI dau nyapi. 2 e sI DI mRtyaGgayo'. 3 vI bhiSiSa. 1 e sI DI mRtyaGgaya . 2 sI jaraveda'. 3 sI DI zca saktu. Page #291 -------------------------------------------------------------------------- ________________ [ hai02.3.40.] tRtIyaH sargaH / 283 tathA krayArthinaH krAyakAstatra teSvApaNeSvabhiSaSaJjuH krayArtha saMyuyujuH / etena sainyepi nagara iva sarvopi krayavikrayavyavahArobhUdityuktam // sthA / sapratiSThaiH / adhitaSThe / pratyaSThAyi // seni / abhiSeNayadbhiH / anabhiviSeNayiSu / abhyapeNayat / abhyaSiSaNayiSat // sedha / niSiddha / niSiSedha / nyaSedhan / nyapipedhiSan // siMca / abhiSikta / nipipicuH / nyapiJcan / apiSikSan // sa~n / abhiSaGgAt / abhiSaSakSuH / abhyapajan / abhyapiSasan / atra "sthAsenA' [40] ityAdinA paH // NyantAnAmapi bhavati / pariSThApya // upasargAdityeva / sausthyam / pUjArthatvAnna surupasargaH // tathA yena dhAtunA yuktAH prAdayastameva pratyupasargasaMjJA iti anatisthitaya ityatra SatvaM na // viSTabdhadaMSTrAnnistabdhA vyatastambhana zvabhiH kirIn / vyaSTambhankepyatha prAsarvitaSTambhuH zaraiH pare // 131 // 131. nistabdhA UrjasvalA: kecidbhaTA viSTabdhadaMSTrAn dRDhadADhAkirIna zUkarAn zvabhiH kartRbhiyaMtastambhanstambhayAmAsuH / atha zvabhiH stambhanAnantaraM kepi bhaTAH prAsaiH kuntaiya'SThambhan kIlanti sma / parenye ca bhaTAH zarairvitaSTambhuH // pratistabdhA avaassttmnnekevssttbdhshaakhinH| avaSTambhamavaSTabhyAvataSTambhustaTIH pare / / 132 // 132. eke bhaTA avaSTabdhazAkhino nadyAH samIpavartitarUnavATannannAzritAH / yataH pratistabdhA baliSThAH / baliSThatvenAnyAn janA 1 sITabdha. 1 bI thAnatisthitaH kra. 2 sI yAtheM saM. 3 bI sic. sI siJca. 4 DI piktam / ni. 5 DI degn / sa. 6 e pisan / . 7 bI sI saJja / a. Page #292 -------------------------------------------------------------------------- ________________ 284 vyAzrayamahAkAvye [ mUlarAja : ] napAkRtya nadInikaTa drumAnAzritA ityarthaH / tathA parevaSTambhaM cittasthairyamavaSTabhyAzritya taTIravataSTambhuzchAyAyupabhogAyAzritAH / apAyabahule hi nadItaTe cittAvaSTambhenaivAvasthIyate // sAdivarga upaSTabdha upastabdhAMsturaGgamAn / avAtastambhadAvAsapArzveva stabdhakandharAn // 133 // 133. upalabdha UrjasvI sAdivargozvavAraughasturaGgamAnAvAsapArzve svAzrayasamIpevAtastambhadAzrayaM grAhitavAn / kIdRzAn / upastabdhAbaliSThAMstathAvastabdhakandharAnunnatIvAn // viSTabdha / vitaSTambhuH / vyaSTumbhan / ityatra "aDaprati" [41] ityAdinA SaH // aDapratistabdhanistabdha iti kim / vyatastambhan / pratistabdhAH / nistabdhAH // Azraye / avaSTabhya | avataSTambhuH / avASTanan // Urja (rje?) / avaSTambham // avidUre / avaSTabdha / ityatra " "avAccA [ 42 ] ityAdinA SaH // cakAroDa ityasyAnukarSaNArthaunuktasamuccayArthazca / tenopaSTabdha ityatropAdapi / upavAdityakRtvA cakAreNa sUcanamanityArtham / tenopastabdhAnityapi // AzrayAdiSviti kim / avastabdha // aDa ityeva / avAtastambhat // avaSiSvaNiSuH kopi viSaSvANa karambhakam / tvaM viSvaNavaNa tvaM cetyavApiSvaNatparAn // 134 // 134. avaSiSvaNipurbhoktumicchuH sazabdaM bubhukSurvA bhuJjAna: kaMcicchandaM cikIrSurvA kopi bhaTaH karambhakaM dadhisaktanviSaSvANa bubhuje sazabdaM bhuktavAnvA bhuJjAnaM: kaMcicchandaM cakre vA / evamanyatrApyarthA AvirbhAvanIyAH / zramataptAGgA hi bubhukSavaH zItatvAtkarambhaM bhuJjate / tathA tvaM viSvaNa bhuGga tvaM cAvaSvaNa bhuGgetyevaMprakAreNa 3 1 e sI. AzriyA.. 2 vI 'naH kiMci. 3 sI bhuva tvaM. Page #293 -------------------------------------------------------------------------- ________________ [hai0 2.3.42.] tRtIyaH sargaH / 285 parAnanyAnapi karambhamavASiSvaNadabhojayat / etenAsyAtmabharitvamapAstam // yodrau vyaSiSvaNajjAyAM svayaM cailAmavAvaNat / sovaskhanankarI baddho vyssvnncchssppuulikaaH||135 // 135. yaH karI adrau vindhyazaile jAyAM kareNukAmelA sugandhitaruvizeSa vyaSiSvaNadbhojitavAn / svayaM ca ya elAmavASvaNadbhuta / svabhAryAnvito ya elAM bhuktavAnityarthaH / etenAsyAtisukhitatvamuktam / sa karI baddha AlAnastambhe nigaDitovaskhanannavabaddhatvena bandhAsahatvAdAkrandansan zaSpapUlikA navatRNapUlAn vyaSvaNadabhuta / etena sukhaduHkhAvasthe mahatAmapi bhavata ityuktam // uSTrAnvisvanato bhArAdviSaNNAnauSTriko janaH / nyaSIpadaniSiSamUniSasAda na tu svayam // 136 // 136. auSTriko jana uSTrAcyaSISadadupAvezayat / kiMbhUtAnsataH / bhArAddhetIviSaNNAn zrAntAnata eva niSiSatsUnupaveSTumicchUn / tathA visvanata AraTata: / na tu svayaM viSasAdoSTrasaMbandhibhi rAvatAraNacAryAnayanAdibhiranekavyApArairvyApRtatvAnna punarAtmanA bhUmyAmupAvizat / etenauSTrikANAmuSTrevatihitatvoktiH // nyssiidtprtisnnobhombaampi pratyasISadet / sApyapratisiSatsuM tatpitaraM pratyasIsadat // 137 // 137. pratisannaH zrAntorno bAlako nyaSIdadupAvizat / ambA ? bI dan / 1 sI mukta / sva. Page #294 -------------------------------------------------------------------------- ________________ 286 vyAzrayamahAkAvye [mUlarAjaH] mapi mAtaramapi pratyasISadadupavezitavAn / sApyambApyapratisiSatsumanupavivilu tatpitaramarbhajanakaM pratyasIsadat // zramAtpatisisatsantIH pariSvaktAbjinIdalAH / yoSitobhyadhvajantezAH pratiSiSvaGgavombhasi // 138 // 138. zramAtpratisisatsantIrupavivikSuratizramAturA ityarthaH / ata eva pariSvaktAjinIdalA: zramasantApoparzamAyAzliSTapadminIpatrA yoSita IzA bhartArobhyaSvajantAliGganti sma yatombhasi jale pratiSivaGgavo yoSitaH sambaddhAH kartumicchavaH / santaptatvAdAtmanA saha sisnapayiSava ityarthaH // yebhiSasvajire dUrvA paryaSevanta cAntikam / mudAzvAMstebhyaSasvaJjanmandurApariSevakAn // 139 // 139. ye sthAnapAlA dUrvAmabhiSasvajire bhakSaNAyAzvaiH sahAbhisaMbadhnanti sma / ye cAntikamazvAnAM samIpaM makSikAbhakSaNAdyupadravopanayanasthAnazucIkaraNAdizuzrUSayA paryaSevanta zizriyuste mandurAparipevAnazvazAlAsaMzraviNozvAnmudA kAbhyaSadhvaJjansamayojeyan hRSTI cakrurityarthaH / ye hi yeSAM kRte bhojyaM mIlayanti bhaktatvenAntikaM sevante ca te bhRtyAstAnsvAmino vinItatvena harSayanti // kazcinyaSevataidhAMsi cullI pariSiSeviSuH / piSTaM niSevate smAnyo maNDakAniSiSeviSuH // 140 // 140. kazcitkAndavikacallImantikAM pariSipeviSuH saMdhukSaNena 1 bI ntI pa. 1 bI zamayA. 2 sI dhvakSavo'. 3 bI vAna. 4 DI kAn zA. 5 e jan. 6 sI stAmi. 7 e zzulI--pa. bI calIM pa. sI degzcalI--pa. Page #295 -------------------------------------------------------------------------- ________________ [ hai 0 2.3.42. ] tRtIyaH sargaH / 287 sevitumicchu reghAMsIndhanAni nyaSevata melanabhaGgAdinA sevate sma / tathAnyo maNDakAnpolikA niSiSeviSuzcikIrSurityarthaH / piSTaM godhUmAdicUrNa chedanamardanAdinA niSevate sma // vyavata payaH kazcitkilATaM vidhiSeviSuH / mApAnmatisiSevenyo vaTAni viSevitum // 141 // 141. kazcitkilATaM kSIravikAravizeSaM viSiSevipuzcikIrSurityarthaH / payo dugdhaM vyaSevata saMskAravidhAnAdinA sevate sma / anyazca vaTakAni viSevituM kartuM mASAnpratisiSeve mardanasaMskArAdinAsevata || devaM pratisiseve ca kazcitpariSitAJjaliH / niSito bhaktiniSayairviSayAviSitodyamaH / / 142 // 142. kazcica dhArmiko devamarhadAdyabhISTadevatAM pratisiseve pUjAdinA paryupAsAMcakre / kIdRksan / bhakti: zraddhA saivAnyavyApAranivartakatvAnnisIyata ebhya ityapAdAneli niSayA bandhanAni tainiSito - baddhota eva visinvanti yUnAM manAMsyeSviti "puMnAmni ghaH" [5.3.131] iti ghe viSayA: zabdarUparasagandhaspezI steSvavipitobokRta udyamo vyApAro yena sa ekAgracitta ityarthaH / ata eva ca pariSitAJjali - beddhakarakuDmalaH / / baddhA bhRtipariSayaiH kecinniH sitapattayaH / 2 viSIvyanti sma niSyUtaM pariSyUtadRzaH puDhAn // 143 // 143. niHsitapaktayaH samarthita pAkAH kecitkAndavikA: subhaTAdibhojanArthaM puTAnvaTAdipatramayAnbhAjanabhedAnghRtAdidravadravyAgalanAya ?' sI 'kiTa'. 2 bI vyaSI. 3 bI niSTayataM 4 bI riSTayata . 1 esI papara. 2 esparaste'. Page #296 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAjaH ] nirantaraM syUtaM sevanaM yatra tanniSyUtaM yathA syAdevaM viSIvyanti sma tRNai: proyante sma / kiMbhUtAH santaH / pariSyatA iva pariSyatA dRzo yeSAM te puDheSvatyantaM nyastadRzaH / yato bhRtirmUlyaM saiva vazIkArakatvAtpariSayA bandhanAni tairbaddhA vazIkRtAH / vazIkRtA hi duSkaramapi kurvanti // vRkSA viSehire bhAraM prahAraM pariSehire / 288 ? niSehuJcAnisoDhavyaM viSkirairapariSkRtAH // 144 // 144. viSkiraiH pakSibhirapariSkRtA aparivAritAH / sainikabhayena muktA ityarthaH / vRkSA bhAraM varmapalyayanAdisaMbandhinaM viSehire / tathA prahAramindhanAdyarthaM kuThArAdighAtaM pariSehire / tathAnisoDhavyaM sodumazakyaM zAkhAbhaGgAdi ca niSeduH / yaujAdikasya vikalpena Nyantasya saho rUpamidam / yepyapariSkRtA ekAkino raGkAH syustepIndhanAdInAM bhAraM capeTAdiprahAraM cAnisoDhavyaM durvAkyAdi ca sahanta ityuktiH // visoDhaM parisoDhavyaM kaSTaM mAto visISahaH / 1 nisI Sivorkarugbharmeti yuktyA kopyadAtsthulam || 145 // 145. kopi strIvaza AtapakaSTanivAraNAya sthulaM paTakuTImadAdabaghnAt / kayA / ityevaMvidhayA yuktyA bhAryAvacanena / yathA parisoDhavyaM kaSTaM mArgazramAdi soDhamatosmAtparaM kaSTuM mA visISahaH / kaSTaM sahamAnAM mAM mA prayuGkthAH / kaSTameva spaSTayati / arkarugbhiH sUryAtapaiH aara faraorkarucaH karyo niSIvyanti saMbadhnanti mAmAtmanA tAstvaM mA prayuGkthAH // yadvA / arkaruco niSIvyanti saMbadhnanti mayA saha kaSTaM tAstvaM mA prayuGkthAH / AtapakaSTaM nivArayetyartha iti || 1 bI 'riskRtA 2 sI sIpi 3 e visI. 1 bI niSTataM. 2 bI 'ritA 3 bI riSTatA 4 bI 'tA se. 5 sI jyAdi 6 e bI sI 'nanta'. 7 bI 'riskRtA. 8 e sI DI rmA visI, Page #297 -------------------------------------------------------------------------- ________________ [ hai 0 2.3.47. ] tRtIyaH sargaH / viSvaNa | avaSvaNa / viSaSvANa | avaSiSvaNiSuH / vyadhvaNat / avAdhvaNat / vyaSiSvaNat / avASiSvaNat / ityatra "vyavAt" [ 43 ] ityAdinA SaH // azana iti kim / visvanaitaH / avasvanan // viSaNNAn / niSiSatsUn / nyaSIdat / nyaSISadat / ityatra "sadoprateH " [ 44 ] ityAdinA SaH // parokSAyAM tvAdereva / niSasAda // aprateriti kim / pratisannaH / pratyasISadat / apratisiSatsum / atra prateH parasyAdyasakArasya So na syAt / prakRtisasya nAminaH parasya "nAmyantasthA" [2.3.15] AdisUtreNa syAdeva || asyApi necchantyeke / pratyasIsadat / pratisisatsantIH // pariSvakta / pratiSiSvaGgavaH / abhyaSvajanta / abhyaSaSvaJjan / ityatra " svaJjaca " [ 45 ] iti SaH // yogavibhAgAdaprateriti nAnuvartate / tena pratiSiSvaGgavaH // cakAraH parokSAyAM svAderityasyAnukarSaNArthaH / abhiSasvajire / tatazcottaratrAnanuvRttiH // 289 pariSevakAn / pariSiSeviSuH / paryaSevata / niSevate / niSiSeviSuH / nyaSevata / viSevitum / viSiSeviSuH / vyaSevata / ityatra " pariniveH seva:" [46] iti SaH // pariniveriti kim / pratisiSeve / atropasargAzritaM patvaM na syAt / dhAtostu dvitvAzritaM bhavatyeva / ubhayatra necchantyeke / pratisiseve // I pariSayaiH / niSayaiH | viSaya | pariSirta / niSitaH / aviSita / ityatra "sayasitasya" [47] iti SaH // pariniveriti niyamAdanyopasargapUrvAtsyate: "upasargAtsug0" [2.3.39] ityAdinApi SatvaM na syAt / tena niHsita // pariSyUta / niSyUtam / viSIvyanti / pariSehireM / niSeduH / pariSehire / apari 1 1 DI 'puH / nyaSva 2 e sI DI 'nat / a. 3 bI "sanna / pra. 4 bIH / a 5 e sI DI 'vaktaH / pra 6 e DI SitaH / ni. 7 bI vereveti 8 bI riSTavRta / niSTata 9 e sI DI degra / adeg skRtAH. 10 bI ri 37 Page #298 -------------------------------------------------------------------------- ________________ 290 vyAzrayamahAkAvye [ mUlarAjaH] kRtaaH| viSkiraiH / ityatra "asoDa" [8] ityAdinA SaH // asoDeti kim parisoDhavyam / anisoDhavyam / visoDham / mA nisISivaH / mA visISahaH // kSmAM pryssttauttRnnairdbhiryssttaudyssttottthendhnaiH| vibhuyA~ tAM ca prystaunystaudystotpricchdH|| 146 // 146. vibhuryA prazasyatRNajalendhanAmavocattAM mAM pRthvI paricchadopItyarthaH / etena paricchadasya cchandonuvartitvena svAminyAtyantikI bhaktiruktA // ojo vyaSvata mutparyaSvata nyaSvata vikramaH / vyaskhakta dhIryaskhala zrInparyaskhala na zramaH // 147 // 147. prastAvAtsainyAvAsane sati nRnsainikAn zramo na paryaSva(sva?)ta nAliGgannadInAnAdinA vyapagata ityarthaH / ata eva balaharSotsAhabuddhizobhA nRnAliGgannityarthaH // kSmAM vyapIvyanyapIvyadvAH paryaSIvyadarI rjH| vyasIvyanyasIvyatvaM paryasIvyadizazca yat // 148 // 148. yadrajotyantaM niviDatvena drUn vyasIvyatprotavAniva vyApnodityarthaH / tathA khaM nyasIvyadizazca paryasIvyattadraja: kSmAM vyaSIvyat / tathA vA: jAtAvekavacanam / jalAni nyaSIvyattathA darIrgartAH paryaSIvyat / sainye calati turagAdikhurotkhAtaM yadraja ardhvamucchalitamAsIttatsainya uSitedhaH papAtetyarthaH / yopyuccaistamapadArUDhaH syAtsopi 'uccaizcaTitasyAvazyaM pAtaH' iti lokokteradhaH patatIti // 1 sI vyadvAH. 1 e sI viSkaraitya. DI viSkarai'. 2 sI jotyaM ni. 3 sI khaM vyasI'. Page #299 -------------------------------------------------------------------------- ________________ [hai0 2.3.49.1 tRtIyaH sargaH / 291 vyaSahiSTa taTIpAtaM paGka paryaSahiSTa ca / nyapahiSTa paya zoSaM vyasahiSTa na kiM nadI // 149 // 149. nadI jambUmAlI taTIpAtaM sainyasaMmardajanyaM tIrabhraMzaM vyaSahiSTa / tathA vastrAdidhAvanavigAhanAdeH pakaM paryaSahiSTa / tathA pAnAdeH payaHzoSaM nyaSahiSTa / atazca taTIpAtAdisahanAkiM na vyasahiSTa // na nyasAyAtapaH kaizcitparyasAhi tRSA na ca / paryaSkAri tarucchAyA paryaskAri sarica yat // 150 // 150. spaSTaH / kiM tu paryaskAri samAzrayaNenAlaMkRtA // paryaSTaut paryastaut / nyaSTaut nyastaut / vyaSTaut vyastaut / paryaSvakta paryaskhata / nyaSvata nyasvata / vyaSvata vyasvata / paryaSIvyat paryasIvyat / nyaSIvyat nyasIvyat / vyapIvyat vyasIvyat / paryaSahiSTa paryasAhi / nyaSahiSTa nyasAhi / vyapahiSTa vyasahiSTa / paryaSkAri paryaskAri / ityatra "stusvAzcATi na vA" [49] iti vA pH|| viSyandimadaniHSyandaiH karAbhiSyandizIkaraiH / sallakyA rasaniSyandaH sma pariSyandyate gajaiH // 151 // 151. gajaiH sallakyA gajapriyataruvizeSAdrasaniSyando rasapravAhaH pariSyandyate sma carvaNena srAvyate sma / kIdRzaiH / viSyandI prasRmaro madaniHSyando madapravAho yeSAM taistathA karebhyaH zuNDAbhyobhiSyandinaH sravaNazIlAH zIkarA vamarthavo yeSAM taiH // 1 bI nyasyAhyA. 2 DI ri sa. 1 bI rdajaM tI. 2 sI ta / vyaSva. 3 sITa ! pa. 4 e sI DI SANAM rasa'. 5 DI do mada. 6 e sI na zrAvya. 7 bI ni:syando. 8 e sI DI degnaH zrava. 9 e sI thato ye . DI degthatau ye. Page #300 -------------------------------------------------------------------------- ________________ 292 byAzrayamahAkAvye [mUlarAjaH] niHsyandisvedanisyandAtphenAbhisyandato hayaiH / visyandibhirivAmbhodaiH parisyandinyabhUnmahI // 152 // 152. visyandibhirvarSakairambhodairiva hayaiH kRtvA mahI parisyandinyAAbhUt / kutaH / niHsyandI zramavazAtsravaNazIlo yaH svedanisyando dharmapravAhastasmAt / phenAbhisyandataH ameNaiva mukhaphenasravaNAcca / kSubdhasindhau balaiH smAnuSyandete jhsskaambhsii| yAdorNasI iva smAnusyandete mandarAdriNA // 153 // 153. balaiH sainyaiH kSubdhasindhau viloDitAyAM jambumAlInadyAM jhaSakAmbhasI hrasvamatsyajAtijale anuSyandete sma prasarataH sma taTAnyaticakramaturityarthaH / yathA mandarAdriNA meruNA kSubdhasindhau vilo. Ditebdhau yAdorNasI jalajantujAtijale anusyandete sma prsRte|| visyandidantyaviSkantamadeviskantRbhirbhuvaH / viskannaH sarvato reNu va viskannavAn dRzaH // 154 // 154. reNurupazAntatvAdRzo naiva viskannavAnna vyApnodyato visyandino madakSaraNazIlA ye dantinasteSAmaviSkantArozuSyanto ye madAstaiH kartRbhiH sarvato viskanna ArTIkaraNena vyAptaH / kiMbhUtaiH / bahulatvAdbhuvo viskantubhirvyApakaiH / / niHSyandaiH niHsyandi / abhiSyandi abhisyandataH / anuSyandete anusyandete / pariSyandyate parisyandinI / niSyandaH nisyandAt / viSyandi visyandibhiH / ityatra "nirabhyanozca" [50] ityAdinA vA SaH // aprANinIti kim / 1 bI 'zAcchva. 2 bI smAttathA phe'. 3 e bI sI DI nava. 4 bI viSkanna 5 bI viSkanna 6 bIndate. 7 bI dhyanda ni0. Page #301 -------------------------------------------------------------------------- ________________ 293 [hai0 2.3.51.] tRtIyaH srgH| visyandidanti / paryudAsoyaM na prasajyapratiSedhastena yatra prANI cAprANI ca kartA syAttatrAprANyAzrayo vikalpo bhavati na tu prANyAzrayaH pratiSedhaH / anuSyandete jhaSakAmbhasI anusyandete yAdorNasI // viSkantu viskanttRbhiH / ityatra "veH" [51] ityAdinA po vA // aktayo. riti kim / viskannaH / viskannavAn // pariSkaNNApariskannAnvRSAniHSphulaniHSphurAn / niHsphulA niHsphurA gopA ninyuHkSmAM niSphurattRNAm 155 155. niHsphulAH saMhatA niHsphurAH sphuraNAnvitA gopA gopAlA vRSAnniSphurattRRNAmullasacchaSpAM kSamA cAraNArtha ninyuH / kiMbhUtAn / pariSkaNNaM zramodbhavaH samantAcchopa: pAto vA tenApariskannAnaparigatAnbaliSThatvena bhUrimArgagamanenApyazrAntAnata eva niHphulaniHsphurAn vizeSaNakarmadhAraye saMhatAnsatejaskAMzca / niSphulanisphuradvAtairnisphuladviSphuravajAH / visphuradviSphulacchAyAH patayA vispholitA rthaaH||156|| 156. rathAH patayA zreNyA vispholitAH saMcAyitA: saMsthApitA ityarthaH / kiMbhUtAH / niSphulantaH saMhatIbhavanto nisphuranto vicarantazca ye vAtAstaiH kRtvA nisphulantonyonyaM saMhatIbhavanto visphurantazcaJcalA dhvajA yeSu te| ata eva visphurantyazcalantyo visphulantyaH saMhatIbhavantyazchAyA dhvajasaMbandhinyo yeSAM te // 1 e niHspharA'. 2 sI phura. 1 bI degNI yatra cA. 2 DI skannavA'. 3 e sI DI saMhitA . 4 e niSpura'. 5 e sI DI rikannA. 6 bI nissphur|. 7 e sI DI sphuranto'. 8 DI zca cala. Page #302 -------------------------------------------------------------------------- ________________ yAzrayamahAkAvye pariSkaNNApariskannAn / ityantra " pareH " [ 52 ] iti vA SaH // 1 niHSphurAn niHsphurAH / niSphurat nisphurat / niHSphula niHsphulAH / niSphu I lat nisphulat / ityatra "ninai:" [ 53 ] ityAdinA vA SaH // viSphurat visphurat / viSkulat vispholitAH / ityatra "ve : " [ 54 ] iti vA SaH // 294 ripuviSkambha viSkaJnatsainyaM pAdapaduHSamAH / kSmAH sthalIniHSamA gartaviSamAH suSamA vyadhAt // 157 // 157. sainyaM kSmA: suSamA vRkSocchedasthalyutkhananagartapUraNaiH samatvApAdanAtsupama vyadhAt / kIdRksat / parAkramitvena ripUnviSkanAtyavaSTabhrAtItyevaM zIlaM ripuviSkambha / tathA viSkabhratsarvatrAvAsanena prasarat / kIdRzIH kSmAH / pAdapaduHSamA vRkSairduSTasamatvAH / tathA sthalIni:mAH sthalaiH samatvAnniSkrAntAH / tathA gartaviSamA darIbhirvigatasamasvA: / pAdapAdibhirdurgamA ityarthaH / evaM nAma sainyaM bAhulyena prAsaradyAvatA bhagnavRkSairutkhAtasthalIbhizca gata: pUrayitvA bhuvaH samAcakra ityarthaH / yadapi sainyaM viSkanatprasaradripuviSkambha yuddhAya zatravavaSTambhakaM syAttadapi raNavighnabhUta vRkSasthalIgartairviSamA raNabhuvo vRkSAdibhaGgAdibhiH suSamAH karotItyuktiH // chAyAviSUtiphala niHSUtipuSpasuSUtayaH / vanaduHSUtivRkSANAM kRtArthyante sma sainikaiH // 158 // 158. vaneraNye naiSphalyAhuSTA sUtirutpattiryeSAM te ye vRkSAsteSAM 1 bI niSa. 1 e nispharA: / 2 DI sphulI / ni. 3 sI vRkSAcche . 4 DI 'mA nyadhA'. 5 bI vasa 6 sI 'ktiH // yA'. [ mUlarAja : ] Page #303 -------------------------------------------------------------------------- ________________ [hai0 2.3.54.] tRtIyaH srgH| 295 chAyAviSUtiphalaniHpUtipuSpasupUrtayaH / viziSTA sUtirutpattivRkSakartRkotpAdanA vA / evaM nizcitA sUtini:pUtiH / zobhanA sUtiH suSUtiH / tataH SaSThItatpuruSagarbho dvandvaH / chAyAphalapuSpANAmutpattayaH sainikaiH sainyaiH kRtArthyante smopabhogena saphalIkRtAH // ratyAniHsamitoruniHSamitadRgniHsUtalIlAGganAniHpUtathyaviSuptakAmukamaniHSuptasmaraM tatkSaNAt / taduHSuptasuSuptavarjitabhadaM prAduHpadaheM viSa nsusvapno nu mudaM dideza zibiraM gaMdharvapuryAH samam // 159 // 159. yathA viSanvizeSeNa bhavansusvapnaH paripUrNacandrapAnAdiH zobhanaH svapno mama kopi mahAbhyudayo bhAvItyabhiprAyeNa susvapnAlokinaH puMso mudaM karoti / tathA tatpUrvavyAvarNita zibiraM sainyasannivezo draSTaNAM mudaM harSa dideza cakre / yato gandharvapuryA aindrajAlikapuryAH samaM tulyam / etadapi kuta ityAha / yatastatkSaNAdyadaiva jambUmAlyAM sainyamavasattameva kAlamAzrityAniHSuptasmaraM tatkAlotpannAnekazItopacAraiH zramopazAntyA mahardikatvAtisukhitatvAdinA ca sainyajanasyojambhitasmaratvAjAgaritakandarpamata evAviSuptakAmukamanavarataM suratakriyayA jAgaritakAmijanamata eva ca ratyA nidhuvanena kRtvA pama Tama vailavye iti samdhAtoH kte AniHsamitau samantAnnizcitaM viklavIbhUtAvUrU saknI yAsAM tAstathA / tathA ratyaiva niHSamite viklavIbhUte nidrAbhaGgena gahvarite dRzau yAsAM tAstathA / tathA ratyaiva niHsUtA pU dhAtuH sakarmakopi / utpAditA lIlA zRGgAraceSTAvizeSo yAsAM taastthaa| vizeSaNakarmadhAraye 1 bI niH nu mu. 2 sI duHsupta". 1 e sI degtayovizi. 2 bI nyamAva'. 3 bI pannone. 4 DI ma vai. 5 bI thA ra. 6 bIpamate. 7 sI thAra. Page #304 -------------------------------------------------------------------------- ________________ .296 vyAzrayamahAkAvye [ mUlarAjaH ] tathAvidhA yA aGganAstAbhirniHpUtotpAditA zrI zobhA yatra tat / tathA tatkSaNAdeva prAduH padaTTe vyavahArArthaM prakaTIbhavadApaNamata eva kAmAsaktAnAmarthAsaktAnAM ca janAnAM rakSArthaM duHpuptasuSuptavarjitA duSTasvApazobhanasvApAbhyAM rahitA: sarvathA jAgarUkA bhaTA yodhA yatra tat / gandharvapuryepi tAtkAlikAniH puptasmaratvAdivizeSaNaviziSTA satI draSTR - NAmAcaryAddharSaM karoti / zArdUlavikrIDitaM chandaH // prAduHSyurapsarasa AjimahaH sa viSayAtsesicyamAna iSubhirbhaTapissyamAnaH / tatrAbhisedhitumanA abhisoSyate yo gaGgAsuH sa iti sainyabhaTAH pradadhyuH / / 160 / / 160. sainyabhaTAH pradedhyuracintayan / kimityAha / bhaTapirasya - mAno yuddhArtha yodhairgamyamAnaH / ata eveSubhiH sesicyamAnotyartha vyApyamAnaH / sa prasiddha Ajimaho raNotsavo viSyAdvizeSeNa saMpadyatAm / tatazcApsarasaH prAduHSyurAjikautukadidRkSayA bhaTavuvUSayA ca prakaTIbhavantu / "vidhinimantraNA " [ 5.4.28. ] ityAdinAtra prArthane saptamI / etena bhaTAnAM raNaviSayobhilASAtireka uktaH / tathA tatrAjimahebhisedhitumanA gantukAmo yo bhaTobhisoSyate dhArAtIrthe snAsyati zatrubhaTa - sidhyate vA sa bhaTo gaGgAsusUH surApagAyAM snAtumicchurdevIbhavitumicchatItyarthaH / raNe hi mRtAH svarge yAntIti smRtiriti // viSkaznat / viSkambhi / ityatra "skanaH " [ 55 ] iti SaH // niHSamAH / duHSamAH / supamAH / viSamAH / niHSUti / duHpUti / suSUtayaH / 1 e zrIzo. 2 DI nAM ra 3 e sI DI supta 4 sI 'dadhyAra 5 bI 'tukAdi 6 e viSvana* bI viSkamnat / sI DI viSvabhUt / . Page #305 -------------------------------------------------------------------------- ________________ [hai0 2.3.62.] tRtIyaH sargaH / 297 viSati / ityatra "nirduHsu" [56] ityAdinA paH // samaguMtItinAmagrahaNAddhAtorvairUpye ca na syAt / niHsamita / niHsUta // anye tu smsuutyordhaatvorevecchnti| tanmate niHpamita niHpUtetyAdAveva syAt // niHSupta / duHSupta / suSupta / viSupta / ityatra "avaH svapaH" [57] iti pH|| ava iti kim / susvapnaH // prAduHpyuH / viSyAt / prAduHSat / viSan / ityatra "prAduH" [58] ityAdinA ssH|| pissyamAnaH / ityatra "na ssaH" [59] iti na SaH // sesicyamAnaH / ityatra "sico yaGi" [60] iti na SaH // abhisedhitumanAH / ityatra "gatau sedhaH" [61] iti na SaH // abhisodhyate / gaGgAsusUH / ityatra "sugaH syasani" [62] iti na ssH| vasantatilakA chandaH // // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrAbhidhAnazabdAnuzAsanadyAzrayavRttau tRtIyaH sargaH samarthitaH // // grantha 1158 // aM 22 // 1 e sI DI sUti. 2 DI niHsU. 3 e sI mitaH / niH.4 e sI DI sUtaH / a. 5 e sI DI niHpU. 6 e sIDI atisedeg. 7 bI dhyante / ga. 8 e sI dhyapale. 9 bI a 27 // . Page #306 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye caturthaH srgH| avatIrNamathApagAvanAntarnaranAthaM kaSaNakSamaM ripUNAm / iti nItimaNavAkpapuSNanagRNAdAhariporupetya dUtaH // 1 // 1. atha sainyAvAsanAnantaraM ripUNAM kaSaNakSamaM vinAzanasamarthamaMta evAbhiSeNanenApagAvanAntarjambUmAlIvanamadhyevatIrNamAvAsitaM naranAthaM mUlarAjamupetya grAhArerdUta iti vakSyamANamagRNAdavadat / kIhaksan / nIti nyAyaM prapuSNanvardhayannItizAstroktAnusAreNetyarthaH / tathAvRkNAvicchinnApratihatA vAg yasya saH / sargetraupacchandasikaM chandaH // ___ tadevASTAdazabhirvRttairvivakSurdUtaH svAminaH svasya ca nAmasaMkIrtanapUrva svavyApAraNakAraNamAha / tava zauryakirITino rasenAviralenAgamakAraNaM bubhutsuH / nayavarjanakarzanAdizanmAM druNasaM grAharipurvikartanAbhaH // 2 // 2. nayaM nyAyaM varjayanti / "ramyAdibhyaH kartari" [5. 3. 127 ] ityane nayavarjanAnkarzayati tanUkaroti yastasya saMbodhanaM he nayavarjanakarzanAnyAyinigrAhinnaviralena sAndreNa rasenAnurAgeNa tavAgamakAraNamAgamanahetuM bubhutsu tukAmo grAharipurduNasaM druNasAbhidhaM mAmAdizat preSitavAnityarthaH / yataH zauryakirITinaH zauryeNopalakSakatvAtpratApAdinA ca ki 1 DIta: grAhA. yati / ra'. 4 e 1bI vAsAna. 2 e sI dasakaM. 3 e sI sI bhyaH kIrta'. 5 e sI leNa sA. 6 bI kSaNatvA. Page #307 -------------------------------------------------------------------------- ________________ [hai0 2.3.63.] caturthaH sargaH / rITinorjunetulyasya sopi ca vikartanAbhaH zauryapratApAdiguNairAdityasamaH / bhavati hyuttamAnAmuttameSvanurAgaH // tadevaM mUlarAjAgamakAraNajijJAsayA svavyApAraNa uktepi rAjJi svAgamakAraNamavadati svayamevaM vitarkyAgamakAraNAni pRcchansAmoktyA pariharaMzca vRttadazakamAha / RgayanapaThanena durNasaistaiH pravaNAntarvaNanirvaNoSitaiH kim / calitosi mRSA dvijaibruvANairAmravaNekSuvaNAni naH khanadbhiH // 3 // 4 3. tairgrAhAryupadutairmRSA bruvANairniraparAdhA vayaM grAhAriNopadrutA ityalokavAdibhiH sadbhirdvijaiH kiM calitosi calanprayuktastvaM tena tetrAgama ityarthaH / idaM cAgamakAraNaM mRSA zravANairiti vizeSaNenaivAyuktamiti parihRtam / nanvamI kamaparAdhaM cakruryanmRSA bruvANA ucyanta ityAha / pravaNAntarvaNanirvaNanAmAni yAni vanAni / yadvA / prakRSTAni vanAni pravaNAni / antarmadhye vanAnyantarvaNAni / nizcitAni vanAni nirva NAni / dvandve teSUSitaiH sthitaiH sadbhirnosmAkamAzravaNekSuvaNAni khanadbhiH / yata RgayanapaThanena RcaH sAmidhenyaH / yakAbhiH samidhognAvAdhIyante / tAsAmayanamRgayanaM vaidiko granthastatpAThena durNasairvikRtanAsikaiH / anena dvijAnAmagnau samidAdhAnaM sUcitam / tatrAvazyamRgayanapAThAt / RgayanapAThena palAzAzvatthaprAyasyaiva sabhidhognAvAdhIyanta iti zrutirityete palAzaprAyasyaiva samidha RgayanapaThanenAgnau juhvati / paraM tatprasaGgenAsmadAzravaNekSuvaNAni khanantItyete parAdhina ityarthaH // 1 sI mana . 1 e sI DI nasya 2 bI DI varNAni. 5 bI 'mivAdhA'. 299 pAreNa udeg 3 bI va vitavarya vi. 4 e sI 6 e 'syaivaM sa N. Page #308 -------------------------------------------------------------------------- ________________ 300 vyAzrayamahAkAvye [mUlarAjaH] khadiravaNAgrevaNasthapIyukSAvaNakAryavaNasthitairnRpainaH / plakSavaNagataizca vidravaH kiM zaravaNazivaNezvaraizca cakre // 4 // 4. spaSTam / kiM tu pIyukSA drAkSA / kAryAH zAlAkhyA vRkSAH / khadiravaNaM cAgrevaNaM ca tatsthAzca te pIyukSAvaNakAryavaNasthitAzca tairnosmAkaM nRpairvidravaH upadravaH / zigruH zobhAJjanaH // badarIvaNavanna kaNTakAste zivane badarIvane ca notra / mASavaNAnveSako na nIvAravaNe mASavenaM labheta jAtu // 5 // 5. yathA badarIvaNe kaNTakAstIkSNAgrA badaryavayavA bhavanti tathAtrAsminnosmAkaM zivane badarIvane copalakSaNatvAtkhadiravanAdiSu ca te tava kaNTakAH zatravo na bhavanti / dRSTAntamAha / mASavaNAnveSaka: pumAnIvAravaNe vanavrIhivanamadhye jAtu kadAcidapi na mASavanaM labheta / evamasmAkaM yuSmanmitrANAM vaneSu yuSmacchatravo na santyataH khadiravaNAdivanasthAsmannRpakRtopadravasyAbhAvAdayamAgamane na heturityarthaH / / nIvAravanollasadvidArIvanasuradAruvanerikAvaneSu / giriNadyatiraMhasA mRgavye girinadyAM nu sunIrapANamAgAH // 6 // 6. ullasadvidArIvanamudyacchAlaparNIlatAvizeSavanam / suradAruvanaM devadAruvanam / irikAvanamoSadhivizeSavanam / dvande teSvAdhAreSu mRgavya AkheTArtham / nviti pRcchAyAm / AgA Agatosi / kena kRtvA / giriNadyatirahaMsA parvatodbhUtApagAvadativegena / katham / girinadyAM jambUmAlyAM zobhanaM nIrapANaM jalapAnaM yatrAgamane tadyathA syAdevam / 1 bI sI pain|. 2 e sI vaNaM la. 1 bI lAkSA vR. 2 bI na santi. 3 e sI tAcavi. 4 bI namauSa. Page #309 -------------------------------------------------------------------------- ________________ [hai0 2.3.65.] caturthaH sargaH / 301 asya cAgamakAraNasya parihArAbhaNanAnmRgayArthaM cettavAtrAgamastadA yuktamityanumatiya'jyate // yadubhirmadhunIrapAnagoSThayAmuta durabhASi kaSAyapANahastaiH / vacane hi kaSAyapAnapANerna surApANasurASTrakeSu doSaH // 7 // ___7. madhu madyaM tadeva prAcuryAtprasannatvAcca nIraM jalaM tasya yA pAnagoSThayApAnaM tasyAM pIyatenena pAnaM pAtraM kaSAyasya surabhirasasya prastAvAnmadyasya pAnaM caSako haste yeSAM tairmadyaM pibadbhiH sadbhirityarthaH / yadubhi divaiH / uteti prazne / durabhASi kiM duSTaM kiMciduktam / arthAttava / tena tavAtrAgamaH / etadapi pariharati / surAyA madyasya pAnaM yeSu te surApANA ye surASTrakA madyapatvAdeva kutsitAH surASTradezasthA janAsteSu kaSAyapAnapANeH surApAtrakarasya madyapasyetyarthaH / vacane durvAkye hi sphuTaM na doSaH / madyapavAkye hi viduSAmanAsthaivetyetaddhetukaM tvadAgamanaM tdaanucitmityrthH|| avatIrNam / prapuSNan / agRNAt // vyavadhAnepi / kAraNam / ripUNAm / kaSaNa / avRkNa / ityatra "rapRvarNAt" [13] ityAdinA NaH // raghuvarNAditi kim / vana // ekapada iti kim / antarnara // pada ityetAvataivaikapade labdha ekagrahaNaM niyamArtham / ekameva yannityaM tatra yathA syAt / yadekaM cAnekaM ca tatra mA bhUt / naranAtham // anantyasyeti kim / puSNan // lAdivarjanaM kim / aviralena / varjana / kirITinaH / vikartana / karzana / rasena // guNasam / ityatra "pUrvapada" [64] ityAdinA NaH // aga iti kim / Rgayana // durNasaiH / ityatra "nasasya" [65] iti NaH // 1 sI goSThayA tadeg DI goSTI ta . 2 e sI DI kiMtri. 3 bI tA su. 4 bI ke cedA. 5 e sI DIrNa / pra. Page #310 -------------------------------------------------------------------------- ________________ 302 vyAzrayamahAkAvye [ mUlarAjaH] .. nirvarNa / pravaNa / agrevaNa / antarvaNa / khadiravaNa / kAryavaNa / AmravaNa / zaravaNa / ikSuvaNa / plakSavaNa / pIyukSAvaNa / ityatra "niSprAntara" [66] ityAdinA NaH // oSadhi / mASavaNa mASavanam / nIvAraveNe nIvAravana // vRkSa / zigru. vaNa zigruvane / badarIvaNa / badarIvane ityatra "dvitrisvara" [67] ityAdinA vA NaH // dvitrisvaireti kim / suradAruvana // oSadhivRkSebhya iti kim / vidArIvana // anirikAdibhya iti kim / irikAvaneSu // giriNadI girinadyAm / ityatra "girinadyAdInAm" [68] iti vA NaH // bhAva / nIrapANam nIrapAna / karaNe / kaSAyapANa kaSAyapAna / ityatra "pAnasya' [69] ityAdinA vA NaH // surApANasurASTrakeSu / ityatra "deze" [70] iti nityaM NaH // iSuvAhaNavIravAhaNAgraNyudadhirjatagrAmaNIH zrito naH / karivAhanayugdunoti vaH kiM dIrghAhnayAH zarado yathAparAhnaH // 8 // 8. dIrghANyahAni yasyAM tasyA dIrghAyAH zaradaH zaratkAlasyAparAhrohroparo bhAgotyantamupatApakatvena yathA dunoti tathA jartagrAmaNIrja? dezavizeSastatratyA bhaTA vA tatrAdhipatvena grAmaNI: pradhAno lakSAkhyo nRpaH kiM vo yuSmAndunoti sadAskandanaiH pIDayati / tena tavAtrAgamaH / yata ipUNAM zarANAM vAhaNA(nA)ni zakaToSTrAdIni vIrANAM bhaTAnAM vAhaNA(nA)ni vIravAhaNAni rathAzvAdIni / dvandve teSAmagraNIni utkRSTAni teSAmanekAnAmAzrayatvAdudhirivodadhistathA kariNo yAni vAhanAni tairyunakti saMbaddhIbhavati yaH saH / etena pradhAnacaturaGgasainyabAhulyoktiH / tathA nosmAn zrita AzritosmadAyatta ityarthaH / idamuktaM 1 e sI DI NaH / pra. 2 sI vana / . 3 bI svara i. 4 e sI DI na / auSa'. 5 bI NaH / nI. 6 e sI DI hanAni. Page #311 -------------------------------------------------------------------------- ________________ [ hai0 2.3.74.] caturthaH srgH| 303 syAdayamatibaliSThosmadAzritazcetyasmatpArzadAtmanA saha lakSaM mitraM kArayitumihAgata iti / asyApyAgamakAraNasya parihArAnukteyadyetadarthamihAgAstadA yuktamityanumatiya'jyate // kSapayitumarivigrahaM na AgA nu caturhAyanakaM trihAyanaM vA / soriduraho dviSAM na yogyaH sucaturhAyaNakatrihAyaNAzvaH // 9 // 9. caturhAyanakaM caturvArSikaM vA trihAyanaM vA nosmAkamarivigrahaM zatrubhiH saha virodhaM kSapayituM sakhyena zatrUcchedAdvinAzayitum / nviti prazne / AgAH / pariharati / sa grAhAridviSAM na yogyo jetumazakya ityarthaH / yataH zubhalakSaNAdyupetatvena zobhanAzcaturhAyaNakA ajJAtAzcaturvArSikAnihAyaNAzcai taruNA ityarthaH / azvA yasya saH / etena sainyasaMpaduktA / tathArINAM vinAzakatvAiSTamahararidurahnaH / ativikrAntazcetyarthaH / tasmAdasmAkamarivigrahanivRttaye tavAgamanaM na yuktamityarthaH / grAmaNIH / agraNi / ityatra "grAma" [1] ityAdinA NaH // iSuvAhaNa / vIravAhaNa / ityatra "vAhyAdvAhanasya" [72] iti NaH // vAhyAditi kim / karivAhana // aparAhnaH / ityatra "atohasya" [73] iti NaH // ata iti kim / durataH // aba ityakArAntanirdezAdiha na syAt / dIrghAyAH // caturhAyaNaka / trihAyaNa / ityatra "catustreH[74] ityAdinA NaH // vayasIti kim / caturhAyanakaM vihAyanaM vArivigraham // 1 DI yogyo jetu. 1 e degtaH zve. 2 sI mitrakA. 3 sI DI zca turaNA. 4 sI rikAha' 5 bI yaNAzvaH / . Page #312 -------------------------------------------------------------------------- ________________ 304 yAzrayamahAkAvye [ mUlarAja: ] atha sAgaravAhiNaM jigISurnRpatiM kaMcana garvavAhinaM tvam / kSataripuvApeNa taM sa jiSNuH zaravApena na kiM dizaH parINvan // 10 // 10. atheti prazne / sAgarazabdenAtra lakSaNayA sAgarakUlamucyate / taM vahati svAmitayA prApnotItyevaMzIlo yastaM velAkUlAdhipaM garvavAhinamahakAriNaM kaMcana nRpatiM jigIpustvamAgAH / AgamakAraNapraznaprastAvAtpUrvavRttAdAgA iti kriyAtra saMbaidhyate / evamapretanavRttatrayepi / etadapi pariharati / sa grAhAristaM nRpatiM kiM na jiSNurapi tu sAdhu jayatyeva / kIdRksan / kSatA vidAritA ye ripavastAnbhUmau pAtanena vapatIva aNi kSataripuvApastena / yadvA / kSato ripuvApo lakSaNayA zatrusantAno yena tena zaravApena bANasantAnena dizaH parINvan vyApnuvan / tava kathanena prAhArireva nikaTasthaH sukhenaiva tava zatruM jayettasmAdetajjayAya tavAgamanaM na yuktamityarthaH // kSatriyayUnaH parInvataH kSmAM dIrghAyAM zaradi tvamasya volkaH / paripakenAdya naH zubhenAH paripakkAni phalAni tatkRtAni // 11 // 11. dIrghAyAM bRhaddinAyAM zaradi zaratkAle kSatriyayUno vizepaNakarmadhAraye kSatriyataruNasya kSmAM parInvataH svAmitvena vyApnuvatosya grAhAre: / veti praznAntare / kimutkaH snehenotkaNThitaH sannAgAH / dIrghAyAM zaradi nirvyApArasya dinegacchati grAhAremitrasyai milanAyonmanAH kimatrAgata ityarthaH / yadyevaM tarhi / A vismaye / nosmAkaM paripakvena paripUrNa niSpannena zubhena puNyakarmaNA kRtvA tatkRtAni zubhaniSpAditAni phalAni kAryANyadya paripakkAni paripUrNa niSpannAni / yadi milanAya tavAgamanaM tadAtizreyastamamityarthaH // / 1 sI nAvadya. DI 'nAvAdya. 1 bI bandhyate. 2 e sI DI 'peNa vA 3 bI 'sya mela'. Page #313 -------------------------------------------------------------------------- ________________ [hai0 2.3.75.] caturthaH sargaH / 305 uttarapadAnta / sAgaravAhiNam garvavAhinam // nAgama / parINvan parInvataH // syAdi / ripuvApeNa zaravApena / ityatra "vottara' [75] ityAdinA vA NaH // ayuvapakvAhna iti kim / kSatriyayUnaH / paripakvAni / paripakkena / dIrghAhvayAm // draSTA vRpagAmiNaM nu bibhradgurukAmANi balAni sannRpANi / taM vRtrahaNaM surASTrapANAM sancamukheNa na hi vyabodhayaH kim // 12 // 12. vRSagAmiNaM vRSabhavAhanaM somanAthaM sannRpANi vidyamAnarAjakAni balAni sainyAni vibhraddhArayansannu kiM draSTA AgA: / nanvahaM cetsomanAthadarzanAyAgAM tatkimiti sannRpANi balAnyabibharamityAzaGkayAha / yato gurumahAnkAmo vRSagAmidarzanAbhilASo yeSAM tAni / surASTradeze hi somanAthosti / yadyevaM tarhi surASTrapANAM surASTradezarakSiNAM nRpANAM vRtrahaNamindraM taM pAhAri sannRmukheNa pradhAnapuruSamukhena hi sphuTa kiM na vyabodhayaH kimiti nAjJApayaH / yenAyaM sauhArdAtizayAttavAbhigamanAdipratipattiM kuryAdityarthaH // varapakkenekSuNA samaM kiM shngkhoddhaaraantrnniniipurmbhH| praNamAmi tava prayANi tatki pahiNomi sma vanAni mA pramINAH 13 13. varapakkena vareNa susvAdunA pakkena paripUrNa niSpannenekSuNekSurasena samaM mAdhuryAdibhistulyaM kiM zaGkhoddhArAntaH zaGkhoddhArAkhyatIrthamadhyAdambho jalaM ninIpurnetumicchustvamAgAH / surASTreSu hi zaGkhoddhArAkhyaM tIrthamasti / praznayannevottaramAha / kiM tava praNamAmi tathA kiM prayANi zaGkhoddhArajalAnayanAthai gacchAmi / tathA tadambhaH kiM prahiNomi preSayAmi / vanAni kAnanAni mA sma pramINA mA vinAzaya / 1 e sI dRSTA. DI dRSTvA vR. 1bI pavA. 2 e sI DI ki dRSTA. 3 e sI DI gAH / anva'. 4 e sI DI nyavitara. Page #314 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH] tadaivaM maitrIgarbheSu bahuSvapyAgamakAraNeSUkteSvamanyamAna iva rAjJi kiMcidaprativadatyanyakAraNAbhAvAnirarthakaM balabhramaNaM na yuktamiti vadati / prahayAni balAnyadurnayastvaM na mudhaiva bhramayeH pranAyakAni / pariNazyati jIvitepi maitrI nAntarNazyati nopranaSTapUrvA // 14 // 14. he rAjan prahayAni prakRSTAzvAni pranAyakAni prakRSTasvAmikAni ca balAni mudhaiva pUrvoktanItyA kAraNAbhAvena nirarthaka na bhramayaH / no mArthe / nAcIcalaH / yatastvamadurnayo nyAyItyarthaH / na cAsmAzatrutAMzaGkayaivaM sainyasaMrambheNAgamanaM sArthakaM yatopranaSTapUrvA pUrvamanapagatA no yuSmAkamasmAkaM ca / "tyadAdiH" [3. 1. 120 ] ityamaccheSaiH / maitrI jIvite pariNazyatyapi nAntarmadhye hRdaye nazyati / yeyanti dinAni na gatA sAdyApi maitrI kathaMcana nApayAtItyarthaH // kavarga / vRSagAmiNam / gurukAmANi / nRmukheNa // ekasvara / vRtrahaNam / sannRpANi / surASTrapANAm / ityatra "kavarga" [76] ityAdinA nityaM NaH // apakkasyetyeva / varapakkena // Na / praNamAmi // antar / antarNinISuH // hinu / prahiNomi // mInA / mA pramINAH // Ani / prayANi / ityatra "adurupasarga" [77] ityAdinA NaH // AnItyarthavata eva grahaNAdanarthakasya na bhavati / prahayAni / aduriti kim / adurnayaH // yena dhAtunA yuktoH prAdayastameva pratyupasargasaMjJA bhavantItIha na bhavati / pranAyakAni // pariNazyati / antarNazyati / atra "nazaH zaH" [78] iti NaH // za iti kim / apranaSTaM // 1bI / mAcI. 2 sI zakyaivaM. 3 bIpaH / metrI. 4 bIrtha e. 5 bI tAH pradAya. 6 e sI DI tirnazaH. 7 bI naSTaH / / Page #315 -------------------------------------------------------------------------- ________________ [hai0 2.3.78.] caturthaH srgH| ___ tadevaM sAmoktyAtyantasauhArde khyApitepi rAjJaH kimapyaprativadato dauhArda prakaTayannevamAgamainakAraNaM pRcchati // pariNimimIte dizaH sa sainyaiH praNimayate praNidAyaketha bhItAn / praNidayaterInpraNidyatIti praNidhigirA praNipadyase kimIvA'm 15 15. sa grAhAriH sainyairdizaH pariNimimIte parimAyatibAhulyAbyApnotItyarthaH / tathA praNidAyake maitryAdinA gajAzvadhanAdiDhaukanaM sthApanikAM vA dadati puMsi praNimayate pratidadAti nyAyitvAnnagRhItvA tiSThatItyarthaH / atha tathA bhItAn zaraNAgatAnpraNidayate rakSati / tathArInpraNidyati khaNDayatItyevaMvidhayA praNidhigirA caravAcA kimIyo grAhAreH sainyAdisaMpattau nyAyAdiguNasaMpattau ca cetaso vyAroSa praNipadyase Azrayasi / parasaMpattyasahA hi prAyaH kSatriyAstenaitaM vigrahItuM tavetthamatrAgamanamityarthaH // ___ atha kAlaprAptayA sAmadaNDagarbhoktyedamapyayuktamityAha / praNidhayati yazo dviSAM praNinanmaNivapati praNipAtiSu zriyaM yH| paNigadati nayaM tadatra maitrI praNinAdIbhaghaTe sma mA praNizyaH 16 16. yo grAhAridviSAM praNinan zatrUn hiMsansan dviSAmeva yazaH praNidhayati pibatyapaharati / tathA praNipAtiSu namreSu zriyaM rAjyAdisaMpadaM yaH praNivapati niveshyti| etena nigrahAnugrahasAmarthyamuktam / tathA yo nayaM nyAyaM ca praNigadati prakarSeNa vakti / tadatra se cAsAveSa ca tadeSa tasminnetasmin grAhArau praNinAdinI garjantIbhaghaTA yasya tasminmaitrI 1 sI zriyaH / 1 bI makA. 2 DI si ma. 3 DI tau vA ce. 4 bI sacaiSa. Page #316 -------------------------------------------------------------------------- ________________ 308 vyAzrayamahAkAvye [ mUlarAjaH] mAsma praNiSyo mA sma vinInazaH / IyA~ mA kRthA ityarthaH / etena grAhArisaMbandhiSUkteSu guNeSvekaguNopetamapi mitraM durlabhaM kiM punaruktasarvaguNopetam / yaduktam / parAkramaguNenaikaM sadI cAzritapoSakam / sanyAyaM saMpadopetaM mitraM puNyairavApyate // iti / evaMvidhena cAnena cedvigrahaM kariSyasi tadA tvameva vinaGgyasItyapi ca vyajitam // aAjanyabhUmyupadravamapi sAmadaNDagarbhoktyAvidheyaM vadanmaitrImeva vidheyatayA sUcayannAha / praNizAntaripAvihAmaNidre praNivahati praNicAyi sakhyamuccaiH / praNivAtpaNidigdhasainyareNuH praNiyAsyasya kimurvarAM praNipsAn 17 17. iha grAhArau praNicIyate svayamevetyevaMzIlaM praNicAyyupacitaM sakhyaM prastAvAttvadviSayamuccairatyarthaM praNivahati dhArayati satyasya grAhArerurvarAM sarvasasyATyabhUmiM kiM kimiti praNiyAsi gacchasi / kIdaksan / praNipsAnbhakSayan / tathA praNivAnuDDIyamAnaH praNidigdha upacitaH sainyareNuryasya saH / prabhUtasainyairvinAzayannityarthaH / kIdRzIha / apraNidre sodyameta eva praNizAntaripau vazIbhUtazatrau / zaktasya snigdhasya ca mitrasyorvaropadrotuM nocitetyarthaH / atha ca / iha grAhArau praNizAnte parAbhUtyA gatadarpa ripau viSaye na tu tvatsadRze darpodre praNicAyi sakhyaM praNivahati satyasyorvarAM tvaM praNipsAnsanki praNiyAsi 1 bI DI vAnpraNi'. 2 e sI yAsyi ki'. 1 e sI degdA vA zri. 2 DI zritya po. 3 DI dopatyaM mi. 4 sImevaM vi. 5 sI cairitya'. 6 sI ye tanutva'. Page #317 -------------------------------------------------------------------------- ________________ [ hai0 2.3.78.] tRtIyaH sargaH / 309 pazcAdgamiSyasi / atraiva tvaM vinavayasItyarthaH / tasmAdurvarAyA avinAzanena maitrI kurvityarthaH // athaivaM bhaktizaktyupadarzanena maitryAM vidheyatayoktAyAmapi rAjJi kimapyavadatyavAcyaM chalaM saMbhAvya pRcchaMstaducitadaNDoktyottarayaMzcAha / atha durnigadaM chalaM tvamantarghyadadhAstatpaNijalpitena kiM naH / mA panijalpAdhunA kRtAntaH pranikurva-pranikhelatu pranivid // 18 // 18. atheti prshne| durnigadaM pApaitvAhuHkhena vAcyaM chalamatipracchannAskandanAdikUTaprayogaM tvamantazcitte nyaddhA nihitavAMstattadA nosmAkaM praNijalpitena pUrvoktena kim / nirarthakatvAnna kiMcidityarthaH / tathA mA pranijalpa tvamapi mA vAdIstvatprativacanenApi sRtamityarthaH / kevalaM he pranidviT prakRSTanizcitazatrodhunA pranikurvan raNena mRtyurUpaM zAThyaM kurvankRtAnto yamaH pranikhelatu prakrIDatvarthAttvayA saha / AziSi paJcamI / tvaM grAhAriNA vyApAdyasvetyarthaH // tadevaM daNDamuktvA rAjJezchalaM grAhAreJjapayituM svayAnamAha / pranicikhaniSatA tvayAmadAkhyAM nicakre praNipApacatrakopam / tadalaM pranipApacanmanAstvatmaNidiSTaM nideSTumeSa yAmi // 19 // 19. yasmAdasmadAkhyAmasmatkIrti pranicikhaniSataivamAskandanena khanitumicchatA tvayA praNipApacadatyarthasaMtApakaH prakopaH prabalakrodho yatra tadyathA syAdevaM pa~nicakre parAbhUtam / asmAkaM parAbhavaH kRta 1 e sI DI pratikhe'. 2 DI pratica. 3 e sI DI pratidi'. 4 sI DI pratide. 1 sI rzamena. 2 bI degparUpatvA. 3 sI pratidi. 4 bI pratikheM. 5 e sI DIjJasthalaM. 6 e sI degnekha. 7 DI pratica. Page #318 -------------------------------------------------------------------------- ________________ 310 byAzrayamahAkAvye [mUlarAjaH] ityarthaH / tattasmAdalamatyartha tvatpraNidiSTaM pratyuttarAdAnAttvayA jJApitamantazchaleprakaraNaM prainideSTuM grAhAreApayitumeSohaM yAmi / "sassAmIpye sadvadvA" [5. 4. 1.] iti vartamAnA / adhunaivAhaM yAsyAmItyarthaH / kIDaksan / abhIkSNaM praNipacasi tvaM madIyaM manaH sa tvamevaM vivakSase nAhaM praNipApacye kiM tu svayameva praNipApacat / atra yaGgubantasya dhAtvantaratvAd "ekadhAtau" [ 3. 4. 17.] ityAdinA karmakartaryAtmanepadAyabhAvaH / khayamabhIkSNaM santApyamAnaM mano yasya saH // GakAropalakSito mAG mA / tena mA~jheDograhaNam / pariNimimIte / praNimayate / dAsaMjJa / praNidAyake / dadAteryacchatervA rUpam // praNidayate / praNidhati / praNidhi / praNidhayati // patAdi / praNipAtiSu / praNipadyase / praNinAdi / praNigadati / praNivapati / praNivahati / praNizAnta / praNicAyi / praNiyAsi / prnnivaat| apraNidre / praNipsAn / mA ma prnnissyH| praNinan / praNidigdha / antaraH khalvapi / antrghyddhaaH| ityatra "ne dA" [79] ityAdinA nennH||addaagmsy dhAtvavayavatvena vyavadhAyakatvAbhAvAdantarghyadadhA ityAdAvapi syAt // adurityeva / durnigadam // praNijalpitena pranijalpa / praNipApacat pranipApacan / ityatra "akakhAdi [80] ityAdinA vA NaH // akakhAdIti kim / prainikurvan / nikhelatu // aSAnta iti kim / pranidvida // pATha iti kim / iha ca pratiSedho yathA syAt / pranicakre / pranicikhaniSatA // iha ca mA bhUt / praNidiSTam pranideSTum // yapi necchantyeke / tanmate pranipApacadityAdyeva syAt // 1e sI DI ntasthala. 2 bI laka'. 3 DI pratide. 4 sI mAjhe. 5 DI Nidhi. 6 sI NiyA . 7 bI DI vAn / a. 8 e bItra "nai . 9 sI DI pratiku. 10 sI DI pratikhe. 11 sI praNide. DI pratide. Page #319 -------------------------------------------------------------------------- ________________ [ hai0 2.3.80.] caturthaH srgH| 311 __ athaivaM dUtasya nirbhIkatayA svabhartRpakSapoSikayA saprANayoktyA citte raJjito rAjA dUtaM prazaMsannAha / aprANiNiSAvihetivAdinyutmANaM paryaNparANu paryan / . paryaNatAM paryananasItthaM taM paryANiNadityuvAca cezaH // 20 // 20. iha dUteprANiNiSau jIvitumanicchau zUratvAnmRtyubhayarahita ityarthaH / ata evotprANamudgatabalaM yathA syAdevamiti vAdini pUrvoktavadanazIle satIzo mUlarAjastaM dUtaM paryANiNadudajIjivat / jIvatsu jIvantamuvAcetyarthaH / kathamityAha / u he paryan pUrvoktavAditvena he samantAjjIvaMstathA he paryaNparANa paryaNatAM samantAjIvatAmapi madhye parANatizayena jIvandUta paryaNataH samantAjIvetAM madhye paryanannasi tvameva jIvanbhavasi / mamApyagra evaM vadatastavaiva jIvanaM saphalamityarthaH / ittham / tatheti vakSyamANamuvAca / iha ca paryannityanena sAmAnyato jIvadguNaviziSTaM paryaNparANiyanena ca viziSTajIvadguNaviziSTaM dUtaM saMbodhya paryaNatAM paryanannasItyanena jIvadguNaviziSTeSu tvameva jIvadguNaviziSTa iti vidheyatayoktaH // __ ityuvAcetyuktaM tadeva vRttaviMzatyA vivakSuH pUrva trivRttyA dUtasya nirbhayavAditvaM prazaMsannAha / pANiNiniSa AtmabhapakSaM tvaM paryAnina Atmano niyogam / bhUparihaNanaiyvanihAzaGketAntahaNanaM hi durhanopi // 21 // - 21. iha matsabhAyAM bhUparihaNanairbhUmyAsphAlanairbuvan niHzakaM bru1 e bI sI ca vezaH // 2 DI hAntahaNanaM hyAzaGketa du. 3 DI pi // bhUpa'. 1 e sI bhItakayA. bI bhIkayA. 2 sI ktavAdi'. 3 bI N paryan pa. 4 degtA jIva. 5 sI vanbha. 6 sI ryanatAM. Page #320 -------------------------------------------------------------------------- ________________ 312 vyAzrayamahAkAvye [mUlarAjaH] vANaH sannityarthaH / tvamAtmabhartRpakSaM prANiNiniSa udajIvayaH sAtizayaM cakarthetyarthaH / tathAtmano niyogaM dUtakarma paryAnina ujjIvitavAn / nanu yadyahaM bhUparihaNanairuktavAnetAvatA kaH svAmipakSaH ko vAtmano niyogo mayojIvita iti hetumAha / hi yasmAdiha sabhAyAM bhUparihaNanaiyvanduHkhena hanyate durhanopyAstAM tvAdRzo dUtAdiH / samartho mahAbhaTAdirapyantahaNanaM svacitte vinAzamAzaGketa saMbhAvayet / bhUparihaNanaiyvannihetyubhayatrApi yojyam // dvitve / aprANiNiSau // advitve / utprANam // ante / parANa // parestu vA dvitve / paryANiNat paryAninaH // advitve / paryaNatAm paryanan // ante / paryaN paryan / ityantra "dvitvepi" [81] ityAdinA NaH / paripUrvasya tu vA // ye tu dvitve kRte punardvitvamicchanti tanmatepi dvitva iti vacanAdvayorevAdyayorNatvaM na tRtIyasya / prANiNiSayate. prANiNiniSaH // parihaNanaiH / antarhaNanam / ityatra "hanaH" [82] iti nnH|| adurityeva / durhanaH / prahaNmitarAM prahanmi cAntahaNmontarhanmo bhRzaM prahaNvaH / parihanva iti krudhA jighAMsau nRpacakretra vadanmusauSThavosi // 22 // 22. atra matsabhAyAM vadansaMstvaM zobhanaM sauSThavaM prauDhimA yasya sa susauSThavotipragalbhosi / ka / sati nRpacakre / kiMbhUte / krudhA tvAM jighAMsau / kathamityAha / ahaM prahanmi prahinasbhi arthAdetaM dUtam / tathA prahaNmitarAmatizayenAhaM prahinasmi / tathAntahaNmo madhye hiMsmaH / 1 e sI hanmonta. 1 sI ya sa. 2 bI haM parihaNmi pra. 3 e sI hami pra. 4 bI denaM dU. 5 DI taM tathA. Page #321 -------------------------------------------------------------------------- ________________ [hai02.3.84.] caturthaH srgH| 313 tathA vayaM bhRzaM zIghramantarhanmaH / tathAvAM prahaNvastathAvAM parihanvaH sAmastyena hiMsva iti // prahaNvaH parihanvaH / prahaNmitarAM prahanmi / antarhaNmaH antarhanmaH / ityatra "vami vA" [2] iti vA nnH|| prabhukAryamiti sphuTaM praNisaMstvamiva bhayAparinikSito vadetkaH / madirApariNiMsanapraNinyeSvaparAnisitapUrvamapranindham // 23 // 23. bhayAparinikSito bhayena nAzliSTaH prabhukArya praNikSaMzcumbaniva sapakSapAtaM sthaapynsnnityrthH| tvamiva ko dUta ityuktaprakAreNa prabhukArya sphuTaM prakaTaM vadettvAM muktvA na kopyevaM vaktuM zakta ityarthaH / nanvevaMbhASiNaH surASTreSvaneke dUtAH santi tatkimevaM rAjJocyata ityAzaGkayAha / madirAyA yatpraNisanamAsvAdanaM tena praiNinyeSu garhaNIyeSvarthAtsaurASTreSu madhyepranindhaM sphuTatvena zlAghyaM vacanamaparonisitapUrva na cumbitamanuktapUrvamityarthaH / madyapeSu saurASTreSvitthaM sphuTaM tvayaivoktamityarthaH // pariNiMsana parAnisita / praNikSan parinikSitaH / praNinyeSu pranindyam / ityatra "niMsanikSa" [5] ityAdinA vA NaH // parihINamatiH prahINavAnvaM pariyANIyaminaH prayAyamANaH / na sa vetti tava prayAyiNAM naH pariyANe parivaktiM cAprayANim // ___24. aho dUta sa tavena: svAmI grAhAriH parihINamatiH pranaSTajJAnota eva svamAtmAnaM prahINavAMstyaktavAnanekakukarmakaraNena tyaktakhamaryAda ityarthaH / ata eva ca prayAyamANosmAbhirAskandhamAnaH san svamA 1 e sI degri ANI. 2 sI kti vApra . 1 bI DI yenAnA. 2 sI kArya pra. 3 e sI muktA na. 4 e sI pranincha. 5 bI rAnisi. 6 bItra nisa'. 40 Page #322 -------------------------------------------------------------------------- ________________ 314 vyAzrayamahAkAvye mUlarAjaH tmAnaM pariyANIyamasmAbhirAskandanIyaM na vetti na jAnAtyapi tu svakRtaimahApanyAyahetubhiH sa svaM pariyANIyaM jAnAtyeveti kAkA vyAkhyA / atha ca prayAyiNAM prayANaM kurvatAM nosmAkam / kartari SaSTI / pariyANe prayANe viSayeprayANiM parivakti ca prayAgaMmA bhUditi zApaM brUte ca / evamanekAnmahApanyAyAn grAhArizcakrenyaccAsmAnabhiSeNayato niSedhetItyarthaH / etena rasenAviralenAgamakAraNaM bubhutsuriti yahUtenoktaM tannirastam / / atha sAmoktigarbha sAmadaNDoktigarbha ca yahUtena maivyeva kAryatayoktA tAmekAdazabhirvRttairanekApanyAyarUpAparAdhaprakAzanena nirAkuvan grAhArenigrahaNIyatAmeva samarthayati / ___ paribhunaprekSamANacApo yattIrthAbhipreGgiNAM sa pApaH / preGgaNamaruNatpramaGganaistacchAsitumeSa preGgaNIya eva // 25 // . 25. sa grAhAristIrthAbhipreGgiNAM tIrthayAyinAM yAtrikANAM preGgaNaM tIrtheSu gamanaM yadyasmAddhetoraruNanirurodha / kIDaksan / pApaH paapaatmaa| tathA paribhumapreGkhamANacApa: kuTilollasaddhanvA tattasmAtpramaGganaiH prayANaiH kRtvA zAsituM zikSayitumeva grAhAriH preGgaNIya evAskandanIya eva na tu mitrIkArya ityarthaH / preGkhamANetyatra zIle zAnaH // parihINa / grahINavAn / pariyANe / prayAyamANaH / prayAyiNAm / aprayANim / pariyANIyam / ityatra "kharAt" [85] iti gaH // svarAditi kim / paribhunai // preGgaNam / preDamINa / preGgiNAm / preGgaNIyaH / ityatra "nAmyAdereva ne" [86] iti NaH / nAmyAderityeva / pramaGganaiH // 1 sI bhi: saMsvaM. 2 e sI DI kA vAkhyA / / 3 e sI ri ANe. 4 bI sI ekama'. 5DI dhayatI'. 6 sI na miva sa. 7 e nirAMku. 8 sI GgiNA tI. 9 DI NavA. 10 e sI riANI. 11 e sI DI maH / pre. 12 e sI degmANe / pre. ----... riyo Page #323 -------------------------------------------------------------------------- ________________ [hai0 2.3.87.] caturthaH srgH| 315 parikopaNamaprakopanothAhaHpravapaNaduSprehaNaM sahe cet / aghaniravazyaM pragopaNIyA kathamiva tarhi mayA pragopanIyA // 26 // 26. atheti duutprshne| dUta pRcchAmi tvAM cedyadyahamaprakopanaH kSamAzIla: saMstaM grAhAriM sahe na nigRhNAmItyarthaH / kIdRzaM santam / parikorpaNaM dhArmikamapyasahiSNuM tathAMhasa: pApasya vaJcanAdeH pravapati nandAdyane propyateneneti karaNenaTi vA pravapaNa utpAdaka ityarthaH / yo duSprehaNo duSTaceSTo duSTAbhiprAyo vA tam / tarhi tadAvazyaM pragopaNIyA pRthvIpatvena rakSaNIyAvaniH pRthvI kathamiva / ivazabdo vaakyaalNkaare| kena prakAreNa mayA pragopanIyA rkssnniiyaa| na kathamapi / tasmAnna saha ityarthaH / atra ghapragopaNIyetyasyAnuvAdyatvena pryogH| pragopanIyetyasya tu vidheyatvena // parikopaNam aprakopanaH / pragopIyA pragopanIyA / ityatra "vyaJjamAdeH" [87] ityAdinA vA NaH // vyaJjanAderiti kim / duSprehaNam / nAmyupAntyAditi kim / pravapaNa // parimApaNamAH prayApaNIyaH primaapnpriyaapniiyvimH| satpathaparimApiNAM nRpeNAnirviNNaM parimApinA hi bhAvyam // 27 // 27. mIMgza hiMsAyAmiti mIMgzo hiMsArthatvAddhantyarthAzceti curAdipAThAt "curAdibhyo Nic" [3.4.85.] iti Nici "migmIgokhalacali" [4.2.8] ityAtve pAvanaTi ca parimApanaM hiMsAM pariyApanIyAH prApaNIyA viprA yena sa grAhAriH / A iti kope / parimApaNaM hiMsAM prayApaNIyaH prApaNIyo mayA ne tu mitrIkArya ityarthaH / hi yasmAddhetonUpeNa rAjJA 1 e sI nothAhapra. 1 bI na / he dU. 2 e bI sI panaM. 3 bI mikAnapya. 4 DI nandyAdya. 5 sI degbhiyo'. 6 e sI DI degNIyAH pra. 7 e sI kim // pari'. 8 e sI lavali". 9 e sI paNahiM. 10 e nanu mi0.. Page #324 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAja: ] satpathaparimApiNAM dharmocchedakAnAmanyAyinAm / karmaNi SaSThI / anirviNNamaniveda yathA syAdevaM parimApinA hiMsanazIlena bhAvyam / rAjarakSitAni hi tapovanAni syuH // 316 nirviNNavadApravepamAnAmapyAnAprakhyAnamaprabhAnam / amunA paribhUyamAnamuccaiH katamabrahmapuraM dunoti nAsmAn // 28 // 2 28. katamadbrahmapuraM brAhmaNasthAnamasmAnucairna dunoti na pIDayati / kIhaksat / amunA prAhAriNA paribhUyamAnamata evApravepamAnaM bhayena samantAtkampamAnam / tathApradhyAnamanupacitaM kSINamityarthaH / ata evAvidyamAnaM prakhyAnaM prasiddhiryasya tannirnAmakamityarthaH / tato vizeSaNakarmadhArayaH / ata eva nirviNNavaddharmakarmasu nirviNNamata eva cAvidya-, mAnaM prabhAnaM prabhA yasya tannistejaskam / tasmAtkAnerne maitrIti bhAvaH / yadapi brahmapuraM jJAnAdhAraH zarIraM tadapi pApai rogAdinA vA paribhUyamAnamata evApravepamAnAprApyAnAprakhyAnaM nirviNNavadaprabhAnaM ca satkatamanna dunoti kiM tu sarvamapi jJAnocchedazaGkayA duHkhayatItyuktiH // aprapavanamasya cAnyadAramagamanaduSparikAminaH kukarma / prabhavati paribhAvyamAnamaMprakhyApanamaprapyAyanaM bhRzaM naH // 29 // 29. kukarma parastrIgamanAdi / asya prAhAreranyadArapragamanaduSparikAminaH parastrIsevanaviSayaduSTAbhilASazIlasya sataH prabhavatISTe / kIdRzam / aprapavanamihaloka paralokaviruddhatvenApavitramata eva bhRzamatyartha paribhAvyamAnamasmAbhizcintyamAnaM sannaH / kartari SaSThI / asmAbhiraprakhyApanamaprapyAyanaM ca / co bhinnakrametra yojyaH / prakhyAteH prapyA 1 1 e sI DI maMtra pra . * 1 e bI sI DI 'piNA hiM. 2 bI 'ti / a. 3 sI 'bhAya 4 bI 'na mai. 5 esI trIriti 6 e sI DI 'ta ISTe prabhavati / kI. 7 sI DI 'yana va co.. Page #325 -------------------------------------------------------------------------- ________________ [hai0 2.3.87.] caturthaH sargaH / yezca Nigi bhAvenaTi natrA bahuvrIhiH / lokamadhye prakAzyametatkArakanigraheNAvardhanIyaM cetyarthaH / kukarmAyattoyaM tadanena saha kA me maitrItyarthaH // amunA parivepanena bhagnaH paripAvanaparibhApanaH prabhAsaH / duSprakhyANaprakAmanenAntarhananatvaM supragamyamAnaH // 30 // 30. paripAvanaH pApamalApanetRtvAtpAvitryaheturya: paribhApano lakSmyAdisaMpAdanena zobhApAdanahetuH sa prabhAsastIrthamamunA prAhAriNA bhagnaH / yatontarhananatvamantarhanyate sminnityantarhanano dezo yatra madhyabhAge loko hanyate tadbhAvaM madhyabhAge lokaghAtamityarthaH / supragamyamAnaH prApyamANaH / kIdRzena satA / duSprakhyANe duSTakhyAtau prakAmanamabhilASo yasya tenAta eva parivepyate jagadyena tene parivepanena pracchannadhATIpradAnAdinAkhilalokakampakena / madhyelokaM natA prabhAsadezomunopadrutotomunA sahAlaM maitryetyarthaH // antarayanatAM jahA~ surASTrA yenAntarayaNavAriNA janAnAm / sontarhaNanAtkathaM hyupekSyaH sarpiSpAnaprAvanaddhapiNDaH // 31 // 31. janAnAmantarayaNaM madhye gamanaM pracchannadhATIpradAnAdinA vArayatItyevaMzIlo yastenAntararyeNavAriNA satA yena kRtvA surASTrAdezo - ntarayanatAmantarmadhye susthatvenAyyate gamyate yaisyAM sAntarayanI tadbhAvaM jahau tatyAja / yena kRtvA durgamAbhUdityarthaH / sa prAhAriH sarpiSpAnena prAvanaddhaM pInaM piNDamaGgaM yasya sotibaliSTha ityarthaH / hi sphuTamantaINanAtsurASTrAmadhye vadhAtsakAzAtkathamupekSyo mocyaH surASTrAmadhye vadhya evetyarthaH // 1 bI 'ma. 'yanavA 5 bI dhye svastha.. 317 2 DIna pra 3 e sI maitreya'. 4 e sI DI 6 e sI 'syAM sAMrataya. Page #326 -------------------------------------------------------------------------- ________________ 318 vyAzrayamahAkAvye [mUlarAjaH] prANaddhAJchuSkagomayeNa praghnanyo narinati yAyajUkAn / tasya narInRtyamAnakhaDgasyAkSubhnanmanasaH kimnydaagH|| 32 // 32. yAyajUkAnRtvijaH praNighnansanyo grAhAririnati saMtoSeNAbhIkSNaM nRtyati / kIdRzAnsataH / zuSkagomayeNAgnau havanArthaM gRhItena karISeNa prANaddhAn / etena sAkSAdyAgakAritoktiH / kriyamANe hi yAge vaivasvataM kAlamuddizya kArISahomaH kriyate / tasya grAhArerakSubhnanmanaso nirbhIkasyAta eva narInRtyamAnakhaDgasya yAyajUkavadhAya posphUryamANAse: kimanyadAgoparAdhaH / idameva mahadAga ityarthaH // parimANam parimApana / parimApiNAm parimApinA / prayApaNIyaH pariyApanIye / ityatra "garvA" [8] iti vA nnH|| ' nirviNNam / atra "nirviNNaH" [89] iti NatvaM nipAtyate // kazcittu nirviNNavaditi cecchati // aprakhyAnam / aprpvnm| paribhUyamAnam / aprabhAnam / duSparikAminaH / pragamana / aprapyAna / apravepamAna // Nyantebhyopi / aprakhyApanam / pripaavn| . paribhAvyamAnam / paribhApanaH / prakAmanena / suprgmymaanH| aprapyAyanam / parivepanena / ityatra "na khyApUrabhUbhA" [90] ityAdinA na NaH // khyAterNatvamiti kazcit / duSprakhyANa // . antarayanatAm / antarhananatvam / ityatra "deze" [91] ityAdinA na nnH|| deza iti kim / antarayaNa / antarhaNanAt // . ........... sarpiSpAna / ityatra "potpade" [92] iti na NaH // 1 sI navina'. 2 bI the grahI'. 3 bI paNa pa. 4 e bI sI DI panam / pa. 5 e sI DI nIyaH / pariyApanIyaH / i... 6 bI "Ne vA" i. 7 bI pAtyam / ka'. 8 siin| Apra. 9 sI vanam / pa. 10 bI khyANaH // a. Page #327 -------------------------------------------------------------------------- ________________ [ hai0 2.3.99.] caturthaH sargaH / 319 prAvanaddha / ityatra "padentare' [93] ityAdinA na NaH / anADIti kim / prANaddhAm // ataddhita iti kim / zuSkagomayeNa // prghnn,| ityatra "hano ghi' [94] iti na NaH // .. narInRtyamAna / narinati / ityatra "nRteryaGi" [95] iti na NaH // akSuznat / ityatra "zubhnAdInAm" [16] iti na NaH // garbhanamatvaSkaNAsahaiNISTyUtAH STayAyaMstamujjayantam / yo visramakalpayatsa naH kiM mitraM syAnmlecchIkRpITakRptaH // 33 // 33. yo grAhAristaM mahAtIrtharAjatayA prasiddhamujayantaM vitraM durgandhamakalpayaccake / yato garbheNa namantyaH pravIbhavantyota eva dhvaSkaNAsahA gamanAkSamA yA eNyo mRgyastAbhiH pThayUtAni prahAravazAnirastAni yAnyasrANi raktAni taiH kRtvA taM STayAyansaMbandhayansa grAhArimrlecchayAH kRpITamudaraM tasmAtkRpto jAta ivoktarItyAtinikRSTAkheTekakAritvAtkirAtAdinIcajAtitulyo nosmAkaM kSatriyANAM mitraM kiM syAnnaivetyarthaH // namat / ityatra "pADhe dhAtu" [97] ityAdinA Nasya naH // sahA / ityatra ":" [98] ityAdinA pasya saH // STayAdivarjanaM kim / STyAyan / ThayUta / ssvssknn|| * kRptaH / akalpayat / ityatra "kara lalam" [99] ityAdinA Rryollau|| akRpITAdiSviti kim / pITa // platyayamAnAnpalAyamAnAnyo gilati nijegilyate parastam / girati tamanyosya mAtsyanItau bhujapalighaH parighatvabhAkathaM nH||34 34. nosmAkaM bhujapaligho bhujArgalA kathaM parighatvabhAk syAt / 1 sI thaM na // 1 sI 'no yi" i. 2 bI TakA'. 3 bI " sa' i. 4 bI kupta / a. 5 e DI piittH|| Page #328 -------------------------------------------------------------------------- ________________ 320 vyAzrayamahAkAvye [mUlarAjaH] kasyAM satyAm / asya grAhArermAtsyanItau svajAtAvanyonyaM gilanarUpe mAtsye nyAye / kathamityAha / platyayamAnAnbhayena vyAvartamAnAnpalAya. mAnAMzca nazyato vaNigAdInyo gilati saMharati taM paronyo nijegilyate garhitaM gilati taM ca nijegilakamanyo giratIti / etanmAtsyanItinivAraNAbhAvAnmabhujArgalA karmakArI na syAdevetyarthaH / tasmAkAnena maitrIti // paliyogavidAM guruM dharitrIpalyata pariyogiNaM ya ArdIt / luphiDamRphiDajAstarphilastrIraghaparyaGkamamuM sahe javAkSam // 35 // 35. yo grAhAriH pariyogiNaM mahAdhyAninamuphiDamRSibhedamArdIdapIDayat / kIdRzam / pari samantAdyogaM dhyAnaM vidanti ye teSAM yoginAM guruM zikSakatvAdAcAryam / etenAtijJAnitoktA / tathA dharitryeva palyaGkaH khaTvA yasya taM bhUmizAyinamityarthaH / etena kriyAvattoktiH / tathA RphiDajAnRphiDaputrAMstathA RphilastrIphilabhAryAzca ya ArdIt / tamamuM grAhAriM sahe kSame na saha iti kAkA vyaakhyaa| kiidRshm| aghasya maharSitrIbhrUNaghAtAdipApasya paryaGkamivAghaparyakaM pApavizrAmasthAnamityarthaH / tathA. kopAtsadA madyapAnAdvA japApuSpavadakSiNI yasya taM raktAkSam // tadevamasya sarvathA maitryayogyatvarmuktvA maitryakaraNedhunA kRtAntaH prenikurvanyanikhelatu prenidviDityanena yahUto rAjJo mRtyurUpaM daNDamuktavAMstaM svAsiyaSTeH sAmopavarNanadvAreNa grAhArerevAha / 1 DI DAM. 1 e sI mAse nyA. DI mAtsyanA. 2 e sI gilye ga. 3 bI DI gilatI . 4 e sI giNaH ma. bI ginaM ma. 5 e bI sI strI Rphi. 6 DI syarSi. 7 e sI marSi. 8 e sI DI muktam / mai. 9 bI sI DI pratiku. 10 e bI sI DI pratikhe'. 11 bI pratidi. Page #329 -------------------------------------------------------------------------- ________________ [hai0 2.3.105.] caturthaH sargaH / 321 ripuraktajapArcitAsiyaSTivijayinyaSTa dizaH prakAzayitrI / prajighatsati taM svaseva mRtyormyAyasyadya muhinnasau lasantI // 36 // 36. asau pratyakSA karatalasthA lasantI sphurantyasiyaSTiradya taM pAhAri prajighatsati bhakSayitumicchati / kITaksatI / vijayinI vijayaheturata eva suhina suSTu hiMsikArthAdarINAmata eva ripuraktajapArcitA zatrurudhiramevAraktatvAjapApuSpaM tenArcitAta eva cASTa dizaH prakAzayitrI tadAvaraNarUpazatrUcchedena prakeTayitrI / atazca yamAdapi pUrva grAhArau maraNarUpasya yamakAryasya cikIrSutvAdatikRSNaraudratvAJcoprekSyate / mRtyoryamasya jyAyasI bRhatI svaseva bhaginIva / anena cAsiyaSTema'tyusvasRtvAropeNa mRtyorapi svAdezakAritvaM vyajitam / tena cAdhunA kRtAnta ityAdi yahUtenoktaM tadapAstam // palAyamAnAm / platyayaunAn / ityatra "upasargasyAyau" [200] iti laH // nijegilyate / ityanna "yo yaGi" [101] iti laH // gilati / girati / ityatra "na vA khare" [202] iti vA laH // paliMghaH parighu / palyaGkam paryam / paliyoga pariyogiNam / iyaMtra "paretiyoge" [103] iti vA laH // laphiDam RphiDajAn / Rphila RphiDajAn / ityatra "RphiDa' [104] ityAdinA Rta lut Dasya ca lo vA // javA japA / ityanna "japAdInAM po vaH" [205] iti vA pasya vaH // saptamaH pAdaH samarthitaH // 1 e bI sI jayanya. 1 e sI ri ji. 2 e sI kayi'. 3 e sI sRgtvAro'. 4 e sI mAn / . 5 vI girItya'. 6 e sI DI ligha / padeg. 7 bI righaH / 1. 8 e sI tyapa. Page #330 -------------------------------------------------------------------------- ________________ 322 yAzrayamahAkAvye [ mUlarAjaH] vijayinI / prakAzayitrI / ityatra "striyAM nRtaH [2] ityAdinA DIH // striyAmiti kim / aSTa dizaH // nAntAyAH saMkhyAyA yuSmadasmadorivAlijatvAdata eva nalope "At" [18] ityAvapi na syAt // asvasrAderiti kim / svasA // udit / jyAyasI // Rdit / lasantI / ityatra "adhAtu" [2] ityAdinA DIH // adhAsviti kim / suhin // tadevaM grAhAriviSayaM vadhAbhilASamuktvA vadhe kRte yadbhAvi phalaM tadAzIrvAdapUrva vRttdvyenaah| prAcI tamasAmavAvarI bhAskaradhIvaryatizarvarI yathA hi / adya tathA tena bahvavAvA madRzvaryanavAvarI prajAsu // 37 // 37. yathA prAcI pUrvadig hi sphuTaM tamasAM timirANAmavAvarI oNatervani "vanyAG paJcamaisya" [ 4.2. 65.] ityAtve ca apanAyikA syAt / kIdRksatI / atizarvarI rAtrimatikAntAta eva bhAskaradhIvarI raviM bibhratI tathA tena grAhAriNA kRtvA bahavovAvAnopanAyakAH kSayakArakA yasyAH sA prajAdya sAMprataM madRzvarI mAM dRSTavatI matsvAmikA satyastu / kIdRzI / na vidyantevAvAno yasyAM sAnavAvarI kSaya. kArakarahitA // acireNa bhavatvasau surASTrA dhRtadhIvaryathavA vinaSTadhIvA / gAyandvipadazcatuSpadIrvA kuNDonIriha pAtu cAraNauSaH // 38 // 38. asau surASTrAcireNa zIghraM bhavatu / kIdRk / dhyAyati kukarmeti 1 sI pA cA. 1 sI satI / 3. 2 e sI masyAtve. 3 e bAvo ya. sI vAco ya. Page #331 -------------------------------------------------------------------------- ________________ [hai0 2.4.2.] caturthaH sargaH / 323 "dhyApyordhIpI vA" iti auNAdike kvanipi dhIvA caNDAlo dhIveva kukarmakAritvAddhIvA grAhAridhRto gRhIto bandau kSipto dhIvA yasyAM sA dhRtadhIvarI / athavA vinaSTo mRto dhIvA yasyAM sA ca / tatheha surASTrAyAM cAraNaudho maGgalapAThakabhedasamUho dvau pAdau yAsAM tA dvipada evaM catuSpadIrvA rAjAdivarNanopetAMzchandobhedAn govadhakasya grAhArervadhena nirbhayatvAdgAyansan kuNDamivodho yAsAM tA: kuNDonI rAjAdibhyo labdhA dhenU: pAtu dugdhapAnAya rakSatu // tadevamasya vadhe phalAnyuktvA vadhahetau raNakaraNe grAhArimanumanyamAno dUtamAha / zatakuNDodhA rthosvshishviiryoktaasyaashvtriistrihaanniistaaH| mukkhA madirAM trihAyanAM sozvAH sannAhayatu kssnnaavidaamniiH||39|| 39. asya grAhAre rathastAH parAkramitvAdiguNaiH sarvatra prasiddhA azvatarIsarIryoktA raNAyAtmanA saha saMbandhayitAstu / kIdRk / zatena kuNDonIbhiH krItaH zatakuNDodhA / etena mahArghatvoktiH / kIdRzIrazvatarI: / trayo hAyanA varSANi yAsAM tA yauvanasthA ityrthH| evaMbhUtA api sApatyA abalA eva syurityAha / avidyamAnAH zizavo bAlakA yAsAM tA azizvIH / tathA dve dAmnI kaNThAbharaNamAle yAsAM tA azvAH kSaNAtsannAhayatu / kiM kRtvA trihAyanAM trivArSikIm / etena paripakrimatvoktiH / madirAM muktvAtyantaM raNotkaNThayA tyaktvA / evaM ca svayaM grAhAreH sainyasya ca raNodyamenumatiruktA / anayA cAnumatyAtha durnigadaM chalaM tvamantarghyadA iti yahUtenoktaM tannirastam // 1 e sI yoktasyA. 1 sI dhyApo dhI pI. 2 e pyo thI pI. 3 e sI yastA pa. 4 sI DI krItA za. 5 bI hAya'tvo'. 6 bI zizvI / tadeg. 7 e sI DI krimoktiH / / 8 e bI sI DI dhAditi. Page #332 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye 324 prAcI / ityatra " aJcaH " [3] iti GIH // Na | o | avAvarI // svara / dhA / dhIvarI // aghoSa | madRzvarI / itya '"Nasvara" [4] ityAdinA GIvanontasya razca // vihitavizeSaNaM kim / zRNAtIti zarvarI / svarAdvihitatvAduNe kRte ghoSavato yathA syAt // [ mUlarAjaH ] anavAvarI bahnavAvA / dhRtadhIvarI vinaSTadhIvA / ityatra "vA bahuvrIheH " [5] iti vA GIrvanontasya razca // bahu merudRzvarI bahu merudRzveti svayamabhyUhyam // catuSpadIH dvipadaH / ityatra "vA pAdaH " [6] iti vA GIH // kuNDonIH / ityatra "UnaH" [7] iti GIH // samAsAntavidhAvUnityAdeze nAntatvAdeva GIH sidhyati kiM tu zatena kuNDonIbhiH krIta itIkaNi tallupi ca zatakuNDoniti prakRteH sau zatakuNDoditi syAt zatakuNDodheti ceSyate / azizvIH / ityatra "azizoH " [8] iti GIH // trihAyaNIH / ityatra "saMkhyAdeH " [9] ityAdinA GIH // atra "ghatukheH 0" [2.3.74.] ityAdinA NaH // vayasIti kim / vihAyanAM madirAm // dvidAnIH / ityatra "dAmnaH " [10] iti GIH // atha tvatpraNidiSTaM pranideSTumeSa yAmIti yahUtena svayAnamuktaM tadraNArtha sasainyasya sannaddhasya grAhAre: svadeza sImanyAgamanaM cAnumanyamAna Aha / vraja zatarAjJaH sahasrarAjJIradhirAjJIbahusAmyadhIzvaraH / pRtanAH kRtavarmaNotisAno vyudya yudhe sImAnamekhinaste // 40 // 40. he dUta vraja grAhArisamIpam / tathA te tavena: svAmI grAhA1 esI rAcaiH / . 1 sI sva. 2 e sI GIrvAno 3 bI zRNotI 4 bI vrIhiH" i. 5 e sI 'ti GI / 6 e sI NDodhiti. 7 e sI DI ti / tri. 8 DI pratide". Page #333 -------------------------------------------------------------------------- ________________ [hai0 2.4.14.] caturthaH sargaH / 325 riyudhe yuddhArtha sImAnaM svadezamaryAdAbhUmimetvAgacchatu / kiM kRtvA / pRtanAzcamUryuhya / kiMbhUtAH / adhikA rAjAno yasyAM sAdhirAjJI nAma grAmo bahUni sAmAni yasyAM sA bahusAmnI nAma purI / dvandve tayoradhIzvarAstadAdyairnRpaiH kRtvaa| zataM rAjAno yAsu sahasraM rAjAno yAsu vA tAH / ata evAtisAmnaH sAmopAyamatikrAntA yuddhAyaiva sadodyatA ityrthH| ata eva ca kRtavarmaNaH saMnaddhAH // iti sa visRSTo vanAntasImAsvatiparvAsu konvajAH zatAjyAm / dvipadastripadA Rco maharSInpaThato gopajuSo jagAma pazyan // 41 // 41. ityevaMprakAreNa visRSTo rAjJA mutkalita: sa dUto jagAma prAhAriM prApa / kIhaksan / atiparvAsu mUlarAjAgamanAnandenAtizayitotsavAsu vanAntasImAsu kAnanaparyantasImabhUmiSu vartamAnAnmaharSInmAraNecchayA krUraM pazyan / vRko nu yathAraNyazvA zatAjyAM zatasyAjAnAM samAhAre vartamAnA ajAzchAgIAraNecchayA pazyati / kIdRzAn / gopajuSo gokulasthAMstathA dvau pAdau yAsAM tA dvipada evaM tripadAca Rco matravizeSAnpaThataH // sahasrarAjJIH zatarAjJaH / ityatra "ano vA" [11] iti vA GIH // adhirAjJI / bahusAmnI / ityatra "nAmni" [12] iti GIH // kRtavarmaNaH / ityatra "nopAntyavataH" [13] iti na DIH // sImAnam / ityatra "manaH" [14] iti na DIH // anninnassangrahaNAnyarthavatAnarthakena ca tadantavidhi prayojayanti / tena sAmAtikrAntA atisAmna ityAdAvapi DIpratiSedhaH syAt // 1 e sI DI dAruco. 1 e sI nRpau kR. 2 e sI hazra rA. 3 e sI irthaH / . 4 e sI DI zca ruco . 5 e sI hazrarA . 6 DI aninasma'. Page #334 -------------------------------------------------------------------------- ________________ 326 vyAzrayamahAkAvye [ mUlarAjaH ) sImAsu | atiparvAsu / ityatra " tAbhyAM vAbU Dit" [15] iti vA DidApU // pakSe pUrvAbhyAM pratiSedhAdGIrna bhavati / sImAnam / kRtavarmaNaH // upAntyalopinastu bahuvrIherDIrapi syAt / zatarAjJaH / sahasrarAjJIH // ajA / ityatra "ajAdeH " [ 16 ] ityAp // ajAderityAvRtyA SaSThIsaMbandhaH kim | ajAdisaMbandhinyAmeva striyAmabhidheyAyAM yathA syAt / teneha na syAt / zatAjyAm / atra samAhAraH samAsArthaH strI / nAsAvajazabdasaMbandhinI // dvipadaH / tripadoM RcaH / ityatra " Rci" [17] ityAdinA pAcchabdasyAbantasya pAtpade nipAtyete // azRNodaya tAH kathAH prabhopA bhImA bhUrinadA nadIrnu tasmAt / grAharipuH prakopataH se bandIgaurIrautsIstApasIH prapazyan // 42 // 42. atha dUtaprAptyanantaraM sa grAhAristasmAddUtAttA mUlarAjoktA: kathA uktIrazRNot / kIdRksan / autsIrutsasyairSerapatyAni strI: prakopata etAH pApiSThA asya vigrahasya hetava iti ruSA prapazyan / kiidRshiiH| vandIrhaThApahRtAstathA gaurI: svarNavarNAstathA tapAstyAsAM " jyotstrAdibhyoN 7. 2. 34. ] ityaNi tApasIstapaMsvinI: / kIddezIH kathAH / bhImA daNDopAyArthatvAdraudrA ata eva bhUriH prabhUto nada AhatipratyAhatirUpaH zabdo yAsu tAH / ata eva ca prabhAM mAhAtmyaM pibanti paribhI koktyA prasante yAstAH nadInviti / yathA grAhari - pugrahANAM jalacarajantUnAM ripurdhIvaro bhUrinadAH prabhUtavahAH prabhUtazabdA "" 1 e bI sI 'bhApo bhI 2 DI se bandI, 1 bI DI 'vA Di. 2 bI 't / zita 3 e sI harAdeg 4 e sI dha ki.5 e sI DI dAruc / 3 6 e sI DI ' ruci . 7 bI s RSera. 8 e sI nadI haThA' 9 e sI 'prazninI 10 e sI DI 'zI: tathA. 11 bI 'bhAvako.. Page #335 -------------------------------------------------------------------------- ________________ [ hai0 2,4.17. ] caturthaH sargaH / 327 vAta eva bhImA nadIH zRNoti matsyagrahaNAbhilASeNa tAsu jigamiSutvAllokAdAkarNayati // utkSimuH sorikampakArI zaileyyA bhujayA gadAM zileyIm / sauparNeyI sahodaraujAH zAktIkI: paustrIdideza senAH // 43 // 43. sa grAhAriH zAktIkIH zaktipraharaNA: pauMstrI: puMsAM pauruSaguNopetAnAM narANAmimAH senA Adideza raNArambhAyAjJApayat / kIdRk / suparNyaH / kecitvenamajAdiSu paThanti / tanmate suparNAyA vApatyaM strI sauparNeya sumatinAmnI sagarapatnI tasyAH sahodaro garuDastadvadojo balaM yasya saH / ata eva zilAyAstulyA " zilAyA eyacca " [ 7.1. 112] iti cakArAdeya zaileyI tayA zilAdRDhayA bhujayA kRtvA gadAM mudgaravizeSamutkSiprurullAlayan / kIdRzIm / zileyIM zilAbhistulyAm / atreya / ata evArikampakArIm // grAhArerAdeze senA yathAmilaMstathAdazabhirvRttairAha / senAnyosyAjJayA tadaiyustyaktvA straiNIrAkSikIH salIlAH / auzanasAzrAtha pANinIyAH sahasA cAruvalitrayA vadhUTIH // 44 // 44. tadAsya prAhArerAjJayA senAnyo daNDanAyakAH senAyuktA nRpA vaiyurgrAhArisamIpa AgatAH / kiM kRtvA / vadhUTIrnavoDhAH patnIrAkSikIrakSairdIvyantIH satIH sahasAkasmAt tyaktvA / kIdRzIH / cAru manojJaM valitrayamudara madhyavarti rekhAtrayamupalakSaNatvAccheSAGgopAGgAni ca yAsAM tAH / atha tathA pANinIyAH pANiniproktamahAzabdAnuzAsanajJAH / enena vidvattoktiH / tathauzanasAzca zukraproktanItizAstrajJAca / etena 1 bI sAM puru 2 bIca | adeg 3 bI 'rAjAyA. 4 sI 'TIvo'. Page #336 -------------------------------------------------------------------------- ________________ 328 DhyAzrayamahAkAvye [mUlarAjaH] lokavyavahArajJatoktA / tathA lIlA zRGgAraceSTAvizeSaH / saha tayA / upalakSaNatvAdvilAsAdibhizca svAbhAvikAlaMkArairvartante yAstAH / tathA strIbhiH saMskRtAH sakhIbhirmaNDanAlaMkArAdibhiH zobhitAH / "prAgvataH" [ 6.1. 25 ] ityAdinA naji straiNIzca / tadevaM vizeSaNasUcitairAlambanavibhAvoddIpanavibhAvaiH zRGgArasya prakarSaprAptatvAdvadhUnAmatyantaM dustyajAnAmapi daNDanAyakaiH sahasA tyAgena svasvAmini grAhArAvutkRSTA bhaktiH senAyuktanRpaistu grAhAreH pracaNDAjJatA sUcitA / senAnya ityanenAbhidheyA: senAyuktA nRpAstu ta evAtra jJeyA yemitrA grAhAriNA nirjiya svasevakIkRtAsteSAmeva hyAdezAkaraNetibhIrutvAdevamAgamanasaMbhavaH / evaM cAtrAmitrabalAgamanamuktam // vRddhAkRtamaGgalAstrizalyIbhRta IyuH subhaMTAH shritaasturnggiiH| dvidroNIH SaDnuSAstripaNyAH zatakambalyA yAcitAstribistAH // 45 // 45. subhaTA IyurAgatAH / kiMbhUtAH santaH / vRddhAbhi: sthavirastrIbhiH kRtaM maGgalaM candanavardhanAdi yeSAM te / tathAtibaliSThatvAtrizalyIbhRtastrINi zalyAstrANi dhArayantaH / tathA turaGgIH zritA ArUDhAH / kiidRshiiH| droNazcaturADhakI dhAnyamAnabhedaH / atra copacArAdroNasthaM dhAnyamucyate / dvAbhyAM droNAbhyAM krItA dvidroNIH / SaviSairvRSabhaiH krItA: SaDaSAH / tribhiH paNaiH kArSApaNairanekasvarNamASasamudAyarUpairmAnabhedaiH krItA: " paNapAda " [6. 4. 147 ] ityAdinA ye tripaNyAstathA kambalosya syAt " kambalAnnAmni" [ 7.1. 34 ] iti ye kambalyamUrNApalazatam / zatena kambalyena krItAH / tathAcita: karpAsAdikrayA 1 e bI sI bhaTAzri. 2 e sI paNyA zadeg. 1 e sI DI viyogaH / sa. 2 e sI degNDalAlaM'. 3 bI Ni zilpAstrA'. 4 sI yataH / ta?. 5 sI droNI pa. Page #337 -------------------------------------------------------------------------- ________________ 329 [hai02.4.20.] caturthaH sargaH / NakAnAM daza bhArAH / dvAbhyAmAcitAbhyAM krItA vyAcitAH / tathA vistaH svarNasya SoDaza mASAH / tribhivistaiH krItAH / eSu paJcasvapi "mUlyaiH krItaH" [6.4.49.] itIkaNo "anAnyadviplabNa6.4.140] iti lup / eSu ca vizeSaNeSu tattaddhAnyAdikrItAnekabhedaturaGgayapekSayA samuccayArthAzcA adhyaahaaryaaH| yatraitAni dhAnyAdIni durlabhAni tattaddezodbhavatvasya vivakSitatvena tattaddezApekSayA dvidroNyAdinA bahumUlyena krItatvAdatizreSThA ityarthaH / pUrvavRtte mitrabalamuktamapretanavRtteSu cATavikAdIni catvAri balAni vaikSyanta ityuddharitanyAyAdanena bhRtakabalAgamanamuktam // kthaaH| bhImAH / tAH / ityatra "At" [18] ityAp // gaurIH / vandIH / nadIH / ityatra "gaurAdibhyo mukhyAdDIH" [19] iti DIH // mukhyAditi kim / bhUrinadAH // aN / tApasIH / kampakArIm // an / autsIH // eyaN / sauparNeyI // e. yac / zileyIm // eyaJ / zaileyyA / niranubandhanirdezaH sAmAnyagrahaNArthaH // ikaN / AkSikI: // naJ / khaiNIH // snaJ / pauMstrIH // Tit / zAktIkIH / ityatra "aNajeye" [20] ityAdinA DIH // aNAdInAM SaSTInirdezenAkArasya vizeSaNaM kim / pANininA proktaM pANinIyam / tadadhIyata ityaN / tasya "protAt" [6.2.129.] iti lope pANinIyA vadhUTIriti GIryathA mA bhUt // pratyAsatyA tairevANAdibhiH striyA vizeSaNaM kim / uzanasA proktA nItirauza. nasI tAmadhIyata ityaN / tasya "proktAt" [6.2.129] iti lope "DyAdeH" [2.4.95] ityAdinA DIlope kIryathA na syAdaunasA vadhUTIH / astyatrANAkAro na tu tadabhidheyA nItilakSaNA strI pratyayAre / yadabhidheyA tu vadhUTIlakSaNA strI pratyayAhA~ na tasyAkArostIti / tathA cAruvalitrayA vadhUTIH // 1bI dviH plu. 2 bI vakSanta'. 3 sI psii| ka. 4 e sI ajh / aG / au. 5 bI poslIm / Ti. 6 e sI ktaM prANi'. 7 bI zasanA va. 8 e sI DI No akA. Page #338 -------------------------------------------------------------------------- ________________ 330 vyAzrayamahAkAvye [mUlarAjaH] vadhUTIH / ityatra "vayasi" [21] ityAdinA DIH // anantya iti kim / vRddhA // trizalyI / ityatra "dvigo:' [22] ityAdinA DIH // dvidroNIH / ityatra "parimANAt" [23] ityAdinA DIH // parimANAditi kim / ssddddssaaH||tddhitluNkiiti kim |tripnnyaaH|| avi(bi)stAcitakambalyAditi kim / trivi(bi)stAH / byAcitAH / shtkmblyaaH|| medA baddhotkacAstrikANDyA navakANDyA dazakANDayA ca rjvaa| kSetrabhuvaH phAlayA dvikANDAH SaTpuruSIH parikhA vilaGghaya ceyuH||46 46. medA bhillA eyuH / kiM kRtvA / dvikANDA dvizarapramANAH kSetrabhuvaH kSetrabhUmI: SaTpuruSIH SaTpuruSapramANAH parikhAzca phAlayA vilaGghayotplutya / kIdRzAH santaH / navakANDyA dazauNDayA ca navabhirdazabhirvA kANDaiH zaraiH krItayA rajvA kRtvA baddhA udUrdhva kacA yaiste / kIdRzyA / trINi kANDAni zarAH pramANaM yasyAH / " pramANAnmAtraT" [7.1. 139 ] iti mAtraT / "dvigoH saMzaye ca" [7.1. 143] iti lup / tayA trikANDyA / anenATavikabalAgamanamuktam / jAtiralaMkAraH // dvipuruSayA bhAnsa kuntayaTyA revatyAmatirohiNIzazatruH / nIlyAvantyAtha nIlayocaiH paiThyA nIlyAdirnu lakSa AgAt // 47 // 47. sa prasiddho lakSo nAma rAjAgAt / kIdRzaH / dvipuru1 vI 'doktacA'. 2 sI DI tyAtha'. 3 e sI palyAnI . 4 e sI 'dri nu la'. 1 sI degNAdi . 2 bI lugIti. 3 bI citA / za. 4 e sI kANDyAM ca. 5 e sI DI bhirvA. 6 e sI mAtRt / / 7 e sI lakSyo nA. Page #339 -------------------------------------------------------------------------- ________________ [hai0 2.4.27.] caturthaH srgH| 331 SayA dvipuruSapramANayA kuntayaSTayA kRtvA bhAn zobhamAnaH / tathA yathAdirnAlyauSadhivizeSeNopalakSitaH syAdevaM nIlayA nIlavarNayoccairatizayitayA paTyA vastreNAtha tathA nIlyA haritayAvantyAzvayopalakSitota evAtirohiNIzazatrU rAhumatikrAntaH / kAgAdityAha / revatyAM revatyA candrayuktayA yukte kAle dvAdaze candra ityarthaH / lakSo hi nAma rAzinAzvinIjAtatvAnmeSarAzijAto revatyAM ca candro mInarAzau syAdanena cAsyAvaizyaMbhAvI mRtyuH sUcitaH / etena mitrabalAgamoktiH // trikoNDyA / ityatra 'kANDAt" [24] ityAdinA GIH // pramANAditi kim / dazakANDayA // apramANAdapIcchantyanye / navakANDyA // akSetra iti kim / dvikANDAH kSetrabhuvaH // SaTpuruSIH / dvipuruSayA / ityatra "puruSAdvA" [25] iti vA GIH // revatyAm / rohiNI / ityatra "revata' [26] ityAdinA GIH // nIlyAvantyA / nIlyA / ityatra "nIlot" [27] ityAdinA DIH // prA. NyoSadhyoriti kim / nIlayA paTyA // nIlInIlAmabaddhalUnIbaddhavilUnAmAmakISu jaataaH| . eyustasyAtmajAH svabhUbhyo jJAtvA samayaM kevalIvido nu // 48 // 48. prabaddhA cAsau lUnA ca prabaddhalUnI / baddhA cAsau vilUnA ca baddhavilUnA / nIlyAdinAmakA grAhArerbhAryAstAsu jAtAstasya grAhArerAtmajAH putrAH kevalIvido nu kevalyo jJAnazAstrANi tajjJA iva samaya raNakAlaM jJAtvA svabhUbhyaH svadezebhya eyuH / etena maulabalAgamanoktiH // 1 e sI do nuH // 1 bI sI drinIlyau0. 2 e sI vasyaM bhA. 3 e sI DI kaannddaa| i0. 4 e bI sI DI vatyA / nI. 5e sI DI lAdi. 6 sI maya ra. Page #340 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAja: ] AryakRtI bheSajIsumaGgalyaparIpApI bhAgadheyya AyuH / saikottarataH samaM samAnyA bhaktyA kevalayAsya pIThadevyaH // 49 // 332 49. samAnyA samAnIsaMjJayA pIThadevyA samaM sahArya kRtyAdinAnyaH pIThadevyo yoginyosya grAhAreH saMbandhinyA kevalayaikayA bhaktyA hetunA saikottarata evaMnAmnobdhisthAdadvivizeSAdAyuH / anenApi maulabAgamanoktiH / yato velAkUlAdhipatitvAttasya kramAgatAstAH sAMnidhyakAriNyo devyaH // nIlI nIlA | prabaddhalUnI baddhavilUnA / ityatra "ktocca nAmni vA " [28] iti vA GIH // 1 kevalI / mAmakISu / bhAgadheyyaH / pApI / aparI / samAnyA / AryakRtI | sumaGgalI | bheSajI / ityatra " kevala " [29] ityAdinA GIH // nAmnIti kim / kevalayA bhaktyA || bhAjIkAlI kuzIradAyAM nAgIbhiH kumbhasthalIbhiruccAm / adhikaTikavarIjuSodhyarohana guNagoNIM gajatAM niSAdinopi 50 50. adhikaTikavarIjuSaH zroNIM yAvatpralambamAnaveNIkA nipAdinopi maulabalasaMbandhino hastyArohAce gajatAM gajaughamadhyArohan / kIdRzIm | bhAjI kazAkastadvatkAlIM kRSNAM tathA kuzyayovikArastadvannibiDAstIkSNAH pralambAzca ye radA dantAstairasyAmutkRSTAM tathA nAgIbhiH sthUlAbhiH kumbhasthalIbhiruccAmunnatAM tathA guNAnAM zauryAdInAM goNImiva guNagoNIM guNasthAnamityarthaH / asya ca vRttasya pUrvArdhe nAgI 1 e sI NIM jagatAM. 1 esI dhyakari . 2 e sI kAnA 3 e sI 'zva jagatAM 4 bI pakka: zA . 5 sI goNI gu. 6 bI DI nAgIkA . sI nAgIkAlI ku .. - Page #341 -------------------------------------------------------------------------- ________________ [ hai0 2.4.29.] caturthaH srgH| 333 kAlI kuzIradAgrAmAlamadabhAjIbhRtkaTasthalIkAmiti pAThAntaraM prAyo gatArtham / kevalamalipradhAno yo madaH sa eva bhAjI tabhRtkaTasthalI yasyAstAm // kAmuki bhAjAbhu kAntikuNDe goNe lAvaNyAmbukuNDi nAge / kAle kAmasthale kharantAmityUcuhiNIbhaTAH prayAtum // 51 // 51. prayAtuM prayANAya bhaTA maulabalasatkayodhA gRhiNI: procuH / kathamityAha / he kAmuki riraMso tathA bhAjA nAma kAciddevI tasyA iva bhrurdharyasyAH / bhrazabda ukArAntotra bhrUvAcakaH / ata "uto prANinazca" [2.4.73] ityAdinoG / he bhAjAbhru bhAjAbhrUsaMjJe stri / tathA kuNDate dahati sapatnIm / ac / kuNDA / kAnyA tejasA kuNDA he kAntikuNDe / tathA he goNe goNAkhye stri / tathA he lAvaNyAmbukuNDi lavaNimajalapAtri / tathA he nAge nAgAkhye stri / tathA he kAmasthale smarAsthAni / tathA he kAle kAlAkhye khi bhavatyastvarantAM zIghrIbhavantviti // jAnapadI vRttimAsthitA sA pAtrI jAnapadA surAM prajApi / sakuzA raNakAmukAkSibhAsA zoNyA kabarA pApa roSazoNA // 52 // 52. jAnapadI janapade deze bhavAm "utsAdera" [6.1.19] ityaJ / vRttiM pAzupAlyakarSaNarUpAmAsthitAM sA surASTrAdezavAstavyA prajApi / AstAM rAjasevAvRttI rAjalokaH / AbhIrajAtikarSakAdilokopi grA 1 e le kalaGkAmi . 2 e sI DI padI su. 1 e DI kaTistha . 2 bI mRtakaTa'. 3 e sI bhrubhrarya'. 4 bI to u. 5 e sI ato'. 6 DI thA he nA. 7 sI he kAmakAlA. 8 DI kAle. 9 e makAlA. 10 bItA zritA sA. Page #342 -------------------------------------------------------------------------- ________________ 334 vyAzrayamahAkAvye [ mUlarAjaH ] hArisamIpaM prApa / kIdRksatI / jAnapadAM surASTrAdezodbhavAM surAM madyaM pAtrI pivantyata evaM zoNyA raktayAkSibhAsA netrajyotiSA kaivarA karburA / tathA raNakAmukA yuddhecchurata eva ropazoNA krodhAdAratAta eva ca kuzAyomizraM kASThamayaM zastraM saha tayA vartate yA sA / etena zreNibalAgamanoktiH / zreNibalaM tatrAdikam // bhAjI | goNIm / nAgIbhiH / sthalIbhiH / kuNDi / kAlIm / kuzI / kAmuki / adhikaTi / kabarI / ityantra " bhAjagoNa" [30] ityAdinA GIH // anyatra | bhAjA / goNe / nAge / sthale / kuNDe / kAle / sakuzA / kAmukA / kabarA // kaTA / iti svayaM jJeyam // janapadazabdAdapi vRttAvicchatyanyaH / jAnapadIM vRttim / vRtteranyatra jAnapadAM surAm // zoNyA zoNA / ityatra " na vA zoNAdeH " [31] iti vA GIH // hayakhurahatijanmadhUliruccairathadhUlInicitA madAmbuvRSTyA | jyoniM gajapaddhateH sugandhyA paritaH prApa samastapaddhatISu // 53 // 53. SaDidhepi prAhArisainye milati rathadhUlInicitA syandanareNubhiH sAndrIkRtoccairatizayitA hayakhurahatijanmadhUlirazvazaphaghAtotthA reNuH samastapaddhatISu sarvamArgeSu parito jyAniM kSayaM prApa / kayA kRtvA gajapaddhaterhastipaGkteH saktayA sugandhyA navodbhedAtsurabhyA madAmbuvRSTyA / ambuvRSTyA hi dhUli : zAmyati / / 1 sI 'niviza ma 2 e sI jyAnaM ga 1 e sI hArIsa .. 5 sI zoNyA / 3deg nabhoddhe. 2 sI va zANyA. 3 bI karbu. 6 bI milite ra. 7 sI 'totre. 4 e 'tra jana. 8 e sI DI Page #343 -------------------------------------------------------------------------- ________________ [hai0 2.4.34.] caturthaH srgH| 335 dhUlI dhUliH / ityatra "itoktyarthAt" [32] iti vA DIH // asyAditi kim / hati / vRSTayA / jyAnim // anye tvaJcati-ati-aMhati-zakaTi-zAstrizAri-tAri-ahi-kapi-muni-rAtri-yaSTibhyaH kaTizroNyAdiprANyaGgavAcibhyaH ktivarjitakRdantebhyazcekArAntebhya icchanti nAnyebhyastanmate sugandhyetyAdiSu DIna syAt / ktimAtravarjanAcca jyAniprabhRtiSu na nissedhH|| paddhatISu paddhateH / ityatra "paddhateH" [33] iti vA DIH // tadevaM SaDidhabalamIlanamuktvA grAhAreH svayaM prasthAnaM vRttpnyckenaah| grAharipuH zaktimAnsa pavyA zaktyA zaktIbhRnnibhaH pratasthe / paTubhiH prapipAsubhirnu vAyuM kharubhiH paannddubhirshvdhornniibhiH||54|| 54. sa grAharipurazvadhoraNIbhiH kRtvA pratasthe raNAya prAcAlIt / kIhaksan / zaktimAn / zaktayaH prabhumatrotsAhapUrvAstisraH / zaktiH sAmarthya vA / tadvAn / tathA paTavyA tIkSNayA zayAstrabhedena kRtvA zaktIbhRnnibhaH kArtikeyatulyaH / kiMbhUtAbhiH / kharubhiH khairuH syAdazvaharayordarpadantasiteSu ca / iti vacanAtkharurdarpastadyuktopyupacArAducyate / tato darpavatIbhirata eva paTubhirdakSAbhirata eva cAtivegavattvenotprekSyate / vAyuM vAtaM prapipAsubhirnu vegAvAtAnuvrajanena vAtaM pAtumicchantIbhiriva vAtavadvegena gacchantIbhirityarthaH / tathA pANDubhiH zvetAbhiH // zaktI zaktyA / ityatra "zakteH zastre" [34] iti vA DIH // zastra iti kim / zaktimAn // __ 1 e sI tyA saktI'. 2 e sI vAyu kha'. 1 sI dhUli . 2 bI Ti zastri. sI Ti-zAkaTi-zA. 3 e sI gandhetyA. 4 bI sI deva gha. 5 e bI sI zakti sA. 6 bI tyA abhe". 7 e kharuH zvA. sI DI kharaM ivA. 8 DI dvAtonu. 9 vI tadve. 10 esI DIm / bhakti. Page #344 -------------------------------------------------------------------------- ________________ 336 vyAzrayamahAkAvye [ mUlarAja: ] padavyA paTubhiH / ityatra "svarAd" [35] ityAdinA vA GIH / svarAditi kim / pANDubhiH // guNAditi kim / prapipAsubhiH // akharoriti kim / kharubhiH // zyenIrenIrhayIrupeyurbharaNIhariNI rohiNIzca yodhAH / zyetAmetAM tanau dadhAnA bharatAM haritAM rohitAM ca mAThim // 55 // 2 4 55. zyetAM zvetAmetAM karburAM bharatAM dhUsarAM pATalAM vA haritAM zukAbhAM rohitAM cAraktAM ca mAThiM kavacaM tenau dadhAnA yodhA hayIsturaGgIrupeyurArohennityarthaH / kIdRzIH / zyetAmetAM bharatAM haritI rohitAM ca mAThiM dadhAnA dhArayantIH / tathA zyenIrenIrbharaNIrhariNI rohiNIzca // zyenIH zyetAm / enIH etAm / hariNIH haritAm / bhairaNIH bharatAm / rohiNI : rohitAm / ityatra " zyetaita" [36] ityAdinA vA GIstasya nazca // asitApyanasiknyabhAnnabhaH zrIrapaliknyaH palito camUsukezyaH / khacarasukezAnimeSakRdbhiH sainyotkhAtarajobhirucchaladbhiH // 56 // 3 56. asitApi kRSNApi nabhaH zrIranasiknI zvetAbhAt / tathA camU saMbandhinyaH zobhanakezA nAyikA apaliknyopi / pUrvoparatrApi yojyaH / apalitA api palitA iva palitA abhuH / kaiH kRtvA / saimyotkhAtarajobhiH / kiMbhUtaiH / ucchaladbhirata eva yuddhadarzanAyAgatAnAM khacarasukezAnAM vidyAdharastrINAM nimeSakRdbhirakSiSu pAtAdakSina - mIlanAkAribhiH // 10 1 e sI NIro. 2 e sI DI tAzrayam 3 DI 'nyotkhota . 1 DI tato dadeg 2 e sI GgIpe 3 bI 'hayanni 4 bI 'zIH / zvetA . 5 e sI 'tAM lohi. 6 e sI DI bhariNIH / . 7 DI bharitA 8 e sI bandhyanya 9 e sI jopi / kiM . 10 sI 'strINA ni. Page #345 -------------------------------------------------------------------------- ________________ [hai0 2.4.36. ] caturthaH sargaH / 337 sahakezAH sarvatopyakezA apazophA vikaphA mayAH suvegAH / AruruhurvidyamAna kezA stoyadRtikroDAH striyo bhaTAnAm // 57 // 57. vidyamAnakezAH striyo raNe bhaTAnAM jalapAnAya toyadRtirjalabhRtakhalle: koDeGke yAsAM tAstathA satyo mayAH saNDhIrvesarvA ruruhuH / kIdRzIH / sarvataH sahakezA alUnavAlAstathA sarvatokezA api lUnakezAzca / tathApazophA vigatazvayathastathA vikaphA vigatazleSmakAH / etaina nIrogatoktiH / ata eva suvegAH // dIrghamukhAyAM gajAH padavyAM chAyAmUrdhvamukhImadhomukhAM vA / svAmapyasahiSNavo vRtA dRkSvavikezyApavyarkSakezayA ca // 58 // 58. dIrghaM mukhaM prArambho yasyAM tasyAM padavyAM bahugamyatvAtpralambe mArga ityarthaH / gajA dRkSu netreSvAvRtA AcchAditAH / kayA / paTyA vATyA vAjavanyA / kIdRzyA / avermeSasya kezA yasyAM tayorNAmayyetyarthaH / yadvA / avigatakezayA sakezayetyarthaH / tathA RkSANAM bhAlUkAnAM kezA yasyAM tayA ca RkSavAlanirmitayA ca / yata: svAmapi cchAyAM pratibimbamasahiSNavo madAndhatvAtpratidvipoyamityAzaGkayAkSamaNazIlAH / kIdRzIm / UrdhvamukhIM nadyAdijala UrdhvavakAmadhomukhAM vA Atape cAdhovAM vA // athaivaM prasthitasya grAhAre: parAjayasUcakAnyariSTAni vRttadvAdazakenAha // nAbhimukhAstuGganAsikA kAnAsikyo lamboSThya unnatoSThAH / lambodaryaH kRzodarAH kAjaGghAH pRthujeGkSayonvayuH pizAcyaH // 59 // 59. spaSTam / kiM tu / nAbhiriva mukhaM yAsAM tA nAbhimukhA ati1 e bI sI DI mUrddhamu. 2 e bI sI 'jonva'. 1 e sI 'laH / koDe'. 2 e sI 'te nI. 3 e sI netryeSvA 4 bINAM bhallU. 5 e bI sI DI Urddhamu. 6 e bI sI DI Urddhava. 7 sI pe vAdho. 42 Page #346 -------------------------------------------------------------------------- ________________ 338 DhyAzrayamahAkAvye [mUlarAjaH laghumukhA ityarthaH / kAnAsikyaH kutsitanAMsAH / pizAcyo duSTavyantarIbhedAH / anvayuAhArimanujagmuH / pizAcyo hi nRmAMsapriyatvAdanuyAntyo mahAriSTAya syuriti grAhAreridaM mahAriSTamabhUdityarthaH / evamapyariSTabhAvanA svayaM jJeyA // celuIladantya otudantAH karikarNAH kapikarNya ukSazRGgayaH / mRgazRGgA rAsabhAGgaya uSTrAGgA rAkSasyosakpipAsayAjau // 60 // 60. spaSTam / kiM tu / celuyAhArisainyena saha clitaaH|| ahigAvyagagAtra RzyakaNThotkaNThIhalacibukAtidIrghajihvI / kRzagaNDAdIrghajihvaRkSImukhyotumukhAH pretya AvirAsan // 61 // 61. spaSTam / kiM tu / agagAtrA girimahAkAyA / atra "Rlati hastro vA" [1.22] iti hrsvH| kRzagaNDA cuTitagallA pretyo dussttvyntriibhedaaH|| sUrpanakhA dAtranakhyabhAtkAlamukhA vajraNakhA sutAzca tatra / RjupucchA dIrghapucchyathAnyA maNipucchI viSapucchayapi tvarAbhAk // 62 // 62. tatra tAsu pUrvoktAsu pretISu madhye sUrpanakhA dAtranakhI ca pretI nRpalaraktecchayA tvarAbhAksatyabhAt / tathA kAlamukhAvaNakhAkhye pretyau tatsutAzca RjupucchAdayaH pretyastvarAbhAjaH satyobhAn / athApI samuccaye / maNiH pucchesyA maNipucchI / viSaM pucchesyA viSapucchI // 1 bI Rzya0. 2 e sI DI. jihvIH / a. 1 e bI sIDI naashaaH| pi. 2 e sI DI galAH / pre'. 3 e sIrvoktA pre. hI rvoktapre'. 4 e sI degdhye zUrpa. 5 DI khAkhyau pre. Page #347 -------------------------------------------------------------------------- ________________ [hai0 2.4.38.] caturthaH sargaH / 339 nabhasi kabarapucchaya AzuciyaH zarapucchayo nvahibhiHsuparNapakSyaH gopucchI tAM ca zazaMsuH samarakrItI rAjinaMndanena // 63 // 63. nabhasi vyomni vartamAnAzciyaH zambalIti prasiddhAH zakunayo goriva pucchaM yasyAstAM gopucchI gopucchAkRtipRSThAnIkA tAM grAhArisatkAM ca zazaMsuH / kIdRzIm / rAjinandanena mUlarAjena kAzu zIghraM samareNa krIyate sma yA tAm / etAM camU mUlarAjo raNena hainiSyatIti raktapizitecchAsUcakena nabhovasthAnena sUcayAmAsurityarthaH / kiMrbhUtAH / kabaraM karburaM kuTilaM vA pucchaM yAsA tAstathAhibhirbhakSaNArtha gRhItaiH sarpaH kRtvA zaraH pucche yAsa tA: zarapucchayo nu / tathA suparNo garuDastatpakSAviva svarNavarNoM pakSau yAsAM tAH // apalimayaH palitAH / anasinyaH [kkI] asitA / ityatra "ktaH" [30] ityAdinA vA GIstasya kAdezazca // sukezyaH sukeshaa| ityatra "asahanaJ'[38] ityAdinA vA DIH // asahanavidyamAnapUrvapadAditi kim / sahakezAH / akezAH / vidyamAnakezAH // akroDAdibhya iti kim / toyadRtikoDAH // avikArodvaM mUrta prANisthaM svAGgamucyate / cyutaM ca prANinastattannibhaM ca pratimAdiSu // iti ca svAGgam // avikAra iti kim / apazophAH // advamiti kim vikaphAH // mUrtamiti kim / suvegAH // prANisthamiti kim / dIrghamukhAyAM 1 e bI sI DI krIntI rA. 2 e sI nandine // . 1 e sI gocchIM. 2 sI DI tipucchAnI 3 DI hariSya. 4 e sI DI bhUtA ka. 5 e sI DI degsAM tA za. 6 bI nayaH / apa. 7 e sI DI vA GIH / su. 8 sI kezyatya. 9 sI kroDA // . 10 e sI cyucaM ta prA. Page #348 -------------------------------------------------------------------------- ________________ 340 vyAzrayamahAkAvye [ mUlarAja: ] padavyAm // cyutaM ca prANinastaditi kimartham / aprANisthAdapi pUrvoktAdyathA syAt / avizyA / RkSakezayApaTyA // tannibhaM ca pratimAdiSviti kimartham / / prANisadRzAdapi pUrvoktAdyathA syAt / UrdhvamukhIm / adhomukhAM chAyAm // asvAGgapUrvapadAdevecchantyeke / nAbhimukhA [ : ] // kAnAsikyaH tuGganAsikAH / lambodaryaH kRzodarAH / lamboSThayaH unnatoSThAH / pRthujaGghathaH kAjaGghAH / haladantyaH otudantAH / kapikarNyaH karikarNAH / ukSazRGgyaH mRgazRGgAH / rAsabhAGgaya: uSTAGgAH / ahigotrI agagAtrA / utkaNThI / RzyakaNThA / ityatra "nAsikodara " [ 39 ] ityAdinA vA GIH // pUrveNa siddhe niyamArthamidam / tena nAsikodarAbhyAmeva bahusvarAbhyAmoSThAdibhya eva saMyogopAntebhyaH syAnnAnyebhyastena halacibuketyAdau bahusvarAtkRzagaNDetyAdau ca saMyogopAntyAnna syAt // kecittu dIrghajihnazabdAdapIcchanti / dIrghajihvI dIrghajihvA // dAnakhI sUrpanakhA / RkSImukhI otumukhA / atra " nakha" [40] ityA dinA vA GIH / anAmnIti kim / vajraNakhA / kAlamukhA // dIrghapucchI RjupucchA / ityatra " pucchAt" [41] iti vA GIH // kabarapuccheyaiH / maNipucchI / viSapucchI / zarapucchayaH / ityatra "kabara" [42] ityAdinA GIH // suparNapakSyaH / gopucchIm / ityatra "pakSAca" [43] ityAdinA GIH // samarakrItIm / ityatra "krItAt" [ 44] ityAdinA GIH // 1 e sI DI 'ktA yathA a 5 e sI DI Rsyaka. hrI / dA. 9 DI GIH / supa 12 e sI 'puccha: / 3deg 2 e bI sI Urddhamu. 3 bI darAH / 4 bI gAtrI: 6 DI 'pAntyebhya: . 7 e sI kRzaiga 8 sI 10 bI cchya / ma 11 e sI cchI / za Page #349 -------------------------------------------------------------------------- ________________ 341 [hai0 2.4.46.] caturthaH srgH| rudhiraviliptI rajoviliptAbhUyordantakRtAtha dantajAtA / dantamitA gaNDazuSkyakANDe dantapratipannA ca dantipatiH // 64 // 64. atha tathA rajoviliptAnalpena reNunA liptA dyauryomAlpena rudhireNa vilipyate sma rudhiraviliptIva rudhiraviliptyA raktAbhUt / tathA dantipatizcAkANDe prastAve gaNDau zuSkau yasyAH sA gaNDazuSkI nirmadAbhUt / kIdRk / dantau jAtau niSpannau yasyAH sA / anena matkuNatvanirAsaH / tathA dantau mitau parimANopetau na hrasvau nAtidIghauM yasyAH sA / tathA dantapratipannA dantazabdenAtra dantaguNaviziSTau dantau gRhyate na sAmAnyena / tato dantau dantaguNopetau dantau pratipannau parIkSakairaGgIkRtau yasyAH sA sarvasallakSaNopetadantetyarthaH / ata eva dantau kRtau svarNapaTTamaThanatIkSNIkaraNAdinA saMskRtau yasyAH sA / anena mUrdhAbhiSiktatvoktiH / paTTahastinAM hyakANDe madazoSo mhaarissttsuuckH| rudhiraviliptI / ityatra "ktAdalpe" [15] iti GIH // alpa iti kim / rajoviliptA // gaNDazuSkI / ityanna "svAGgAdeH'' [16] ityAdinA DIH // kRtAdivarjana kim / dantakRtA dantamitA / dantajAtA / dantapratipannA // mAMseSTayA zoNiteSTayocaidhAlyA bahuyAtayopariSTAt / ajinacchanneva vAhinI sA tiSThatpatirapi naSTapalyalakSi // 65 // 65. sA grAhArisatkA vAhinI camUstiSThatpatirapi vidyamAnagrAhArilakSaNasvAmikApi naSTapatnIva vyapagatasvAmikevAlakSi lokaimA'tA / 1 e sI degvali. 1 bI tI ru. 2 e sI DI mUrdhAbhi. 3 e sI ktavAktiH / 4 e sI ravalideg. 5 sI kRtAH / da. 6 sI mitaaH| da. 7 e sI DI nI vyavapa. Page #350 -------------------------------------------------------------------------- ________________ 342 vyAzrayamahAkAvye [ mUlarAja : ] yato gRdhAyA dUradRpakSizreNyA katrya gRdhAlerbAhulyenAnyonyaM sAndratvAdajinaM carma cchannaM parihitaM yeyA seva / yasyAH patirna syAtsaiva hyajinaM paridhatte / kIdRzyA gRdhrAtyA / uccairatyarthaM mAMsamiSTaM yasyAstayA / tathA zoNitamiSTaM yasyAstayA / ata evopariSTAtsainyasyopari bahu yAtaM bhramaNaM yasyAstayA // I mAMseSTA zoNiteSTayA / ityatra "anAcchAda" [ 47 ] ityAdinA vA GIH // anAcchAdagrahaNaM kim | ajinacchannA // jAtyAderiti kim / bahuyAtayA // naSTapatnI tiSThatpatiH / ityatra " patyurna: " [48 ] iti vA GIrantasya nazca // paridhimatI devatopatnI patirabhUdbhavabhAladRksapatnI | atipatayo yA na jAtu pUrvaM tA rAjJAM palyotipatya Asan 66 66. usrapatnyusrANAM kiraNAnAM patiH svAminI dyupatirvyoma svAminI devatArka lakSaNAbhUt / kIdRk / paridhimatI pariveSAnvitA / tathA samAnaH patirasyAH samAnasya patiriti vA sapatnI bhavabhAlazo rudralalATAkSNaH sapatnI lakSaNayA sadRzI piGgAtisaMtApikA ca / ravirhi paridhimAnpiGgotisantApakazcAriSTAya syAt / tatha yA rAjJAM patyo bhAryA jAtu kadAcidapyatipatayo bhartAramatikrAntA nAsankulAGganAtvena yA: paticchandonuvartinya AsannityarthaH / tA atipaDhyo bhartAramatikrAntA durvinItA Asan / etadapyariSTam // usrapatnI dyupatiH / ityatra "sAde: " [ 49 ] iti vA GInazvAntAdezaH // mukhyAdityeva / atipatayaH // gauNAdapi kecit / atipatyaH // sapatnI / ityatra "sapalyAdau " [50 ] iti GIrnazcAntAdezaH // patnyaH / ityanna "UDhAyAm" [ 51] iti GIrnazcAntAdezaH || 1 e sI DI pRA. 2 e sI DI yathA se. 3 sI DI 'vyomnasvA', 4 sI dRzA ru. 5 bI kA vA / 2. 6 bI thA rAdeg 7 e sI 'padayo. Page #351 -------------------------------------------------------------------------- ________________ [hai0 2.4.53.] caturthaH srgH| 343 pANigRhItIstatarjurantarvanIH pativanISvayogyameke / kepi karAttIdhRtAJcalAstu plavagIvaDhapalIriva prajaghnuH // 67 // 67. eke bhaTA antarmadhye garbhostyAsAM tA antarvanIrmurviNIH paannigRhiitiiruuddhaasttrjunirbhsyaamaasuH| katham / patirastyAsAM tAsu pativatnISu jIvatpatikAskhayogyaM he raNDe kimityadhunA rodiSItyAdi pativinAzasUcakoktyAnucitaM yathA syAdevam / etadapi mahAriSTam / tuH punararthe / kepi bhaTAH punaH karAttIrUDhA vRSalIriva dAsIriva prajanayuddhavinnabhUtA iti kopAJcapeTAdinA nirdayamatADayan / yata: plavagIvadvAnarIriva dhRtAJcalA yuddhagamananiSedhAyAvaSTabdhapaTaprAntAH / aJcaladharaNena skhalanaM bhAryAhananaM ca dvayamapyariSTam // zUdrAzca kSatriyAzca bibhyuryakAH patyaMzukeSu yacca / jayadA kSaNapAkyathAkhukarNI govAlI naSTAtha zAlaparNI // 6 // 68. yadyasmAddhetoyU~kAH patyaMzukeSvabhavan yacca yasmAddhetozca / jayadeti sarvapadeSu yojyam / jayadA vijayakAriNI kSaNapAkyatha tathAkhukarNI tathA govAlyatha tathA zAlaparNI ca naSTA / evaMnAmya oSadhyo gatAstasmAddhetoH zUdrAzca mizrajAtistriyazca kSatriyAzca kSatriyajAtistriyazca vibhyurmahAriSTAnyetAnIti manasi cukSubhuH // pANigRhItIH / kraattiiH| ityetau "pANigRhItI" [52] iti yantau nipAtyau // pativatrISu / atarvanIH / ityetau "pativanI" [53] ityAdinA nipAtyau // 1 sI bhyukA:. 2 bI zAlipa. 1 sIm / tu pudeg. 2 bI zAlipa'. 3 e sI Dyanyau ni. 4 e sI 'nA mipA. Page #352 -------------------------------------------------------------------------- ________________ 344 vyAzrayamahAkAvye [ mUlarAja : ] lagI / vRSalaH / ityatra " jAte: " [ 54 ] ityAdinA GIH // jAteriti kim / dhRtoJcalAH / ayAnteti kim | kSatriyAH // nityastrIvarjanaM kim / yUkAH // zUdravarjanaM kim / zUdrAH // kSaNapAkI / AkhukarNI | zAlaparNI / govAlI / ityatra pAkakarNa" [ 55 ] ityAdinA GIH // zatapuSpAM jiSNuzaGkhapuSpI prAkpuSpAM jayaMdAM ca kANDapuSpAm / satpuSpAM prAntapuSpayAmA vAsIphalyA sArdhamekapuMSpAm // 69 // bhavAphalayA samaM jayinyA piNDaphalaikaphale ca saMphalAM ca / ajinaphalAdarbhamUlyamUlAH sazaNaphalA adahanpatantya ulkAH 70 69. 70. spaSTe / kiM tu / zatapuSpAdInAM niruktiH svayaM jJeyA / jiSNurjayanazIlA yA zaGkhapuSpI tAm / jayadAmiti sarveSu dvitIyAnteSu padeSu yojyam / prAntapuSpayAmA saha / jayinyA vijayavatyA bhastrAphalayA / saha zaNaphalayA vartante yAstAH / ajinaphalAdarbhamUlyamUlA ityatra dvandvaH / zatapuSpAdyAH zaNaphalAntAH sarvA etA jayakAriNya oSadhyota eva jiSNu jayadAM jayinyeti vizeSaNAni kAsAM - ciduktAni / yAsu caivaM vizeSaNaM nAsti tAsu svayamabhyUhyam / ulkApAto jayadauSadhidAhazca dvAvapyariSTe || zaGkhapuSpIm / ityatra " asatkANDa" [ 56 ] ityAdinA GIH // sadAdipratiSedhaH kim / satpuSpAm / kANDapuSpAm / prAntapuSpayA | zatapuSpAm / ekapuSpAm / prAkpuSpAm // 1 e yadA ca. sI yadA caM kA. 2 e sI puSpA / bha. * 1 esI 'tAlA 2 sI 'yAveti 3 vI zAlipa 4 e sI yAdu cai.. 5 sI suya Page #353 -------------------------------------------------------------------------- ________________ [hai0 2.4.60.] caturthaH sargaH / 345 vAsIphailyA / ityatra "asaMbhasrA" [57] ityAdinA DIH // samAdipratiSedhaH kim / saMphalAm / bhavAphalayA / ajinaphalA / ekaphele // ekAnnecchantyeke / zaNaphalAH / piNDaphalA // darbhamUlI / ityatra "anamo mUlAt" [58] iti DIH / anaja iti kim / amuulaaH|| aMSThIgopAlikAkusIdAyIkusitAyIhadvaSAkapAyIm / gRdhurmene na tAnyariSTAnyanAyIpUtakratAyyariH sH|| 71 // 71. sa graahaariyormdaattaani pUrvoktAnyariSTAnyazubhasUcakAnutpAtAnna menevajJAtavAn / kIdR / praSThograga RSirvA tasya bhAryA praSTI / gopAlako ballava RSirvA tasya bhAryA gopaalikaa| kusIdakusitau RSI tayorbhArye kusIdAyI kusitAyI ca dvandve tA harati zIlabhraMzArthamapaherati yaH saH / tathA vRSAkapAyIM vRSAkarviSNorbhAyI lakSmI gRghnaricchuH / tathAgnerbhAryAnAyI svAhA pUtakratotvijo bhAryA pUtakratAyI dvandve tyorriH|| praSTI / ityatra "dhavAd" [59] ityAdinA kIH // apAlakAntAditi kim / gopAlikA // pUtakratAyI / vRSAkapAyIm / agnAyI / kusitAyI / kusIdAyI / ityatra "pUtakratu" [10] ityAdinA kiiraishcaantaadeshH|| 1 bI pRSThI'. 1 esI DI phalA / i. 2 e sI phalai / e'. 3 e sI dA ni. 4 e sI medeva. 5 e sI k / pRSTho'. 6 e sI ryA pRsstthii|. 7 e sI 'la zA. 8bI bhaMsArtha. 9 e sI hati. 10 e sI SNo bhAryA. 11 e sI yii| a. 12 vI agnayI / Page #354 -------------------------------------------------------------------------- ________________ 346 yAzrayamahAkAvye [ mUlarAja : ] manurindrANyAM mudA manAvyAM varuNAnI ca mRDAnyatho manAyyAm / zarvANIzastadA bhavAnyAM rudrANIze cAsya riSTamAkhyat // 72 // 2 72. tada riSTabhavanakAlesya grAhAre riSTaM jAtAvekavacanam / azubhasUcakotpAtAnmanurmanvRSerbhAryA mudA dAnavavadhasaMbhAvanodbhUtena harSeNa hetunendrANyAmindrabhAryAyAmAkhyadavadat / tathA manAvyAM manubhAryAyAM varuNAnI ca varuNabhAryA ca mudAkhyat / atho tathA mRDAnI mRDabhAryA gaurI manAyyAM mudAkhyat / tathau zarvANIzaH zaMbhurbhavAnyAM gauryA mudAkhyat / rudrANI ca gaurI ceze zaMbhau mudAkhyat / striyo hi jAtipratyayena daMpatI ca snehAnubandhena harSavArtA mithaH prAyeNAkhyAnti / anayA ca devatAbhirariSTotktyAriSTAnAM satyabhAvitvoktiH // dhRtavaNijAnIyutAhitAgyAnyAcAryAnIzvAsavetpracaNDaiH / pavanairmumude sa mAtulAnIduhitRpatirharimA tulIzatulyaH // 73 // 73. mAtulasya bhAryA mAtulAnI tasyA duhitA putrI tasyA: patirbhartA / yadi bhavati tadA saurASTrairavazyaM mAtulAnItryeva pariNIyata iti dezAcAraH / sa grAhAriH pavanaivataiH kRtvA mumude / kiMbhUtaiH / dhRtA mArge dezapurAdibhaGgena bandIkRtA vaNijAnIyutA vaNigbhAryAsahitA yA AhitAnyAnyAcAryAnyognihotRbhAryA AcArya bhAryAzca tAsAM ye zvAsA duHkhAddIrghasaMtaptA nizvAsAstadvatpracaNDairatyantamuSNatvAddIrghatvAcca raudrairapi / yataH kIdRk / harerviSNormAtulaH kaMso devakI bhrAtRtvAttasya bhAryA harimA tulI jIvayazA laukikarmatestisvastyAkhye dve bhAyeM tayo - zo bhartA kaMsa eva daityatvAttattulyaH / grAhAriryathA daityatvAttadA bandI 1 bI sI 'tAgnAnyA 2 esI va pracaNDai / 3 e sI 'hirtRpa. 1 bI 'dA ari 2 e sI DI nI va 3 sI thA sarvA 4 e tAH pu. 5sI vazyemA 6 e sI putreva. 7 DI 'cAryA. 8 sI mataisti'. Page #355 -------------------------------------------------------------------------- ________________ [ hai 0 2.4.60. ] caturthaH sargaH / kRtAnAM vaNijAnyAdInAM pracaNDairniHzvAsaira hRSyattathAriSTasaMsUcakatvAttadA pracaNDIbhUtairapi vAtairahRSyadityarthaH // rAmAcAryAH sa yAjJavalkyopAdhyAyyA abhimanyumAtulAyAH / AyatanAnyAvabhaJja pArthopAdhyAyAnI putrazeSaNo yAn // 74 // 74. sa grAhAriyansannAyatanAni prAsAdAnbabhaJja pAtitavAn / kAsAm / rAmasya parazurAmasyAcAryaH zaMbhustasya bhAryA rAmAcArthI gaurI tasyAH / tathA yajJavalkasyApatyaM vRddhaM gargAditvAd [ 6.1.42 ] yatra yAjJavalkyaH smRtikArastasyopAdhyAyo ravistasya bhAryo yAjJavalkyopAdhyAyI rAjJIdevI tasyAH / tathAbhimanyurarjunasutastasya mA tulA lakSmIrbalAcyutayorbhaginyA arjunapatyAH subhadrAyA apatyatvena harerbhAgineyatvAttasyAzca / yataH pArthorjunastasyopAdhyAyo droNAcAryastasya bhAryA pArthopAdhyAyAnI kRpI tasyAH putrozvatthAmA tadvadroSaNotikopanaH // prAsAdAnpAtayansa nopAdhyAyAcArye manyate sma dRptaH / sUrItanayojasosya kiM vA sUryANIsnova mAnyamasti // 75 // 347 75. dRptatvAtsa grAhAriH prAsAdAndevagRhANi pAtayansannupAdhyAyAcArye devAyatanabhaGgo duranta ityupadezike svasya pAThakavyAkhyAtRbhArye na manyate sma tadupadezAvagaNanenAvagaNitavAn / vA yadvA / asya grAhAre: sUryasya bhAryA sUryANI rAjJIdevI tasyAH sUnozca yamasya ca kiM mAnyaM gaNanIyamasti / yataH sUryasya bhAryA mAnuSI kuntI sUrI tasyAstanayaH karNastasyevaujo balaM yasya tasya karNasyevaM durnayatvAlokapramAthibalasyetyarthaH 11 1 e sI valkopA. 1 bI pATita. 2 bI ryA yajJa. 3 e bI sI 'kSmI balA' 4 e sI 'devIH ta 5 sI 'sti yaraM sU. DI 'sti yA: sU. 6 esI 'vadurNasyeva du. 7 esI vAloka'. Page #356 -------------------------------------------------------------------------- ________________ 348 vyAzrayamahAkAvye [mUlarAjaH] sUryAsanayAtaTe himaaniishiityvaaniitRptdntidaanaiH| yavanAnyA lekhayanprazasti nveSoraNyAnIH kSaNAllalajhe // 76 // 76. eSa grAhAriraraNyAnImahAraNyAni kSaNAllalace / kIdRksan / mahaddhimaM himAnI tayA yacchItaM zItasparzastena dagdhatvAdyA yavAnI duSTo yavastena tRptA ye dantinasteSAM yAni dAnAni madAstaiH kartRbhiryavanAnAmiyaM lipiryavanAnI / uktArthatvAt "tasyedam" [6.3. 160.] ityaNna / tayA dezabhedalipyA kRtvA prazasti varNanAkAvyamarthAtsvasya lekhayannu / ka / sUryasya bhAryA sUryA rAjJIdevI tasyAstanayA surASTeSu prasiddhA bhadrAkhyA nadI tattaTe / maSImecakAnAM karimadAnAM lipyanukAreNa bhadrAtaTe pAtenAho grAhArediggajAnukAriNo gajA aho grAhAreH sainyasAmagrItyAdiprazaMsAhetutvAdevamutprekSA // manAvyAm manAyyAm manuH / ityatra "manorau ca vA" [61] iti vA DIraudaiJcAntAdezau // varuNAnI / indrANyAm / rudrANI / bhavAnyAma / zarvANI / mRDAnI / isyatra "varuNendra" [62] ityAdinA DIrAn cAntAdezaH ||kshcitvaahitaajhyaanii vaNijAnItyAdAvapIcchati // mAtulAnI / mAtulI // kSumnAditvANNatvAbhAve |aacaaryaanii / raamaacaaryaaH| pArthopAdhyAyAnI / upAdhyAyyAH / ityatra "mAtulA" [63] ityAdinA DIrAn cAntaH // anye tu mAtulAyAH // AcArye / upaadhyaayaa| ityapIcchanti tadartha kIrapi viklpniiyH|| 1 e sI degNyAnI kSa. 1 e sI yapacchI'. 2 e sI "stai ka. 3 bI ryavAnAnyA yava. 4 e sI vIstasyA. 5 bI reNojjvale bha.6 bI re digga'. 7 bI m / sarvA. 8 sI DI dhyAyAH / I. 9 sI DI degcAryAye / u'. Page #357 -------------------------------------------------------------------------- ________________ [hai0 2.4.67.] caturthaH srgH| 349 sUryANI sUryA / ityatra "sUryAd" [14] ityAdinA vA DIrAn cAntaH // devatAyAmiti kim / sUrI // yavAnI / yvnaanyaa| araNyAnIH / himAnI / ityatra "yava" [65] ityAdinA DIrAn cAntaH // AryANI kSatriyANyabhIH kiM zubhacAturyAtkSatriyA kimAryA / ityahAMcakra Atmasainye dhRtavAtsIvAtsyAyanIpatiH saH // 77 // 77. vatsasyarSerapatyaM vRddhaM strI vAtsI / evaM vAtsyAyanI tasyAH patirbhartA vAtsyAyanIpatiH / dvandve dhRtau bandIkRtau vAtsIvAtsyAyanIpatI yena sa tathA sa grAhArirAtmasainya ityUhAMcakre vitarkitavAn / kimityAha / abhInirbhayA parAkramiNyAryANI prekSApUrvakAriNI vaNigAdijAtiH strI kiM kSatriyANI kSatriyajAtiH strI vartate bhIrutvAdevamAzaGkA / kSatriyANI hyabhI: syAt / tathA kSatriyA kSatriyajAtiH strI zubhacAturyAcchubhaM pariNAme hitaM yaccAturya paryAlocitakAritvaM tasmAddhetoH kimAryA vaNigAdijAtiH strIti / grAhAriH svasainya AryA api parAkramiNIH kSatriyA api prekSApUrvakAriNIH pazyanmatsainye striyopi buddhiparAkramapAtrANyataH kenApyahaM na jaiyya iti svacitte paribhAvitavAnityarthaH // AryANI AryA / kSatriyANI kSatriyA / ityatra "AryakSatriyAdvA" [66] iti vA DIrAn cAntaH // adhavayogeyaM vidhiH|| vAtsI vAtsyAyanI / ityatra "yama" [67] ityAdinA DIyin cAnto vaa|| 15 sI syAnI. - 1 bI bhInirbha'. 2 sI NIkSA'. 3 bI bhIkatvA'. 4 bI miNI kSa. 5 e sI jajya i. 6 sI ryAkSaNIH / A', 7 sI vAtsAya. Page #358 -------------------------------------------------------------------------- ________________ [ mUlarAja: ] lauhityAyanyapehi sAMzityAyani kAtyAyinyayi tvarasva / zAkalyAyanyayasva gaukakSyAyaNi gaukakSyAsutepasarpa // 78 // AvaTyAputri tUrNamAvaTyAyani kauravyAyaNi vrajeti / anuvanamiha yAtyuvAca bhItA mANDUkAyanyAsurAyaNI ca // 79 // 350 vyAzrayamahAkAvye 78,79. kaNThye / kiM tu / lohita - saMzita-kata - zakala-gokakSaavaTA RSibhedAsteSAmapatyAni vRddhAni striyo gargAditvAd [ 6. 1. 42 ] ji lauhityAyanyAdaya RSiputryo gaukakSyAyAH surtI evamAvaTyAputrI tAsAM saMbodhanAni / ayakha gaccha / apasarpApasara / kauravyAyaNi kuro: kSatriyasyApatya stri " kuryAdeH " [6. 1. 99 ] iti "dunAdi " [6.1.117] ityAdinA vA yaH / anuvanaM vanasya samIpa iha grAhArau yAti sati bhItA satI mANDUkAyanI maNDUkasya dvijasyApatyaM strI "pIlA" [6.1. 68.] ityAdinAM / AsurAyaNI cAsurasyarSerapatyaM strI 8 ca bAhvAditvAd [6.1. 32] in / iti pUrvoktamuvAca // lauhityAyani / sAMzityAyani / kAtyAyani / zAkalyAyani / antra "lohitAdi" [ 68 ] ityAdinA GIDayan cAntaH // gaukakSyAyaNa gaurkekSyA / AvavyAyani AvaTyA / atra "pAvaTAdvA" [ 69 ] iti vA GIDayan cAntaiH // kauravyANi / mANDUkAyanI / AsurAyaNI / ityatra " kauravya 0 " [ 70 ] i tyAdinA GIDayan cAntaH // 1 e sI DI yahi lau 2 e bI sI DI 'tyAnyA * 3 e sI DI yA su. 4 bI 'tA gaukakSyAsutA e. 5 bI DI patyaM stri. 6 e sI vA Gatha: / . 7 bI 'N / asu. 8 esI dityAdi 9 DI lohi. 10 e sI DI 12 DI ntaH // sautaM', vyAyini / 11 e sI kakSA | A. Page #359 -------------------------------------------------------------------------- ________________ [hai02.4.72. ] caturthaH sargaH / sautaMgamyA hRtA nagaryA vArAhyA dAkSIzca viprabandhUH / tittirivatryaGkuvacca badhnankarkandhUvanamatyagAtsa lubdhaH // 80 // 80. sa grAhariH karkandhUvanaM badarIvaNamatyagAdatyakrAmat / kIdRksan / laibdhaH strIlampaTo'ta eva vArAhyA varAhasyarSerapatyAni strIH / bAhvAditvAd [6.1.32] in| dAkSIrdakSarSiputrIrvipro bandhurjAtirevAsAM tA viprabandhUdha jAtyApi yA brAhmaNyastAcetyarthaH / bannanbhAryIkartuM bandau kSipan / kIdRzIH / sautaGgamyAH sutaMgamenarSiNA nirvRttAyA: sutaMgamAderiJ [6.2. 85] / nagaryAH purAddhRtA apahRtAH / tittirivadyathA tittirIH pakSiNIbhedAn nyaGkuvacca yathA nyazca mRgIbhedAMzca bannan lubdho vyAdhaH karkandhUvanamatyeti // paTurajjuyatAmiva skhalantIM pazyansodhvaryu kamaNDalUM ca / komalabAhuM ca madrabAhUM kadrUjasamaH mApa jambumAlyAm // 81 // 81. sa grAhArirjambumAlyAM nadyAM prApa / kIdRksan / kadrUjasamaH kavA jAta: kadrUja: sarpastena krUratvAdidharmaiH sadRzota evAdhvaryuM yajuvitkhiyaM kamaNDalUM caivanAmnIM striyaM ca komalabAhuM mRdubhujAM madrabAhUM caivanAmnIM striyaM ca pazyan / kIdRzIm / paTurrajjuyatAmiva yathA gADhazRGkhalAbaddhA skhalatyevaM tadbhayAtpadepade skhalantIm / sarpAdapi striyo gacchantyotibhayena skhalanti // 351 sautaMgamyA / atra "ija itaH " [ 71] iti GIH // iJa iti kim / ijAdezAdhyAnmA bhUt / vArAhyAH // daakssiiH| ityatra "nurjAteH" [ 72] iti GIH // nuriti kim / tattiri " 1 esI hArika 2 bI 'datrakA 3 e sI lubdhastrI. 4 e sI DI nivRttA N. 5 bI nyaGkaMzca. 6 DI 'kUrbana.. 7 esI dharmaH sa 8 sI 'rajjUya'. 9 e sI 'ti zrIH // nu. 10 e sI DI 'ri / brahma'. Page #360 -------------------------------------------------------------------------- ________________ 352 vyAzrayamahAkAvye [mUlarAjaH] viprabandhuH / aprANinazca / karkandhU / ityatra "utoprANinazca" [73] ityAdinoGa // aprANinazceti kim / nyaku // jAterityeva / paTu // ayurajvAdibhya iti kim / adhvaryum / rajju // __ madrabAhUm / kadrU / kamaNDalUm / ityatra "bAhvanta" [74] ityAdinoG / nAmnIti kim / komalabAhum // karabhoru sahoru saMhitoruvAmovizaphoru lakSmaNoru / sahitoru sukhaM varorunArIzvazrUsakhyabhyarNagA ihAdhvam // 82 // yuvate pazUrnu daivadattye vArAhye vArAhi dAkSi yUni / vAsiSThI kApaTavyupAnte mAdhvaM pazyata bAhuvikramaM naH // 83 // pauNikye krauDya ehi lADye sUtye bhojye tiSTha muzca bhoje / braja sUte daivayajJi kANTheviddhye kANTheviddhyanuprapanne // 84 // dhIrA bhava sAtyamuni daivayanyAsakhi maasvaatisaatymutthyaa| zaucekSyetha zaucikSyAlItyUcuH prayuyutsavaH svkaantaaH||85|| 82-85. preyuyutsavo yoddhumicchavo bhaTAH svakAntA ityUcuH / yathA he karabhoru karabhaH kaniSThAGgulermaNibandhasya cAntaraM sa iva mRdU nirmalau vorU saiknI yasyAH / tathA he sahoru saha saMbandhasAdRzyayogapadyasamRddhiSu / sAkalye vidyamAne ca iti vacanAtsaha sadRzAvekAdRzau samRddhau vorU yasyAH / tathA he saM1 esI hAuddha. DI hAtha. 2 e sI krauDa e'. 3 e sI DI vRkSAlI". 1 e sI DI bAhum / . 2 e sI DI prAyu. 3 bI sakthanIya'. 4 e sI DI syAH / yathA. 5 e sI DIha ba. 6 bI ti vAca. Page #361 -------------------------------------------------------------------------- ________________ [hai0 2.4.74.] caturthaH srgH| 353 hitorUvAmovau~ saMhitau jAnukaTIbhyAM saha susaMdhAnAvUrU yasyAH sA ca vAmorUzca cArusakthikA c| tathA he azaphoru anindyasakthike he lakSmaNoru lakSmIrastyanayoH "lakSmyA anaH" [7.2. 32] ityanena lakSmaNau zrImantAvUrU yasyAH / tathA he sahitoru sughaTitoru sukhaM yathA syAdevamiha pradeze varorunArIzvazrUsakhyabhyarNagAH prazasyorUNAM vanitAzvazrUvayasyAnAM nikaTasthA yUyamAdhvaM tiSThata / tathA he yuvate taruNi he daivadattye devadattasya pautri he vArAhye varAhasya pautri he vArAhi varAhaputri he yUni taruNi dAkSi dakSapautri vasiSThasyApatyaM pautrAdi strI "RSivRSNi" [6.1. 60] ityAdinANi vAsiSThI kapaTorapatyaM vRddhaM strI kApaTavI / dvandve tayo: samIpe pazUrnu pAdarahiteva mAdhvaM mA tiSThata / tarhi kiM kurma ityAhuH / nosmAkaM bAhuvikramaM pazyata / tathA he pauNikye puNikasya pautri "ata iJ" [6.1.30] evaM he krauDye ca kroDasya putri tvaM caihyAgacchArthAdraNabhuvam / tathA he lADye lADaputri he sUtye prAptayauvane stri yadvA sUtasaMbandhini stri bhojye ca bhojavaMzaje kSatriye tvaM ca tiSThAtraivAssva / tathA he bhoje bhojAkhye stri muJca tyaja prastAvAdraNe thiyAsuM mAm / tathA he sUte prasUte kAnte he daivayajJi he kANTheviddhye devayajJasya kaNTheviddhasya ca putri pautri vA kANTheviddhyanuprapanne ca kANTheviddhImAzrite khi tvaM ca vraja gacchArthAdraNAGgaNam / tathA he sAtyamuni satyamugrasya putri pautri vA dhIrA nirbhayA bhv| he daivayajhyAsakhi daivayajhyAyA vayasye tvamatisAtyamugryA dhairyAtsAtyamugryAmatikrAntA satI mAssva mA tiSTha dhIratvAdraNadarzanAya pracaletyarthaH / zaucevRkSye iti zauceriti gamyaparata ityapekSayA "prabhRtyanyArtha" [2.2.74.] ityAdinA paJcamI / atra ca zabdArthayorabhedAcchaucivRkSya iti zabdena vAcyo yorthaH zucivRkSApatyastrIrUpa: 1 e sI lakSaNodeg. 2 e sI rorUnA. 3 e sI he varA . 4 bI dakSipau. 5 e sI tayo sa. 6 e sI krauDi ca. 7 e sI dvAstatsaMba. DI dvA tatsaMba. 8 e sI yajJAsa. 9 sI zaucari. Page #362 -------------------------------------------------------------------------- ________________ 354 vyAzrayamahAkAvye [ mUlarAjaH] sa zaucivRkSya iti zabdenAbhinnastena zauceriti parapaJcamyantavizeSaNaM vRkSye iti zabdasaMbandhyapyarthasya syAdyathA samastavastuvistara ityatra vistarazabdasya vacanaprathAvAcakatvepi zabdArthayorabhedAdarthaprathAyAmupanyAsa iti / evamagrepyevaMvidhe prayoge sarvatra jJeyam / tataH zaucakSye iti kortho he zaucivRkSye zucivRkSasya putri pautri vAtha tathA he zaucivRkSyAli zaucivRkSyAH sakhi tvamapyatisAtyamugryA satI mAssveti // karabho / sahitoru / saMhitorU / sahoru / ashphoru| vAmovauM / lkssmnnoru| ityatra "upamAna''[75] ityAdinoG // upamAdyAderiti kim / vrorunaariityaadi| nArI / skhii| paGkhaH / zvazrU / ityete "nArIsakhI' [76] ityAdinA DyUGantA nipAtyAH // yuvate / ityatra "yUnastiH" [77] iti tiH // yUnItyapi kazcit // devadattye / vArAhye / ityatra "anA" [78] ityAdinAntasya SyaH // anArSa iti kim / vAsiSThI // vRddha iti kim / vArAhi // bahusvareti kim / dAkSi // gurUpAntyasyeti kim / kApaTavI // pauNikye / ityatra "kulAkhyAnAm" [79] iti pyaH // kaur3aye / lADye / ityatra "krauDyAdInAm" [80] iti SyaH // bhojye / sUtye / atra "bhoja" [1] ityAdinA pyaH // kSatriyAyuvatyoriti kim / bhoje sUte // daivayajhyA daivayajJi / zauciva(ce... ?)kSye zaucivRkSI / sAtyamugryA sAtyamuni / kANTheviye kANTheviddhI / ityatraM "daivayajJi" [82] ityAdinA vA vyaH // pakSe sarvatra "nurjAteH" [2.4.72] iti DIH // 1 e sI DI raza. 2 e sI DI mugrAsa'. 3 DI ru / saM. 4 sI toru / sa. 5 e sI nArtha i. 6 e sI DI re iti. 7 DI Dye i. 8 DI vRkSI / . 9 e sI viddhe kA?. 10 bItra deva'. Page #363 -------------------------------------------------------------------------- ________________ 355 hai0 2.4.84.] caturthaH sargaH / kaumudagandhIpatiH purobhUtkaumudagandhIputra AdadetaH / kaumudagandhyApatidhvajinyAM kaumudagandhIbandhubhizca vrm||86|| 86. kaumudgandhyA kumudagandheH kumudagandhasya vApatyaM strI rAjJI patiH svAminI yasyA: sA yA dhvajinI camUstasyAM kaumudgandhIpatiH kaumudagandhyAyA rAjyA bhartA puro prAhArisainyasyAgrato yatobhUdatosmAddhetoH kaumudagandhIputraH kaumudagandhyAGgajo varmAdade jagrAha / tathA kaumudagandhyA rAjJI bandhuryeSAM taizca kartRbhirvarmAdade gRhItam / Adada ityatra kartari karmaNi cAtmanepadam / atra ca dhvajinyA rAjJazca strIpatitvoktyA putrasya mAtRputratvoktyA ca striyA ivAgrasainyasya bhAvI parAjayo vyAji // kaumudagandhIputraH / kaumudagandhIpatiH / ityatra "sthA putra" [83] ityAdinAbantaSya Ic // tatpuruSa iti kim / kaumudagandhyApatidhvajinyAm // kaumudagandhIbandhubhiH / ityatra "bandhau" [84] ityAdinAbantaSya Ic // saugandhImAta AttadhanvA pAGkajagandhImAtRbhiH sahAbhUt / saugandhyAmAtadarzanAdyatpAGkajagandhyAmAtarotyahRSyan // 87 // 87. saugandhyAmAtadarzanAtsaugandhyA mAtA yeSAM bhaTAnAM tadarzanAtpAGkajagandhyA mAtA yeSAM te pAGkajagandhyAmAtaro bhaTA yadyasmAddhetoraityahRSyansahAyilAbhAttuSTAH / ato hetoH saugandhImAta: saugandhyAjananIko bhaTa AttadhanvA sanpAGkajagandhImAtRbhiH pAGkajagandhyAjananI 1 e sI bhUkaumudeg. bI bhUtkomu. 2 DI robhyaha. 1bI yasyA sA. 2 e sIdhIpuH kau. 3 DI yo vyaji. 4 DI rabhyaha. Page #364 -------------------------------------------------------------------------- ________________ 356 ghyAzrayamahAkAvye [ mUlarAjaH] kairbhaTaiH saha saMyuktobhUt / atra ca bhaTAnA mAtRputratvoktyA sAhAyyApekSoktyA ca parAjeSyamANatA vyajitA // audgandhImAtRkaH pade sve laghumaudgandhyAmAtRkaM nivezya / adricarI vyauhata dvipAlI calamatsInayanApsaroriraMsuH // 8 // 88. audgandhImAtRko rAjA sva AtmIye pade sthAne rAjye laghumaudgandhyAmAtRkaM svAnujaM nivezya saMsthApya dvipAlI gajaghaTAM vyauhata yuddhAya vyUhavatIM cakre / kIdRzIm / adrau caratyadricarI tAM vindhyAdribhavAm / yatazcalamatsIvaccaJcalazapharIvallolAni nayanAni yAsAM tA yA apsarasastA riraMsuH antarbhUtaNyarthatvAtsakarmakatve ramayitumicchuH / "zritAdibhiH" [3.1.62] iti saH / raNe maraNAdevIbubhUSurityarthaH // saugandhImAtaH saugandhyAmAta / pAGkajagandhImAtRbhiH pAGkajagandhyAmAtaraH / audgandhImAtRkaH audgandhyAmAtRkam / ityatra "mAta" [85] ityAdinAbantaSyo vec // anicarIm / ityatra "asya DyA luka" [86] ityasya luk / / asyeti kim / dvipAlIm // matsI / ityatra "matsyasya yaH" [87] iti yasya luk // jalamanuSIkAdraveyyudIkSyaH saurI saurIyo nu bhAM dadhAnaH / AgastIyo nu sindhurAjaH saMnadyAgastyAM dizi sthito bhAt // 89 // 89. manuSyo nAryaH kaTThA apatyAni striyaH zubhrAditvAd [6.1. 1 e sI carI vyau . 2 e sI rIM sUrI'. 3 e rAjasaMdeg sI rAjyaM jasaM'. 4 e sI gastyAdidi. 1 bI kyA sahA. 2 bI pekSyottayA. 3 e sI vyakSatA. 4 bI tmIyapa. 5 bI ti samAsaH / . 6 e sI DI mAtaH / pA. 7 sI "sya luk // a. Page #365 -------------------------------------------------------------------------- ________________ [ hai0 2.4.89. ] caturthaH sargaH / 73. ] yaNi kAdraveyyo nAgyaH / dvandve / jalasya yA manuSIkAdraveyyastAbhirudIkSyo matsvAmyayamiti buddhayordhvaM vilokya: sindhurAjaH samudrAdhipatvA yathArthanAmA sindhurAjAkhyo nRpaH saMnahyAbhAt / kIdRksan / saurI sauyo nu bhAM dadhanaH / yathA sUryo devatAsya devatANi saurya: / sauryAya hitaH " tasmai hitaH " [ 7.1.35 ] itIye saurIyorkaH / saurI sUryasatkAM bhAM tejo dhatte tathAribhirasahyatvAtsaurImiva saurIM bhAM pratApaM dadhAnaH / tathAgastIyo nu / agastyo devatAsyAgastyastasmai hitogastyarSiH sa ivAgastyAmagastirsaMtkAyAM dizi dakSiNasyAM sainyaracanAvizeSeNa sthitaH / yamadikzrayaNoktyA cAsyAvazyaMbhAvI parAjayaH sUcitaH / yopi sindhurAjo nadIpatirabdhiH sopi jalamAnuSIkAdraveyyudIkSyaH saurIM surAsaMbandhinIM bhAM zriyaM surAnukArinIratvAtsurAjanakatvAdvA dadhAna AgastyAM dizi sthito bhAtItyuktiH // manuSI / ityatra " vyaJjanAttaddhitasya " [ 88 ] iti yasya luk // vyaJjanAditi kim / kAdraveyI // saurIm / saurIyaH / AgastyAm / AgastIyaH / atra " sUryA" [ 89 ] ityAdinA yaluk // nanu saidhama saidhyamapyadohaH pauSAtaiSANAM nRNAM hi siddhyai / jalpan gArgIyatAM yadUnAmiti gArgIbhUtaH sasajja lakSaH // 90 // 90. lakSaH sasajja yuddhAya praguNyabhUt / kIdRksan / jalpan / kimityAha / nanviti saMbodhane / he yadubhaTA ado raNasaMbandhyahArdinaM 1 bI saidhama. 2 e sI gAgIya.. 1 e sI smatsAmya 2 e DI 'rIM sorI 3 e sI dhAna: sUryoya 4 e sI 'thAbhiri 5 e sI 'syAgastya 'saktAyAM, 7 bI 'canAM vi N. 8 e sI surAH saM 357 dhAno sUryoya. DI 6 e sI DI Page #366 -------------------------------------------------------------------------- ________________ 358 [mUlarAjaH ] saidhaM sidhyaH puSyastena candrayuktena yuktamasaidhyamapi puSyeNa candrayukte - nAyuktamapi pauSAtaiSANAM puSye jAtA "bhartusaMdhyAderaNa" [6.3.89] ityaNi pauSA evaM tiSye puSye jAtAsteSA na tathAtaiSA dvandve teSAM puSyajAtAnAmapuSyajAtAnAM ca nRNAM siddhyai raNe mRtA vai svargaM yAntIti smRte: svargaprAptirUpakAryasiddhaye hi sphuTaM bhavati / saidhaM hi dinaM kila / api dvAdazame candre puSyaH sarvArthasAdhakaH / itivacanAtpaupANAmapauSANAM ca nRNAM sidhai syAdidaM tvasaidhamapItyartha iti / keSAm / yadUnAM yAdavabhaTAnAM purataH / yato gArgIyatAM gargo gotrAdibhUto brAhmaNastasyApatyaM vRddhaM gArgyastamicchanti / kyan / teSAm / jayasiddhihetu dina pRcchArthaM gArgyabrAhmaNamicchatAM yathA tathedamahaH sarvakAryasiddhikaramiti kiM brAhmaNapRcchayeti yadUnAmagre vadannityarthaH / ata evaM cAgAya gAyoM bhUto gArgIbhUto gArgyabrAhmaNavatpRcchakAnAM yadUnAM kAryasiddhikaraM dinaM vadannityarthaH / amunA ca jalpena lakSasya raNe bhAvI mRtyuH sUcitaH // pauSAtaiSANAm / ityantraM " tiSya" [ 90] ityAdinA yaluk // tiSyapuSyayoriti kim / asaidhyam // anye tu tiSyapuSyayornakSatre vartamAnayoH sAmAnyeNi nityaM sidhyazabdasya tu vikalpena yalopamicchanti / tanmate tipyo devatAsya taiSya ( ? ) ityatrApi prApnoti / tathA saidhamasaidhyamityapi // gArgIyatAm / gArgIrbhUtaH / atra " Apatyasya " kyaccyoH " [ 91] iti yasya luk // vyAzrayamahAkAvye vAtsyavAtsIyavAtsyAyanairvailvakairvaiNukairAgataM daityarAjanyakam / zastrimAnuSyakaM tatsapaJcAgnibhirmUlarAjasya vipraiH zazaMse tadA // 91 // 91. tadA zastra praharaNAnvitaM mAnuSyakaM bhaTaugho yatra tattathA dai1 sI naiva 2 e bI sI DI 'kairveNu'. * 1 DI pi pau 2 e sI jAsta. 3 DI 'daze ca . 4 e sI jayisi .. 5 bI vagA. 6 e sI SANam / 7 sI 'tra tyaSya 8 DI bhUtAH / a. * Page #367 -------------------------------------------------------------------------- ________________ [hai0 2.4.91.] caturthaH sargaH / tyarAjanyakaM dAnavarAjanyaugha Agatamasya mUlarAjasyAne vipraiH zazaMse kathitam / kiMbhUtaiH / bilvAH santyasyAM "naDAdeH kIyaH" [6.2.92] iti kIye vilvakIyA nAma nadI tatra bhavaistato vAgatairbilvakairevaM vaiNukaizca / tathA sa paJcAgnibhiH paJcAgnAyyo dakSiNAhavanIyagArhapatyasabhyAvasathyAkhyAnAM paJcAnAmagnInAM bhAryA devatA yeSAM devatANo lupi paJcAgnaya AhitAgnayaH saha tairye taistathA vatso gotrAdibhUto brAhmaNarSistasyApatyaM vRddhaM vAtsyastatra sAdhavo vAtsyAstathA vAtsyasyeme ziSyA vAtsIyAstathA vAtsyasyApatyAni yuvAno vAtsyAyanA vizeSaNannayadvandve taiH / sragviNI chandaH // paJcarAmatrirambhoruSagoNiSamuciSaTsaptayUnAM dvipadAjinAm / heSitaM cAzRNotsosidaNDaM dadhatpaTumArI ripustrItvadothotthitaH // 92 // 92. dviSadvAjinAM zavazvAnAM heSitaM sa mUlarAjozRNocca / castulyayogitArthaH / yadaiva daityarAjanyakamAgataM vipraiH zazaMse tadaiva sa hepitmNshRnnodityrthH| kiMbhUtAnAm / paJcabhI rAmAbhirnArIbhedairIdvandIbhiH krItA ikaNo "anAnyadviH plup" [6.4.141] iti plupi paJcarAmAH / evaM tisRbhI rambhorubhiH kadalIstambhanibhorubhirbandIbhiH SaDbhirgoNIbhirarthAnmaJjiSThAdikrayANakabhRtairAvapanaiH SabhiH sUcIbhiH pizunabhAryAbhirbandIbhI ratnasUcIbhirvA SaDvA sapta vA SaTuptAstAbhiryuvatibhistaruNIbhizca bandIbhiH krItAstrirambhoravaH SaGgoNayaH SaTsUcayaH SaTptayuvAnaH / vizeSaNadvandve / teSAm / atha heSitazravaNAnantaramutthitaH / kIdRksan / asidaNDaM khaGgaM 1 e sIDI cAsaNo. 1 e sI vipraiza. 2 e sI DI tyasyA na. 3 e bI sI taibilva' 4 e bIsI vaM veNu. 5 sI DI satvAkhyA.6 e sI cAmyaya0.7 e sIDI masaNo'. 8 e dvandaibhiH. sI DI dvandibhiH. 9 sI diplupi pa. 10 e sI rUbhika. 11 e sI yaSa. Page #368 -------------------------------------------------------------------------- ________________ 360 vyAzrayamahAkAvye [ mUlarAja: ] dadhat / kiMbhUtam / SaTumAroM vasiSThAdanyaiH patirmunibhirbhartRbhiH parityaktatvena mahAbrahmacAriNItvAtkumArIva kanyevAcaranti kvipi tallupica kumAryaH kRttikAstataH SaNNAM kumArINAmayaM paTumAryo devatA asyeti vA kRttikAnakSatrakatvAt "dvigo: " [ 7.1.144 ] ityAdinANo lupi paTumArI tam / khaDgasya hi kRttikAnakSatram / yatpurANam / asirvizasainaH khaDgastIkSNadharmA durAsadaH / zrIgarbho vijayazcaiva dharmAdhArastathaiva ca // ityaSTau tava nAmAni svayamuktAni vedhasA / nakSatraM kRttikA caiva svayaM devo mahezvaraH // iti / ata evArINAM strItvaM dadAtyaristrItvadaH / asigrahaNenAtibhayaMkaravIMdarInstrIrivAtibhItAnkurvannityarthaH // vAtsya / vAtsIya / ityatra " taddhita " [ 92] ityAdinA yaluk // anAtIti kim | vAtsyAyanaiH // bailvakaiH / vaiNukaiH / ityatra "bilvakIyAderIyasya " [ 93] iti yasya luk // rAjanyakam / mAnuSyakam / ityatra "na rAjanya" [94]ityAdinA na yasya luk // paJcAgnibhiH / paJcarAma | trirambhoru | paptayUnAm / ityatra "GayAdeH " 11 [95] ityAdinA GayAderluk // akvipa iti kim / paTumArI // taddhitalukIti kim / strItva // agoNIsUcyoriti kim / SaGgoNi / SaTsUci 2 // sragviNI chandaH // 1 e sI DI vaziSThAdeg 2 bI nyaiSa 3 e sI 'sannaH kha DI svatamu . 5 DI strItvadaH / 6 e sI 'vAdI strI'. sI 'naiH / kheva' 8 bI kaiH / veNu. 9 e sI DI 'k / aki. 11 sI DI rI / 12 e sI 'ci svasra. 4 e sI 7 bI nai: / belva. 10 bI 'jana i. Page #369 -------------------------------------------------------------------------- ________________ [ hai0 2.4.96.] caturthaH sargaH / nistiraskariNirAdadenatibrahmabandhurayamuSNaguprabhaH / varma peSTumarimarddhapippalIvannRpaH sahamahIyasI bhuvA // 93 // 93. ayaM nRpo mUlarAjordhapippalIvat khaNDapippalImivAriM pAhAri peSTuM hiMsituM vrmaadde| kIdRk / nistiraskairiNistiraskarotItyevaMzIlA Nini bAhulakAdRyabhAve tiraskariNyA jarvanyA niSkrAntaH / tathAnatibrahmabandhubrahmabandhvo jAtimAtreNa brAhmaNyotidhArmikatvAttA api nAtikrAntaH / tathoSNaguprabhaH pratApenArkasamota eva bhuvA bhUmyA kRtvA saha mahIyasyAtimahatyA vartate yaH sa sahamahIyasI / atimahApramANorvIka ityarthaH // uSNaguprabhaH / nistiraskariNiH / anatibrahmabandhuH / ityatra "gozcAnte" [96]ityAdinA hrasvaH // anaMzisamAse yo bahuvrIhAviti kim / ardhpipplii| sahamahIyasI / thoddhatA chndH|| sphUrjatsAradhi viprabandhusuhRdA tadbrahmabandhUpriyaM lakSmIvallabhalakSmiputrasadRzA tenAzu sajjIkRtam / gArgIputramahendrasutayutaiH kArISagandhIpatiprAyaiH zrIsadanairnRpaiH saha balaM bhrUbhaGgabhImAnanaiH // 94 // 94. tena mUlarAjena tatsvakIyaM balamAzu sajjIkRtaM sannAhitamityarthaH / kiMbhUtena / lakSmIvallabho viSNuH lakSmiputraH kAmaH / tAbhyAM 1 e sI skaraNi. 2 e sI nainRpaiH. 1 e sI DI vatpippa. 2 sI siva'. 3 e sI skaraNi'. 4 e sI vaNyA ni. 5 DI niHkrAntaH. 6 e sI skaraNiH / . 7 e sI "gosvAnte'. 8 e sI ratoddha. DI rato cchandaH. 9 e sI DI putrakA. Page #370 -------------------------------------------------------------------------- ________________ 362 byAzrayamahAkAvye [mUlarAjaH] sadRzA / parAkramitvaprajApAlakatvarUpavattvAdinA tulyena / ata eva viprabandhvo jAtimAtreNa brAhmaNyastAsAmapi suhRdA pAlanayA mitreNa / kIdRgbalam / sphUrjantI sphurantI sArA sthirotkRSTA vA dhIyuddhavidhiviSayaM parijJAnaM yasya tat / ata eva nizcitadaityabalavinAzanena brahmabandhUpriyaM jAtimAtrabrAhmaNInAmapi vallabham / tathA kArISagandhIpatiprAyaiH kArISagandhyAkhyarAjJIbhartRpramukhai paiH saha sahitam / kiMbhUtaiH / gArgIputrA dvijAH / prastAvAttetra matriNaH / tathA mahendraM hvayati mahe. ndrahUrnAma rAjA / tasya sutA mahendrahUsutAH / dvandve / tadyutaiH / tathA zrIsadanaizcaturaGgabalAdilakSmInivAsaiH / tathA bhrUbhaGgabhImAnenaiH kopavazAddhakuTIvidhAnaraudravaH // sAraidhi / ityatra "klIbe" [97] iti hrasvaH // lakSmiputra lakSmIvallabha / viprabandhusuhRdA brahmabandhUpriyam / ityatra "vedUta" [18] ityAdinA vA istraH // avyayAdivarjanaM kim / avyaye / sajIkRtam // vRt / mahendrahUsuta // Ic / kArISagandhIpati ||ddii| gArgIputra // iyut / shriisdnaiH| bhUbhaGga // zArdUlavikrIDitaM chandaH // // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrA bhidhAnazabdAnuzAsanadyAzrayavRttau caturthaH sargaH saMpUrNaH // 1 e sI taigAgI . 2 e sI nanai ko. 3 e sI 'radhaitya'. 4 bI sI llabhaH / videg 5 e sI ya / ajI. 6 sI danai bhrU'. Page #371 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye paJcamaH sargaH / zailaprasthamahitrAtarevatImitrabhUbhujAm / sainyebhUttasya puMnATyanAndItUrya dhvanaddhanuH // 1 // 1. tasya mUlarAjasya sainye / zilAnAM prasthAmiva zilaprasthaM nAma puraM tatra bhavaHzailaprasthaH / mahI trAsISTAsau "tikRtau nAmni" [5.1.71] iti kte mahitrAto nAma / revatI mitramasya revatImitro nAma / padatrayadvandve te ye bhUbhujo mUlarAjanRpAsteSAM dhvanajyAkarSavazAcchabdAyamAnaM dhanurabhUt / kIhak / nAndI pUrvaraGgAGgaM dvAdazatUryANAM nirghoSaH / tAni cemAni / bhambhA-mukunda-maddala-kaDamba-jhallari-hu~Dukka-kaMsAlA / kAhala-tilimA saGkho vaMso paiNavo ya baarsmo|| tUrya tUram / nAndI ca tattUryaM ca nAndItUryam / puMsAM pauruSopetAnAM mahAvIrANAM nATyAya nRttAya nAndItUryamiva / mahAbhaTA hi dhanurdhvanizravaNairnRtyantIva // mitre revatimitrasya raNAyottasthatustadA / gaGgAdvArapatI gaGgamahagaGgAmahAnujau // 2 // 2. tadA gaGgamahagaGgAmahAnujau gaGgamahAkhyastallaghubhrAtA ca mUlarAjanRpau rnnaayottsthtuH| kiMbhUtau / gaGgAdvArapatI gaGgAyA dvAraM yatra tadgaGgA 1 bI trasya'. 2 e sI nAka. 3 bI huDaka. 4 e paNamo ya vA samme / sI paNemA ya vA smme|. 5 DI vo duvAlasa. 6 e sI nAdItU'. 7 e sI nAdItU. 8 sI GgAma. Page #372 -------------------------------------------------------------------------- ________________ 364 jyAzrayamahAkAvye [ mUlarAja : ] dvAraM nAma puraM dezo vA tatsvAminau / tathA revatimitrasyaivanAmno nRpasya mitre // mahitrota | zailaprastha / ityatra "DyA : " [ 99 ] ityAdinA I lavacanAtkvacidvikalpaH / revatimitrasya revatImitra / gaGgama cinna | nAndItUryam / gaGgAdvAra // rohiNitvamajatvaM ca nRpairdAtuM pratizrutam / bhayaspRze rohiNItvamejAtvamabhayaspRze // 3 // 3. nRpairmUlarAjasatkabhUpai rohiNitvaM gotvamajatvaM ca chAgItvaM ca dAtuM pratizrutaM pratijJAtam / sAmAnyenoktvA vizeSeNAha / bhayetyAdi / bhayaspRze kAtarAya rohiNItvaM dAtuM pratizrutam / gauvadhyeta bharUiNAmavadhyatvamaGgIkRtamityarthaH / abhayaspRze zUrAyAjAtvam / ajA hi vadhyeti zUrA evAsmAbhirhantavyA iti pratijJAtamityarthaH / etena nRpANAM kSAtro dharma uktaH // rohiNitvam rohiNItvam / ajatvam ajAtvam / ityatra "ve" [ 100 ] iti bahulaM hrasvaH // bhaTA bhaTeSu bhrukuTiM bhrukuMsA nartakISviva / dadhuM kuMsa kaunteya bhrakuTIbhRdyamopamAH // 4 // 4. bhaTA mUlarAjayodhA bhaTeSvariyodheSu viSaye bhrukuTiM sakopabhrUvikAraM dadhuH / yathA bhrukuMsAH strIveSadhAriNo naTA nartakISu viSaye 1 bI 'majatva.. 2 bI dhurbhukuM 3 bI 'kauteya'. khaH // bahu * gaGgAmaha / - 1 bI no mitrasya. 4 e sI ha / ka'. stories. 2 e sI DI 'trAtaH / zai. 3 esI hu. 5 e sI DI 'tUrya / ga 6 e sI NAM kSetrAdha. Page #373 -------------------------------------------------------------------------- ________________ [hai0 2.4.101.] paJcamaH sargaH / 365 skhalitAdau bhrukuTaM ti / kIdRzAH / bhruvau kuMsayati lihAdyaci [ 5.1.50 ] bhrakuMsaH strIveSadhArI naTo yaH kaunteyaH kuntyA apatyaM "dvisvarAdanadyAH" [6.1.71] ityeyaN / arjuno virATagRhe chadmanA nATyAcAryosAvabhUditi prasiddhiH / ata evAsya bRhannaTa ityAkhyA / tadvadbhakuTIbhRtaH sakopabhrUvikAradhAriNota eva raudratvAdyamopamA mRtyu tulyAH / vizeSaNakarmadhArayaH // 5 bhrU kuTIcApA menire mAlabhAriNaH / suhagradyodhAH pakeTakacitorgapi // 5 // 5. yodhA mUlarAjabhaTAH pakkA yA IMSTakA mRdvikArAstAbhizcitaM khacitaM yagRhAdi tadvadyadUrga baliSThaM bhaTAdi tadapi menire / kIdRzam / mahAbalatayeSIkatUlavat / iSIkA kUcikA tasyAstUlamanasthi karpAsAdi tadvadasAram / iSIkAyA mukhe tUlamapi syAt / kIdRzaH / bhrUkuMsa bhrukuTIcApA nartakopAdhyAya bhrukuTivatkuTilakArmukAH / tathA mAlabhAriNaH puSpamAlAdhAriNaH || bhrukuMsAH / bhrakuMsa / bhrukuTim / bhrakuTI / ityatra "bhruvocca " [ 101] ityAdinA -hasvoca // bhrUkuMsabhrU kuTI zabdAvapIcchantyanye // 12 mAlabhAriNaH / iSIkatUlavat / iSTakacita / ityatra " mAleSI" [ 102 ] ityAdinA -hasvaH // 99 * 1 e sI DI 'dau bhrakudeg 2 bI nteyaku . 3 e sI DI ityaN / 4 e sI 5 e sI 'zeSeNa 6 bI iSTikA. 7 bI 'khe mUla 8 e sI 'zAH / kuM. 9 bI kuTava 10 e ca / bhrukuMdeg sI ca kutUhala : 12 bI 'pIka' i. ku. 11 e sI * Page #374 -------------------------------------------------------------------------- ________________ 366 vyAzrayamahAkAvye [ mUlarAjaH] goNi bANaughamaryasrapakaM karkandhukAdhanuH / paTTikA bhillacamukAdhAddhartuM ripulakSmikAm // 6 // 6. paTTikAjJAtA dhanurvidyAdiSu kuzalA bhillacamukA mUlarAjasatkA nIcajAtitvAtkutsitA medasenA ripulakSmikAM zatrUNAmanyAyArjitatvAskutsitAM lakSmI hatu bANaughamadhAdhArayat / kiMbhUtam / goNi goNyA mitaM yAvatA goNI bhriyate tAvantamityarthaH / tathA sutIkSNatvenArINAmasraM raktaM pibati vici aryasrapA ajJAtoryasrapA aryasrapakastam / tathA karkandhukAdhanuzcAjJAtabadarIcApaM cAdhAt / bhillA hi prAyaH suprApatvAdvadarIdhanuratilaghuhastatvAdahUnbANAMzca bibhrati // goNim / ityatra "goNyA meye" [103] iti hrasvaH // paSTikA / aryasrapakam / lakSmikAm / camukA / karkandhukA / ityatra "DyAdIdUtaH ke" [104] iti hasvaH // sulakSmIkAH suzaktIkAcamUkAH kuravobhraman / jitAmrapAkAH khArIkAtUNAkAnayaMtUNakAH // 7 // 7. kuravaH kururAjasyApatyAni bhaTA mUlarAjasevakA~ abhraman yuddhAya vyacaran / kiMbhUtAH / sulakSmIkAH zobhanabalAdisaMpadaH / tathA suzaktIkAH zobhanazaktizastrAzvamvaH senA yeSAM te suzaktIkAcamUkAH "taddhitAka'' [3.2.54] ityAdinA puNvttvnissedhH| tathA jitA asrapA rudhirapAyino daityA yai: "zeSAdvA" [7.3.175] iti kaci jitAtrapAkA daityaraNeSvanekazo labdhajayapatAkA ityarthaH / tathA khArIkAH khAryA 1DI m / goNyA. 2 esI miyataM. 3 sI vantA go. 4 e sI DI jJAba'. 5 DI tvAdvANAM. 6 e sI TikAH / a, 7 bI kAbhra. 8 e sI ya vica'. 9 bI kSmIkA zo'. Page #375 -------------------------------------------------------------------------- ________________ [hai0 2.4.106.] paJcamaH srgH| 367 krItA: "khArIkAkaNIbhyaH kac" [6.4.149] iti kac / tUNA niSaGgA yeSAM te / tathAnAH svarNamaNyAdivicchuritatvena nirmUlyAstUNA yeSAM te tathA / tato dvandvaH / kecitkhArIkAtUNAkAH keciccAnar2yAtUNakA ityarthaH / / sulakSmIkAH / jitAsrapAkAH / suzaktIkAcamUkAH / khArIkA / ityatra "na kaci" [105] iti hrasvo na // khArIkAtUNAkAnaya'tUNakAH / ityatra "na vApaH" [106] iti vA hrasvaH // jetuM dviTsenikAM skandasenakA iva bhUbhujAm / senAkAH kRtnikAzcakrurdurgakAdhiSThitAstvarAm // 8 // 8. kRtnikA ajJAtAH sarvA bhUbhujAM mUlarAjanRpANAM senAkA vizeSasvAmisaMbandhitvAnavagamenAjJAtAMzcamvo viTenikAM dviSo grAhAreH kutsitAM senAM jetuM tvarAM vegaM ckruH| kIdRzyaH satyaH / durgakAdhiSThitAH "te lugvA" [3.2.108] iti devIzabdasyottarapadasya lope sakalalokavallabhatvenAnukampitA durgA "lukyuttara" [7.3.38.] ityAdinA kami(pi?) durgakA cAmuNDA / tayAdhiSThitA adhiSThAyakatvenAzritAH / skandasenakA iveti skandasya priyatvAdanukampitA: senA yathA dviTlenikAM tArakadaityasenAM jetuM tvarAM cakruH // senikAm / senakAH / senAkAH / ityatra "icca' [107] ityAdinekAro hastrazca vA // apuMsa iti kim / kRtnikAH / aniditi kim / durgakA // svikA mRtyoH surebhasya svakAgarjajayasvikA / ojaHsvakA gajaghaTA jJikA yuddhe yate jJakA // 9 // 9. mUlarAjIyA gajaghaTAgarjadgululAravaM cakre / etena rAjJo bhAvI 1 bI NAkA ke. 2 e bI sI suzaktIkA / jitAsrapAkAH / sulakSmIkAH / suzaktIkA ca. 3 bI tAzcAmvo. 4 bI ThAyikAtve. 5 DI senA, 6 bI deglugulA . DI luguluTAra'. Page #376 -------------------------------------------------------------------------- ________________ 368 vyAzrayamahAkAvye [ mUlarAjaH ] vijayaH sUcitaH zubhanimittatvAt / kIdRzI / yuddhe raNakarmaNi jJikAjJAtapaNDitA tathA yate niSAdinAM pAdakarmaNi jJakA tathaujo balaM tejo vA tadeva svaM dhanaM yasyAH sAta eva jaya eva svaM dhanaM yasyAH sAta evaM surebhasyairAvaNasya svakAjJAtajJatiriva tathAnekajantu saMhAritvAdraudrAkIratvAcca mRtyoryamasya svikA // ajikA carmaparyANAraM hantumajakAmiva / tatvarezvacamUH seSubhastrikA sAmbubhatrakA || 10 | 1 10. azvacamUrmUlarAjIyAzvasenArimaijakAmiva kutsitAM chAgImiva hantuM tatvare rayeNAcalat / kIdRzI / ajJAtA chAgyajikA tasyAvarmaNA paryANaM palyayanaM yasyAH sA / tathA seSavo bANabhRtA bhastrAstUNA yasyAM sA / tathA sahAmbubhastrayA jaladRtinA vartate yA sA / tathAjJAtA sAmbubhakhA sAmbubhastrakA // kSatriyikAH kSatriyakAputrAMzraTakikAcaTau / dviSaccaTaka kAzyenAnUcuH sunayikA yudhi // 11 // 11. kSatriyikA ajJAtakSatriyastriyo dviSaccaTaka kAzyenAv zatrukutsitacaTakAsu zyenatulyAn kSatriyakAputrAnkSatriyAnyudhi yuddhArthamUcuH yuddhaM kriyatAmityUcurityarthaH / kIdRzyaH satyaH / ajJAtAH sunayA: sunayikA: zobhananItijJoM ata eva caTau cATuvacane viSaye caTakikA ajJAtacaTakAtulyAzcATukAriNyaH / etena mUlarAjIyakSatriyastrINAmapi yuddhaviSaya utsAha uktaH // 1 bI 'kAH // 2 esI yudhiH // sI yudhera.. 2 e sI teje vA. vi. 5 sI sahA 6 e sI 8 e sI patya 9 DI TakA 3 bI va ca su.. 4 e sI jJArikAritvA 7 e bI sI DI 'majikA. 10 bI yuktArtha. 11 bI 'jJAta'. Page #377 -------------------------------------------------------------------------- ________________ [hai0 2.4.107.] paJcamaH srgH| 369 niHzakikailiSTa raNAmAtyikA pttisNhtiH| dvike yutsUtike tUNe dvake zrIsUtake bhuje // 12 // 12. pattisaMhatirmUlarAjapadAtipatiryutsUtike yudho yuddhasya sUtike ajJAte sUte jananItulye janitayuddhe ityarthaH / dvike ameyazaraMbhRtatvenAjJAte dve tUNe tUNIrau / tathA zrIsUtake vijayalakSmIjananyau duke ameyabalatvenAjJAte dve bhuje bAhU caikssisstt| yato niHzaGkikAjJAtA nirbhayA zUretyarthaH / tathA raNAmAyikA yuddhaviSayejJAtA matriNI / yathA rAjAdiramAtyikAbhiprAyeNa pravartata evaM raNakarmapravINatvAdyadabhiprAyeNa raNaM pravartata ityarthaH / / eSikA putrikA mRtyoreSakA nAsiputrakA / vRndArikA vRndArakApatidetyAdade bhttaiH|| 13 // 13. bhaTairAdade gRhItAsiputrakaiva / hetumAha / eSakA pratyakSA / kRtrimaH putraH sUnuH "putrANu" [7.3.23] iti ke putrakaH / strI cetputrakA / aseH putrakevAsiputrakA kSurikA / nAsiputrakA na TurikA / asiputrakAzabdaH punarAvaya'te / kiM tarhi / eSikA mRtyoryamasya putrikA / yato vRndArakApatIndevInAthAndevAnapi dyati khaNDayati / yadvA / vRndArakAbhyo devIbhyaH patiM dadAti yA / anayA hi hatAH santopsarobhitriyanta iti / sA mRtyuheturityarthaH / IdRzyapi kuta ityAha / yato vRndArikAtitakSNyacandrikAdhiSThitatvAdinA prazasyeti / / strikA svakA / jayasvikA ojaHsvakA / jJikA jJakA / ajikA ajakAm / seSubhastrikA sAmbubhastrakA // yakAra / kSatriyikAH kSatriyakA // kakAra / 1etrakAH / vR. 1 sI rabhUtadeg. 2 e sI DI putrikai. 3 e bI sI DI ndArikA'. 4 e bI sI DI degndArikA. 5 e sI romi biyaM. 6 bI caNDikA. 7 e sI DI 'yikA / kSa, Page #378 -------------------------------------------------------------------------- ________________ 370 dhyAzrayamahAkAvye [ mUlarAjaH] caTakikAH caTakakA / ityatra "svajJAja" [108] ityAdinA vekAraH // dhAtutyavarjanaM kim / sunayikAH / niHzaGkikA / amAtyikA // dvike dvake / eSikA eSakA / sUtike sUtake / putrikA putrakA / vRndArikA vRndArakA / ityatra "yeSa' [109] ityAdinA vekaarH|| dviDbhyo hartuM zriyaM zyenI vartakAbhyo nu vartikAm / yudvartikA jaTilikottasthau mIMzabandhutA // 14 // 14. yuddhartikA raNakRtsatI marvIzabandhutA mUlarAjasevakamarudezAdhipabandhusamUho dviDbhyaH sakAzAcchriyaM jayalakSmI hartumuttAvudyatAbhUt / kiidRshii| jaTA: saMzliSTakezAH kSepyAH santyasyA jaTilAjJAtA jaTilA jaTilikA lomazA / svarUpavizeSaNamidam / yathA zyenI patriNI vartakAbhyazcaTakAbhyaH sakAzAdvartikAM caTakAM hartumuttiSThati // nandakA vaH sakAstu dviddhipakA dhruvakA ykaa| bhujeti narikAmUcurmAmikAsItyahaMyavaH // 15 // 15. narAnAdbhaTAnkAyati varNayati narikA tAM vRddhastriyaM bhaTTinI vA mAmikAsi madIyA tvamityahaMyavohaMkRtA mUlarAjayodhA Ucustava yogakSemau vayaM kariSyAma iti bahu menira ityarthaH / kathaM narAnkAyatItyAha / sakAjJAtA sA vo yuSmAkaM bhujAnandakArijA~dvRddhiheturastvAllokAnAm / yakAjJAtA yA dhruvakA dRDhA satI dvigu zatruSu kSipake 1 e sI DI jaTali'. 2 e sI sthau murvI. 3 e sI kA duva.. 1 e sI DI kikA / cau. 2 e sI DI svajAja. 3 e DI degyikA / ni?. sI yikA / a. 4 e sI kA / vRndikA / vR. 5 bI itatra. 6 e sI sthAvadya. 7 e sI jaTAsaM. 8 e sI DI lA jaTili'. 9e sI DI vartikA. 10 bI vRddhistri. 11 e sI yA vRddhi, Page #379 -------------------------------------------------------------------------- ________________ [hai0 2.4.112.] paJcamaH sargaH / 371 vAstrabheda iva dviTTipakA / yadvA / dviDa yA kSipakA tasyA dhruvakevAvapanabheda iva dvidvipakA dhruvakArivadhArthaM kSipakAstrabhRdastItyartha iti // vartikAm vartakAbhyaH / ityatra "vau vartikA " [ 110 ] itItvaM vA nipAtyam // vAviti kim | yudvartikA // jaiTilikA / ityatra " asyAyat" [113] ityAdinekAraH // aniskItyeva / nandakA / AziSyakan // yattatkSipakAdivarjanaM kim / yakA / sakA / kSipakA / 3 dhruva // rikAm / mAmikA / ityatra 'narikA mAmikA" [12] itItvaM nipAtyam // tArakAtArikAstratvirNakAvarNikA divaH / jayeSTakApratijJAnAM kIrteH khAryaSTikA nvabhAt // 16 // 16. tArakAtArikA nakSatravaddIprA satyatratva zastraprabhAbhAt / kIdRzI / divo vyomnaH karmaNo varNakAvarNikA / varNayati varNakA tAntavaH paTavizeSastayeva kRtvA varNikA zyetavarNIkArikAtisAndratvAdvApadyAM zvetayantItyarthaH / yadvA / diva: sabandhitvena varNakAnAM padabhedAnAM varNikeva leza iva / tathA jayerivijaye satyaSTakAyAH pitRdaivatyakarmaNaH pratijJAbhyupagamo yeSAM teSAM mUlarAjasainikAnAM saMbandhinyAH kIrte: satkASTikASTadroNapramANA khArI nu / astratviT sitatvAhulatvAccaivamAzaGkitA / aSTadroNAmapi khArI kecidicchanti // tArakA / varNakA / aSTakA / ityete "tArakA" [113] ityAdinA nipAtyAH // anyatra | tArikA / varNikA / aSTikA khArI // aSTamaH pAdaH samarthitaH // 1 e sI DI jaTali. 2 e vI sI 'niktItye'. 'kAm / mA'. 5 bI mAmaketi iti ni 6 bITa zAstra 3 bI 'naM yadeg 4 sI 7 sI SAM / tathA mU". Page #380 -------------------------------------------------------------------------- ________________ 372 vyAzrayamahAkAvye [mUlarAjaH mUrdhAbhiSiktA grAhAreH praNinantotha tAzcamaH / AguraMdhyupalambhAya jysyessususiktkhaaH||17|| 17. atha mUlarAjasainyasya yuddhopakramAnantaraM grAhArermUrdhAbhiSiktA nRpA jayasyodhyupalambhAya prApyAyAguH / kiMbhUtAH santaH / iSususiktakhAH zaraiH suSTu vyAptIkAzA ata eva tA mUlarAjIyA yuddhAyodyatA. zvamUH praNinantaH prhrntH|| zaraughairatisiJcantaH paryAninyurdizondhatAm / ati sthitvorarIkRtyorIkRtyAni dhanUMSi te // 18 // 18. zaraughaiH kRtvA dizotisiJcantotivyApnuvantaste mUrdhAbhiSiktA diza evAndhatAM vilokAbhAvAdvicchAyatvAccAndhA ivAndhAstAvaM paryAninyuH prApayan / kiM kRtvA / ati sthitvAtikamArthotrAtiH / zavatikramaNAlIDhAdisthAnaM kRtvA tathorIkRtyAnyaGgIkartu yogyAni dhanUMpyurarIkRtyAGgIkRtya // daityaiH paTapaTAkRtya ghusRtya svIkRtAsibhiH / prasRtya kArikAkRtya pattInsatkRtya dadhvane // 19 // 19. svIkRtAsibhirgRhItakha daityairdAnavanRpaiH kartRbhirdadhvane siMhanAdaH kRtaH / kiM kRtvA / paTapaTAkRtya tvarayA pAdanyAsaiH paTatpaTacchabdaM kRtvA ghusRtya ca zatruSvavajJayA ghuDiti zabdaM kRtvA ca / tathA 1 sI 'radhyApa. 2 e sI ti sthatvo'. 1 e sI remUrdhA . 2 sI syAdhyApa. 3 e sI bhUtA sa. 4 bI siktAkhA. 5 sItAvarAzA. 6 DI lokamA . 7 bI cchAyitvA. 8 sIlItAdi. 9 DI vA xx ca / ta. Page #381 -------------------------------------------------------------------------- ________________ [hai0 3.1.1.] paJcamaH sargaH / 373 prasRtya raNAGgaNe vistIrya / tathA kArikAkRtya raNe sthitiM yatnaM kriyAM vA kRtvetyarthaH / tathA pattInsatkRtyAdhunA yuSmAkaM hastairjeSyata iti vacanairvastradravyadAnAdinA ca bahu mAnayitvA / / bhagnaM kuntamasatkRtyAlaMkRtyAsi ca pANinA / adaHkRtyAntarhatyaikaH kaNehatya payaH papau // 20 // 20. ekaH kazciddaityabhaTaH kaNahatya payaH papau / zatruvadhenAtisaMtuSTatvAdyAvattRptastAvajjalaM pItavAnityarthaH / kiM kRtvA / bhagnaM zatruprahAreNa kuMTitaM kuntamasatkRtyAnAdRtya / tathAsiM ca pANinAlaMkRtya gADhaM muSTigrahaNena bhUSayitvA gRhItvetyarthaH / tathAdaH kRtyAvazyaM mayA zatrurghAtya iti cintayitvA tathAntarhatyAraM madhye hiMsitvA ca // yazaH pibanmanohatyAreH puraskRtya vikramam / astaMnIyArimacchetyAcchodya kopyanamatprabhum // 21 // 21. kopi daityabhaTaH prabhumanamat / yatoreryazo manohatya pibanyA - vattRptastAvatpibannatyantaM svIkurvannityarthaH / kiM kRtvA / vikramaM zaurya puraskRtyAkRtvA / tatoccheyaM / acchetyabhyarthe dRDhArthe vA / abhimukhaM dRDhaM vA gatvA / tathAcchodyAbhimukhaM dRDhaM voktvA / etena cchalaparihAra uktaH / tatorimastaMnIya kSayaM nItvA / jitvA hi bhaTAH saMtoSotpAdanAya prabhuM praNamanti || praNighnantaH / abhiSiktAH / upalambhAya / ityatra "dhAtoH pUjArtha" [3] 1 DI pau xxx zatru". 1 sI DI yalakri. 2 e rthaH thA. 3 e sI 'tuSTAtvA 4 bI 'Na truTi. 5 DI kuNThitaM. 6 sI "tyAnyAdR 7 sI gADhamu. 8 bItyabhya 9 DI deg? adeg* 10 sI kSayanI .. Page #382 -------------------------------------------------------------------------- ________________ 374 byAzrayamahAkAvye [mUlarAjaH] ityAdinA prAdirupasargasaMjJaH prAkka dhAtoH // eSUpasargasaMjJAyAM NatvaSatvanAgamAH siddhAH // pUjArthasvatyAdivarjanaM kim / pUjArthI svatI / susikta / atisiJcantaH / atropasargasaMjJAyA abhAve SatvaM na // gatArthAvadhiparI / adhyupalambhAya / paryAninyuH / adhikabhAvaH sarvatobhAvazca prakaraNodeH pratIyata iti gatArthatvam // atra prAksvaniyamAbhAvaH / tatazcopalambhAyAdhininyuH / parItyapi svayamabhyUhyam / paryAninyurityatrAnupasargatvApaNazca na syAt ||atikrmaarthotraatiH| ati sthitvA / atra SatvaM na syAt // UryAdi / UrIkRtyAni / urarIkRtya // anukaraNa / ghuTkRtya // vyanta / svIkRta // DAjanta / paTapaTAkRtya // cakArAdupasarga / prasRtya / ityatra "UryAdi" [2] ityAdinA gatisaMjJA dhAtoH prAktvaM ca // gatitvAd "gatiH" [1.1.36] ityavyayatvam / "gatiku" [3.1.42] ityAdinA samAsazca phalam / evamapi jJeyam // kArikAkRtya / ityatra "kArikAo" [3] ityAdinA gatiH prAkka // alaMkRtya / satkRtya / asatkRtya / ityatra "bhUSAdara'' [4] ityAdinA gatiH praakk|| antarhatya / adaHkRtya / ityatra "agraha" [5] ityAdinA gatiH prAkka // kaNehatya / manohatya / ityatra "kaNe' [6] ityAdinA gatiH praak|| puraskRtya / astanIya / ityatra "pura" [7] ityAdinA gatiH prAca // acchetya / acchodya / ityatra "gatyartha" [4] ityAdinA gatiH prAkka // 1 sI adhyApa. 2 sI jAde pra. 3 bI tiH / . 4 bI Nam / 5. 5 e sI DI prAtkaH / a. 6 e sI DI gati prA. 7 sI "tya "pu. 8 sI DI accho . 9 sI DI "nAtiH, Page #383 -------------------------------------------------------------------------- ________________ [hai0 3.1.9. ] paJcamaH sargaH / valganko pyatirobhUyAGgaM tiraskRtya varmaNA / carmaNAM tiraH kRtvA madhyekRtyebhamapyahan || 22 // 22. kopi daityabhaTo valgannRtyansannibhamapi / AstAM payazvAdi / mahAbalaM gajamapyahan / kiM kRtvA / atirobhUyAbhayenAnilIya raNAGgaNe prakaTIbhUyetyarthaH / tathA varmaNAGgaM tiraskRtyAcchAdya tathAMsaM skandhaM carmaNA spharaNa tiraH kRtvApidhAya tathA madhyekRtya cintayitvArthAtprahAraprastAvam // madhye kRtvA nRpAMstarjanpadekRtyAparo hayam / pade kRtvA nivacane kRtya vAcAjayatparAn // 23 // 375 23. aparonyadaityabhaTo nRpAnmadhye kRtvAntarbhAvya nRpaiH sahetyarthaH / parAJ zatrubhaTAMstarjannirbhartsayansan vAcaiva na tu prahAreNAjayat / kiM kRtvA / yamazvaM padekRtyAho azvaratnamityAdikestyAdyantake pade kRtvA zlAghitvetyarthaH / tataH paMde kRtvA pAdayoH kRtvA yuddhArtha cAlavitvetyarthaH / tataH parAnvAcA sAkSepagirA nivarcanekRtya saMkSobhotpAdanena nirvaca nAnkRtvA // kazcinnivacane kRtvezAjJAM manasikRtya ca / yazo manasi kRtvorasikRtya jayamutthitaH // 24 // 24. kazciddaityo raNAyotthitaH kiM kRtvA / nivacane kRtvA maunaM kRtvA / IzAjJAM yuddhavidhiviSayaM svAmyAdezaM manasikRtya ca citte dhRtvA 1 sI 'zAjJAma 1 e sI DI tyavyAdi. 2 bI sI bhUya bha. 3 sI 'rthA prA. 4 bI ronyo deM. 5 esI padeH kR. 6 sI 'cakR. 7 sI kSobhyotpA. Page #384 -------------------------------------------------------------------------- ________________ 376 vyAzrayamahAkAvye [ mUlarAjaH ] ca / yazo ripujayotthakIrti manasi kRtvA ca / jayamurasikRtya ca citte kRtvA ca / ca: sarvatra ktvAnteSu yojyaH // khakAnurasi kRtvAnya upAjekRtya sAdinaH / pattInupAjakatvAnvoje bhAnayudhyata // 25 // 25. anyo daityanRpoyudhyata / kiM kRtvA / svakAjJAtInurasi kRtvA svahRdayAgre kRtvA / tathA sAdina upAjekRtya / pattInupAje kRtvA / ibhAnanvAje kRtvA / durbalAnAM bhagnAnAM vAzvArohapadAtihastinAM balA 4 dhAnaM kRtvA // anvAje kRtya putraM ve pade kopyadhikRtya ca / sainye svamadhi kRtvAbhAtsAkSAtkRtyAstradevatAH || 26 // 16. kopi daityanRpobhAddidIpe / kiM kRtvA / putramanvAje kRtya durbalasya bhagnasya vA balAdhAnaM kRtvA / tathau sva AtmIye pade rAjye - dhikRtya ca svAminaM kRtvA ca / tathA sainye svamAtmAnamadhi kRtvA svAmIkRtya / tathAstradevatAH zastrAdhiSThAyikA durgAdyA: sAkSAtkRtya ca pUjAvalimatra smaraNAdinA pratyakSIkRtya || sAkSAtkRtvAsikRtyAM svamamithyAkRtya dorbalam / mithyA kRtvA khalAnkIrti hastekRtyAparonadat // 27 // 27. aparo daityAnadajjagarja / kiM kRtvA / asirevAri mRtyuhetutvAtkRtyA mAridevatA tAM sAkSAtkRtvA pratyakSIkRtya / tathA svamAtmIyaM 1 e bI sI DI kRtyebhA'. 1 esI kIrti ma 4 e sI DI ropapa. 2 bI sarvaH ktvA 3 e bI sI DI kRtya / du. 5 e sI thA ve A. Page #385 -------------------------------------------------------------------------- ________________ [hai0 3.1.14.] paJcamaH srgH| 377 dorbalamamithyAkRtya zatruvadhena satyIkRtyAta eva khalAn gehezUreNAmunA raNe na kiMciniSpAdyata ityasatyabhASiNaH pizunAnmithyA kRtvA / tathA kIrti jayotthaM yazo hastekRtya bhAyAM kRtvA // pANaukRtya riporlakSmI prAdhvaMkRtyAparaH param / khAmyAjJAM jIvikAkRtyopaniSatkRtya cAyayau // 28 // 28. aparo daitya Ayayau svAmisamIpamAgataH / kiM kRtvA / paraM zatru prAdhvaMkRtya bandhanenAnukUlaM kRtvA baddhA vA / tathA riporlakSmI hastyazvAdikAM pANaukRtya bhAryA kRtvA gRhItvetyarthaH / tathA svAmyAjJAM jIvikAkRtya jIvikAmiva kRtvA yathA jIvanopAyaH sarvAdareNa kriyate tathA kRtvetyarthaH / upaniSatkRtya copaniSadamiva kRtvA ca / yathA rahasyaM sarvAdareNa pAlyate tathA pAlayitvetyarthaH / / atirobhUya / ityatra "tirontauM " [9] iti gatiH prAkka // tiraskRtya tiraH kRtvA / ityatra "kRgo na vA"[10] iti vA gatiH prAkka // madhyekRtya madhye kRtvA / padekRtya pade kRtvA / nivacanekRtya nivacane kRtvA / manasikRtya manasi kRtvA / urasikRtya urasi kRtvA / ityatra "madhye pade" [11] ityAdinA vA gatiH prAkka // upAjekRtya upAje kRtvA / anvAjekRtya anvAje kRtvA / ityatra "upAjenvAje" {12] iti vA gatiH prAca // adhikRtya adhi kRtvA / ityatra "svAmyedhiH" [13] iti vA gatiH prAkka // sAkSAtkRtya sAkSAtkRtvA / amithyAkRtya mithyA kRtvA / ityatra "sAkSAda" [14] ityAdinA vA gatiH prAkka // 4 e sINa:. 1bI bailaM ma. 2 DI kRtyA. 3 bI DI niSpadya'. pazu. DI NaH pazubhAnmi'. 5 e sI DI kSAdinA. 48 Page #386 -------------------------------------------------------------------------- ________________ 378 vyAzrayamahAkAvye [mUlarAjaH] hastakRtya / pANaukRtya / ityatra "nityaM" [15] ityAdinA gatiH prAka // prAdhvaMkRtya / ityatra "prAdhvaM bandhe" [16] iti gatiH prAkka // jIvikAMkRtya / upaniSatkRtya / ityatra "jIvikA" [17] ityAdinA gatiH prAkka // samAse nAma nAmneva zastraM zastreNa yudhyatha / aikAyeMyoji vispaSTapaTubhijerai ttaiH||29|| 2. athaivaM daityairyuddhasya prArambhAnantaraM yudhi raNe samAse mithaH saMbandhesatyaikArthe / nimittasaptamyatra / vijayalakSaNaikakAryeNa hetunA vispaSTapaTubhiH prakaTaM zastravidyAnipuNairgujarai TaiH zastraM khaDgAdi zastreNAripraharaNena sahAyoji mIlitam / yathaikArthe sAmAnAdhikaraNye sati yaH samA~sa aikapadyaM tasminnAma nAmnA saha vispaSTapaTubhiH prakaTaM zabdavidyAcaturairyojyate // samAse nAma nAmnaikArthe ityupamayA "nAma nAmnA' [18] ityAdi samAsasaMjJAsUtraM jnyaapitm| lakSaNaM cedamadhikArazca / tena bahuvrIhyAdivizeSasaMjJAbhAve yatraikArthatA dRzyate tatrAnenaiva samAsasaMjJA syAt / yathA vispaSTapaTubhirityatra guNavizeSaNasya guNavacanena samAsaH // tridazAriSu te dvivAnAsannatrAnadUrapAn / adhikASTAnadhyardhaSAnyugapaTaSuH zarAn // 30 // 30. te gUrjarabhaTAstridazAriSu trirdaza tridazA devAH "pramANIsaMkhyADuH" [7.3.128.] iti ddH| triMzadetA devatAstrayastriMzadetA devatAstriM 1 sI itatra. 2 bI kRtta / i. 3 e sI kAtyatra u. 4 bI tkRta / i. 5 e sI tyaikyArthe / ni. 6 DI yatsamA. 7 sI DI mAse ai. 8 e sI DI sasUtraM saM. 9 bI viziSTa. 10 e sI tridaza trirdazA. Page #387 -------------------------------------------------------------------------- ________________ [hai0 3.1.19.] paJcamaH srgH| 379 zadakSarA virADiti zruteH / teSAmariSu daityeSu zarAnyugapadekakAlaM vavRdhurmumucuH / katisaMkhyAn / AsannAstrayo yeSAM tAMzcaturaH / tathAdUre SaD yeSAM tAnpaJca sapta vA / tathAdhikA aSTau yebhyo yeSu vA tAndazAdIn / adhikatvaM cASTAnAmekAdyapekSam / avayavena vigrahaH / samudAyaH samAsArthaH / tathAdhikamadhaiM yeSu tedhyardhAH SaD yeSAM tAnadhyardhaSAnnava ca // ardhapaJcamaviMzAnkepyazvAnupadazA api / ArUDhasubhaTAJjanuSTvaiinye maittabaDhibhe // 31 // 31. mattababibhe madotkaTAnekahastike dvidainye vartamAnAnkepi gUrjarabhaTA azvAjaghnuH / kIdRzAn / ArUDhAH subhaTA yAMstAn / tathArdha paJcamI viMzatiryAsu tA ardhapaJcamA viMzatayo yeSAM tAnnavatimityarthaH / kIdRzAH / upa samIpe daza yeSAM tepi navApyekAdazApi vA stokA apItyarthaH // uccairmukhAnuSTramukhAnkRSaskandhAnsanandanAn / saujA dakSiNapUrvAsthodahatkopyagnivatparAn // 32 // 32. dakSiNapUrvAstho dakSiNasyAzca pUrvasyAzca dizoryadantarAlaM sA dakSiNapUrvAgneyI diktatrasthaH saujA vidyamAnapratApaH kopi gUrjarabhaTognivadvahnidevateva parAnadahattIvraprahAraiH saMtApitavAn / kiMbhUtAn / uccaiHsthAne mukhaM yeSAM tAn / tathoSTramukhAnuSTamukhavadvIbhatsavakrAn / tathA vRSaskandhAnvRSabhaskandharvatpInaskandhAnbaliSThAnityarthaH / tathA sanandanAnputropetAn / agnirapi dakSiNapUrvadigadhipatvAttatrasthaH satejaskazca syAt // 1sI manyaba. 1 sI dRza u. 2 sI vatmIna. Page #388 -------------------------------------------------------------------------- ________________ 380 vyAzrayamahAkAvye [mUlarAjaH] tridaza / dvivAn / ityatra "sujvArthe" [19] ityAdinA bahuvrIhiH // AsannatrAn / adUraSAn / adhikASTAn / adhyardhaSAn / ardhapaJcamaviMzAn / ityatra "AsannAdUra" [20] ityAdinA bahuvrIhiH // upadazAH / ityanna "avyayam" [21] iti bahuvrIhiH // ArUDhasubhaTAn // anekaM ca / mattababibhe // avyayam / uccairmukhAn / ityatra "ekArthaM ca" [22] ityAdinA bahuvrIhiH // uSTramukhAn / vRSaskandhAna / ityetau "uSTramukhAdayaH" [23] iti bahulaM nipaatyau|| tulyayoge / sanandanAn // vidyamAnArthe / saujAH / ityatra "sahastena" [24] iti bahuvrIhiH // dakSiNapUrvA / ityatra "dizo rUMDhyA' [25] ityAdinA bahuvrIhiH // keSucidvidadhAneSu kuntAkunti kacAkaci / bhUmiohitagaGgaM nu raktaiH paJcanadaM nvabhUt // 33 // 33. keSucidbhaTeSu kuntAkunti kuntaizca kuntaizca mithaH prahRya kRtaM yuddhaM keSucicca kacAkaci kaceSu ca kaceSu ca mitho gRhItvA kRtaM yuddhaM vidadhAneSu satsu bhUmI raNAGgaNamabhUt / kIdRzam / raktailohitaiH kRtvA~ lauhityAlohitagaGgaM nu lohitA gaGgA yatra deze sa iva / tathA raktAtibAhulyAtpaJcanadaM nu paJcAnAM nadInAM samAhAra iva // dvigodAvari menenyotha trigodAvaraM raNam / ekamuni dhanurvedaM dvimunyasya ca darzayan // 34 // 34. anyo gUrjaro raNaM dvigodAvari dvayorgodAvaryoH samAhAramevaM 1 e sI DI kutika. 1sI bIhe / A. 2 vIrUDhyotyA. 3 bI tyakuntayu'. 4 bI 'ghu ka. 5 bI pu mi. 6 bI "tvAllauhi. 7 e DI sI voM sa. Page #389 -------------------------------------------------------------------------- ________________ [hai0 3.1.26.] paJcamaH srgH| 381 trigodAvaraM ca mene / prANatyAgena svargaphalatvAhigodAvaritrigodAvaratIrthayostulyaM mena ityarthaH / loke hi dvigodAvari trigodAvaraM ca tatra prANatyAginAM svargahetU mahAtIrthe prasiddha / kIdRksan / eko munirvaMzya AdyaH kAraNapuruSosya tadekamuni dhanurvedaM dhanurvidyAzAstraM darzayansadabhyastadhanurvidyatvenAlIDhAdisthAnAni samyaksatyApayan / tathAsya dhanurvedasya dvimuni ca dvau munI vaMzyau ca darzayan dvimunikRtadhanurvedoktadhanu:kalAnAM samyaksatyApanena dvau munI sAkSAdiva darzayan // saptakozi svarAjyasya gaGgApArapaMtiH smaran / pArericamu madhyezvamibhamadhyerdayanyayau // 35 // 35. gaGgApArapatirgaGgAtIrAdhipo mUlarAjasevakaH kAzidezarAjaH pArericarauM zatrusenApAraM yayau / kIDaksan / svarAjyasya saptakAzi saprakAzInkAzidezAdhipAnsvavaMzyAnsmaran saptApi svAni kulAni raNapAragatAdiguNopetAni paribhAvayannityarthaH / ata eva madhyezvaM turaGgacamUmadhya ibhamadhye hasticamUmadhyerdayannaricamUMnan // kopyantardhanurAjyantaH karAgregredhipaM zarAn / yAvadipu pariklIvamapAta cAjayaM nyadhAt // 36 // 36. kopi gUrjara AjyantA raNamadhyeodhipaM svasvAmyagre vartamAnontardhanuzcApamadhyabhAge karAgra AkarNAntamAkRSTatvAddhastayoragrabhAge ca vartamAnAb zarAnyadhAcchatruSvakSipat / katham / pariklIvaM niHsatvA 1 e sI kAsi sva. 2 e sI pati sma'. 1 bI varItI. 2 e sI zAstrada'. 3 bI ca tu da. 4 e sI mu sitru. 5 DI madhye ha. Page #390 -------------------------------------------------------------------------- ________________ 382 ghyAzrayamahAkAvye [mUlarAjaH] nvarjayitvApAta caM prahArAdinA pIDitAMzca varjayitvA / tathA cAvadripu yAvanto ripavastArvata ityarthaH / tathA AjayaM vijayaM maryAdIkRtya // senA prAgarbudaM rAjJAM bahirgRhaM pratidripam / abhyazvaM ca prasRtyAnujambumAli sthitA babhau // 37 // 37. prAgarbudamarbudAdreH prAkpUrvadigvAsinAM rAjJAM mUlarAjanRpANAM senA babhau / kIhaksatI / bahivyUha mUlarAjIyAJcakragaruDAdevyUhAdahibhUtA / tathA pratidvipamabhyazvaM ca prasRtya ripUNAM dvipAnazvAMzca laikSyIkRtyAbhimukhaM vistIryAnujambumAli sthitAtibahutvAjambUmAlyA lakSaNabhUtAyA AyAmenAvasthitA / arbudasenAtizUratvAnyUhAnnirgatya yuddhArtha zatrUnabhi prasRtetyarthaH // kacAkaci / kuntAkunti / ityatra "tatrAdAya" [26] ityaadinaavyyiibhaavH|| lohitagaGgam / ityatra "nadIbhirnAmni" [27] ityavyayIbhAvaH // paJcanadam / trigodAvaram / ityatra "saMkhyA" [28] ityAdinAvyayIbhAvaH // anye tu pUrvapadaprAdhAnyevyayIbhAvo godAvarINAM tritvaM trigodAvaram / samAhAre tu dvigurevetyAhuH / dvayorgodAvaryoH samAhAro dvigodAvari // dvimunyasya / saptakAzi svarAjyasya / ityatra "vaMzyena" [29] ityAdinAvyayIbhAvaH // yadA tu vidyAtadvatAmabhedavivakSA tadaikamuni dhanurvedamityAdi sAmAnAdhikaraNyaM syAt // 1 sI haM mUlarAjI. 1 e sI ca prAhA. 2 e sI DI vanta i0. 3 e sI 4 sI DI kSaNAbhU. DI lakSIkR'. Page #391 -------------------------------------------------------------------------- ________________ [hai0 3.1.35. ] paJcamaH sargaH / 383 pArericamu gaGgApAra | madhyezvam ibhamadhye / agredhipam karAgre / antardhanuH AjyantaH / ityatra "pAre" [30] ityAdinA vAvyayIbhAvaH // yAvadviSu / ityatra " yAvadiyatve " [31] ityavyayIbhAvaH // pariklIbam | apArtam / Ajayam / bahirvyUham / prAgarbudam / ityatra "pairyapAr3a" [32] ityAdinAvyayIbhAvaH // abhyazvam / pratidvipaM prasRtya / ityatra "lakSaNena" [33] ityAdinAvyayIbhAvaH // anujambumAli sthitA / ityatra "dairghyenuH " [34] ityavyayIbhAvaH // anuskhAmyanu nadyAste tiSThapi vahadbhiva / yudhyamAnA amanyanta dhArayantaH zramaprati // 38 // 1 38. yudhyamAnAH zatruSu praharantasterbudAtyAcyA nRpAstiSThanti gAvo yasminkAle dohAya vatsebhyo nivAsAya jalapAnArthaM vA tattiSTadvapi saMdhyAkAlamapyamanyantAjJAsiSuH / kIrhezam / vahanti gAvo yatra caraNAya jalapAnAya vA tadvadbhiva prabhAtamiva saMjAtaghaTikAdvayapramANadinamiva / yataH zramaprati khedAlpatvaM dhArayantaH / kuta etadityAha / yatonuskhAmi svAminaH samIpe nadyA jambUmAlyA anu samIpe ca vartamAnAH / samIpasthe svAmini zlAghAdi kurvANe nAdeyazItalajalalavonmizravAyusaMparke ca zramo hyalpIyAnsyAt / etenaiSAmatyantaM yuddharasikatvamuktam // anusvAmi / atra " samIpe" [35] ityavyayIbhAvaH // anoravyayatvAd 1 esIyantaM dhA. 1 DI ivam a. 2 bI dhenu A. 3 e sI "payupA'. 4 sI dRze / va 5 e sI 'hagviva. 6 sI mina: sa. 7 sI 'teneSA'. Page #392 -------------------------------------------------------------------------- ________________ 384 vyAzrayamahAkAvye mUlarAjaH] "vibhaktisamIpa" [39] ityAdinaiva samAse siddhe vikalpArthaM vacanam / tena vAkyamapi / anu ndyaaH|| tiSTaTnu / vahadnu / ityatra "tiSThaMgu" [36] ityAdinAvyayIbhAvaH // zramaprati / ityatra "nityaM" [35] ityAdinAvyayIbhAvaH // zalAkAparyakSapari dviparIvAjayaiH praiH| tedhyAjyupanadi kSuNNaiH mubhikSaM rakSasAM vydhuH|| 39 // 39. paraiH zatrubhiH kRtvA terbudAtyAcyA nRpA rakSasAM subhikSaM bhikSANAM samRddhiM vyadhuraneke zatravo hatA ityarthaH / kiMbhUtaiH / ajyainiHp(pp)raakrmitvaajyrhitaiH| zalAkAparyakSapari dviparIveti / ekayA zalAkayA dvidhAkRtamallakavaMzAdimayyA tathaikenAkSeNa pAzakena tathA dvAbhyAmakSAbhyAM zalAkAbhyAM vA na tathA vRttaM yathA pUrvajaya iti vigrahaH / sarvatra saptamyA luk / ivazabdaH pratyekaM saMbadhyate / paJcikA nAma chUtaM paJcabhirakSaiH zalAkAbhirvA syAt / tatra yadA sarva uttAnA avAJco vA patanti tadA pAtayiturjayonyathA pAte parAjayastatoyamarthaH / yathA pa. JcikAdyUta ekayA zalAkayaikenAkSeNa vA dvAbhyAM zalAkAbhyAmakSAbhyAM vAnyathApAte dyUtakArA ajayA jayarahitAH syuH / ata evAdhyA~ji raNa upanadi jambumAlIsamIpe kSuNNairvidAritaiH / / duHsurASTra niHsurASTramatimlecchaM vidhAyiSu / teSvatyatraM bruvantonudvipaM jgmurdvissdbhttaaH||40|| 40. anudvipaM hastinAM pazcAd dviSadbhaTA daityA jagmuH / prANarakSArthaM 1 bI nadyA // . 2 e sI DI gu" i. 3 e sI yakSipa. 4 bI pUrva ja'. 5 sI thAte. 6 e sI te japa. 7 e sI dhyAriji. Page #393 -------------------------------------------------------------------------- ________________ [ hai0 3.1.38. ] paJcamaH sargaH / 385 nilInA ityarthaH / kiMbhUtAH santaH / atyatraM zastrANAM grahaNe prastAvAbhAvaM bruvantaH / keSu satsu / teSvarbudAtprAcyeSu nRpeSu / kIdRkSu / duHsurASTraM surASTrANAM surASTrAdezasyabhaTAnAM chatrapAtanAdinA RddheviMgamaM niHsurASTraM surASTrAbhaTAnAmabhAvamatimlecchaM mlecchaunAM bhillAdInAmatItatvaM satAmevAtikramaM ca vidhAyiSu // 2 nAnujyeSThamayudhyantetimUlarAjamicchavaH / 7 sacakraM dhehi sakulaM kurvityanyonyavAdinaH // 41 // 41. arbudAtprAcyA nRpA anujyeSThaM jyeSThAnukrameNa nAyudhyanta kramaM muktvAhamahamikayA yuyudhira ityarthaH / kIdRzAH santaH / itimUlarAjaM mUlarAjazabdasya loke jayotthAM khyAtimicchavota eva sacakraM dhehi sakulaM kurvityanyonyavAdinazcakrAstreNa sahaikakAlaM khaGgAdikaM dhAraya cakrANi vA yugapaddhAraya / tathotkRSTayuddhena kulasya sadRzaM kurviti mitho bhASiNaH // kIrti sArNavaM bharturbhUyAdityarbudezvaraH / sanAmArIna hanpratyaryanurUpaM kRtAyudhaH // 42 // 4 42. bharturmUlarAjasya sakIrti kIrteH saMpatsArNavamarNavasAkalyena sa - kaleSvarNaveSvityarthaH / yadvArNavaparyantaM yathA syAdevaM bhUyAditi hetorbude - zvaronahan / kIdRksan / pratyaryarimariM pratyanurUpaM rUpasya svAkRteyogyaM yathA syAdevaM kRtAyudho vyApAritAstraH / kathamahan / sanAma 1 sI hisaMku 2 sI 'rUpaka'. 1 DI rASTra. 2 e sI niHpurAdeg 3 e sI cchAbhi 4 sI kIrtiH saM 5 bI vasA 6 sI 'pasyA svA. 49 Page #394 -------------------------------------------------------------------------- ________________ 386 vyAzrayamahAkAvye mU mUlarAjaH] nAmnA saha yazaHparyantaM nAmadheyaparyantaM vA yaza:sAkalyena nAma / dheyasAkalyena vA yazo nAmadheyaM vA yathA pazcAnna sthitamevamityarthaH // praharansa yathAdharma sadroNaM dhanuSA vahan / trAyamANo yathAvastaM tathA reje yathArjunaH // 3 // 43. yathArjuno reje tathA sorbudezvaro reje yato yathAdharma kSAtradharmasyAnatikrameNa praharaMstathA dhanuSA dhanuHkarmaNA kRtvA sadroNaM droNAcAryasAdRzyaM vahaMstathA yathAtrastaM yeye bhItAstAMstrAyamANo rakSan / dvipari / akSapari / zalAkApari / ityatra "saMkhyAkSa" [38] ityAdinA. vyayIbhAvaH // adhyAji / upanadi / subhikSam / duHsurASTram / niHsurASTram / atimleccham / atyastram / anudvipam / anujyeSTham / itimUlarAjam / sacakram / sakulam / sakIrti // sAkalyente ca / sArNavam / sanAma / ityatra "vibhakti" [39] ityAdinAvyayIbhAvaH // anurUpam / pratyari / yathAdharmam / sadroNam / ityatra "yogyatA' [40] ityAdinAvyayIbhAvaH // yathAtrastam / ityatra "yathAthA" [1] ityavyayIbhAvaH // athA iti kim / ythaarjunH|| svIkRtyAkujyakaM dhanvotkSetuM kutRNavatparAn / soduSkRtajayazcake surAjA zaradurdinam // 44 // 44. surAjA nyAyitvAtpUjito nRporbudezvaraH parAnkutRNavadasAra1 sI rjuno re. 1 e sI ajyAji / Page #395 -------------------------------------------------------------------------- ________________ [ hai0 3.1.14.] paJcamaH srgH| 387 tRNAnI.votkSepnumutpATayituM zaradurdinaM zaraiH kRtvA prakAzAbhAvena nindita divasaM cakre / kiM kRtvA / asatI kutsitA jyA yatra tadakujyAka zreSThapratyaJca dhanva dhanuH svIkRtya / yataH kIdRk / aduSkRto mahAzUratvAdakRcchreNa vihito jayonekAriparAbhavo yena saH / anekaraNepu labdhajayapatAka ityarthaH // svIkRtya / kutRNavat / ityatra "gatiku" [42] ityAdinA tatpuruSaH // anya iti kim / akujyakam / atra bahuvrIhitvAtkac syAt // durdinam / duSkRta / ityatra "dur" [43] ityAdinA ttpurussH|| surAjA / ityatra "suH pUjAyAm" [44] iti tatpuruSaH // zrImAlasyAtirAjAtisiJcannAtAmradRk shraiH| vipakSamabhaTAnvyAmodativela ivArNavaH // 45 // 45. zrImAlasya bhillamAlAparanAmnaH purasyAtirAjA nyAyapAlanena pUjitodhiporbudezvaro viruddhAH pakSA vipakSAH zatravo ye prabheMTAH prakRSTA bhaTAstAJ zarairvyApnodAcchAdayat / kIhaksan / AtAmrakopenAraktAkSota eva zarairatisiJcan raNAGgaNamatikrameNa vyApnuvannata eva cotprekSyate / ativelo nirmaryAdorNava iva / / pratilomAnyavebhAni saMvarmANi balAni saH / udraNaH pariyuddhAni niyuddhAnyapabhIya'dhAt // 46 / / 46. sorbudezvaropabhIrapagato bhiyota evodraNo raNAyoyuktaH sanba 1 e sI DI bhIvyadhA. 1 sI nIvAkSeptu. 2 e sI DI yato kI . 3 e sI pakSAza. 4 bI bhaTApra. 5 DI rakSAkSo. 6 bI rairiti. Page #396 -------------------------------------------------------------------------- ________________ 388 vyAzrayamahAkAvye mUlarAjaH] lAni zatrusainyAni pariyuddhAni yuddhAya pariglAnAni niyuddhAnie yuddhAniSkrAntAni ca vyadhAt / kIdvaMzi santi / pratilomAni lopAni pratigatAni pratikUlaM gatAnIti vyutpattimAtraM lakSaNayA dviSanti / tathAvebhAnIbhairavakruSTAni gajabRMhitopetAnItyarthaH / tathA saMvarmANi vamaNA saMnaddhAni // atikrame / atisiJcan // pUjAyAm / atirAjA / ityatra "atira" [45] ityAdinA ttpurussH|| AtAmra / ityatra "AGalpe" [46] iti tatpuruSaH // prAdayaH / prabhaTAn / vipakSa // atyAdayaH / ativelaH / pratilomAni // avAdayaH / avebhAni / saMvarmANi // paryAdayaH / pariyuddhAni / udgaNaH // nirAdayaH / niryuddhAni / apabhIH / ityatra "prAtyava" [47] ityAdinA tatpuruSaH // punHprvRddhromaanycpunrutsyuutknyckH| paramAraH sosighAtaM zakhyAghAtaM dviSokSipat // 47 // 47. parAJ zatrUnmArayati "karmaNoN" [5.1.72] ityaNi paramAraH / paramAraH kSatriyavizeSajAtiH / sorbudezvarosighAtaM khaDna hatvA zaruyAghAtaM kSurikathA hatvA ca dviSokSipannirAkarot / kIDaksan / punaH pravRddhA vIrarasotkarSAdbhUyaH sphItIbhUtA ye romAJcAstaiH punarutsyUto bhUyastuTitaH kaJcuko varma yasya sa tathA // punaHpravRddha / punarutsyUta / ityatra "avyayam" [48] ityAdinA tatpuruSaH / paramAraH / ityatra "DasyuktaM kRtA" [49] iti tatpuruSaH // 1 e sI yudhAya, 2 e sI niyu. DI "ni yu. 3 sI. "ni prati pra. 4 bI saMbaddhA. 5 e sI DI paH // atA. 6 e sI daya / a. 7 e bI sI mArakSa. 8 sI pu. 9 bI vRddhaH / pu. Page #397 -------------------------------------------------------------------------- ________________ [hai0 3.0.51.] paJcamaH srgH| 389 asighAtam / zasyAghAtam / ityatra "tRtIyoktaM vA" [50] iti vA ttpurussH|| / ahitAnakRtAsUryapazyAnsa shrdRssttibhiH|| hai apunargeyavAk kruddhozrAddhabhojI dvijo yathA // 48 // 48. sorbudezvarohitAnarI zaravRSTibhiH kRtvA vyAptavyomatvAtsUyamapi na pazyanyasUryapazyAstAnakRta cakre / kIdRksan / kruddhota eva punarna geyA na vaktuM zakyA vAgyasminsa tathAtiraudra ityarthaH / zleSopamAmAha / yathAzrAddhabhojI zrAddhaM na bhuta itivratotinaiSThika ityarthaH / dvija: kruddhota evApunargeyavAksaJ zaravRSTitulyaiH zApavacanairahitAnaparAddhRnasUryapazyAnandhAnkaroti / atinaiSThikadvijo hi kupitaH satyazApa eva syAt / / vakSolavaNabhojIvAkArNaveSTakikAnsa tAn / avatsIyAnavadhyatrobhi nAsAntApikobhavat / / 49 // 49. avadhyAnvadhAnani dvijagovatsAdIndaityatvena nanti ye tAnavadhyannota evAvatsIyAnna vatsebhyo hitAMstAndaityAnabhi itthaMbhUtetrAbhiH / sorbudezvaraH sAMtApika: "tasmai yogAdeH zakte" [6.4.94] itiiknne| saMtApAya na zakto nAbhUt / dvau nau sAtizayamartha gamayata ityatyantaM saMtApAya zaktatvaprakAramApannobhavat / yatokArNaveSTakikAnkarNaveSTakAbhyAM na zobhamAnAnkarNAdyagAvayavacchedena kuNDalazobhArahitAn / sa ca kIdRk / svakSo jitakAzitvena pramuditatvAtpaTuvikasitanetrolavaNabhojIva / yathA lavaNamabhuJjAno raktAzudrekottharogAbhAvena svakSaH syAt / arbudezvaraM hasitAkSaM vIkSya prahArajarjaritAGgAH zatravaH saMtepurityarthaH / / 1 sI zrAddhaM. 2 e sI Na / sAMtA . 3 bI takAMsitve'. Page #398 -------------------------------------------------------------------------- ________________ 390 vyAzrayamahAkAvye [mUlarAja: ] ahitAn / ityatra "naJ" [ 51] iti tatpuruSaH // nivRtyamAnatAzco ttarapadArthaH / paryudAse nansamAsArthaH / prasajyapratiSedhe tu nanpadAntareNa saMbadhyata ityuttarapadaM vAkyavatsvArtha eva pravartate tatrAsAmarthyepi yathAbhidhAnaM bAhulAsamAsaH / asUryapazyAn / apunargeya / azrAddha bhojI / alavaNabhojI / akArNaveSTakikAn / avatsIyAn / avadhya | asAMtApikaH // pUrvakAye para kAye dharakAyottarAGgayoH / svAnkSuNNAnvIkSya sAyAhnAnivadrAhArirajvalat // 50 // 50. sAyAhne saMdhyAyAM yognistadvadvAhArirajvalatkopAjjAjvalyamAnobhUt / kiM kRtvA / svAnAtmIyAnbhaTAJ jJAtInvA vIkSya / kiMbhUtAn / kAyasya pUrvabhAge hRdayAdau kAyasyAparabhAga UrvAda kAyasyAdharabhAge pAdAdAvaGgasyottarabhAge mUrdhAdau kSuNNAnprahRtAn // madhyAhnArkanibhaiH sorghadRSTayaikSiSTa dviSAM balam / dRSTyardhena ca bAhU svau daMSTrikA parAmRzan // 51 // 51. sa grAhArirmadhyAhnArkanibhaH kopATopAcibhiH praharadvayasatkaravivajjAjvalyamAnaH sannardhadRSTyA balAvalepAdavajJayA netrArdhabhAgena dviSAM balaM sainyamaikSiSTa / tathA daMSTrikA parAmRzansva pauru pAvalepotkarSAddADhikAkezArdhabhAgaM pANinA gRhNansan paurupamadena vakrIkRtAkSatvAdRnavau bAhU caikSiSTa // pUrvakAye | aparakAye | adharakAya / uttarAGgayoH / ityatra "pUrvA " [ 52] ityAdinA tatpuruSaH // 1 e sI nvIkSa sA 1 esI dRSTa 2 sI 'bhaH sau. 2 e sI abha Page #399 -------------------------------------------------------------------------- ________________ [ hai0 3.16.54.] paJcamaH sargaH / 391 sAyAhnamadhyAhnau "sAyAhnAdayaH" [53] iti sAdhU // ardhadRSTayA / dRSTayardhena / ityatra "sameMzedhaiM na vA" [54] iti vA tatpuruSaH // sameMza iti kim / daMSTrikArdham // dhigadhajaratIyaM vaH prAgjaratyardhahAsinAm / bhagnA dvitIyasenA no yattRtIyArisenayA // 52 // bhUdvitIyaM zrItRtIyaM turyakupyaM mudhaiva vaH / pradattaM mASaturyAlpA ityuktvA sograhIddhanuH // 53 // 52,53. sa grAhArirdhanuragrahIt / kiM kRtvA / uktvA / kimityAha / he mASasya madanadhAnyasya turyazcaturtho bhAgastadvadalpAstucchA alpasattvAH prAkpUrva jaratyA ardha jaratyardha kiMcidyauvanaM kiNcidvaardhkym| anena ca zubhAzubharUpamardhaniSpanna kArya vyajyate / taddhAsinAM mahAzUraMmanyatayAnyadIyajayAjayarUpArdhaniSpannakAryopahAsinAM vo yuSmAkamadhu jaratyA ardhajaratI kiMcidyauvanaM kiMcidvArdhakyaM tasyAstulyaM "kAkatAlIyAdayaH" [7.1.117] itIye ardhajaratIyaM jayAjayarUpamardhaniSpannaM kArya dhiggAmahe / yadyasmAddhetornosmAkaM dvitIyasenA senAyA dvitIyo bhAgastRtIyArisenayA zatrusenAyAstRtIyena bhAgena bhagnA nAzitA tathAta eva vo yuSmabhyaM bhUdvitIyaM bhUmedvitIyo bhAgaH zrItRtIyaM lekSmyAstRtIyo bhAgasturyakupyaM kupyasya hemarUpyAbhyAmanyasya tAmrAdezcaturthoM bhAgo mudhaiva nirarthakameva pradattamiti // 1bI dvArdhikya . 2 DI rUpaM dvayama'. 3 e sI ya vijya. 4 e bhUditI sI bhUr3hi'. 5 e lakSmAtR. sI lakSmItR. DI lakSmAsta. Page #400 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye sodhyAstottalapAdograhastopAttavaratrayA gajaM pAdatalanyaJcadbhuvaM hastAgramudgaram // 54 // | 54. sa grAhArirArohavazAdudUrdhvastalapAdaH pAdatalaM yasya sa tathA sannagrahastena hastAgreNopAttA gRhItA yA vastrA kakSA tayA gajamadhyAstAruroha | kiMbhUtaM santam / hastAne zuNDAgre mudgaro yasya tam / tathA pAdatalena nyaJcantI bhArAtirekAnnamantI bhUryasya tam // 392 1 ardhajaratIyam jaratyardha / ityatra "jaratyAdibhiH " [ 55 ] iti vA tatpuruSaH // dvitIyasenA | tRtIyArisenayA / turya kupyam / agrahasta / uttalapAdaH / ityatra " dvitri" [ 56 ] ityAdinA vA tatpuruSaH / pakSe / bhUdvitIyam / zrItRtIyam / mAturya | hastAya / pAdatala // mUlarAja : ] varSajAtAhi bhImabhrUruyabdajAtahareH samaH / sainyaM sa svayamudyuktAsthApayatsAmividrutam // 55 // 1 4 55. sa grAhAri: sAmividrutamardhopataM sainyamasthApayatsamadhIrayat / kIdRksan / varSe jAtasya varSajAto yohiH sarpastadvadbhIme kopATopAdrau bhruvau yasya saH / varSapramANohiH prauDhatvAdatibhImaH syAt / tathA trayodA varSANi jAtasya tryandajAto yo hariH siMhastasya samaH zauryeNa tulyota eva svayamudyukto raNAyodyataH // 1 sI sadhyA. 1 bI kakSyAta. 2 e gre zRNDA sI gre mu. 3 sI ratyA 4 bINo hi ahi: 5 bI maH saurye 6 sI dyata va Page #401 -------------------------------------------------------------------------- ________________ [hai0 3.1.58.] paJcamaH srgH| 393 varSajAta / vyabdajAta / ityatra "kAlaH'' [57] ityAdinA ttpurussH|| svayamudyuktaH / sAmividrutam / ityatra "svayaM'' [58] ityAdinA tatpuruSaH // akhaTTArUDhabhUpAlAH SaNmuhUrtA nvhHsRtaaH| tasthustadvRddhaye pArvehorAtrasnehazAlinaH // 56 // 56. akhaTvArUDhA anindyA ye bhUpAlA nRpAste tadvRddhaye tasya grAhArevijayotthasphItyartha grAhAreH pArve tasthuH / yatohorAtraM sadA yaH snehonurAgastena zAlante zobhante taM zalanti vA gacchantItyevaMzIlAH SaNmuhUrtA nvahaHsRtA iti / yathA SaD muhUrtA ghaTikAdvayamAnakAlavizeSA ahorAtrasnehazAlino dakSiNAyane rAtricAritvAduttarAyaNehazcAritvAccAhorotreSu yaH snehaH sadA sahacAritvenAnurAga iva tacchAlinota evAhardinaM sRtAH saMkrAntAH santastadvRddhayeharvRddhaye pArve dinamadhye tiSThanti / madhyadeze hi sUryodayAstavizeSeNa dinaM naktaM ca paramabRhadRSTAdazamuhUrtamAnaM paramalaghu ca dvAdazamuhUrtamAnam / tatra yadA dakSiNAyanaM syAttadA karkasaMkrAntyAdidinAdArabhya dhanuHsaMkrAntyantyadinaM yAvatpratisaMkrAnti dinebhyo rAtridhvekaikaM muhUrta saMcarati / yAvaunuHsaMkrAntyantyadine SaDapi muhUrtA rAtriSu dinebhya: saMkrAmanti / yadA cottarAyaNaM syAttadA makarasaMkrAntyAdidinAdArabhya mithunasaMkrAntyan dinaM yAvatpratisaMkrAnti rAtribhyo dineSvekai muhUrta saMcarati / yAvanmithunasaMkrAntyantyadinaM rAtribhyo dineSu SaNmuhUrtAH saMkrAmanti / ata eva vRttAvuktaM SaNmuhUrtAzcarAcarAste rAtrau gacchanti dakSiNAyana uttarAyaNe tvahariti / tathA coktaM bhagavati zrIjainAgame / 1 e sI DI haH smRtAH / / 1 DI rAtraM sle . 2 sI hosaneSu. 3 sI degntyadi. 4 sI dinarA. 5 sI vuktaSa. 50 Page #402 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye kakkaDa - saMkanti - diNe chattIsaM nADiyADa diNa-mANaM / cavIsaM ghaDiAo rayaNa- pamANaM viNiddi // 1 // 9 2 3 tIya diNA cau-guNiA sadvi-vihattA havanti ghaDiyAo / yA sihANi buDI diNa-reMyaNIsuM taau purao // 2 // kiMcidUnatvAvivakSayA caturbhirguNanam // mayare puNa diNa-mANaM cauvIsaM nADiyADa paDhama diNe / chattIsaM ghaDiAo rayaNi-pamANaM muNeyavvaM // 3 // parao diNassa vuDDI rayaNI-hANI ya putra- niddiTThA / tA nAyavA jAvau uttara - ayaNassa carama - diNaM // 4 // 394 evaM ca paDai caDaiva ghaDiyA pakkheNa dunni mAseNa / diNa - rayaNa- pamANAo bhaNiya pamANeNa ayaNa- duge // iti / khArUDha / ityatra "dvitIyA" [ 59 ] ityAdinA tatpuruSaH // ahaHsRtAH / ityatra "kAla:" [60 ] iti tatpuruSaH // ahorAtrasneha / ityatra "vyAptau " [61] iti tatpuruSaH // [ mUlarAja: ] sotrazritaH surAtIto yoddhuM pravadRte dRtaH / prAptajIvikayA camvA nRpaizcApannajIvikaiH // 57 // 57. surAtItaH surAritvAddevAnatikrAntaH sa grAhAriyaddhuM pravavRte / kIdRksan / atrazritaH zastrANyAzritaH / tathA prAptajIvikayA jIvikAM vRttiM phalitaM prAptayA camvApannajIvikairjIvikAM prAptairnRpaizca vRtaH // 8 1 bI 'DiyAo. 2 bI 'NiyA sadeg 3 bI vihittA. 4 sI raNIsu ta 5 bI o para 6 bI 'DiyAo. 7 sI ahasa. 8 sI 'vikAvRttipha Page #403 -------------------------------------------------------------------------- ________________ [hai0 3.1.65.] paJcamaH sargaH / 395 astrazritaH / surAtItaH / ityatra "zritAdibhiH " [62] iti tatpuruSaH // prAptajIvikayA / ApannajIvikaiH / ityatra " prApta" [ 63 ] ityAdinA tatpu ruSonayorantasya cAkAraH // ISattAmraH krudhA tasyAbhramanmadapaTurdvipaH / smArayan zaGkulAkhaNDAdviSo bhramitamudgaraH // 58 // 58. tasya grAhAremaidapaTurmattatayA pracaNDo dvipo raNebhramat / kIdRksan / krudhA kopenepannAtAmra Araktota eva bhramitamudgarota eva ca dviSaH zatrUn zaGkulAkhaNDAJ zaGkulayA kRtAnkhoDAnnarAn / yadvA / zaGkulayA kRtAH khaiNDAH khaNDatvAni khaNDIkaraNAni pAdAdyaGgabhaGgA ityarthaH / tAnsmA - rayan jJApayaJ zaGkulayeva bhramitamudgareNa kuNThIkurvannityarthaH // ISattAmraH / ityatra " ISad" [ 64 ] ityAdinA tatpuruSaH // e zaGkulAkhaNDAn / madapaTuH / ityatra " tRtIyA " [ 65 ] ityAdinA tatpuruSaH // anye tu guNavacanairguNamAtravRttibhirapi samAsamicchanti / tanmatena dvitIyavyAkhyAne zaGkAkhaNDAn iti jJeyam // mlecchairanusRtairardhacatasrokSauhiNIstale / avInAH sa kRtvA bhIvikalololayatparAn // 59 // 59. sa prAhAribhavikalo bhayena rahitaH sanparAnalolayadamanAt / kiM kRtvA / akSauhiNIstaledhobhAge kRtvA / kiMbhUtAH / avIryonA na vIryeNonAstathArnusRtairAzritaimrlecchaisturuSkabhillAdyaiH kRtvArdhacatasro 1 e DI khandAdvi. 1 sI vivAyA / 2 sI ratasya 3 sI ta 4 sI 'nmanotA. 5 e sI DI khaNDA kha. 6 DI 'tIye vyA. 7 bI 'bhIviMka 8 e sI DI 'nuzvatai'. 9 esI 'catusro'. Page #404 -------------------------------------------------------------------------- ________________ 396 vyAzrayamahAkAvye [mUlarAjaH] rdhana kRtAzcatasrodhyardhatisraH / akSauhiNIzabdo hasti 21870 ratha 21870 azva 65610 padAti 109350 evaMpramANacaturaGgabalavAcakopyatra mleccharityukterekadeze 109350 itimAneSu pattijveva vartate / tatastrilakSI vyazItisahasrI pnycviNshtydhiksptshtiiprmaannaastaatpryennaatibhuuyisstthmlecchpttimyiirityrthH|| tasmAnmAsAvarairmAsapUrvairvA yodhibhirnuupaiH| astrabhinnArivAntAmRkpakobhUtpAdahArakaH // 6 // 60. astraiH karaNairbhinnA vidAritA yerayastaiH kartRbhirvAntAni vyusRSTAni yAnyamRddhi raktAni teSAM paGkaH kardamobhUt / kIdRk / nRpaH kartRbhiH pAdaihiyate "bahulam" [5.1.2] iti karmaNi Nake pAdahArakazcaraNApasAryaH / kiMbhUtaiH / asmAdvAhAreH sakAzAnmAsAvarairmAsena laghubhi sapUrvairvA / vA samuccaye / mAsena prathamaizca / tathA yodhibhiH subhaTAnvitairavazyaM yudhyamAnairvA / Avazyake NiniH // ghnghaatyaanpraanvaasspcchedyvghnnnmRgndiiH| kAkapeyAH sa ekAnaviMzaM bhUtaM nu nirmame // 61 // 61. sa grAhArirasRgnadI raktasindhUH kAkapeyA nirmame pUrNAzcakAretyarthaH / kIdRksan / ghanaghAtyAnatyantaM dRDhAGgatvAddhanairlAhamuMdrairhantuM zakyAnatyantAyAsena ghAtyAnityarthaH / parAJ zatrUn bASpacchedyavadvASpaiH zvAsaizchedyAMstRNAdIniva nannatyantamanAyAsena hiMsannityarthaH / utprekSyate / ekAnaviMzamekena na viMzatirekAnaviMzatistasyAH pUraNaM bhUtaM nu kila / suMra 1 asura 2 yakSa 3 rAkSasa 4 kazmala 5 bhasmaka 6 pitR 7 1e sI zcatusro'. 2 e sI lakSIM ghyA. DI lakSI ghyAzIti'. 3 sI NAti bhU. 4 e sI kAsAnmA. 5 e sI DI vAsa'. 6 bI sI Nini // . 7 bI "mudgurai . 8 sI paiH svAsai'. 9e sI prekSate / . 10 e sI surA ra asurA 2 ya. Page #405 -------------------------------------------------------------------------- ________________ [hai0 3.1.68. ] paJcamaH sargaH / 397 vinAyaka 8 pralApa 9 pizAca 10 antyaMja 11 yonija 12 bhUta 13 apasmAra 14 brahmarAkSasa 15 kSatrarAkSasa 16 vaizyarAkSasa 17 zudrarAkSasAkhyA 18 nArAyaNIsaMhitAyAmuktA aSTAdazaiva bhUtajAtayaH prasiddhAH / ayaM tvekonaviMzatitamaM bhUtamiva / bhUta eva hIdRzaH syAt / bhUtazabda: puMkkIbaH // tenAtyekAnnapaJcAzanmarutA kunta uddhRtaH / yUpadAviva yudyajJebhAcchrIsukhayazohitaH // 62 // 62. yuyajJe raNayAge yUpadAviva yUpAya yajJakIlakAya kASThaimiva yajJastambha iva tena grAhAriNoddhRtaH kuntobhAt / yataH zriye jayalakSmyai sukhaH sukhakArI yo yazohito jayotthakIrtayenukUlaH sa tathA / yUpadAvapi yAgakArayituH zrIrmukhaM yazohitaM ca syAt / kIdRzA tena / atyekAnnapaJcAzanmarutA / ekAnnapaJcAzanmaruto bhaumapravahAdIne konapaJcAzadvAyUn gaNadevatA atikrAntenaikonapaJcAzadvAyubhyopyadhikabalenetyarthaH // ardhacatasraH / ityatra "catasrArdham " [ 66 ] iti tatpuruSaH // 1 1 [UnArtha |] vIryonAH / bhIvikalaH // pUrvAdya / mAsapUrvaiH / mAsAvaraiH / ityatra "UnArtha" [67] ityAdinA tatpuruSaH // kartR / arivAnta || karaNa / astrabhinna / pAdahArakaH / ityatra " kArakaM kRtA " [ 68 ] iti tatpuruSaH // bahulAdhikArAtstutinindArthatAyAM prAyeNa kRtyaiH samAsaH / kartR / kAkapeyA asRnadIH / evaM nAma pUrNA ityarthaH // bASpacchedyavat / evaM nAma mRdUnItyarthaH // anyatrApi / ghanaghAtyAn // karaNa / 1 DI . 9 bI ntyajaH 11 yo. 2 e DI kSamA 18 nA. sI kSasa 18 nA. 3 bI g iva. 4 e sI DI kumbhobhAdeg 5 e sI DI sukhakA 'sukha'. 7 e sI kAtstu 8 bI 'rAstuti 9 bI 'tyAm // e. 6 sI Page #406 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAja : ] ekAnnaviMzam / ekAnnapaJcAzat / ityatra "naviMzati" [ 69 ] ityAdinA tatpuruSa ekazabdasya cAdantaH // yUpadAru / ityatra "caturthI prakRtyA " [ 70] iti tatpuruSaH // 398 yazohitaH / zrIsukha / ityatra "hitAdibhiH " [ 71] iti tatpuruSaH // jayArthamatraM tanvAnesminna mRtyubhayepatan / siMhabhItA ivaiNAH kepyalpAnmuktAH paraHzatAH // 63 // 63. siMhAdbhItA aiNA iva / kepItyatrApibhinnakrame / paraHzatA api zatAtparepi bahavopItyarthaH / ke bhaTA mRtyubhaye maraNAdbhItau nApatan / yatolpAnmuktAH stokAcchuTitAH / kva sati / asmin grAhArau / kIdRze / jayArthamatraM zastrANi tanvAne || 3 1 asau paraHsahasrArinRNAmujjAsitaM dizan / udyaccharobhI rAhUNAM jJAnaM bhAnorajIjanat // 64 // 64. asau prAhArI rAhUNAM jJAnaM sAdRzyAdrAhubhiH karaNaiH pravartanam / yadvA / aritvena rAhAvatyantaM viraktatvAccittabhrAntyAne karAhurUpeNa pratipattiM bhAno kherajIjanadrasanArthamAgacchatAmanekeSAM rAhUNAM zaGkAM bhAnorutpAditavAnityarthaH / kaiH kRtvA / udyacchirobhiH prahAra - vazovacchalanmastakaiH / yataH kIdRk / sahasrAtpare paraH sahasrA bahavo yerINAM naraH puruSAsteSAM karmaNAmujjAsitaM hiMsAM dizan kurvan // e jayArtham / ityatra "tadarthArthena " [ 72] iti tatpuruSaH // mRtyubhaye / siMhabhItAH / ityatra "paJcamI bhayAdyaiH" [73] iti tatpuruSaH // 1 e sI DI 'zcAt . 4 bI sI zaGkA bhA 5 sI DI 2 sI etA i. 3 e sI DI 'TitA ka. stepA ka e 6 sI 'sita hiM . Page #407 -------------------------------------------------------------------------- ________________ [hai0 3.1.79.] paJcamaH sargaH / 399 alpAnmuktAH / ityatra "ktenAsattve" [74] iti tatpuruSaH // "asattve useH" [3.2.10] ityalup // para zatAH / paraHsahasra / ityetau "paraHzatAdiH" [75] iti saadhuu|| arinRNAm / ityatra "paSTI" [76] ityAdinA ttpurussH||aylaaditi kim / nRNAmujAsitam // zeSa iti kim / rAhUNAM jJAnam // dvigativrazcano devayAjakadveSipUjakaH / nannAbhUdrathagaNako na pattigaNakopi sH||65|| 65. sa grAhArinannarInhiMsansan rathagaNako nAbhUtpattigaNakopi nAbhUt / asaMkhyArathAnpattIMzca vyanAzayadityarthaH / kIdRk / dviGgatibrazcano dviSAM kartRNAM gatiH saMgrAme vicaraNaM tasyAH karmaNaH sarvathA prANahAritvAdrzvanezchedako ramyAditvAdanada [5.3.126] / tathA devAnAM yAjakA RSidvijAdayasteSAM dveSiNo daityAsteSAM puujkH|| dvigativrazcanaH / ityantra "kRti" [77] iti tatpuruSaH // devayAjaka / dveSipUjakaH / ityatra "yAjakAdibhiH" [78] iti ttpurussH|| pattigaNakaH / rathagaNakaH / ityatra "patti' [79] ityAdinA ttpurussH|| sarvapazcAdbhaTAMstarjansa nansarvaciraM parAn / yunUtabhaJjikAM cakrerIbhAnA dantalekhakaH // 66 // 66. sa grAhAriyudeva raNameva harSeNa kAryatvAcUtabhaJjikAmrANAM bhaJjayitrI kAcitkrIDA tAM cakre krIDAmiva yudhaM harSAJcakAretyarthaH / kIhaksan / sarvapazcAtsarveSAM madhye pazcAtpazcAdbhAge sthitAnbhaTAMstarjansAkSepavAkyainibharsyan / tathA sarvaciraM sarveSAM madhye ciraM cirakAlaM 1 bI 'zatA / pa. 2 bI naccheda. 3 bI ti / gativra. 4 DI kAderiti. 5 bI yuddhaM ha. 6 sI nidegi. Page #408 -------------------------------------------------------------------------- ________________ 400 DhyAzrayamahAkAvye [mUlarAjaH] yAvantaM kAlaM na kopi hanti tAvantaM kAlamityarthaH / parAnnan / tathArIbhAnAM zatruhastinAM dantAnAM lekhako dantalekhako dantavilekhanAjIvaH sa iva yathA dantalekhako dantakarma kurvandantAnbhinatti tathArigajadantAnbhindaMzca // sarvapazcAt / sarvaciram / ityetau "sarva" [80] ityAdinA sAdhU // cUtabhaJjikAm / dantalekhakaH / ityatra "akena" [81] ityAdinA tatpuruSaH // gajAnAmAsikA kumbheSvastrANAM kSepakotanot / kruddhaH murASTrabhUbhartA purAM bhetteva dussahaH // 67 // 67. surASTrabhUbhartA grAhArigajAnAM kartRNAmAsikAmavasthAnamatanocakre / tIvraprahAraigajAn raNepAtayadityarthaH / kIhaksan / purAM bhetteva tisRNAM dAnavapurINAM karmaNAM vidArako rudraH sa iva kruddhaH san dussaho durdharSAta eva kumbheSu kumbhasthaleSvastrANAM karmaNAM kssepkH|| gajAnAmAsikAm / ityatra "na kartari" [82] iti na tatpuruSaH // astrANAM kSepakaH / purA bhettA / ityatra "karmajA tRcA ca" [83] iti na tatpuruSaH // kathaM bhUbhartA / bhartRzabdo yaH patiparyAyastena saMbandhaSaSThayA yAjakAdipAThAtkarmaSaSTyA vAyaM samAsaH // gavAM doha ivAgopai rAjJAM bhRtyAnuzAsanam / nazyatAM duSkaramabhUttasyogrAyAM yudhaH kRtau // 68 // 68. ugrAyAM tasya grAhAreH kartuyudhaH karmaNaH kRtau karaNe satyAM nazyatAM rAjJAM kartRNAM bhRtyAnuzAsanaM preSyANAM karmaNAM bho mA palaoNyidhva 1 sI gavA do'. 1 DIntavi. 2 DI 'pu stha'. 3 sI purA bhai'. 4 sI 'bdo xx paTipa. 5 bI DI lAyadhva. Page #409 -------------------------------------------------------------------------- ________________ [hai0 3.1.84.] paJcamaH sargaH / 401 mityAdi zikSaNaM duSkaramabhUt / yathA gopairagodhugbhiH kartRbhirgavAM karmaNAM doho dohAjJatvena duSkaraH syAt / yadvA / yathAgopairabhUpai rAjaguNavikalairgavAM bhuvAM doho ratnAdikSAraNaM duSkaraH syAt / / gavAM doha ivAgopaiH / ityatra "tRtIyAyAm" [4] iti karmajA SaSThI na samasyate // tRtIyAyAmiti kim / duSkaraM rAjJAM bhRtyAnuzAsanam // kartari SaSThyAmapi na samAsa iti kazcit / tasya yudhaH kRtau // mAMsasya tRptAnsosrasya suhitAn rAkSasAnvyadhAt / laGkApaterdvitIyo nu rAjJAM sAkSAddharepin // 69 // 69. hareSindaityatvAdindrasya zatruH sa grAhArI rAjJAM sAkSAtsamakSaM rAkSasAnvyadhAt / kiMbhUtAn / anekArivadhena mAMsasya tRptAnobANAnasya raktasya ca suhitAn / atazca rAkSasAnAM tRptyApAdanalakSaNatulyakAryavidhAnAlaGkApate rAvaNasya dvitIyo ne dvitIya iva rAvaNa ityarthaH // vikrAntAnAM stuvAnosau trastAnAM vibruvannahan / rAjJAM jJAtAnsatAM buddhAnyamasyeSTaH kalermataH // 70 // 70. asau grAhArirbhaTAnahan / kIhaksan / vikrAntAnAM zUrANAM stuvAnastathA trastAnAm / pUrvabAna ca saMbandhe sssstthii| vibruvannindan / tathAnekArINAM vadhakatvena yamasya mRtyoriSTaH / kale raNasya mataH saMmataH / yadvA / pApiSThatvAtkaleH kalikAlasya mataH / kIdRzAn / rAjJAM jJAtAJ zauryAdiguNaiH prasiddhAn / tathA satAM ziSTAnAM buddhAn nyAyayodhitvAdiziSTocitakSAtradharmaiH prasiddhAn / / 1 sI kSaNa du. 2 e sI nAbhraNA'. 3 e sI sara. 4 e sI tRptApA. 5 DI nurdvitI. 6 e sI mata saM. . Page #410 -------------------------------------------------------------------------- ________________ 402 vyAzrayamahAkAvye [mUlarAjaH] daityAnAM pUjito jajJe rakSasAmarcitastadA / vikramasyAsitaH sorikIrteH zauklayaM kadarthayan / / 71 // 71. daityAnAM pUjitaH sa grAhAristadA yuddhakAle mAMsAsRksubhikSakaraNAdrakSasAmarcito jajJe / kIDaksan / vikramasya / Asyate smAtreti "adyarthAJcAdhAre" [5.1.12] iti kte AsitaH sthAnam / ata evArikIrteH zauklyaM zvetatAM kadarthayanparAbhUyotplavamAnaH / / hastalAghavatosyeSurUpaM nAlakSi kairapi / raNazauNDasyAkSadhRrtasyeva kaitavapAzakaH // 72 // 72. raNe pa~saktaH zauNDa iva raNazauNDastasyAsya grAhArerhastalAghavato hastadAkSyAdiSurUpaM zarAkAraH kIdRgayaM zara iti kairapi nAlakSi na jJAtaM yathAkSeSu pAzakeSu dhUrto vaJcakokSadhUrtastasya pravINadyUtakArasya hastalAghavataH kaitavAya dambhAya pAzako devanaH kaitavapAzaMkaH kUTapAzakaH kairapi na lakSyate kUToyaM pAzaka iti na jJAyate // tRptItha / mAMsasya tRptAn / alasya suhitAn // pUraNa / laGkApaterdvitIyaH // avyaya / rAjJAM sAkSAt // atRz / hareSin // zatR / trastAnAM vibruvan // Anaza / vikrAntAnAM stuvAnaH / atra "tRptArtha." [85] ityAdinA na ttpurussH|| rAjJAM jJAtAn / satAM buddhAn / yamasyeSTaH / kalermataH / rakSasAmarcitaH / daityAnAM puujitH| vikramasyAsitaH / ityatra "jJAnecchA" [86] ityAdinA na samAsaH // 1 bI mAMsAMsU. 2 DI tesminniti. 3 bI tyopaplava'. 4 bI prazaktaH. 5 e sI kSyAtihipu. 6 e sI na: keta'. 7 e sI zaka kU. 8 e sI-DI pi la'. 9 e kUTAyaM. sI kUTAya pA. 10 e tArthaH / mAM. bItArtham / mA. 11 bI tRzU / ha'. Page #411 -------------------------------------------------------------------------- ________________ [ hai0 3.1.90.] paJcamaH srgH| 403 kIrteH zaukyam / ityatra "asvasthaguNaiH" [87] iti na tatpuruSaH // atra ca zuklAderguNasya zuklArikIrtirityAdau dravyepi vRttidarzanAdasvAsthyamastyeva / guNazabdena ceha lokaprasiddhA rUparasagandhasparzA guNA abhipretAstatastadvizeSairevAyaM pratiSedhastena hastalAghavata ityatra pratiSedho na syAt // asvasthaguNairiti kim / iSurUpam // raNazauNDasya / akSadhUrtasya / ityatra "saptamI" [88] ityAdinA ttpurussH|| raNasiMhena tenAjivyAghrA api kRtAH pare / tIrthakAkAstIrthabakAH prahArairyudhi vihelAH // 73 // 73. raNe siMha ivAtizUratvAdraNasiMhastena tena grAhAriNA pare zatrava AjivyAghrA api zUratvAdreNavyAghratulyA api prahAraivihvalA vidhurAH santaH kRtAH / kIdRzAH / yudhi tIrthakAkAstIrthe kAkA iva tIrthabakAstIrthe bakA iva yathA tIrthe kAkA bakAzcAnavasthitAH syurevaM raNe kSaNadRSTanaSTAH kRtA ityarthaH // raNasiMhena / AjivyAghrAH / ityatra "siMhAthaiH pUjAyAm" [89] iti tatpuruSaH // tIrthakAkAH / tIrthabakAH / ityatra "kAkAdyaiH kSepe" [20] iti tatpuruSaH // kAkAdyairiti kim / yudhi vihvalAH // te pAtresamitAH pAtrebahulAzcAbhavanpare / yadbhasmanihutaM tatraprahRtaM tairajAyata // 74 // 74. te pUrvazlokoktAH pare pAtresamitA: pAtre bhojanavelAyAmeva 1 sI kAstI. 2 sI halA......vidhu'. 3 sI nihuntaM. 1 e sI kIrte zau. 2 bI svacchagu . 3 sI DI lAdikI. 4 e sI na lo ce. 5 bI draNe vyA . 6 sI degdhi kA. 7bI tIthe. 8 e sI DI iti kA. 9 sI balA // te'. Page #412 -------------------------------------------------------------------------- ________________ 404 vyAzrayamahAkAvye [mUlarAjaH] samitA militAH / akiMcitkarA ityarthaH / abhavan / ca: samuccaye / pare cAnye ca zatravaH pAtrebahulA: pAtra eva bahulA bahavokiMcitkarA abhavan / yadyasmAddhetostairubhayairapi tatraprahRtaM grAhArau praharaNaM bhasmanihu~tamAhu~tirivAjAyata niSphalamabhUdityarthaH / / yatpUrvAhnapatijJAtaM puurvraatrprtishrutm| tadaraNyetilakSudraivismRtaM tatra nighnati // 75 // 75. yatprastAvAzuddhaM pUrvAhnapratijJAtamaparAha evamevaM yotsyata iti pUrvadineGgIkRtaM tathA yatpUrvarAtrapratizrutaM prAtarevamevaM yotsyata iti pUrvarAtreGgIkRtaM tadaraNyetilakSudrararaNye tilAstilabhedAstadvarakSudraniHsattvairbhaTaistatra grAhArau [ni?]nnati praharati sati vismRtam // pAtresamitAH / pAtrebahulAH / etau "pAtresamitetyAdayaH" [91] iti sAdhU // bhasmanihu~tam / ityatra "ktena" [92] iti tatpuruSaH // tatraprahRtam / pUrvAhnapratijJAtam / pUrvarAtrapratizrutam / ityatra "tatra" [93] ityAdinA ttpurussH|| araNyetila / ityatra "nAmni" [94] iti tatpuruSaH // raNadeyAM nvadAtpUjAM maulinIlotpalairdiSAm / lohitastakSakaH sarpo nayatIvrosya yudhyasiH // 76 // 76. asya grAhArerasirdviSAM maulinIlotpalairmastakaireva nIlatvAnIlAjaiH kRtvA raNadeyAM raNevazyaM deyAM pUjAmiva yudhi yuddhArthamadAdadau / grAhArIyAsicchinnAnekArimaulInAM raNAGgaNe luThitatvAdevamAzaGkA / kIdRk / ugro yamajihvAkarAlo yastIbastIkSNaH sa ugratIvrota 1 e sI paladviSA. 2 sI 'dhyasi // . 1 sItA adeg. 2 sI huntamA . 3 e DI sI huriti vA. 4 e sI deghubham / / 5 sI ruSa // ta. 6 sI ruSa / a. 7 sI ruSa // Page #413 -------------------------------------------------------------------------- ________________ [ hai0 3.1.95.] paJcamaH srgH| eva takSakaH zatrUNAM vadhakota eva ca lohitastakSakaH sarpo nu / nuri. vArthe / lohito raktavarNastakSakanAmA yaH srpstttulyH|| tIvrograH sorjunaH kArtavIryo nu kRSNasarpabhaH / dRSTanaSTAvyadhAtsarvabhaTAnekadhanurdharaH // 77 // 77. sa grAhArirekadhanurdharaH sansarvabhaTondRSTanaSTAnpUrva dRSTAnpazcAnaSTAnayudhvaiva naSTAnityarthaH / vyadhAt / kIdRk / kRSNavarNatvAtkrUratvAca kRSNasarpabhaH kAlAhitulyota eva tIvrogra: kaTuraudrota eva ca kArtavIyorjuno nu kRtavIryasyApatyaM yorjunaH shsraarjunstttulyH|| jaratkroDaH purANAhiH kevalorjA navendrajit / sa kSveDoM vidadhe jitvA senA sottarakozalAm // 78 // 78. sa grAhAriruttarAzca te kozalA dezAsteSAM rAjAnopyuttarakozalA: saha tairyA tAM senAM gUrjaraca jitvA zveDAM jayasUcakaM siMhanAdaM vidadhe / yataH kIdRk / kevalorjA dvitIyabalena kRtvA jaratkoDo jIrNavarAharUpadhArI haririva tathA purANAhizciraMtanasarpaH zeSa iva tathA navendrajidabhinavarAvaNiriva // AparArNavamAdadhmau zaGkha cAdhikaSASTikam / pratyaggavadhanAntrINannansodhikagavapiyaH // 79 // 79. adhikA gAvaH priyA yasya saH / saurASTrA hi svabhAvenAdhikaM 1 sI DAM vada. 2 e sI apa. 1 sI tulya // . 2 e sI TAnduSTa'. 3 e sI DI yudhvaiva. 4 e bI sI vIrasyA . 5 sI tulya // . 6 bI lAzcottarakozalAdezaste'. 7 sI tIyAva. 8 e sI tvA rajako . 9 e sI DI rIriva. 10 e sI jitabhi. Page #414 -------------------------------------------------------------------------- ________________ 406 vyAzrayamahAkAvye [ mUlarAjaH ] dhenupriyAH syuH / sa prAhariH zaGkhamAdadhmau ca na kevalaM kSveDAM vidadhe vijayazaGkhamavAdayacca / kIdRksan / pratIcyaH pazcimAH kavirUDhimA - zritya madhyadezApekSayA vaiyAkaraNamataM cAzrityezAnato nairRtiM gacchantyAH zarAvatIyA apekSayA surASTrANAM pazcimatvAtsurASTra dezodbhavA gAvo dhenavo dhanaM yeSAM tAnprayaiggavadhanAnnRn saurASTrAnprINan zatrujayenAhAdayan / kIdRzaM zaGkham | AparArNavaM pazcimAndhau jAtam / tathAdhikaSASTikamadhikayA SaSTayArthAdrammAdInAM krItaM zreSThatvena mahAmUlyamityarthaH // mUlarAjoya dAzArhapANmAturagurUpamaH / arrated sAstrAM dvitUNIM dadhadutthitaH // 80 // 80. atha zaGkhadhmAnAnantaraM dve ahanI jAtasya "sarvAza" [ 7.3. 118] ityAdinAvyahnAdeze ca vyahnajAto ya Ahavo raNastatra mUlarAjo raNAyotthitaH / kIdRksan / dazArhasya vasudevasyAyaM dAzAhoM viSNuH SaNNAM mAtRRNAM kRttikAnAmapatyaM "saMkhyAsam" [6.1.66 ] ityAdinANi mAturAdeze ca SANmAturaH skandastasya guruH pitA zivo dvandve tAbhyAsupamA zUratvAdiguNaiH sAmyaM yasya saH / ata eva sAstrAM bANapUrNAM dvitUNIM tUNIrau dadhat // raNadeyAm / ityatra "kRdyena" [15] ityAdinA tatpuruSaH // nIlotpalaiH / ityatra "vizeSaNaM" [ 96] ityAdinA karmadhArayaH || vizeSaNavizeSyayoH saMbandhivacanatvAdekata ropAdAnenaiva dvaye labdhe dvayorupAdAnaM parasparamubhayorvyavacchedyavyavacchedakatve samAso yathA syAdityevamartham / teneha na syAttakSakaH sarpaH / lohitastakSakaH / nAsarponyavarNo vA takSakosti // yastu guNAdizabdAnAmeva samAsastatro bhayorapi padayorapradhAnatvAtkAmacAreNa pUrva1 sI harizadeg 2 e sI DI nairuti. 3 e vyayagga. 4 sI mupapa. Page #415 -------------------------------------------------------------------------- ________________ [hai0 3.1.99.] paJcamaH sargaH / nipAtaH / ugratIvaH / tIvrograH // bahulAdhikArAtkvacitsamAso na syAt / arjunaH kArtavIryaH // kvacinnityaH / kRSNasarpa // pUrvakAla / dRSTanaSTAn // ekaadi| ekadhanurdharaH / sarvabhaTAn / jrtkroddH| purANAhiH / navendrajit / kevalojI / ityanna "pUrvakAla' [97] ityAdinA krmdhaaryH|| [saMjJAyAm / ] sottarakozalAm / taddhite / AparArNavam // uttrpd(de)| pratyaggavadhanAn / adhikaM tddhite| AdhikaSASTikam / / uttarapade / adhikagavapriyaH / ityatra "digadhikaM" [98] ityAdinA karmadhArayaH / / saMjJAyAm / dAzArha // tadvite / paannmaaturH(r)| uttarapade / byahnajAta // smaahaare| dvitUNIm / ityatra "saMkhyA" [19] ityAdinA tatpuruSaH // karmadhArayoyameva cAnAmni dviguH // anAmnIti kim / dAzArha / atra dvigutvenapatyapratyayasya lup syAt // kSatrakheTaH pApadaityaH sa vRtoNakayoddhRbhiH / zastrIzyAmaH kveti jalpannRvyAghro jyAmavIvadat // 81 // 81. nRvyAghro mUlarAjo jyAmavIvadat / kIdRksan / jlpn| kimityAha / sa grAhAriH kAste / kIdRk / kSatrakheTa: kSatriyAdhamastathA pApadaityo nindyadAnavastathANakayoddhRbhinindyabhaTairvRtastathA zastrIzyAmaH kSurikeva kAlaH // 1 e sI DI rjuna kA. 2 sI NAhi / ja. 3 e sI balaurjA / 4 e sI DI "va vA nA. 5 sI zAham / a. 6 sI rAjyo jyA. 7 e sI hAri kA. 8 e sI kSatra: khe. 9 e sI zyAma bhu. Page #416 -------------------------------------------------------------------------- ________________ dyAzrayamahAkAvye nRsiMhaH pUrvapuruSo vaperArkaH sa tejasA / hantuM prathamadaityaM nu DuDhauke caramAsuram // 82 // 82. sa mUlarAjazcaramAsuraM grAhAriM hantuM DuDhauke / kIdRksan / nRsiMho narazreSThota eva tejasA pratApenAparArko dvitIyAdityaH / pUrvapuruSo nu yathA prathamapuruSo viSNurnRsiMho narasiMharUpadhArI san prathamadaityaM nu hiraNyakazipumiva hantuM DuDhauke || madhyalokapatirvIrapumAnmadhyamapArthavat / 408 ajaghanyaujasArebhe sosamAnaraNotsavam // 83 // 83. madhyalokapatirmartyalokasvAmI sa mUlarAjo samAnaraNotsavaM nirupamaM yuddhamArebhe / yato vIrapumAJ zUranarastathAjaghanyauja sotkRSTabalena kRtvA madhyamapArthavanmadhyamastRtIyo yaH pArthaH pANDavorjunastattulyaH // vIrapUrvAH zreNikRtAstena pUgakRtAH pare / [ mUlarAja : ] zreNimataH pUgamato nvekopyaikSi sa tairbhayAt // 84 // 84. tena mUlarAjena pUrve ca te vIrAzca vIrapUrvAH prathamazUrAH parepUgau: pUgAH kRtAH pUgakRtAH samUhIkRtA mRtyubhayenAnyonyAzrayaNAtsaMyuktIkRtA ityarthaH / kIdRzAH santaH / azreNayaH zreNayaH kRtAH zreNikRtA yuddhArthaM prAhAriNA paGkIkRtAH / sa mUlarAja ekopi taiH parairbhayAdekSi / kIdRza: / azreNiH zreNirmataH saMmataH zreNimato nu / nuratrApi yojyaH / paGkIbhUta ivetyarthaH / evaM pUgamato nu samUhIbhUta ivetyarthaH // 19 1 sI parAM kasa. 2 e sI gita:. 1 e bI sI kasipu . 2 e sI pArthoDo. 3 e sI 'gAH kR 4 e sI ya the. 5 e sI ddhArtha yA 6 e sI DI kRtA sa 7 bI 'Nimata: * 8 bI itya Page #417 -------------------------------------------------------------------------- ________________ [hai0 3.1.104.] paJcamaH sargaH / 409 kSatra kheTaH / ityatra " nindyaM" [100 ] ityAdinA karmadhArayaH // apApA riti kim / pApadaityaH / aNakayoddhRbhiH // zastrIzyAmaH / ityatra "upamAnaM sAmAnyaiH " [ 101] iti karmadhArayaH // nRvyAghraH / nRsiMhaH / ityatra " upameyaM " [ 102 ] ityAdinA karmadhArayaH // pUrvapuruSaH / aparArkaH / prathamadaityam / caramAsuram | ajaghanyaujasA / asamAnaraNa | maidhyaloka / madhyamapArtha / vIrapumAn / ityatra " pUrvApara " [ 103 ] ityAdinA karmadhArayaH / "vizeSaNaM vizeSyeNa ' [96] ityAdinaiva siddhe "spardhe" [ 7.4.119] param iti pUrvanipAtasya viSayapradarzanArthamadravyavAcinoraniyamena pUrvAparabhAvaprasaktau pUrvanipAtaniyamArthaM ca vacanam / tena vIrapUrvAH // 1 0,9 zreNikRtAH / pUgakRtAH / zreNirmataH / pUgamataH / ityatra "zreNyAdi " [ 104 ] ityAdinA karmadhArayaH // kRtAkRtaraNepyasminkiSTAklizitamUrtayaH / suharatdian 7 85. asminmUlarAje kiMcitkRtaM kiMcidakRtaM ca raNaM yena tasmi - sati pare murghAtavihvalatayA bhramiM prAptA ityarthaH / kiMbhUtAH santaH / chAtAcchitAH zaraiH kiMcicchinnAzca kiMcidacchinnAzcAta evAvahInaM pItamavapItamapItaprAyamityarthaH / iSubhiH zaraiH kiMcitpItaM ca kiMci - duvapItaM cAtraM raktaM yeSAM teta eva ca kliSTAkkizitamUrtayaH kiMcitpIDita kiMcidapIDitAGgAH // 9 chAtAcchitAH pare / / 85 / / 1e sItAcA mu. 1 e sAmanyaiH 2 sI 'ruSAH / a. 3 e sI mamadhya 4 e sI DI * zeSeNa 0.5 bI va 6 e sI DI mata / pR. 7 e sI 'cikRtaM. 8 e sI mapra 9 esI 'pIDatA', 52 Page #418 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAja : ] kRtAkRta / ityatra "ktaM" [105] ityAdinA karmadhArayaH // iTaH kAvayavatvAdvikArasya caikadezavikRtAnanyatvAnna bhedakatvam / tena kliSTAkkizita / chAtAcchitAH // AdigrahaNAt pItAvapIta // 410 cakre klizitamakliSTaM punaH paramavihvalam / uttamAstrairmahebhasthaH sannRpaH sa dviSAM balam // 86 // 86. sannRpaH zreSThabhUpaH sa mUlarAjo mahebhasthaH san dviSAM balaM sainyamakkiSTaM pUrvamapIDitaM saduttamAtrairdivyaprabhAvAdinotkRSTaiH praharaNaiH kRtvA punarbhUyopi klizitaM pIDitaM cakre / kIdRzam / paramavihvalaM bhayenAtikAtaram // * utkRSTAstrANyatho varSandaityavRndArakaH kudhA / punnAgairAkRtaM rAjakuJjaraM pratyadhAvata // 87 // 87. atho daityavRndArako dAnavazreSTho prAhArirutkRSTAstrANi varSanmuJcansan rAjakuJjaraM nRpazreSThaM mUlarAjaM prati krudhAdhAvata / kIdRzam / pumAMso nAgA iva gajA iva taiH punnAgairnarazreSThairAvRtam // kkizitamakkiSTam / ityatra " senAniTA " [106 ] iti na karmadhArayaH // sannRpaH / mahebha / paramavihvalaim / uttamAtraiH / utkRSTAstrANi / ityatra "sanmahat" [ 107 ] ityAdinA karmadhArayaH // daityavRndArakaH / punnAgaiH / rAjakuJjaram / ityatra " vRndAraka" [108 ] ityAdinA karmadhArayaH // 1 e pItyAva 2 sI 'zita pI 3 bI atha dai0 4 sI 'hala u. 5 bI ndArika Page #419 -------------------------------------------------------------------------- ________________ [hai0 3.1.110. paJcamaH srgH| 411 katarakaThaH katamautsaste jJAtomi kinRpa / ityAkSipantAvanyonyamayudhyetAmubhau nRpau // 88 // 88. ubhau nRpAvanyonyamayudhyetAm / kiMbhUtau santau / anyonyamAkSipantau tarjayantau / kathamityAha / he kiMnRpa kutsitabhUpa katarakaThaH kartamautsazca dvayoH kaThayormadhye ko nAma kaThaH kaThaproktavedAdhyAyI dvijabhedo bahUnAmutsAnAM madhye ko nAmautsazcotsasyApatyaM munibhedazca / bhIrutvAdidhamairasmyahaM te tvayA jJAto jJAyamAnosmi / "jJAnecchA" [5.2.92] ityAdinAsati tota evaM ta ityatra kartari SaSThI / "ktayorasadAdhAre" [2.2.91] ityatra kartRSaSTyA aniSiddhatvAditi // katarakaThaH / katamautsaH / ityatra "katara" [109] ityAdinA krmdhaaryH|| kiMnRpa / ityatra " ki kSepe" [110] iti karmadhArayaH // ibhyapoTebhyayuvativattasthurdUratastayoH / hatA hayakatipayairgajastokaizca bhUbhujaH // 89 // 89. hayA ye katipayAstairha yakatipayairalpAzvairgajastokaizcAlpagajaizca vRtA bhUbhujastadA raNakarmAnupayogitvAttayordUratastasthuH / ibhyapoTebhyayuvativadibhyA hastinyaH strIjAtibhedaH / kAmazAstre hi pInastanatvasUkSmAkSatvAdihastinIdharmopetA strI hastinItyucyate / puruSaveSadhAriNyaH striya: poTAH / garbha eva dAsyaM prAptA vobhayavyaJjanA vA bhujidhyadAsyo vA / tathebhyA hastinyaH strIjAtibheda: kareNava eva vA / 1 sI smi kaM na. 2 e nRpaH / . 1 DI stadA / . 1esI dhyetAH kiM. 2 bI tamotsa. 2 e sI kaNThayo'. 4 e sI nAsautsa. 5 sI degva ma i. 6 e sI DI kayai. 7 e sI zvaigaja. 8 e sI bhedA kA.bI bhedAH kA. 9 e sI mAkRtyA. 10 bI petAM strI. 11 sI prAvAma. Page #420 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAja: ] yuvatayastaruNyaH / karmadhArayagarbho dvandvaH / yathebhyapoTA ibhyayuvatayazca tayordUre tasthuH / hastinyapi zUratvAdyuddhe tathA nopayujyanta iti raNAddUre tiSThanti // 412 goSTatosgovehagovazA iva / tau bhUgoghenugopAlAvayoddhRnna prajaghnatuH // 90 // 90. tau mUlarAjagrAhArI ayoddhRvraNakautukAlokyAdilokAnna prajannatuH / gogRSTigovaSkayiNIgovegovazA iva / gRSTiH sakRtprasUtA / arataNI yA bakaye vRddhavatsena duhyate / vedarbhaghAtinI / vazA vandhyA / karmadhArayagarbhe dvandve tA iva / sarvA hi gAvovadhyAH / yata: kiMbhUtau / dhenurnavaprasUtA gauzvAsau dhenu godhenurbhUreva pAlyatvAdgodhenustasyAM gopAlau pAlakatvAdvalavatulyau / gopAlau hi gAH pAlayato na tu hiMsta iti // I kaThazrotriyakAlApAdhyAyakautsa pravaktRvat / kadhUrto nu saurASTra caulukyAstrANyavaJcayat // 91 // 91. saurASTra grAhAricaulukyAstrANyavaJcaya~bhyastastrividyatvAtsvatoTAlayat / yathA kaThadhUrto vabhvakaH kaThaH kaThazrotriyakAlApAdhyAyakautsapravaktRvat / zrotriyazchandodhyAyI / kAlopaH kalApiproktagranthAdhyAyI / pravaktopAdhyAyaH / karmadhArayagarbhe pedatrayan / etAnvaJcayati // 1 sI garbhe va 4 sI zA vedhyA / ka 8 e sI 'stAvi 11 e sI . DI 'garbhava 2 bI 're tasthuH |. 3 e sI gRddha. 5 bI zca gaudhe 6 DI sadAbhyadeg 7 e sI 'yadAbhya. 9 bI triyaM kA. 12 e sI lApAH ka. Page #421 -------------------------------------------------------------------------- ________________ 413 [hai0 3.1.112.] paJcamaH sargaH / 413 gadAmatallikA sotha daityatallajakomucat / / bhraSTAzvagarbhiNIgarbha garjan gUrjarabhUpatau // 92 // 92. atha sa daityatallajako dAnavazreSTho grAhArirgadAmatallikA zreSThaM gadAkhyamAyudhabhedaM gUrjarabhUpatAMvamucadakSipat / kIhaksan / azvAzca tA garbhiNyazcAzvagarbhiNyo bhraSTAH sAdhvasAtirekAdadhaHpatitA azvagarbhiNInAM garbhA yatra tadyathA syAdevaM garjanmahAsiMhanAdaM muJcan / svabhAvAnmatallikAdayaH prazaMsAyAM rUDhA AviSTaliGgAzca // ibhyapoTA / ibhyayuvati / gajastokaiH / hayakatipayaiH / gogRSTi / godhenu / govaizAH / gohat / gobaSkayiNI / autsapravaktRvat / kaThazrotriya / kAlApAdhyAyaka / kaThadhUrtaH / gadAmatallikAm / daityatallajakaH / ityatra "poTAyuvati" [14] ityAdinA karmadhArayaH // azvagarbhiNI / ityatra "catuSpAdgarbhiNyA" [112] iti karmadhArayaH // ziraskAdhuvakhalatirbuddheryuvajarannatha / smitAyuvapalitastAM zaktyA ciccheda raajiNbhuuH|| 93 / / 93. atha rAjiMbhUrmUlarAjastAM gadAM zaktyAstrabhedena ciccheda / kIhaksan / ziraskAcchirastrANAyuvakhalatistaruNaH sankhalvATastathA buddheryuvajaraMstaruNaH sanvRddhastathA smitAddAkSepotthahAsAAvapalitastaruNaH sansitakacaH // 1 sI skAyava. 2 DI tiryuddhe yuva. 3 DI jisU:. 1 e sI rigadA. 2 e sI tAcada. DI tAvuda. 3 e sI abhya'. . 4 e sI DI degvazA / go. 5 e sI yakaH / ka. 6 bI tuSphAga. 7 DI jisUrmU. 8 e sI staraNa:. 9 DI thAyunva. 10 e sI buderyu. 11 e sIruNa sau. Page #422 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH] grAhAriyuvavalinobhUdbhAlavalibhiH krudhA / bhojyatiktaM na bhuJjAnastulyasAre dRzau dadhat // 94 // 94. grAhauri: krudhA ye bhAlavalayo lalATarekhAstaiH kRtvA yuvaivalino yuvA sanvaliyukto vRddhobhUt / kIdRk / sAne krudhAzruyute tulye ca te sAne ca tulyasA dRzau dadhat / bhojyatiktaM bhuJjAno nu tiktaM kaTu tIkSNarasamapi kaTutvAttiktazabdenocyate / bhojyaM ca tattiktaM ca bhojyatiktaM tIkSNaM trikaTukAdi tadbhuJjAna iva / trikaTukAdi bhuJjAnasyAkSiNI sAre bhavataH // dobhyA sadRzapInAbhyAM bhojyamannaM nu liilyaa| sa gRhItvAyasau zaGkha tulyau sAvivAkSipat // 95 // 95. sa grAhArirAyasau lohamayau zaGka zarvale mUlarAjAbhimukhamakSipat / kiM kRtvA / sadRzapInAbhyAM tulyapIvarAbhyAM dobhyAM kRtvA bhojyamannaM nu kavalamiva lIlayAtibaliSThatvAdanAyAsena gRhItvA / kiMbhUtau / tulyau mithaH sadRzau sAviva kRSNatvAdbhISmatvAcca bhujaGgAviva // yuvakhalatiH / thuvapalitaH / yuvajaran / yuvavalinaH / ityatra "yuvAkhalati" [113] ityAdinA karmadhArayaH // bhojyatiktam / tulyasAsne / sadRzapInAbhyAm / ityatra "kRtya" [114] ityAdinA karmadhArayaH // ajAtyeti kim / bhojyamannam / tulyau sau // 1 e sI hAri kru. 2e sI DI revAstaiH. 3 bI vabali'. 4 e sI ktaM na bhu. DI ktaM nu bhu. 5 sI bhavet // . 6 sI lomahayau. 7 sI khalitaH / yuvajavavali. 8 e sI yuvaja'. Page #423 -------------------------------------------------------------------------- ________________ [hai0 3.1.115.] paJcamaH sargaH / 415 tau caulukyaH kumaarprvrjitaashaapduHshaiH|| kumArazramaNAzIlatIkSNairvANaiH sma kRntati // 96 // 96. caulukyo mUlarAjastau zaGka bANaiH kRntati smAcchinat / kiMbhUtaiH / kumArazramaNAzIlatIkSNairapariNItabhikSukIvratavannizitaiH / kumArazramaNAyA hyAjanmabrahmacAriNItvena sarvadApyakSatatvAcchIlamatyantaM tIkSNaM syAt / ata eva kumArapravrajitAzApaduHsahaiH kumArapravrajitAkrozavadesadyaiH / kumArapravrajitAyA hyAbAlakAlAgatasthatvena mahAprabhAvatvAcchApotiduHsahaH syAt // kumArazramaNA / kumArapravrajitA / ityatra "kumAraH" [115] ityAdinA karmadhArayaH // mayUravyaMsakacchAtravyaMsako nu dhiyAya tau| patadbhI rejatuH plakSanyagrodhAviva patribhiH // 97 // 97. atha tau nRpau patadbhiH patribhiH zaraiH kRtvA rejaturyathA pakSanyagrodhau patadbhiH patribhiH pakSibhI rAjataH / plakSo vRkSabhedaH / kiMbhUtau tau / dhiyA kRtvA mayUravyaMsakacchAtravyaMsakau nu bAhyavikArAdarzanena ramyAkAradehanepathyatvAnmayUra iva mayUraH / vyaMsayati chalayati cetasA vyaMsakaH / evaM vinayAdidarzanenacchAtra ivacchAtraH / vyaMsakaH pUrvavat / karmadhArayagarbhe dvandve / tAviva / anyonyaM parAbhavArthamatyantaM chalakabuddhI ityarthaH // 1 e sI kRtantasmA. 2 sI zraNA'. 3 e sI dazauH / 4 e sI saha syA. 5 e sI tribhi pa. 6 sItau dhideg 7 sI ti ce. 8 e sI ne tacchA. Page #424 -------------------------------------------------------------------------- ________________ 416 vyAzrayamahAkAvye tau strigdhaM vAktvacaM pIThacchatropAnahamudvahan / dhavakhadirapalAzAnpravizyaikSiSTa nAradaH // 98 // 98. nAradaH kalikArakarSiH zetrApAtabhayAddhavakhadirapalAzAMstarubhedAnpravizya tau nRpAvaikSiSTa / kIdRk / snigdhamarUkSaM vAktvacaM vacanamaGgacchaviM ca pIThacchatropAnahaM munitvAdvRsIchatrikApAdukAzcodvahandhArayan // mayUravyaMsakacchA "mayUra " [116] ityAdinA nipAtyau // lakSanyagrodhau / vAktvacam / dhavakhadirapalAzAn / pIThacchatropAnaham / ityatra 1 "cArthe" [117] ityAdinA dvandvaH // [ mUlarAja : ] athotkSipya bhruvau vakre kuTile daMSTrike rupA / pRthubhIme dRzau daityo mahAbhIme bhuje dadhat // 99 // tulyo harINAmutpacyAdhyAsta caulukyadantinam / zastrIkhaGgau vahanmAtRmAtArau kIrtiyuddhayoH // 100 // 1 99,100. athAnantaraM daityo grAhArirutpatyotlutya caulukyadantinamadhyAsta mUlarAjavadhAyArohat / kiM kRtvA / rupA kopena kuTilA ca vakrA ca vakre bhrU va bhruvau nayanordhvaromapaddhatI ukSipyotpATya / tathA kIdRksan / dadhaddhArayan / ke ke ityAha / ruSA vatrA ca kuTilA ca kuTile / daMSTrikA ca daMSTrikA ca daMSTrike zmazruNI / 5 1 esI vau cakre . 1 e sI karSiza. 2 bI zastrapA. 3 e sI vAktvaM ca / dha 4 e sI * zca 0 5 sINI saM 0 Page #425 -------------------------------------------------------------------------- ________________ [hai0 3.1.119.] pazcamaH sargaH / 417 3 ruSAM hi zmazruNI saMsphurantI vakIsyAtAm / nAsikAgrastha sImantakalpazmazrumadhyabhUtapradeza vizeSeNa dvidhAkRtatvAt zmazruNo dvitvam / tathA ruSA pRthubhImA ca mahAbhImA ca pRthubhIme hakka haka dRzau / ruSA hi dRzau vistarato raudrIsyAtAM ca / tathA ruSA cikIrSitotplavanavazena vA pRthubhImA ca mahAbhImA ca mahAbhIme bhujA ca bhujA ca bhuje ca / tathA kIrtiyuddhayoryathAsaMkhyaM mAtRmAtArau jananIparicchedako kItyutpAdikAraNasamApakAvityarthaH / zastrIkhaGgau kSurikAsI vahan / tathA hari siMho hari markaTo harizca dardurasteSAM harINAM tulya utplavanena sadRzazca // vakre / kuTile | pRthubhIme / mahAbhIme / ityatra "samAnAm " [ 118] ityAdinaikazeSaH // arthena samAnAmiti kim / zastrIkhaGgau / kIrtiyuddhayoH // harINAm / bhruvau / daMSTrike / dRzau / bhuje / ityatra "syAdau " [119] ityAdinaikazeSaH // syAdAviti kim / mAtA ca jananI mAtA ca paricchettA mAtRmAtArau / atra hyekatra mAtarAvanyatra mAtArAvityaukAre rUpaM bhidyate // tau bhrAtroH sutayorvarthe yamaputrau nu zarUyasI / svasodayauM nu vibhrANAvekebhasthau prajatuH || 101 // 101. sa ca grAhArizva mUlarAjazca tau | bhrAtrorbhrAtuzca svasuzca surtayorvA / vAzabdo jJeyaH / surtasya duhituzca vArthe nu kArya iva prajahRturmitho jannatuH / kiMbhUtau santau / ekebhasthAvekagaje vartamAnau / tathA 1 1 e sI 'yo nvarthe. 1 pANima. 5 e sI DI kAditya .. 'zro bhrAtu** 8 e sI 'tayaca / bhuje. 53 3 bI 'kIrpato. 4 e sI 6 e sI DI 'jAM tena u. 7 esI 9 bI tazca duhitazca 2 e sI DI sthasama Page #426 -------------------------------------------------------------------------- ________________ 418 vyAzrayamahAkAvye [ mUlarAjaH ] zarUyasI kSurikAkhau svasodaya nu svakIyau bhaginImiva sodaryamiva cAdarAdityarthaH / bibhrANau / kIdRzau zarUyasI / yamaputrau tu yamasya sutA ca putrazca putrAviva mRtyuhetutva kRSNatvAdinA yamaputrikAputratulyau || / tau / ityatra " tyadAdiH " [ 120 ] iti tyadAdeH zeSaH // I bhrAtroH / sodayauM / putrau / sutayoH / ityatra "bhrAtR" [ 121 ] ityAdinA bhrAtraputrArthayoH zeSaH // kumAramAtApitarau pradyumnapitarau ca te / kruddhAdyeti caulukyo bruvandaityamapAtayat // 102 // 102. caulukyo daitya pAtayadgajAdbhUmAva bhraMzayat / kIdRksan / bruvan / kimityAha / kumAramAtApitarau gaurIzvarau pradyumnapitarau ca lakSmIviSNU ca te tavAdya kruddhAviti // pitarau / ityatra "pitA mAtrA vA " [ 122 ] iti piturvA zeSaH // pakSe | mAtApitarau / mAturacyatvAtpUrvanipAtaH // sa taM zirvazvazurayoH putro nUtpatya durdharaH / AndizvazrUzvazuraM babandhebhavaratrayA // 103 // 103. sa mUlarAjastaM grAhAribhibhavaratrayA babandha / kiM kRtvA / durdharo mahAbalatvAtkenApi dhartumazakyaH san zurazca zvazrUzva zvazurau zivasya zaMbho: zvazurau zivazvazurau tayorhimAdrimenayoH putro nu mainAkA 1 e sI vadveti. 1 sI dAre: ze. 'kSmItiSNU, 5 e sI 2 bI vasvasura". 2 esI daryo / pu . 3 sI 'mamAtabhraM sura. 6 bI DI vasurau, 7 e sI 'nayo pu 4 e sI Page #427 -------------------------------------------------------------------------- ________________ [hai03.1.126. ] paJcamaH sargaH / dvirivotpatyottya yathA mainAka: sapakSatvenotpatatyevaM durdharatvAddvajAdbhUmau nipatyetyarthaH / kathaM babandha / Akrandinau rudantau grAhAreH zvazrUzvazurau yatra tadyathA syAt // zvazurayoH zvazrUzvazuram / ityatra "zvazuraH zvazrUbhyAM vA " [123] iti vA rzvazurasya zeSaH // gAgya vAtsyau tuSTuvarindrau ca brAhmaNAviva / indrendrANyo ripau baddhe tamupendraM balAviva // 104 // 104. indrendrANyo ripau grAhArau balAviva balidaitya iva baddhe taM mUlarAjamupendramiva viSNumiva tuSTuvatuH / kau kAvityAha / gArgyava gArgyAyaNaca gAgya vAtsI ca vAtsyAyanazca vAtsyau / tathendrau cendrendrANyau / kiMvat / brAhmaNazca brAhmaNI ca brAhmaNAviva bhaTTabhaTTi - nyAvivetyarthaH // 8 1 gAgyau / ityatra "vRddho yUnAM " [ 124 ] ityAdinA vRddhazeSaH // vAtsyau / ityatra "strI puMbacca" [125 ] iti vRddhastriyAH zeSaH / puMvacceyaM syAt // brAhmaNau / ityatra "puruSaH striyA" [ 126 ] iti puruSazeSaH // tanmAtrabheda ityeva / indrendrANyoH / atra dhavayogalakSaNorthabhedaH / anye tu tanmAtrabhedadidhike prakRtibheda evaikazeSaM necchanti / arthabhede vicchantyeva / indrau // 1 e sI 'nAkasa. * zvasura 5 bI zvasuraH kiMva brA. DI kiMca brA. 11 DI dAdhi, 419 2 e sI DI 6 bI zvasura 0. 9 e sI surau 3 bI zvasura . 4 esI7 e sI mUlaM rA 8 esI zeSaM puM. 10 e sI 'tra dhuva Page #428 -------------------------------------------------------------------------- ________________ 420 vyAzrayamahAkAvye [muulraajH| imA gAva ime vatsA imezvA ruravo rayAt / yAntvityasya grahe jalpalla~kSothAdhAvata krudhA // 105 // 105. atha lakSaH krudhA mUlarAjaM pratyadhAvata / kIdRksan / snehAtirekAjalpan / kimityAha / asya grAhAreHhe bandhe sati rayAcchIghra yAntvapagacchantu / ke ka ityAha / gAvazca striyo gAvazca puruSA imA gAvo dhenuvRSAstoM vatsAzceme vatsAzcemA ime vatsAstathAzvAzcema azvAzcemA imezvAstathA ruravezca mRgabhedAzceme ruravazca {gIbhedAzcemA ime ruravazca / grAhArigrahe gavAdibhirme na kiMcitprayojanamityartha iti / i~mA gAvaH / ityatra "grAmyA' [127] ityAdinA strIzeSaH // grAmyeti kim / AraNyAnAM mA bhUt / ime ruravaH // azizugrahaNaM kim / ime vatsAH / dvizapheti kim / imezvAH // vAsoGgarAgaM mAlAM ca vibhratsitAni tatsitam / DhuvAno dantakonyaitya caulukyamiti sobhyadhAt // 106 // . 106. sa lakSazcaulukyametyAgatyeti vakSyamANamabhyadhAdavocat / kIhaksan / sitaM ca sitazca sitA ca sitAni zvetAni vAso vastramaGgarAgamaGgavilepanaM mAlAM ca puSpasrajaM ca bibhrat / tathA dantakAnyA kRtvA sitaM zvetAni tattAni vAsoGgarAgaM mAlAM ca DhuvAnaH zvetatvAdhikyAdAcchAdayan // 1e sI kSodhAtAva, DI kSodhAvata tatkrudhA // . 2 e sI kAntatya. 1e sI ti yara'. 2 DI yAntu ga'. 3 e sItva ga. 4 e sI thA tsA. 5 DI vazcame mRgA: ru. 6 e sI mR...gI. 7 e sI ivAgA. 8 bI me azvAH // . 9 sI ca mivA. 10 e DI ni vA. 11 e sI mAlA ca tuSpa. 12 e sI bibhat. Page #429 -------------------------------------------------------------------------- ________________ [ hai0 3.1.129.] paJcamaH sargaH / 421 tatsitam sitAni / ityatra "kkIbam" [128]: ityAdinA klIbaM ziSyate taccaikamekArthaM vA // mUla puSyapunarvasvozcandrastedyodraNe mayi / yanme grAhArezca tiSyapunarvasvornu nAntaram // 107 // 107. he mUla mUlarAja "te lugvA" [3.2.108] ityuttarapadalopaH / anena ca saMbodhanenAsya mUlanakSatrajAtatvamuktam / mUlajAtAnAmeva hi prAyeNa nAmAdau mUlazabdaH syAt / mayyudraNe raNAyodyatedya te tava candro vartate / kva / puSyapunarvasvoH / atra punarvasvantyaikapAde punarvasuzabdaH / puSyazca punarvasU ca puSyapunarvasU tayoH / upazleSasaptamIyam / puSyapunarvasubhyAM saMyukta ityarthaH / aSTamazcandra ityarthaH / mUlapUrvASADhottarASADhApAda eko dhanuriti vacanAnmUlajAtasya rAjJo dhanU rAziH / punarvasupAda aikaH puSyAzleSAzca karka ityukteH punarvasvantyaikapAdapuSyAzleSAyuktazcandraH karkarAzistho dhanUrAzezca karkoSTama iti tatsthazcandropyaSTamaH / aSTame prANasaMdeha ityuktezca tavAdya prANasaMdeha iti tAtparyam / svasyodraNatve hetumAha / yadityAdi / yadyesmAddhetorme grAhArezca nAntaraM na vizeSo mithontaraGgamaitryAvayoreka evAtmetyarthaH / atraiva zabdazleSopamAmAha / tiSyapunarvasvornu yathA puSyapunarvasunakSatrayorvyavadhAyakAnyanakSatrAbhAvenAntaraM vyavadhAnaM na syAt / / puSyapunarvakhoH / tiSyapunarvastroH / ityatra "puSyA" [129] ityAdinA punavasuMdhartha ekArthaH syAt // 1 e sI DI svoccandra 1esI sU ca puSyapunarvasU ta'. 2 bIrthaH / mU. 3 e sI DI ekapu. 4 sI zca kArko. 5sI camamAddhe'. 6 e sI So miyontaraM na vizeSo mi. 7bI suddhyartha. Page #430 -------------------------------------------------------------------------- ________________ 422 yAzrayamahAkAvye [ mUlarAjaH] muJcAmuM krodhamAnau ca lAbhAlAbhaM smarAtmanaH / sukhaduHkhau bhajedbhAvau lAbhAlAbhau hi cintayan // 108 // 108. he rAjannamuM grAhAriM krodhamAnau ca kopAhaMkArau ca muJca tathAtmano lAbhAlAbhaM smara / evaM kurvato mama lAbholAbho veti paribhAvaya / hi yasmAllAbhAlAbhau cintayanparibhAvayansukhaduHkhA sukhaduHkhahetU bhAvau padArthoM bhajet / lAbhArthamalAbhaparihArAya ca sukhahetvarthavaiduHkhahetumapyarthamaGgIkarotItyarthaH / tasmAdrAhArermocanaM svasya sasainyasyAnekasaMpattihetutvAllAbhakAraNamamocanaM tu kSayahetutvAdalAbhakAraNaM paribhAvya duSkaramapi grAhArimocanaM kurviti tAtparyArthaH / lAbhAlAbham lAbhAlAbhau / atra "virodhinAm'' [130] ityAdinA dvandvo vaikArthaH // virodhinAmiti kim / krodhamAnau / advyANAmiti kim / sukhaduHkhau bhAvau // athAzvavaDavAvicchebaTvAzvavaDavaM nvimam / tatve pUrvApare brUhi brUmaH pUrvAparaM yudhi // 109 // 109. azvavaDavaM nu turaMgaturaGgayAvivAmuM grAhAriM baddhavAtha yadyazvavaDavo turagaturaGgayau / upalakSaNatvAddhastiratnavarNAdidaNDaM ceccheAJchasi tattadA skhe AtmIye pUrvApare Adyante pUrvajAna bhrAtRputrapautrAdi pAzcAtyaM svasaMtAnaM ca kathaya tvadvaMze yo grAhArerdaNDaM jagrAha yo grahIpyati ca tau prakaTayetyarthaH / idamuktaM bhavati / mayi sati tava vaMze sa kopi nAbhUna bhaviSyati ca yo grAhArerdaNDaM gRhItavAn grahISyati vA / 1 sI vau pAdA. 2 sI hAya. 3 bI degvadukha. 4 DI vAllobha. 5 sI raGgatu. 6 bI di pazcA. 7 DI vaMzo yo'. 8 e sI yohA. 9en gRhI. Page #431 -------------------------------------------------------------------------- ________________ [hai0 3.1.130.] paJcamaH sargaH / 423 tasmAttvamapi daNDagrahaNaviSayAsaddhAhaM mA kRthA iti / nanu tvamapi taM svavaMzyaM kaMcana prakaTaya yena mayA baddhaH zatrurmocito mocayipyate vetyAzaGkayAha / brUmaH pUrvAparaM yudhi / vayaM tu vaM pUrvAparamAdyante yudhi raNe brUmaH svadorbalaprakaTanenAdhunaiva prakaTayAmaH // mAgharottaramIkSasva kodharottarayostava / gomahiSeNeva gomahiSau yudhyasva bho mayA // 110 // 110. adharottaraM mekSasva bhayAkulatayAdharadezamUrdhvadezaM ca mA vilokaya / yatodharottarayoradharo_pradezayostava saMbandhI kosti / na na kopItyarthaH / tarhi kiM kAryamityAha / yathA gomahiSau zaNDalulAyau gomahiSeNa zaNDamahiSAbhyAM saha yudhyete tathA bho mUlarAja tvaM mayA saha yudhyasva // caulukyothAha kopepi kSarandadhighRtaM girA / asau mocyaH kathaM yasya gAvo dadhighRte sadA // 111 // 111. atha caulukyaH kopepi krodhe satyapi mahApuruSatvAdrAi kRtvA dadhidhRtaM madhuratvAddadhisarpiSI iva kSaransannAha / kimityAha / yasya grAhAreH sadA gAvo dadhighRte dadhighRtatulyA mahApApiSTatvAddhenavo yasya bhojyA ityarthaH / asau grAhAriH kathaM mocyastyAjyo na kathamapItyarthaH // 1 bIpi tvaM sva. sI degpitaH svaM vaM. 2 e sI brUma pU. 3 e sI dorvapra. 4 e sI degmUrddhade. 5 e sI roIpra. 6 e sI DI tvA......6. 7 e sI DI piSThAddhe . 8 e sI deghArika'. Page #432 -------------------------------------------------------------------------- ________________ 424 vyAzrayamahAkAvye mUlarAjaH azvavaDavam azvavaDavau / pUrvAparaM pUrvApare / adharottaram adharottarayoH / ityatra "azvavaDava'' [131] ityAdinA vaikArthatA // azvavaDaveti nirdezAdevetaretarayoge isvatvaM nipAtyate // ___ pazu / gomahiSeNa gomahiSau // vyaJjana / dadhighRtam dadhighRte / atra "pazu" [132] ityAdinA dvandva ekArtho vA // kuzakAzamasau pApaH kuzakAzA ime nRpaaH| sAro dhavAzvakarNa nu tvaM mumocayiSannamum / / 112 // 112. pAposau grAhAriH / kuzakAzaM kuzA darbhAH kAzA iSIkAkhyAstRNabhedA dvandve / kuzakAzaimivAsAraH ityarthaH / tatheme pAhArisatkA nRpAH kuzakAzAH / grAhArimocanezaktatvAdasArA ityarthaH / evaM ca yadi paramamuM grAhAriM mumocayiSanmocayitumicchaMstvameva dhavAzvakarNaM nu| dhavAzvakarNAkhyavRkSabhedA iva sAro baliSThaH / kAkuvyAkhyayopahAsagarbhavAkyArthatvAdayamatra tAtparyArthaH / na hi grAhAristannRpAzcAsamarthA AsanparaM pAhAriH sarveSu nRpeSu pazyatsu mayA baddhotastvamekomuM mumocayiSuH kiyanmAtra iti // yudhyase cedasau dostvAM tilamASAnnu pekSyati / bhatA dhavAzvakarNAnki tilamASenilaH skhalet // 113 // 113. cedyadi yudhyase tvaM tadAsau mAmakIno dostilamASAnnu tilamASAnivAsAratvAllIlayA tvAM pekSyati saMcUrNayiSyati / dRSTAnta 1 sI zama. 2 e sI bhaso pA. 1 e sI DI te / go. 2 e sI zanivA'. 3 e sI mamugrA. 4 sI hi gRyA. Page #433 -------------------------------------------------------------------------- ________________ [ hai03.1.133.] paJcamaH sargaH / 425 mAha / dhavAzvakarNAnbhaGkAnilaH kiM tilamASe skhalet / tadidamatrAkUtam / yo dhavAzvakarNavatsArAn grAhAryAdInbhaGkA sonilemahAbalo maddordaNDastilamASartucche tvayi kiM kadAcitskhalet // RzyaiNAnAM samairazvairyadyuzyaiNaM nu naGkSyasi / yAhIdAnIM mA tittirikapiJjalamivAreTa // 114 // 114. RzyaiNAnAM bhAlUkAnAM mRgabhedAnAM ca samaiH zIghratvAdinA tulyairavaiH kRtvA RzyaiNaM nu RzyaiNA iva yadi tvaM yasi tadedAnI - meva yAhi / yadi pazcAdapi raNe namayasi tadA prathamameva nazyetyarthaH / tittirikapiJjalamiva / tittiri: prasiddhaH / kapiJjalo gauratittiriH / bahuvacanasamAhAre / tadiva mAraTa svavikatthanena mA pUtkuru // 1 ityuktaH sograhaccApaM manvAnozvarathaM zritAn / dviSo na daMzamazakaM na tittirikapiJjalAn / / 115 / / 115. ityevaMprakAreNoktaH sa lakSazcApamagrahIt / kIdRksan / azvarathaM zritAnazvAnrathAMzvArUDhAndviSo daMzamazakaM daMzA mazakAzca kSudrajantubhedA: prasiddhA asAratvAttatulyAnapi na manvAno na manyamAnastathA tittirikapiJjalAMstittirikapiJjalatulyAnapi na manvAnazca // 10 taru / dhavAzvakarNam dhavAzvakarNAn // tRNa / kuzakAzam kuzakAzAH // dhAnya | tilamASe tilamASAn // mRga / RzyaiNam RzyaiNAnAm // pakSin / tittirikapiJjalam tittirikapiJjalAn / atra "tarutRNa" [ 133] ityAdinA ekArthI vA // 1 eraya // 2 bI "trika". 1 e sI 'lavahA DI 'lavanmahA'. 4 bInAM bhalU. 5 e sI DI naisi. 8 sI tulyo 9 bI tiraka 54 2 sI 'tu tva 6 sI 'rute 10 sI 0 zyaiNA . // 3 bI 'citkhale'. 7 e sI 'ratvotta'. 11 bI tiraka Page #434 -------------------------------------------------------------------------- ________________ 426 vyAzrayamahAkAvye [ mUlarAja: ] senAGga / azvaratham // kSudrajantu | daMzamazakam | antra " senAGga" [ 134 ] ityAdinA dvandva ekArthaH // badarAmalakaM dhAnAzaSkulIvAMzituM parAn / varSatIpUndvijakSatravidvAstatra tatrasuH // 116 // 116. dvijakSatravidvAstatrasuH / vivaizyaH / ka sati / tatra lakSe / kIdRzi / ipUnvarSati / kiM kartum / parAnbadAmalakamiva / IvotrApi yojyaH / badarIphalAmalakIphalAnIva / tathA dhAnAzaSkulIva / dhAnau bhRSTA yavAH / zaSkulI prasiddhA / khAdyabhedaH / dvandve tadive cAzituM bhakSayitumanAyAsena vinAzayitumiti yAvat / dvijakSatriya viddhaM trAtApyadhvanayaddhanuH / jayAya bherIzaGkhaM ca sadyo bhairikazAGkhikam // 117 // 117. dvijakSatriyaviTUdraM trAtApi rakSitApi mUlarAjopi sadyastatkSaNAdeva jayAya dhanuradhvanayajyAkarSaNenAvAdayat / tathA mUlarAjasatkabhairikazAGkhikaM bherIvAdanazilpAH zaGkhavAdanazilpAzca jayAya vijayasUcakaM bherIzaGkhamadhvanayat // jyAnAdairdhanurasyoccaiH zirogrIvamadhunvataH / pratyaSTAtkaThakAlApamudagAccetyuvAcaM nu // 118 // 118. asya mUlarAjasya dhanurdharottamatvena lakSabaddhadRSTitvAcchiro 1 esI vAsituM. 2 eca nuH // 1 bI itotrA. 1 e sI phalama. 3 bI 'nA bhraSTA zakSa' sI ' va vAMzakSa. satka". 4 eva cAM 5 e sI rakSatA 6 esI 'lasaja DI 'la Page #435 -------------------------------------------------------------------------- ________________ [hai0 3.1.139. ] paJcamaH sargaH / 427 grIvamadhunvato kampayataH sato dhanuH kartR / uccairudAttairjyAnAdaiH kRtvovAca kaThakAlApAridaityAnAM nirNItavadhatvena babhASa iva / kiM tadityAha / roi: kAlApAzca zAkhAdhyayananimittavyapadezabhAjodvijAcaraNAkhyA dvandve / tatpratyaSThAdudgauzca pratiSThAmabhyunnatiM ca prAptamiti // 2 badarAmalakam / ityanra "phalasya jAtau" [135] iti dvandva ekArthaH // dhAnAzaSkuli / ityatra "aprANi" [136 ] ityAdinA dvandva ekArthaH // prANipazvAdivarjanaM kim / dvijakSatriyavidvAH dvijakSatriyavim / gomahiSau gomahiSam / ityAdIni pUrvoktAnyeva jJeyAni // prANyaGga / zirogrIvam // tUryAGgam / bherIzaGkham / bhairikazAGkhikam / atra "prANi" [137] ityAdinA dvandva ekArthaH // pratyaSTAtkaThakalApam / udgAtkaThakAlApam / atra "caraNasya" [138] 19 ityAdinA dvandva ekArthaH // vAjapeyacayanayoriveSuvajrayornu tau / arkAzvamedhe nu raNe cakratuH zaramaNDapam // 119 // 119. yathA vAjapeya- cayana- iSu vajra arka - azvamedhAkhyeSu yAgabhedeSu cchAyAdyarthaM zaramaNDapaM kaucitkurutastathA raNe tau mUlarAjalakSau nirantaramokSaiH zaramaNDapaM vANamaNDapaM cakratuH // arkAzvamedhe / ityatra "akkIbe" [139] ityAdinA dvandva ekArthaH // akkIba iti prasajyapratiSedhaH kim / vAjapeyaM ca cayanaM ca tayorvAjapeyacayanayoH / imau 1 e sI 'cana'. 1 bI 'ThAH kalA. 2 bI 'ninimi', sIDI : +++ pratya 5 sI 'kApa'. dino e.. DInA, 3 e sI gAzca pra0. 4 e 6 sI 'ThalA. 7 e sI Page #436 -------------------------------------------------------------------------- ________________ 428 vyAzrayamahAkAvye [mUlarAjaH] RtUM puMliGgAvapi sta iti payudAsAzrayaNetrApi syAt // adhvaryugrahaNaM kim / iSuvajrayoH / adhvaryavo yajurveda vidasteSAM vedopyadhvaryustatra vihitAH kratavozvame. dhAdayodhvaryukratavaH / iSuvajrau tu sAmavedavihitAviti // . yutsaMhitAyA vistArAtpadakakramakaM nu tau / stutau devAsuraiH sarpanakulaM nu virodhataH // 120 / / 120. tau devAsuraiH stutau devairmUlarAja: prazaMsitosuraistu lakSa ityarthaH / kiMbhUtau santau / virodhato vairAddhetoH sarpanakulaM nu sarpanakulatulyAvata eva yudraNaM saiva svargaphalatvAtsaMhitA vaidiko granthastasyA vistArAdvistAraNAddhetoH padakakramakaM nu padAnantaraM kramasya pAThItpadakramau nikaTapAThau pAThavizeSAvadhIyAte "padakrama" [6.2.126] ityAdinAke padakazca kramakazca tadiva / yathA padAdhyAyakakramAdhyAyako yathoktena saMhitAsthapadakramapaThanena saMhitAyA vistArakAvevaM yudho vistArakAvityarthaH // padakakramakam / ityatra "nikaTapAThasya" [140] iti dvandva ekArthaH // sarpanakulam / ityatra "nityavairasya" [141] iti dvandva ekArthaH // tau gUrjaratrAkacchasya dvArakAkuNDinasya nu / nAthau zaromimAlAbhirgaGgAzoNaM pracakratuH // 121 // 121. tau mUlarAjalakSau gUrjaratrAkacchasya gUrjaratrAkacchadezayo 1 e bI sI DI tU pulliGgA . 2 sI thevA ya'. 3 e sI dhvaryasta. 4 e sI yukravata'. 5 bI raiH surairdevai. 6 e sI DI kuladeg. 7 e sI dakra. 8 e sI DI ThatpAda. 9 e sI zeSava. 10 e sI dhIyate. DI dhIyate. 11 bI kramadhyA'. 12 sItAsthApa'. Page #437 -------------------------------------------------------------------------- ________________ [hai0 3.1.142.] paJcamaH srgH| 429 thau zarA eva saMtatocchalitatvAdUrmayaH kallolAsteSAM yA mAlAH zreNayastAbhiH kRtvA gaGgAzoNaM pracakratuH jAhnavInadamiva pracakratuH / nurupamAyAm / yathA dvArakAkuNDinasya naathau| dvArakApurInAtho vissnnuH| kuNDinapuranAthazca viSNuzyAlo rukmI / rukmiNyapahArakAle mahAyuddhavidhAnAccharomimAlAbhirgaGgAzoNaM pracakratuH // vArANasIkurukSetraM prApyAji tAvahRSyatAm / zauryaketavatasyezau zoryaketavate iva // 122 // 122. spaSTaH / kiM tu / vArANasI ca pU: / kurukSetraM ca dezaH / dvayamapi loke mahAtIrthatvena prasiddham / ivotra jJeyaH / svargahetutvene vArANasIkurukSetratIrthatuyAmityarthaH / zaurya puram / ketavatA ca graamH|| dAyena gaurIkailAMsau tadA tAvanucakratuH / astrairastrANi takSantau takSAyaskAramakSatau // 123 // 123. tadA dADhyana baliSThatvena sthairyeNa vA gaurIkailAsau giribhedAviva tau mUlarAjalakSau takSAyaskAraM kASThataDohakAramanucakratuH / yatorastrANi takSantau chindantau / tathAkSatau svayaM prahArarahitau / takSAyaskAramapi hi svayamakSataM sadasvairvAsIghanAdibhirastrANi cApakhagAdIni takSati // nadI / gaGgAzoNam // deza / gUrjaratrAkacchasya // pur / dvArakADhuNDinasya / 1 bI bANArasI. 2 e sI DI lAso ta. 1 vI mAlA zre. 2 bI NaM jA. 3 bI nAcchiro'. 4 bI tu / bANArasI. 5 bI na bANArasI. 6 e sI lyAnitya. 7 e sI DI zauryapu. 8 e sI ratrANi. 9 e sI takSintI. 10 sI ntau . sva. 11 bI sI DI pura / dvA. 12 vI dvArikA. 13 e sI DI kuNDana. Page #438 -------------------------------------------------------------------------- ________________ 430 vyAzrayamahAkAvye [mUlarAjaH] ityatra "nadIdeza' [142] ityAdinA dvandva ekArthaH // svairityeva / zauryaketavate // puragrAmasabhedepIcchatyanyaH / zauryaketavatasya // puurdeshsNbhedepotypre| vArANasIkurukSetram // dezagrahaNena caiha janapadAnAM grahaNaM pRthagnadIpUrgrahaNAt / teneha na syAt / gaurIkailAsau // takSAyaskAram / ityatra "pAvyazUdsya" [143] iti dvandva ekArthaH // AnIyeSUna gavAzvenoSTrakhareNArpayanbhaTAH / sadhrIcI dadhipayasoH kIrtimAkAGkatostayoH // 124 // 124. tayormUlarAjalakSayorgavAzvenoSTrakhareNa ca kRtveSUnAnIya bhaTA Arpayan / etena vANakSepasyAtibAhulyamuktam / kIdRzoH stoH| dadhipayasordadhidugdhayoH sadhIcI nirmalAM jayotthA kIrtimAkAGkatoH / / SabhirgomahiSairvAhya sdRgdRgmdhusrpissoH| tulyormupadazairnAgAzvairlakSaH kuntamuddadhe // 125 // 125. SaDbhirgomahiSarvAhyaM voDhuM zakyaM mahAbhAramityarthaH / lakSaH kuntamuddadhe mUlarAje kSepArthamutpATitavAn / kIdRk / madhusarpiSoH sadRghakkopAraktatvAttulyAkSaH / tathopagatAH samIpagatA darza dazatvaM yeSAM tainavabhirekAdazabhirvA nAgAzcairhastiyaistulyo samAnabalaH // 1bI dhairbAhyaM. 1 bIre / bANArasI. 2 e sI ceya ja. 3 e sI DI pAtrazU. 4 bI lala'. 5 sIjakSa. 6 bI parvAhyaM. 7 bI dhemUladeg. 8 e sI zabhi da. 9 e sI DI tvaM tai'. 10 e bI sI DI lyoga sa. Page #439 -------------------------------------------------------------------------- ________________ [hai0 3.1.143.] paJcamaH sargaH / 431 nAgAzca dyannupadazaM dhannAsannadazAn rathAn / rAjadantairdazanoSThaM prAsamullAsya sokSipat // 126 // 126. sa lakSaH prAsaM kuntamullAsya sphorayitvAkSipanmUlarAjAbhimukhaM preritavAn / kahiksan / upadazaM navasaMkhyamekAdazasaMkhyaM vA nAgAzvaM yanmahAbalatvAtkhaNDeyaMstathAsannadazAnnavaikAdaza vA rathAn dyastathA rAjadantairdantAnAM rAjabhiruparyadhazca madhyadantaroSThaM kopAddazan / liptavAsitadikkIAthoSNaguzrIH ssddddnntH| kuntena sarvasAreNAvadhIllakSaM culukyarAT // 127 // 127. atha culukyarAD mUlarAjaH sarvaH sAraH pradhAnalohabhedo yatra tena sarvasAralohamayena kuntena lakSamavadhIt / kIdRzaH / mahApuruSatvena sallakSaNalakSitatvAtpaT ziro hRtskandhau pAdau connatA uccA yasya saH / toSNaguzrI ravitulyatejA ata eva kIrtyA liptavAsitAH pUrva vAsitA AmoditAH pazcAliptA vyAptA dizo yena saH // dhanyAkhyanyAH surAH strIbhiH puSpavRSTimatha vyadhuH / kRtapriye kSaNAttasminkRtograripunigrahe // 128 // * 128. atha surA~stasminmUlarAje kSaNAtpuSpavRSTiM vyadhuH / kIdRzAH santaH / strIbhiH svabhAryAbhirdevIbhiH kRtvA dve anye yeSAM te vyanyAstisronyA yeSAM te vyanyAH / keciddevIdvayopetAH kecicca devI-yayuktA ityarthaH / yataH kIdRze / kRtapriye vihitasurAbhISTe / etadapi kuta 1 e sI nyAnanyAH. 2 e sI surA strI. 1e sI prAsaku. 2 sI degNDayasta'. 3 sItha cUlu. 4 sI sarvasA. 5 e sI DI salakSa. 6 bI thoSNugu. 7 e sI tA amo. 8 sI rAje. 9 e ryAdideM. sI ryAdidevI. 10 e sI trayaM yu. Page #440 -------------------------------------------------------------------------- ________________ 432 dhyAzrayamahAkAvye [mUlarAjaH] ityAha / yataH kRta ugro mAraNAtmako riporlakSasya nigraho yena tasmin // grAhAri somucatkRttAGgulIkaM bhikSitaH patim / tasya pANigRhItIbhirvAlahItapANibhiH // 129 // 129. sa mUlarAjo grAhArimamucat / kIdRzaM santam / kRttA chinnAGgulyarthAtkaniSThA yena yadvAGgulyAM kRttaM yena taM svavelAyattaM kRtvetyarthaH / yato bAlaiH kartRbhirgRhItapANibhirAttahastAbhiH satIbhirmUlarAjasya kRpAtirekotpAdanAya bAlakAnhasteSu gRhItvetyarthaH / tasya grAhAreH pANigRhItIbhirbhAryAbhiH patiM bhartAraM bhikSitosmabhyaM patibhikSAM dehIti yAcitaH // tataH prabhRti saurASTraH strIveSo jaatjnmbhiH| ajanmajAtaizvopAttaH prAha rAjibhuvo yazaH // 130 // 130. tataH prabhRti tasmAnmokSadinAdArabhya strIveSa AprapadInazATikAparidhAnakacchAdAnAbhAvalakSaNo nArIveSo rAjibhuvo mUlarAjasya yazaH saurASTrajayotyAM kIrtiM prAha / saMpratyapi jJApayatItyarthaH / kIhak / saurASTra: suraassttraadeshodbhvailokairupaatto vayaM mUlarAjasya puraH strIkalpA iti jJApanAya gRhItaH / kIdRzaiH / jAtajanmabhiH / janmazabdotra janmaprabhRtijIvitakAlavAcI / jAtaM bAlyayauvanavArdhakyAvasthAtrayopabhogena kRtakRtyatvAnniSpannaM paripUrNIbhUtaM janma janmavArI yeSAM tairativRddhairityarthaH / tathA na jAtaM vArdhakyAnupabhogenAkRtArthasvAdaparipUrNIbhUtaM janma yeSAM taizca bAlaistaruNaizcetyarthaH // 1 e sI kRtvA chi'. 2 sI hI. 3 sI tiroko'. 4 bI NiYhI. 5 e sI DI hIbhi.deg 6 bI zaH surA. 7 e sI vailokai. 8 sI jammaza. 9 DI mavA. Page #441 -------------------------------------------------------------------------- ________________ [hai0 3.1.150. ] paJcamaH sargaH / sukhayAtAnyatInyAta sukhAnviprAMzca bhUpatiH / duHkhahInoM hInaduHkhAnyathAvatsaMsthayA vyadhAt // 131 // 131. bhUpatirmUlarAjo hInamapagataM duHkhaM yasmAtsa tathA sansaMsthayA vyavasthayA vyadhAt / kAMskAnityAha / yAtaM prAptaM sukhaM daityavadhotthaM zarma yaistAnsukhayAtAnyatIMstathA yAtasukhAnviprAMzcobhayAnapi yAtasukhatvena hInaduHkhAn / kathaM vyadhAt / yathAvayaH prakAro yatha yathAsyAsti "tadasya N" [7.2.1.] ityAdinA matuH / yadvA yathetyetasyArhaM "tasyArhe" [ 7.1.51] ityAdinA vat / kriyAvizeSaNaM yathAvidhItyarthaH // gavAzvena / uSTrakhareNa / ityatra " gavAzvAdiH " [ 144 ] iti dvandva ekArthaH // dadhipayasoH / madhusarpiSoH / atra " na dadhi" [ 145] ityAdinA na dvandvaikatvaim // paGgirgomahiSaiH / ityatra "saMkhyAne " [146 ] iti na dvandvaikatvam // upadazam nAgAzvam / upadazaiH nAgAzvaiH / atra "vAntike" [147] iti vA dvandvaikatvam // AsannadazAn / ityanna "prathamoktaM prAkU" [ 148 ] iti prathamAntena yannidiSTaM tatpUrva nipatati // rAjadantaiH / liptavAsita / ityatra " rAjadantAdiSu" [ 149 ] ityaprAptapUrvanipAtaM prAgnirpatati // vizeSaNa | uSNaguzrIH // sarvAdi | sarvasAreNa // saMkhyA / SaDunnataH / ityantra "vizeSaNa" [ 150 ] ityAdinA vizeSaNAdeH pUrvanipAtaH // zabdasya spardhe para 1 e DI 'no dIna'. 1 bI 'stAnyadeg 2 e sI DI 'nabhiyA "thAsyA. 5 sI tvam upa 6 DI pati / . 8 sI spa 55 433 3 DI 'thAya:. 4 sI DI 7 e sI DI 'guzrIsa. Page #442 -------------------------------------------------------------------------- ________________ 434 dhyAzrayamahAkAvye [mUlarAjaH] tvAtsarvAdisaMkhyayoH saMkhyAyA eva pUrvanipAtaH / vyanyAH // ubhayostu sarvAditve spardhe parasya pUrvanipAtaH / byanyAH // kRttAGgulIkam / ityatraM "ktAH" [151] iti ktAntasya prAgnipAtaH // ktAntasya vizeSaNatvAtpUrveNa sidhyati vizeSyArthaM tu vacanam / aGgulyAM kRttamanena kRttAGgulIkam / spardhe paratvArtha ca / kRtoparipunigrahe // bahuvacanaM vyAptyartham / tena kRtapriye / ityatra pareNApi spardhe kvAntasyaiva prAgnipAtaH // jAti / pANigRhItIbhiH gRhItapANibhiH // kAle / ajanmajAtaiH jAtajanmabhiH // sukhaadi| sukhayAtAn yAtasukhAn / duHkhahInaH hInaduHkhAn ityatra "jAti" [152] ityAdinA jAtyAdervA prAgnipAtaH // prajayA putrajAto nu tejomyanyAhitotha sH| prabhAsaM jAtaputraivaMgAtmItairAhitAgnibhiH // 132 // 132. atha sa mUlarAjo jAtaputraiRRtpannatanayairiva prItaidaityavadhAtuSTairAhitAgnibhiragnihotribhirdvijaiH saha prabhAsaM tIrthamagAt / kIdRk / prajayA kRtvA jAtaH putro yena(yasya ?) sa putrajAto nu prajA putramiva pazyannityarthaH / tathA tejogninA pratApavahninA kRtvAhitaH prajvAlitogniryena sonyAhitognicittulyo jAjvalatpratApa ityarthaH / / AhitAgnimiH agyAhitaH / jAtaputraiH putrajAtaH / ityatra "AhitAnyAdiSu" [153] iti ktAntasya vA prAgnipAtaH // 1 DI 'tra tAnta. 2 bI veNApi si. 3 bI degla / Aja. 4 e trairutpa. sI traikavRtpa. 5 e sI DI gnicattu. 6 e prAhi. 7 e sI DI miH AmyA. Page #443 -------------------------------------------------------------------------- ________________ 435 [hai0 3.1.156.] paJcamaH sargaH / sosyurvataH padmanAbho nUyatAsibhirAkRtaH / indumauliM zUlapANiM spRSTvA natveti tuSTuve // 133 // 133. spaSTaH / kiMtu / udyata UrvIkRtosiyena sosyudyataH / prajApAlakatvAtpadmanAbho nu viSNuriva / indumauliM somanAthaliGgaM spRSTvA hastena saMspRzya // udyatAsibhiH asyudyataH / atra "praharaNAt" [154] iti ktAntaM vA prAgnipatet // indumaulim / padmanAbhaH // praharaNAt / zUlapANim / atra "na saptamI" [155] ityAdinA saptamyantasya na prAgnipAtaH // yastvAM zrIkaNTha nautyAtaH kaNThegaDuraruHzirAH / bhavatyagaDukaNThaH sozirasyarurapi kSaNAt // 134 // 134. zrIkaNTha he zaMbho gaDuNaM kaNThe yasya sa kaNThegaDurgaNDamAlAmahArogAnvitastathAruNaM zirasyasya soruHzirAzca / upalakSaNatvAdanyairapi rogairyuktazca sannArto rogapIDito naro yastvAM nauti stauti sakSaNAdagaDukaNThozirasyarurapi / apiH samuccaye / upalakSaNatvAdanyarogavimuktazca bhavati // kaNThegaDuH gaDakaNThaH / zirasyaruH aruHzirAH / atra "gaDvAdibhyaH" [156] iti saptamyantaM vA prAgnipatet // 1 sI dyatA. 1 e bI sI DI UrtIkR. 2 sI dhavaH / pra. 3 DI bho vi. 4 e sI DI nAbham / pra. 5 sI kante ya. 6 bI ziroH / a. Page #444 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH] vizvapriya priyamRSAvAdasya tvannirAsataH / syAjjaiminikaDArasya tulyaH kaDArajaiminiH // 135 // 135. he vizvapriya priyA viSNumUrtyA pAlanIyatvAdbhavakaSTAbdhenistAryatvAccAbhISTA vizve samastajanA yasya / anena zaMbhoH srvmaanytoktaa| tvannirAsato nAsti sarvajJaH pramANapaJcakAtItatvAtkharaviSANavadityAdikuvAdaistvadabhAvamananApriyamRSAvAdasya jaiminikaDIrasya kaDAraH pigalo dAso vA sarvajJAbhAvamananena sarvajanAnAM kSepyatvAtkaDAra iva kaDAro yo jaiminirmImAMsakastasya tulyaH kaDArajaimini: kaoNramI. mAMsaka eva syAnnAnyaH / tvannirAsaM durAtmA mImAMsaka evAha nAnya ityarthaH / tathA ca mImAMsakamatAbhiprAyeNoktam // apauruSeyo vedazca prAmANyaM SaTmANataH / sarvajJAbhAva ityeva mImAMsakamataM matam // 1 // vRddhamanvAdibhistutyaM tvAM stuyAnmanuvRddhagIH / yorthadharmapriyaH sa syAddharmArthAbhyAM na vaJcitaH // 136 // 136. vRddhazcirantano yo manurAdharSistadvadbhaktisAratArthasAratAdiguNopetA gIrvANI yasya sa tathA sanyaH pumAMstvAM stuyAt / yatorthadhauM priyAvabhilaSaNIyau yasya saH / arthadharmAbhilASeNetyarthaH / kiMbhUtaM tvAm / vRddhamanvAdibhizcirantanamarnuRSyAdyairAdipadAvyAsAdyaistutyam / sa dharmArthAbhyAM vaJcito viyukta ityarthaH / na syAttasya dharmArthoM bhavata evetyarthaH // 1 e sI DI tulya ka. 2 e sI DI stulyaM tvAM. 1 sI svAbhI. 2 bI mastA jadeg. 3 e sI DI DAraH. 4 sI dAsyo vA. 5 e vAkaDA. sI DI vAkamAra. 6 e sI DAra: mI'. 7 sI gokAm / / 8 e sI nuruSyA. 9 e sI DI stulyam / . Page #445 -------------------------------------------------------------------------- ________________ [hai0 3.1.157.] paJcamaH srgH| 437 brahmAdInAM tvamantAdI tavAdyantau na kazcana / agnISomau vAyutoyAdyAzca te tilamASavat // 137 // 137. brahmAdInAmAdipadAdviSNvAdInAmantAdI saMhArAMtsarjanAcca nidhanotpattikAraNaM tvam / yaduktam / brahmAdInapi bhagavaMstvameva saMsRjasi saMharasi caiva / iti / tava tvAdyantAvutpattivinAzaheturanAdinidhanatvAnna kazcana / uktaM c| anAdinidhanaM devaM jagatkAraNamIzvaram / iti // atazcAgnISomau vahnidevatAsomadevate vAyutoyAdyAzca vAyudevatAjaladevatAdyAzcAdyapadAdevatAdayazca te tava tilamASavattilamASA ivAlpAstvadaMzamAtramityarthaH // skandazrIdasutesakhe tyaktvA sakhisutAdikam / yastvAM dhyAyetrilokyAM syAdanazastraiH sa durjayaH // 138 // 138. skandazrIdau kArtikeyadhanadau sutasakhAyau yasya he skandazrIdasutasakhe he zaMbho sakhisutAdikamAdipadAdbhAryAdikaM saMsArabandhanaM tyaktvA yastvAM dhyAyetsa narakhilokyAmastrANyAgneyAdIni divyAyudhAni zastrANi khagAdIni dvandve tairdurjayaH syAt / kenaupyasau na jIyetetyarthaH // 1 sI nAM dI ta. 2 e sI DI tasukhe. 1 e sI rAsrajaM. 2 e sI DI tAdyA . 3 bI yAdya. 4 e sI DI "dbhUtade'. 5 bI tasukhA. 6 sI dhane tya'. 7 sI nApyAsau. Page #446 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvya [mUlarAjaH] zraddhAtapobhyAM saMpannA arcitvA bilvaguggulaiH / zaGkhadundubhivINAbhirdhanyAstvAM paryupAsate // 139 // 139. sugamaH / kiM tu / zraddhAtapobhyAM saMpannA ityanena bilvaguggulairityanena ca zivarAtriparva jJApitam / tatraiva hi vizeSato bilvapatrairguggulaizca zaMbhoH zraddhopavAsatapaHsaMpannairjanairarcA kriyate // vINAdundubhizaGkhAste priyA iti purastava / gRhNanti nAradaprakhyAste vINAzaGkhadundubhIn // 14 // 140. sugamaH / navaram / te gandharvavidyAkauzalyAdinA prasiddhA nAradaprakhyA nArado devabrahmA tanmukhyAstatsadRzA vA gndhrvvidyaadhraadyaaH|| priyamRSAvAdasya vizvapriya / ityatra "priyaH" [157] iti vA priyaH prAgnipatet // kaDArajaiminiH jaiminikaDArasya / vRddhamanu manuvRddha / ityatra "kaDAra" [158] ityAdinA kaDArAdevA prAgnipAtaH // dharmArthAbhyAm arthadharma / Adyantau antAdI / ityatra "dharmArtha" [159] ityAdinAprAptapUrvanipAtaM vA pUrva nipatet // - laghvakSara / tilamASa // asakhIdut / agnISomau vAyutoya // svarAdyat / asvazastraiH // alpasvara / bilvaguggulaiH // arghya / skandazrIda / ityatra "ladhvakSara[160]ityAdinA ladhvakSarAdi prAgnipatet // spardhe parameva / zraddhAtapobhyAm // 1 e sI jJAstvAM. . 1 e sI lai itya. 2 bI lvapAtrai'. 3 e sI minijai. 5 e sI thamartha / A. guggu. 4 e sI Page #447 -------------------------------------------------------------------------- ________________ [hai0 3.1.161.] paJcamaH srgH| 439 sakhivarjanaM kim / sutasakhe / sakhisuta // ekamiti kim / yugapadanekasya pUrvanipAte prApta ekasyaiva yathA pUrva nipAtaH zeSANAM tu kAmacAra iti pradarzanArtham / shngkhdundubhiviinnaabhiH| vINAdundubhizaGkhAH / vINAzaGkhadundubhIn // vinAyakaskandaguro puNyaiH phaalguncaitryoH| brAhmaNakSatravidvaiH prekSyase grISmadolayoH // 141 // 141. vinAyakaskandaguro he gaNezakArtikeyayoH pitaH phAlgunacaitrayorye grISmadole grISmaparvadolAparvaNI tayorbrAhmaNakSetravidraiH kartRbhiH puNyaiH kRtvA tvaM prekSyase / phAlgune paurNamAsI grISmaparvAcyate / yatotra kASThakhagavyagrakarairbAlakaiH zizUnAM mahAsantApakatvena grISmatulyatvAdISmA DhuNDArAkSasIkRtopadravA uttaarynte| yaduktaM bhaviSyottare / purA raMghurnAma rAjAsIt / tasya rAjye vartamAne DhuNDhA nAma rAkSasI babhUva / sA bAlAnAmupadravaM kurute| tato virAgayuktAH saduHkhAH sarvepi paurA nRpamUcuH / deva tava rAjyesmadvAlAnAM mahAnupadravo bhavati / tatrAyasva / tato rAjA guru vaziSThaM sprshrymuvaac| kosAvadRSTo bAlAnAmupadravakArI / tacchrutvA vaziSTha Uce / deva DhuNDeti nAma rAkSasI tapaHprabhAvAllabdhavarA baalebhyonyairvdhyaa| ataH sA bAlAnpIDayati / tadadya phAlgune puurnnimaayaaH| asyA nizAgame pArtha saMrakSyAH zizavo gRhe / gomayenopasaMlipte sacatuSke gRhAGgaNe / AkArayecchizUnprAyaH khaDgavyagrakarAnarAn // 1 // 1 e sI DI evami. 2 e sI ndubhirIn / . 3 bI 141 he vi. 4 e sI DI rvaNI. 5 e sI kSatrevi . 6 e sI lgunai pau. 7 sI vyadyagra'. 8 sI yate / ya. 9 sI raghUnAma. DI raghunAmA rA. 10 bI vasiSTha'. 11 e sI zivAvo. Page #448 -------------------------------------------------------------------------- ________________ 440 vyAzrayamahAkAvye te kASThakhaGgaiH saMspRzya gItairhAsya karaiH zizUn / rakSanti teSAM dAtavyaM guDaM pakvAnnameva ca // 2 // evaM DhauNDitamAtrasya sa doSaH prazamaM vrajet / bAlAnAM rakSaNaM kArya tasmAttasminnizAgame // 3 // asmiMzca parvaNi somanAthasyApi lokAcAra iti kRtvA prISmotAraNaM vizeSapUjA ca caturvarNalokaiH kriyate // dolAparva ca caitrazuklacaturdazyucyate / yatotra zaMbhugaurIsahito mahotsavena dolAmAruroha / yaduktaM bhaviSyottare / gaurI zaMkaramAha / 1 11 kautukaM me samutpannaM pannagAbharaNa prabho / andolakaM mama kRte kArayasva svalaMkRtam // tvayA sahAndolayeyaM yathA caitre trilocana / gaurIvacanaM cAru zrutvA govRSabhadhvajaH // 2 // sa~ dolaM kArayAmAsa AhUya suravardhakim / stambhadvayaM ropayitvA iSTApUrtamayaM dRDham // 3 // satyaM caivoparitanaM zreSThaM kASThamakalpayat / vAsukiM daNDikAsthAne baddhA dhvAntAya saprabham // 4 // tarphaNAsaMcayaM pIThaM kRtavAnmaNimaNDitam / tatrArUDhastu bhagavAnsomaH somavibhUSaNaH // 5 // [ mUlarAja: ] 99 mandiraM dolayAmAsa pArzvasyaiH pAdaiH saha / iti // 4 e sI 1 e sI 'raiH rizU . 2 bI sI DhauDhita. 3 e sI doSapra lokAMcA. 5 sI catu6 e sI 'cya' DI 'dazyAmucya 7 sI sA lolaM. DI sa dolAM kA 8 sI tpharNa saM. 9 e pIDhaM kR. 10 e sI 'paNa // . 11 e sI DI mandi". Page #449 -------------------------------------------------------------------------- ________________ [ hai0 3.1.161.] paJcamaH srgH| 441 phalamAha / prApte vasantasamaye surasattamAnAmAndolanaM naravarA nanu kurvate ye / te prApnuvanti bhuvi janmataro: phalAni duHkhArNavotkulazatAnyapi tArayanti / asmiMzca parvaNi somanAthasya caturvarNairmahAvistareNa dolAmahotsavaH kriyate // phAlgunacaitrayoH / brAhmaNakSatravi dvaiH / vinAyakaskanda / ityatra "mAsavarNa" [161] ityAdinA mAsAdyanupUrva pUrva nipatet // sa prAduradadmavibhramamibhatvagbhasmataH kRttikArohiNyAtmajasaMnibhaH kSitipatiH stutveti devaM ttH| utko grISmavasantayoratimaghAzleSe vidhau dvAdazA zrIH paJcaSavAsa rnijapuraM nAgASTazatyA yayau // 142 // 142. tataH stavanAnantaraM sa kSitipatirmUlarAjo dvAdazArkazrIvijayAdatipratApI sannAgASTazatyA hastinAM zatASTakena saha paJcaSavAsaraiH paJcabhiH SaDbhirvA dinaiH / zIghramityarthaH / svapuraM yayau / yato grImavasantayorupacArAdvasantartugrISmartusahacaritAsu puSpoccayajalakrIDAdikriyAsu viSaya utka utkaNThitaH / kiM kRtvA yayau / devaM zaMbhumityuktarItyA stutvaa| kIhaksan / kRttikArohiNyAtmajau skandabudhau tayoH saMnibhaH zaMbhuviSayAntarabhaktipANDiyAbhyAM tulyaH / kiMbhUtaM devam / ibhatvagbhasmato gajacarmAcchAdanabhasmAGgarAgAbhyAM sakAzAtprAyaTaradabhravibhrama 1 e sI bhrama. 1 e sIDI nanu va. 2 esI vAkula'. 3 bI emhaa. 4 esI hai| vi. 5 DI raMkSi.6 sI nASTa. 7 sIhiNItma. 8 bIvamabha.9 sI to jagaca'. Page #450 -------------------------------------------------------------------------- ________________ 442 vyAzrayamahAkAvye [mUlarAjaH] varSAzaranmevatulyam / ka sati yayau / vidhau candre / kIdRze / atimaghAzleSezleSAmaghAnakSatrAtikrAnte / asya ca vizeSaNasyAprAvezikanakSatrAtikramasyopalakSaNatvAtpUrvaphalgunyA apyaprAvezikatvAttAmapyatikrAnte / uttaraiphalgunIstha ityarthaH / uttaraphalgunI hi sthirasvabhAvatvAtprAvezikanakSatram / azleSA krUrasvabhAvatvena maghApUrvaphalgunyau cograsvabhAvatvenAniSTaphalatvAdaprAvezikyaH / yaduktaM ratnamAlAyAm / zubhaH pravezo mRdubhirdhavakSaiH kSipraizcaraiH syAtpunareva yaatraa| uprairnRpo dAruNabhaiH kumAro rAjJI vizAkhAsu vinAzameti // ugrAdibhibhaiH praveze nRpAdivinAzametIti saMbandhaH / azleSAmaghApUrvaphalgunIratikrAnte cendau mUlarAjasyASTamo navamazcendurazubhopayAtIti hetozcAtimaghAzleSa iti vizeSaNaM vidhoH|| bh| kRttikArohiNI // Rtu / prAvRSTarat / atra "bhartu" [162] ityAdinA bhamRtazcAnupUrva prAgnipatet // tulyasvaramiti kim / maghAzlepe / griissmvsntyoH|| . bahuvrIhau / pnycss|| dvigau / aSTazatyA // dvandve / dvau ca daza ca dvAdaza / ityatra "saMkhyA samAse" [163] iti saMkhyAnImanupUrvaM pUrva nipatet // zArdUlavikrIDitaM chandaH // navamaH pAdaH smrthitH|| - iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahema . candrAbhidhAnazabdAnuzAsanadhyAzrayavRttau paJcamaH sargaH samarthitaH // 1bI timeghA. 2 bI phAlgu. 3 bI raphAlgu. 4 bI raphAlgu. 5 bI vaphAlgu.6 e sI DI degvakSaiH kSi. 7 bI 'di vinA. 8 bI phAlgu. 9 bI 'tupU. 10 bI nAmAnu. Page #451 -------------------------------------------------------------------------- ________________ yAzrayamahAkAvye SaSThaH srgH| aham // yathAvadArAdhayatastrivarga cAmuNDarAjosya sutotha jajJe / parasparAM vAkamalA ca tejaHsaumye ca nUnaM miSatI zrite yam // 1 // 1. athAnantaramasya mUlarAjasya yathAvadyathociyena parasparAnAbAdhayA / svavelAyAmityarthaH / trivarga dharmArthakAmAnArAdhayata AsevamAnasya satazcAmuNDarAjaH suto jajJa utpede / yaM cAmuNDarAjaM vAk sarasvatI ca kamalA ca lakSmIstejaH pratApaH soma ivAhlAdakatvAtsomaH kAntastadbhAvaH saumyaM kAntatvam / dvndve| te ca zrite / nUnaM zaGke / parasparAm / spardhamAnaH sa kRSNam / meru spardhiSNunevAnyo dhRto nAko himAdriNA / ityAdAviva prApyetyadhyAhAreNa parasparasya vyApyatvAtparasparaM karma paraspareNa saha vA parasparArthaM vA parasparasmAtsakAzAd gamyayabapekSayA "gamyayapaH" [2.2.74] iti paJcamyAM parasparamAzritya vA parasparasya saMbandhino vA parasparasminvA miSatI spardhamAne / ye hi mitho miSataste mithobhibhavecchayotkRSTasvAminaM shryete| vAkkamale tejaHsaumye ca mitho viruddha amuM cAzrite ityevamAzaGkA / sargesminnupajAticchandaH // 1 bI tI ka. 2 e sI DI mAnasa. 3 e sI DI panI marTapa. 5bI malate. vApara'. Page #452 -------------------------------------------------------------------------- ________________ 444 vyAzrayamahAkAvye cAmuNDarAjaH] dveSaM parityajya paraspareNa parasparaM cApratibAdhanena / anyonyamutkarSitayA ca mitrANIvAtra vidyAzca guNAzca tsthuH||2|| 2. mitho viruddhA api dharmazAstrakAmazAstrAdividyA dAnAvikasthanatvAdayo guNAzca mitrANIvAtra kumAre tasthuH / kathamityAha / paraspareNa saha dveSamekatrAnavasthAnarUpaM virodhaM parityajya / tathA parasparaM paraspareNa kRtvA parasparArthaM vA parasparasmAtsakAzAtparasparamAzritya vA parasya karmaNo vA parasparasminvA pratibAdhanenocite svasvakAle dvayAnAmapyAsevyamAnatvAdapIDanena / tathAnyonyaM yathArthasaMbandham / sarvavibhattyarthaH pUrvavadbhAvanIyaH / evamagrepi / utkarSitayA ca mitho vizeSekatvena ca hetunaa| tathAhi / dharmazAstravidyAnusAreNa dharmapravRttirbhogaphalatvena viziSTakAmaheturiti kAryadvAreNa dharmazAstravidyA kAmazAstravidyotkarSiNI / kAmazAstravidyAnusAreNa ca kAmapravRttiH saMtativRddhiphalatvAddharmavRddhiheturiti kAryadvAreNa kAmazAstravidyApi dharmazAstravidyotkarSiNI / tathA dAnenAzlAghA viziSyatezlAghayA tu tyAga iti / mitrANyapi mitho dveSaM tyajanti mithaH kalahAdinA na bAdhante ca mitho guNotkIrtanAdinotkarSayanti ca // zaktikSame yauvanasaMyamitve yute na dRSTe itaretarAM hi / tathApi te tAdRzanItibhAjyanyonyAM ciraM cakraturatra yogam // 3 // 3. yadyapi zaktikSame yauvanasaMyamitve tAruNyendriyajayau ca hi sphuTamitaretarAmanyonyaM yute saMbaddhe mitho viruddhatvAnna dRSTe / yadvA / 1 sI ra vApra . 2 e sI tirAjya'. 1 e sI DI rasya. 2 e sI DI patve'. 3 DI vidyo kA. 4 vI degdyApi kA. 5 e sI yajiyo. Page #453 -------------------------------------------------------------------------- ________________ [hai0 3.2.1.] SaSThaH sargaH / 445 itaretarasmAdyutena pArthakyena dRSTe tathApi te zaktikSame yauvanasaMyamitve cAtra kumArenyonyAM ciraM yogaM saMbandhaM cakratuH / yatastAdRzanItibhAjyananyasadRzanyAyaniSThe zaktikSamAdyanurUpAcarite vA / yo hi tAhazanItibhAgapUrvanyAyaniSTho viruddhabhRtyAnurUpAcaraNabhAgvA svAmI syAttatra mitho viruddhopi bhRtyajanaH svAmyAvarjanAvizeSeNa virodhaM vihAyAnyonyaM ciraM yogaM karoti // saMketayogAditaretaraM nu kalAzca zAstrANi ca dhIguNAzca / cakurvizeSAnitaretarasyAnyonyasya bhUSAM ca viteniresmin // 4 // 4. itaretaraM saMketayogAnnu saMketo vayamatra kumArenyonyaM vizeSAnbhUSAM ca vidhAsyAma iti mithobhyupagamastallakSaNo yo yoga: saMbandhastasmAdivAsminkumAre kalAzca dhanuHkalAdyAzca zAstrANi ca dhanurvedAdIni ca dhIguNAzca zuzrUSAdyA aSTau buddhiguNAzcetaretarasya vizeSAn guNotkarSAMzcakrurAdhArasyAsya viziSTatvAtkalAdayonyonyaM vizeSitavanta ityarthaH / ata evAnyonyasya bhUSAM ca zobhAM ca vitenire / kRtasaMketA hi saMketite sthAne militAH saMketitamarthaM kurvanti // vAkkamalA ca tejaHsaumye ca parasparAM misstii| zaktikSame yauvanasaMyamitve anyonyAM yogaM cakratuH / zaktikSame yauvanasaMyamitve itaretarAM yute / atra "paraspara" [1] ityAdinApuMsi sthAderAmAdezo vA // parasparamapratibAdhanena mitrairiva vidyA~bhiH / anyonyamutkarSitayA mitrairiva 1 sI nu kAlA 1DI nyonyaM ci0. 2 DI te ca / yo. 3 sI degSA bhU|zca vi. 4 e bhUSAMzca vi. DI bhUSAzca vi. 5 e sI thotyupa. 6 sI ziSatvA. 7 bI dhAdibhiH. Page #454 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [cAmuNDarAjaH] vidyAbhiH / itaretara saMketayogAtkalAmiH zAstraiH / ityatra "paraspara" [2] ityAdinApuMsyamAdezo vA // parasparamapratibAdhanena guNaiH / anyonyamutkarSitayA guNaiH / itaretaraM saMketayogAddhIguNaiH / ityatra "paraspara" [1] ityAdinA puMsi syAderamvA // pakSe / dveSaM paraspareNa / anyonyasya bhUSAm / itaretarasya vizeSAn // zeSavibhattyantAni vikalpodAharaNAni jJeyAni / evaM ca strInapuMsakayoramAmau dvAvAdezau vA bhvtH|| yatsevamAnaH spRhayaMzca bhaktastathopavRddhaM viramannupAkSAt / asAvadhisyavyasanI tadasyopaprAcyasaMskAramalaM nimittam // 5 // 5. yaditi kriyAvizeSaNam / yadasau kumArobhUt / kIdRk / upavRddha vRddhA jJAnAdivRddhAsteSAM samIpAya spRhayaMzca jJAnAdyarthamabhilaSanvRddhAnAM samIpasya bhaktastathA bahumAnavAMzcAta eva vRddhAnAM samIpamAsevamAnota eva copAkSAt / akSabdenAtra pAzakopalakSitaM dyUtamucyate / tatsamIpAdviraman dyUtavyasanAnivRtta ityarthaH / yadvA / viSayaviSayiNorabhedopacArAdAzabdenendriyaviSayAH zabdarUparasagandhasparzA ucyante / tatsamIpAdvirama jitendriya ityarthaH / ata eva cAdhistri strISvavyarsanyatyAsaktirahitaH / tajjJAyatesya kumArasyopaprAcyasaMskAra prAcyAH pUrvajanmabhavA ye saMskArA vRddhasevAdinirantarAbhyAsajanitA vAsanAsteSAmanantarapUrvabhavApekSayA sAmIpyaM kartR alaM samartha nimittaM kAraNam / yadayaM svabhAvenaiva gurusevAparAyaNatvAdiguNopetastatrAnantarapUrvabhavAbhyAsa eva heturityarthaH // 1 sI zozA / pa. 2 etayoH gA. 3 bI nyabhU. 4 e ni vaka. 5 bI vaMstrI. 6sI taM zvadya. 7bI ya'ta e. 8 e sI sanI satyA. 9 degskArA vR. Page #455 -------------------------------------------------------------------------- ________________ [hai0 3.2.4.] SaSThaH srgH| 447 priyopatRddhaH sa nizamya pArthavRttAnyupavyAsamupezagehe / kimUpatUNena kimUpacApaM guro raNAjJAM hi vineti dadhyau // 6 // 6. sa kumAraH priyamupavRddhaM jJAnavRddhAdisamIpaM yasya sa tathA sannupezagehe rudraprAsAdasamIpe kathAmaNDapAdAvupavyAsaM vyAsasamIpe pArthavRttAni zatrujayAdiviSayANyarjunacaritAni nizamyAkarNya dadhyAvacintayat / kimityAha / guroH pitU raNAjJAM yuddhaviSayAdezaM vinA hi sphuTamupatUNena niSaGgayoH sAmIpyena kimu tathopacApaM dhanuHsAmIpyena ca kimu / yAvatpitU raNAjJo na syAttAvannirarthakatvAddhanurvidyAbhyAsasUcakena raNArtha pArzvasthena tUNadvayena cApena ca mama na kiMciditi pUrvamahApuruSAvadAMtAkarNanodbhUtAtiriktaraNotsAhAdacintayadityarthaH / / ___ upaprAcyasaMskAram / upavRddhaM sevmaanH| upavRddhaM spRhayan / upavRddha bhaktaH / ityanna "am" [2] ityAdinA sthAraim // avyayIbhAvasyeti kim / pArthavRttAni // tatsaMbandhinaH syAderiti kim / priyopavRddhaH // ata iti kim / adhistri // apaJcamyA iti kim / upAkSAt // kimupacApam kimUpatUNena / ityatra "vA tRtIyAyAH"[3] iti vAm // upavyAsam upezagehe / atra "saptamyA vA" [4] iti vAm // sugUrjaraM heturanekabhAradvAjaM varo gItaguNastrigaGgam / sthitodhisadbhaktyupagUrjarendre svarIzituH putra ivaiSa reje // 7 // ____7. eSa kumAraH svaH svargasyezituH svAminaH zakrasya putra iva 1 e sI nisamya. 2 sI cApa gu. 3 e sI sguu| 1 e sI gayo sA. 2 e sI jJAnaM syA'. 3 sI degNArtha pA. 4 DI kim / ... ... ... pArtha". 5 bI dAnAka'. 6 e sI ran / / ma. 7 esI DI svaH sarga. Page #456 -------------------------------------------------------------------------- ________________ 448 vyAzrayamahAkAvye [cAmuNDarAjaH] jayanta iva reje / yataH kIdRk / sugUrjaraM gUrjarANAM gUrjaradezodbhavanRNAM zobhanAyAmRddhau nyAyapAlakatvAddhetuH / tathAnekabhAradvAjaM bharadvAjasyarSe. rimepatyatvena bhAradvAjA anekovidyamAna eko yeSviti kRtvAnekA vA bhAradvAjA vaMzyA arthAtsvasya / bhAradvAjA hi caulukyAnAmAdyAH pravartayitAro dharmaguravazceti zrutiH / teSu dharmaguruSu viSaye varo dhArmikatvAdbhaktipUjAdikaraNena zreSThaH / tathopagUrjarendre mUlarAjasamIpedhisadbhakti pradhAnabhaktau vinItatvAtsthitota eva trigaGgaM tisro bhUrbhuvaHsvastrayasthA gaGgAH samAhRtAstatra / lokatrayepItyarthaH / gItaguNaH / jayantopyanekabhAradvAjaM vara indrasamIpedhisadbhakti sthitota eva trigaGgaM gItaguNazca // Rddha / sugUrjaram // nadI / trigaGgam // vaMzya / anekabhAradvAjam / ityatra "Rddha" [5] ityAdinA saptamyA am // adhisadbhakti / ityatra "anato lup" [6] iti svAderlum // anaMta iti kim| upagUrjarendre / svH| iva / atra "avyayasya" [7] iti syAderlup // yazasyati kSmAnayasUtradhAre sadA parastraiNamanaGgarUpe / yatprAkzriyaMmanyamihAzrimanyaM strIMmanyatAmapyabhitomucattat // 8 // 8. yatparakhaiNamanyeSAM strIsamUhaH prAkpUrva saubhAgyAdiguNazrIgaNa sadA zriyaMmanyaM haripriyAtulyamAtmAnaM manyamAnamAsIttadiha kumAre satyazriyaMmanya lakSmItulyamAtmAnamamanyamAnaM satstrIMmanyatAmapyAstAmazriyaMmanyatAM 1 e sI prApriyaM. 1e sI guruva. 2 e sI DI ruSa vi. 3 sI kavaye'. 4 e sI degna i. 5 sI zriyama'. Page #457 -------------------------------------------------------------------------- ________________ ex [hai0 3.2.9.] SaSThaH srgH| 449 nAriMmanyatAmapyabhitaH sAmastyenAmucat / yataH kiMbhUte / anaGgarUpepi / apiratra jJeyaH / etena strIprArthanIyatvoktiH / param / yazasyati pairanArIsahodaroyamityAdiyazobhilASiNi / ata eva kSmAyAH pRthvIsthalokasyApi naye parastrIsevananivRttyAdinyAyaviSaye sUtradhAre sUtradhAravatpravartake / lokasyApi naye pravartakatvAtsvayamatyantaM nyAyaniSTha ityarthaH / yadAsau rUpaprakarSaNa strIprArthanIyopi yazorthitvenAtisadAcAratvAdrUpasaubhAgyAdinidhInAmapi sAbhilASANAmapi parastrINAM saMmukhamapi nAlokata tadA tA AtmAnaM rUpAdiguNahInaM sAmAnyastriyopi nikRSTaM ca menira ityarthaH // anaGgarUpe / mAnayasUtradhAre / yazasyati / sUtradhAre / straiNam / ityatra anaGga asa / rUpa s ||kssmaa as / naya i / sUtradhAra s // yazasa am ya // sUtra am dhAra // strI Am naJ // iti sthite "aikAyeM" [8] iti syAderlup // aikAthya iti nimittasaptamIvijJAnAdaikAryottarakAlasya na syAt / anaGgarUpe // strIMmanyatAm / zriyaMmanyam / atra "na nAmi" [9] ityAdinAmo na lup|| anye vAhuryathA preSThAdayaH zabdA dhavayogAstriyAM vartamAnAH svaM liGgaM vihAya strIliGgamupAdadate tathA zrIzabdaH straiNe vartamAnaH svaliGgatyAgena vartate / tato napuMsakalakSaNaM hasvasvamamo lupca syAt / azrimanyam // 1 e sI nArima'. 2 bI mastenA. 3 bI nIyoktiH / . 4 e sI 'tvokti / pa. 5 e sI yasasya'. 6 bI paraM nA. 7 e sI DI dhAra'. 8 e sI didhI. 9 DI pi kaniSThaM ca, 10 e sI niSTa. 11 e sI ra yas / . 12 e sI te "ekArthe" i. 13 bI ti sapade'. 14 e sI deg / aikyArtha iti syAdekheMpU / ai. 15 sI nyatA / zri. 16 e sI DI dayAH za. 17 e sI nAH sveli. DI nAH svali. 18 bI thA strIza'. Page #458 -------------------------------------------------------------------------- ________________ 450 vyAzrayamahAkAvye [cAmuNDarAjaH] sa brAhmaNAcchaMsijanentikAdAgate himAdrestapasAkRtorje / tyaktAnyakarmA sahasAkRtotthombhasAkRtA|bhimatAnyadatta // 9 // 9. brAhmaNAcchaMsijane RtvigvizeSalokaviSaye se kumArobhimatAni dhanAdInyadatta / tadicchAnusAreNAdAdityarthaH / yatastapasA kRtAstapazcaraNena vihitA UrjA vyomagamanAdayaH zaktayo yasya tasmiMstathA himAdrerantikAdAgate / audAryotthakIrtizravaNAhUradezAntarebhyopi cAmuNDarAjasamIpamAyAta ityarthaH / kIDaksan / sahasAkRtotthaH saMbhrameNa jhaTiti vihitAbhyutthAnaH / tathA tyaktAnyakarmA muktavyApArAntaraH / tathAmbhasAkRtA? jailena vihitpaadshaucaadyupcaarH|| ne tena kiM cittamasAkRtaM vaujasAkRtaM vA vikRtaM prajAyAm / puMsAnujAyAM nu yadaJjasAtto doSAvaloke jnussaandhbhaavH||10|| 10. tena kumAreNa prajAyAM lokaviSaye puMsAnujAyAM nu puMsA karaNena pazcAjAtAyAmiva laghubhaginyAmivetyarthaH / kiMcitstokamapi vikRtaM vikAro na vA tamasAkRtamajJAnena kopena vA kRtaM na vaujasAkRtaM balAtkAreNa kRtam / yadyasmAttena prajAyAM viSaye puMsAnujAyAmiva doSAvaloke januSAndhabhAva AjanmAndhatvamaJjasAttaH snehenAGgIkRtaH / atha ca yA prajApatyaM tasyAM snehAdoSAvalokanAbhAvena na kenacitkicidvikRtaM tamasA vaujasA vA kriyata ityuktiH / antikAdAgate / atra "asatve useH" [10] iti Gasena lup // 1 e sI tojai / . 2 sI na keci. 1 e sI degne rutvi. 2 sI sa saku. 3 sI dAte / . 4 sI yAnta i. 5 e sI DI janena. 6 sI kRtA a. 7 sI tyukti // . 8 bI degse na ludeg. Page #459 -------------------------------------------------------------------------- ________________ [ hai0 3.2.13.] SaSThaH sargaH / 451 brAhmaNAcchaMsi / iti "brAhmaNAcchaMsI" [11] ityanena nipAtyam // bhojasAkRtam / aJjasAttaH / sahasAkRta / ambhasAkRta / taimasAkRtam / tapasAkRta / ityatra "ojaH" [12] ityAdinA To na lup // puMsAnujAyAm / jrnupaandh| ityatra "puMjanuSa' [13] ityAdinA To na lup|| sa mAnasAjJAyika AtmanAjJAyyAsAtmanAviMza ivaanggbhaabhiH| prasannayApanmanasAyadevyAtmanepadaM pusviha Dinnu dhaatuH||11|| 11. sa kumAraH prasannayA saMtuSTayA manasetyAdyaM yasyAH sA yA devI tayA manasAdevyA sarasvatyA kRtveha jagati puMssu(su?) madhya Atmana AtmArthaM padaM buddhyAdiguNonnatirUpAM padavImApatprApa / pratibhAdiguNaiH sarvanareSUtkRSTobhUdityarthaH / zabdazleSopamAmAha / Dinnu dhAturyathA GAnubandho dhAturgAkAdirAtmanepadaM sarvavibhaktInAM parANi nava navaM vacanAni kAnAnazau cApnoti / ata evaM soGgabhAbhiH sarvazAstraparijJAnaprakarSodUtAGgatejobhiH kRtvAtmanAviM0 iva svena kRtvA viMzateH pUraNa iva viMzatiguNa ivetyarthaH / Asa babhUva / kIdRksan / manasA jJAtuM zIlamasya manasAjJAyI vidvAMstena saMskRtaH sarvavidyAdhyApanenaM kRtasaMskAraH / yadvA / manasAjJAyibhirjayati dIvyati carati vA ikaNi mAnasAjJAyikota eva cAtmanA jJAtuM zIlamasyAtmanAjJAyI viSamazAstrAdyapi svayaM sAmasyena jAnan / dhAtUnAmanekArthatvAtsattIvRtterasaterAsetyayaM prayoga IkSAmAsetyAdau NavantAnuprayogapratirUpakanipAtasya vA // 1bI degcchaMsI". 2 sI DI kRtam / a. 3 DI tapa0. 4 sI 'nuSyandha / / 5 sImArthapa. 6 bI vaca. 7 e sI va sAGga. 8bI za iva svena kRtvA viMza i. 9 sI na ca kR. 10 e sI syAmano jJA. 11 sI vRttarA. 12 e sI IkSAmA . 13 e sI pakAni. 14 e sI DI degsya ca // . Page #460 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ cAmuNDarAjaH ] dhAturnu zeSaH sa sahaH parasmaipadAya rAjJAtiyudhiSThireNa / ajJAyyaraNyetilavattadanyastvaksAravaccAntarasAra eva // 12 // 452 12. atiyudhiSThireNa satyabhASitvAdiguNairyudhiSThiramatikrAntena rAjJA mUlarAjena sa kumAraH parasmAyanyasmai zatrusaMbandhine padAya rAjyarUpAya sthAnAya sahaH samarthojJAyi / pUrvoktasarvanRpaguNopetatvAcchatrulakSmIgrahaNasamartho jJAta ityrthH| yathA zeSa AtmanepadopayuktAdanyo bhUrvAdirdhAtuH parasmaipadAya sarvavibhaktyAdyavacananavakazatRkasupratyayebhyaH saho jJAyate / tadanyazcAmuNDarAjAdaparastvaraNyetilavadaraNyetilAkhyavanadhAnyabhedavavaksAravacca vaMzavaccAntarmadhyesAra evAjJAyi // sa kIrtimuktAtvacisAraMkaH stUpezANadairdArSadipASikaizca / sma gIyate yUthapazupadaizva stamberamaujAH khacarAdhipazrIH // 13 // 13. sa kumAraH / stUpo gavAdirAzi: / zANaH svarNamASa catuSTayam / stUpe stUpe zANo deyaH / vRttau vIpsAyA dAnasya cAntarbhAvaH / stUpe - zANaH karabhedastaM dadati ye taidISedimASikaizca / dRSadi dRSadi mASaH paJcaguJjo deyo dRpadimASaH karabhedastatra niyuktaizca / yUthaM tirazcAM jAtam / yUthe yUthe pazurdeyo yUthapazuH karabhedastaM pradadati ye taizca karapIDAdyabhAvena harSAdgIyate sma / kIdRzaH / stamberamaujA gajabalaH / tathA khacarAdhipazrIrindratulyalakSmIkaH / tathA kIrtimuktAtvacisArako yazomuktAphaleSvajJAtavaMzatulyaH / vaMzo hi muktAyonirvarNyate / yaduktam / 1 hastimastakadantau tu daMSTrA zunavarAhayoH / megho bhujaGgamo veNurmatsyo mauktikayonayaH / iti // 1 1 e bI sI 'rakastU 2 e sI ' daidArtha. 1 e sI DI ne rAdeg 2 bI nyo bhuvAdi Page #461 -------------------------------------------------------------------------- ________________ [ hai0 3.2.13. ] SaSThaH sargaH / 453 kiM khecaro goSucaro nu viSNuH zalyothavA madracaro hRdispRk / sotatAbhasmanimIDhakarmA madhye gurunantagurUMce dhinvan // 14 // 9 14. sa kumArotata / kathamityAha / kimasau khecaro vidyAdharo devo vA / nu kiM vA gopAlAvasthAyAM goSu carati goSucaro viSNurathavA madreSu carati madracaro madradezasvAmI zalya iti / yataH kIdRk / hRdayaM spRzati hRdispRghRdayajJa ityarthaH / tathA madhyegurUn madhye madhyavayasi vartamAnAn gurUn pUjyAnantagurUMzcAntyavayasi vartamAnAn gurUMzca dhinvanvinayapUjAdinA prINayan / tathA bhasmani mIDhaM secanaM bhasmanimIDhaM tadiva karma kriyA yasya sa bhasmanimIDhakarmA na tathA saphalakarmA / khecarAdayo hi hRdispRktAdiguNAnvitAH // nRNAmanante gururekadAtha siMho nu somadhyaguruH sabhAyAm / nRpaM praNamyorasilomakaNThe kAlopamaM mUrdhazikho nyaSIdat // 15 // 15. athaikadA siMho nu mRgendra ivAmadhyaguruH kRzodaro nRNAmananteguruH prathamapUjyo mUrdhani zikhA zikhaNDikA yasya sa mUrdhazikha: kumAraH sabhAyAM nyaSIdat / kiM kRtvA / nRpaM praNamya / kiMbhUtam / mahApuruSatvAdurasi lomAni yasya sa tatha yaH kaNThekAlopama AzritAnAM sarvakAmapUrakatvAtsomanAtha tulyastam // atrAntare mastakamAlya Uce vetryarthazauNDoJjalihastabandhaH / svazIrSakAmeNa rathaH sucakrebandhodya te preSyayamaGgabhatra // 16 // 1 e sI SNuH zilyo. 2 bIca dhenva'. 3 e sI 'ho na so. 1 esI 14 kumA. 2 bI 'karmA: khe* 3 bI spRktvAdi. 4 bI 'thA san yaH . Page #462 -------------------------------------------------------------------------- ________________ 454 vyAzrayamahAkAvye [cAmuNDarAjaH] 16. atrAntaresminprastAve / vetrI / nATye tu __patAkAbhyAM tu hastAbhyAM saMzleSAdaJjaliH smRtaH / vinItatvAttadrUpo haste bandho yasya sa tathA san / karau yojayitvetyarthaH / nRpamUce / kIdRk / bhogitvAnmastake mAlyaM puSpamAlA yasya sH| tathA sadA vijJApakakAryanivedane vyApRtatvAdarthe vijJApakakArye prasaktaH zauNDa iva madyapa ivArthAnmadyapAnerthazauNDaH / yadUce tadAha / rAjan svazIrSe kAmo yasya tena jIvitumicchatA satAGgabhaGgadezasvAminAdyAyaM pratyakSaM prAbhRtIkRto rathaste tvadarthaM praiSi / kIdRk / zobhanazcakre bandho ratnakhacitasvarNapaTTAdinA rathAGge bandhanaM yasya saH / upalakSaNatvAdazeSarathaguNopeta ityarthaH // tvayebhavandho nRpatiH sahastebandhaH kRto yaH kRtckrbndhH| tasyAtipUrvAhnatanAMzumanpUrvAhnetanAbjAgrakaro gajoyam // 17 // 17. he atipUrvAhRtanAMzumanmahApratApitayA pUrvAhnebhavaM sUryamatikrAnta ya ibhabandho badhnAti aci bandha ibhAnAM bandho bandhako vindhyAdrisvAmI nRpatirbaliSThatvAtkRtazcakre tvadIyasainye bandho bandhanaM yen| yadvA |kRtshcke sainye bandho yasya sa tathA sansaMha haste bandhena sahastebandhastvayA kRtaH / jitvA hastayorbaddha ityarthaH / tasyAyaM pratyakSo gajastvadartha prAbhRtamasti / kIhak / pUrvAhnetanAbjAprakaraH prazasyalakSaNatvAtprAbhAtikapadmavadvikasitaraktahastAnaH / upalakSaNatvAcchubhalakSaNopetasarvAGgaH // 1 bI saMzreSA. 2 sI ...pra. 3 e kAryapra. 4 bI nethe zau. 5 sI yaM prA. 6 e sI DI di ra. 7 e sI he iti'. 8 e bI sI DI tamAMzu. 9 sInsaha ste. Page #463 -------------------------------------------------------------------------- ________________ [hai. 3.2.16.] . SaSThaH srgH| saMdhyAM nu pUrvAhnatare nato pUrvAhnetarAM yorcati pAduke te / jyotlAzriyaM pANDupateramI pUrvAddhetamA bibhrati tasya haaraaH||18|| 18. yaH pUrvAhatare prabhAte pUrvAhnetarAM pradoSe ca yathA saMdhyAM prAta:saMdhyAM pradoSasaMdhyAM ca nataH sannarcatyevaM te pAduke arcati tasya pANDupateH pANDudezAdhipasyAmI pratyakSaM prAbhRtIkRtA horAH pUrvAhtamAM prabhAtepyatikAntimattvAjyotsnAzriyaM candrikAlakSmI bibhrati / etena candrAdapyeSAM kAntimattoktA / candro hi prAtarna candrikAzriyaM bibharti // ratnAni pUrvAhnatamArkabhAMsi sa sindhurAT preSitavAnamUni / pUrvAhnakAletti na nApyapUrvAhnekAla AttAGgulikastvayA yH||19|| 19. he rAjansa sindhurADabdhisvAmI rAjAmUni pratyakSauNi ratnAni prAbhRtaM preSitavAn / kIDeMzi / pUrvAhnatame / prAbhAtika ityarthaH / yorkastasyevAtiraktAH pravardhamAnAzca bhAso yeSAM tAni / yastvayAttAGguliko velAyattIkRtaH sanna pUrvAhnakAle dinasya prathamapraharadvayetti nApyapUrvAhakAle dinasya pazcimapraharadvayetti / nizAyAM bhuta ityarthaH / velAyatto hi svAminyadRSTe nizAyAmevAttIti sthitiH // AtmanAviMzaH / ityatra "AtmanaH pUraNe" [14] iti Tolup // mAnasAjJAyikaH / AtmanAsAyI / itpanna "manasazca" [15] ityAdi. nAlup // manasAdevyA / ityanna "nAnni" [16] ityalup // 1 sI ke jyo'. 2 e sI sindharA . 1bI aciMti. 2 e bI sI DI hArA pU. 3 e sI DI kSAni ra. 4 bI maprathamapra. 5 e sI DI yeti ni. 6 e sI jJAtIyAtya. Page #464 -------------------------------------------------------------------------- ________________ 456 vyAzrayamahAkAvye - [cAmuNDarAjaH] parasmaipadAya / Atmanepadam / atra "para"[17] ityAdinAlup // adanta / araNyetilavat // vyaJjana / yudhiSThireNa // ityatra "adhyaJjanAt" [18] ityAdinA saptamyA na lup // bahulavacanAtvacidvikalpaH / tvacisAra tvaksAra // nAmnItyeva / antarasAraH // adanta / stUpezANa // vyaJjana / dArSadimASikaiH // atra "prAkkArasya' [19] ityAdinAlup // prAgiti kim / yUthapazu / udIcAM deze kAroyaM na prAcAm // . adanta / stamberama // vyaJjana / bhasmanimIDha // ityatra "tatpuruSe kRti"[20] ityalup // bahulAdhikArAtvacidanyatopi / goSucaraH // kvaciniSedho na syAt / madracaraH // kvacidvikalpaH / khecaraH kharcera // kvacidanyadeva / hRdayaM spRzati hRdispRk / dvitIyArthetra saptamI // madhyegurUn / anntguruH| atra "madhya" [21] ityAdinAlup // madhyaguruH / antagurUn / ityapyanye // . kaNThekAla / ursilom| ityanna "amUrdha" [22] ityAdinAlup // amUrdhamastakAditi kim / mUrdhazikhaH / mastakamAlyaH // svAGgAditi kim / arthazauNDaH // akAma iti kim / svazIrSakAmeNa // hastebandhaH hastabandhaH / cakrebandhaH ckrbndhH| atra "bandhe ghaji na vA" [23] ityalubvA // ghajIti kim / ajante mA bhUt / ibhabandhaH // pUrvAhnetana pUrvAhnatana / pUrvAhnetarAm pUrvAhnatare / pUrvAhnatamAm pUrvAhnatama / pUrvAhnakAle pUrvAhnakAle / atra "kAlAttana" [24] ityAdinA vAlup // 1 e sI SThiraNa / . 2 sI pikeH| a. 3 e sI degt / dramaca. 4 bI crH| ka. 5 e sI guruH / nitya . 6 bI Thekala / . 7 e sI zauDaH / a. 8 e sI DI dha: / ca. 9 e sI DI kAla / a. 10 bI le| "kA. Page #465 -------------------------------------------------------------------------- ________________ [ hai 0 3.2.25. ] SaSThaH sargaH / toyezayaM toyazayAgyamIzAntevAsinaM vA vinayAntavAsI / tvAM manyate yo vanavAsabhartA svarNa vanevAsakarotra tasya // 20 // 20. he rAjan yo vanavAsabhartA vAsayati aci vAso va vAso vanavAso dezabhedastasya bhartA vinayAntavAsI vinayena praNAmAdinA ziSya iva saMstvAM manyate / kamiva toyezayaM viSNumivaM toyazayAmyaM vAsudevAprajaM balabhadramivezAntevAsinaM vA parazurAmamiva vA / tasya rAjJaH saMbandhyatra pratyakSa deze svarNaM vanevAsakaro vanavAsadezasyopabhogadaNDosti / vanavAsadeze hi svarNaM bahu syAt // 3 abjAnyasAyAhnazayAni varSeja seva yAptAni zarejadevAt / sa varSaje daNDa imanyadAttepsujAkSa rAjA zarajAcalasya // 21 // 457 21. he asujAkSa kamalalocana sa prasiddhaH zarajAcalasya zare jAtaH zarajaH skandastasya yocalo devagiristasya rAjemAni pratyakSaM prAbhRtIkRtAnyabjAni varSaje sAMvatsarike daNDe te tubhyamadAt / kiMbhUtAni / varSejasevayA varSe jAtA yA sevA tathA zarejadevAtskandAdAptAnyata eva na sAyAhne pradoSe zerate saMkucantyasAyAhnazayAni nizyapi vikasvarANi || 5 sarojavAsAvarajo mahAkAlikAvarejazca sa padmarAgAn / maiSInaM sArasijaM nu kollApurezvaraste rimanojazaMbhoH // 22 // 22. saroje vAso yasyAH sA sarojavAsA lakSmIstasyA vara: pra 1 esI teyau va 2 e mAnnadA' sI 'mAdAnnadA'. 1 sI nyase / ka. 2 DI 'va vA to 3 bI 'mitre'. 4 DI sa... de. 5 sI rejAde 6 e sI 'kaskarA 58 Page #466 -------------------------------------------------------------------------- ________________ 458 vyAzrayamahAkAvye [cAmuNDarAjaH] sAdastatra jAto mahAkAlikAvarejazca gaurIprasAde jAtazca sa prasiddhaH kollApurezvaraH kollApurAkhyamahApurAdhipaH padmarAgA~llohitakamaNInpraiSIt / kIdRzAn / sArasijaM vanaM nu raktatvAdiguNai raktotpalasatkavanatulyAn / kollApure hyatizreSThAH padmarAgAH syuH / yataH kiMbhUtasya te / araya eva manojaH kAmastatra zaMbhovinAzakasyetyarthaH / zaMbhohi pUjArthaM zaMbhurbhakta: sArasijaM vanamiva padmarAgAnpreSayati // astraM navaM mAnasijaM varaiNakSarejapaGgha kSarajAgnitejaH / indrANyurojocitamadvijorasijocitaM Dhokayati sma kiirH||23|| ___ 23. kSaro megho jalaM vA tatra jAto yognividyudvaDavAnalo vA tadvattejo yasya he kSarajAgnitejo varAH sujAtyA ya eNAsteSAM yaH kSaro mUtraM tatra jAto yaH paGkastaM jAtyakastUrikAmityarthaH / kIraH kazmIrAdhipo Dhokayati sma tvadarthaM preSitavAn / kIdRzam / navamagretanAstrebhyaH puSpebhyo gandhotkRSTatvenAtyantaM kAminAM vazIkArakatvAdabhinavaM mAnasijaM kAndarpamastraM zastramiva / ata evendrANyurojocitamadrijorasijocitaM ca / zacIgaurIstanayormaNDanAya yogyam / kazmIreSu hi mRgavizeSamUtrAtprakRSTakastUrikA syAt // toyezayam toyazaiya / antevAsinam antvaasii| vanevAsa vanavAsa / ityatra "zaya" [25] ityAdinA vA saptamyalup // akAlAditi kim / sAyAhnazayAni // varSeja varSaja / kSareja kSaraMja / varejaH varajaH / apsuja abjAni / sArasijam saroja / zareja zaraja / urasija uroja / mAnasijam manoja / ityatra "varSa" [26] ityAdinI vAlup // 1 bI DI rAgAlo. 2 e sI bhakta sA. 3 e sI nAsyebhyaH. 4 bI puSphenyo'. 5 e sI ratvA. 6 e bI sI ca / sacI. 7 sI DI zayaH / aM. 8 sI samya'. 9 bI rajaH / vadeg 10 bI nAla. Page #467 -------------------------------------------------------------------------- ________________ [hai0 3.2.27.] SaSThaH srgH| 459 varSAmujaM tadivijezadhanva ratnairdadhatpAvRSijo nu meghaH / nIlaM kurozchatramidaM nirasyatkAlejamapyAtapazAradijyam // 24 // 24. idaM pratyakSaM kuroH kurudezarAjasyacchatraM vartate / kIdRzam / prAvRSijo megho nu yathA vArSiko ghano varSAsujamindradhanurdadhatsyAdevaM varSAsujaM varSAkAlajAtaM tatpaJcavarNatvena prasiddhaM divijezadhanva divijAnAM devAnAmIzaH zakrastasya cApamiva ratnazchatrAnulomyAdvakrAkAreNAnusyUtaiH paJcavarNamaNibhiH kRtvA dadhattathA nIlaM haritavarNaM tathA kAleja zaratkAle jAtamAtapazAradijyamapi zaradi jAtaH zaradijastasya karma zAradijyamAtapasya yacchAradijyaM saMtApakatvaM tadapyatyugraM zaratkAlAtapamapItyarthaH / nirasyat sAndracchAyAkAritvAt // divija / prAvRSijaH / varSAsujam / zAradijyam / kAlejam / atra "dhugrAvRD" [27] ityAdinA saptamyalup // apsavyadivyAzvasamAsturaGgAstejasya nAvo nu rayepsucaryaH / etepsuyonicchavayo jano yaiH pipAsitopyapsumatina hi syAt // 25 // 25. yaiH kRtvA janaH pipAsitopyapsu jaleSu matirmano yasya sopsumatirna hi syAdrUpakAntyAdilakSmyAkSiptacittatvAdyAnpazyallokastRSamapi na jAnAtItyarthaH / ta ete pratyakSAstejasya tejadezarAjasya turaGgAH / kiMrbhUtAH / apsuyonicchavayo vidyuddIptayastathA raye vegaviSaye sucaryo nAbo nu jalacAriveDAtulyA ata evApsavyo1 e sI rocchatra. 1 e sI jAta za. 2 e sI draccAyA. 3 e sI vijaH / va. DI vijaH / prA. 4 e sI m / a. 5 e sI DI tirnamo ya. 6 e sI bhUta a. 7 vI ribeDA. 8 bI vApsAvyo. Page #468 -------------------------------------------------------------------------- ________________ 460 vyAzrayamahAkAvye [cAmuNDarAjaH] bdherjAtatvenApsu jaleSu bhavo divyaH svargasthatvAdivi svarge bhavazca yozva uccaiHzravAstatsamAH // apsavya / apsuyoni / asumatiH / apsucaryaH / ityatra "apo ya" [28] ityAdinA saptamyalup // kAmpIlyasiddhaH khadhunItaTasthodhvavati caurasyakulaM dadhAnAn / tvadAjJayocchidya khasAnsa daasyaaHputraanmNtcchyimaarpytte||26|| 26. sa prasiddhaH kAmpIlyasiddhaH kAmpIlyaM paJcAladezasthaM puraM tatrAdhipatvAtsiddho vikhyAtaH paJcAlarAja: khadhunItaTasthaH khasajayArtha kAmpIlyapuraparisaravartigaGgAtaTe kRtAvAsaH sankhasAnkSatriyabhedAMstvadAjJayocchidyotpATyA pratyakSAM tacchriyaM khasa~ddhiM te tubhyamArpayat / kiMbhUtAnkhasAn / adhvavarti pAnthaluNTanAya mArgasamIpasthaM caurasyakulaM ninditacauravarga dadhAnAMstathA dAsyA:putrAndAsIputratvena nindyAn // zailonataH preSita eSa dAsIputraMdripo dvArapalATabhA / hRtpAzyatoharyadharotivAcoyuktirdizodaNDapade mahebhaH // 27 // 27. dAsIputraMntokiMcitkaratvAdAsaputravadAcaranto ripavo yasya he dAsIputraMdripo eSa pratyakSaM prAbhRtIkRto mahebho dvArapalATabhA dvArapAkhyena lATadezAdhipena dizodaNDapade dakSiNAzAmuktipade prepitaH / kIdRk / zailonnatota eva pazyantamanAdRtya harati lihAyaci [5.1.50.] pazyatoharo yaH pazyato haredarthaM tasya bhAvaH pAzyatohayaM hRdAM janacittAnAM pAzya 1 e sI tradvipo. 1 e sI DI pIlyaM. 2 e sI DI thaM...ga. 3 e sI "tyakhyA tadeg. 4 e sI saddhi te. 5 bI vratokiM. 6 sI dvipo. 7 e sI vaH pazya. Page #469 -------------------------------------------------------------------------- ________________ [hai0 3.2.32.] SaSThaH srgH| tohayaM dharati yaH saH / atyaunnatyaguNena pazyata eva lokasya cittAni harannityarthaH / ata evAtivAcoyuktirvAcoyuktimatikAnto varNayitumazakya ityarthaH // atha caiSa zailonnato mahebhaH kulakSaNatvAdamahAyAnutsavAyAmAGgalikyAyebhomahebhaH preSitaH / kIdRk / kulakSaNatvena sarvasvavinAzakatvAddhRdaH svAmicittasya zUnyatvApAdanena pAzyatoharyadharota evAtivAcoyuktiravarNanIya ityarthaH / ayamapyartho gajalakSaNajJatvAdvetriNA zleSottyoktaH // adhvvrti| kaampiilysiddhH| taTasthaH / atra "nen" [29] ityAdinA saptamyA [na?] luniSedhaH // caurasyakulam / atra "peMSTyAH kSepe" [30] iti padhvalup // kSepa iti kim / tvadAjJayA // dAsyAHputrAn dAsIputrat / ityatra "putre vA" [31] iti vA SaSTyalup // pAzyatoharya / vAcoyuktiH / dizodaNDa / atra "pazyad" [32] ityAdinA SaSThayalue~ // tadevAha / dizandRzAtha dviradaM tamAmuSyaputrikA bhUmipatirbubhutsuH / kumAramAlokata sopi natvAmuSyAyaNaH prAJjalirevamUce // 28 // 28. atha vetriNA stutinindArUpazleSotyA gajasya durlakSaNatAsUcanAntaraM bhUmipatiH kumAramAlokata / kITaksan / AmuSyaputrikAmamuSyaputrasya bhAvaM "corAdeH" [7.1.73.] ityakaja / amuSya bhadrasya ma 1e sI DI svAdici. 2 e sI kApIlya'. 3 e sI DI dhaH // cora'. 4 bI "paSThayA kSe. 5 sI dA ... sI. 6 bI p / pazya. 7 e bI sIDI daNDe / a. 8 vI p // 27 // di. 9 e sI DI bhA. Page #470 -------------------------------------------------------------------------- ________________ 462 vyAzrayamahAkAvye [cAmuNDarAjaH] ndasya mRgasya mizrasya vA hastinoyaM putra ityarthaM bubhutsurjijJAsurata eva taM dviradaM dRzA dizankIdaggajoyamiti kumAraM jJApayan / tatomuSya prakhyAtasya mUlarAjasya piturapatyaM naDAdyAyanaNi [6.1.53.] AmuSyAyaNaH sopi kumAropi prAJjaliH sannatvaivaM vakSyamANamUce // AmuSyaputrikAm / AmuSyAyaNaH / atra "adasaH" [33] ityAdinA SaSThayalup // tadevAha / yathA zunaHpUrvakazepapucchalAGgulamukhyairgajalakSma buddhvA / vAcaspatIyaM jagade mmaadevaanaaNpiynessgjstthaayH // 29 // 29. adevAnAMpriyaiH paNDitaiH zuna iti pUrvaM yeSAM te zuna:pUrvakA abhidhAnAbhidheyayorabhedopacArAdabhidheyavizeSaNatve ye sheppucchlaangglaaste| tathA zunaH zepamiva zepamasyetyAdivigrahe zunaHzepazunaHpucchazunolAGgalAkhyA munayastadAdyairmunibhirvAcaspatIyaM bRhaspateridaM gajalakSma gajalakSaNapratipAdakaM zAstraM buddhA gurUpadezena jJAtvA yathA mamAgrato jagade vyAkhyAtaM tathA jJAyata eSa gajo nAryo na pUjyo vAcaspatIyagajalakSmazAstroktalakSaNAnusAreNa na prazasya ityarthaH // __ athAsyAnayatAmevASTavRttyAha / IdRgdivodAsanutasya vAstoSpaterapIbho hi divaspatitvam / hareta hotuHsutahoturantevAsyudyatAzIHpvapi dIrghahastaH // 30 // 30. IdRgibho divodAsanutasya divordIsairdevavizeSaiH stutasya vA1 sI di ti. 2 bI syudyatA. 1 e sI pyANaH / / 2 sI zunapU. 3 e DI tve te ye 4 e sI spadete. 5 bI ma la. sI ma naja. 6 e sI dAsidevavizaiH stu. Page #471 -------------------------------------------------------------------------- ________________ [hai03.2.34.] SaSThaH srgH| 463 stoSpaterapIndrasyApi divaspatitvamaindraM padaM hi sphuTaM haretApanetuM zaktaH saMbhAvyate / kAsu satISu / hotuHsutahoturantevAsyudyatAzI:dhvapi RtvikputraRtvikziSyANAM saprabhAveSvapyAzIrvAdeSu / yato dIrghahastaH pralambazuNDaH / alakSaNaM hyetat / yopi dIrghahastaH pralambapANiH syAtsa divaspatitvatulyamunnataM phalAdi vastu haratItyuktilezaH // IdRggajo bhagRhesthidanto hanyAtpituHziSyapitustanUjAn / pituHsvasAraM svasapatyapatyaM svasuHpatiM nAma pitRSvamRNAm // 31 // ___31. IdRggajo bhartRgRhe vartamAno hanyAducchettuM zaktaH saMbhAvyate / kAn / pituHziSyapitustanUjAJ janakAntevAsino janakaputrAMzca / tathA pituHsvasAraM janakabhaginIM ca tathA svamRtyapatyaM bhaginIbhartRsantatiM ca tathA svasuHpati bhaginIbhartAraM ca tathA pitRSvasRNAM janakabhaginInAM nAmApi / apiratra jJeyaH / yatosthivaniHzrIko dantau yasya saH / sarvasaMbandhijanakSayahetuH / apalakSaNaM hyetat // tAmyanti hotuHsvamRyuktahotRvanAtmajA yAjyagRhAgate hi / mAtApitRbhyAM samameva hotApotAra IdRggaja otunetre // 32 // 32. IdRggaja IdRze dvipe yAjyasya yajamAnasya rAjAdehamAyAte sati hotuHsvasRbhitvigbhaginIbhiryuktA hotRsvasrAtmajA Rtvim - ginIputrA yeSAM te hotApotAro hotAraH potArazca RtvigvizeSA mAtApitRbhyAM samameva sahaiva hi sphuTaM tAmyanti yAjyasya saMpatkSayeNa dakSiNAdilAbhAbhAvAtkhidyante / yata otunetre mArjArapiGgalAkSe / saMpatkSayahetu_damalakSaNam // 1 e sI lakSyaNaM. 2 e pANiM syA'. sI pANi syA. 3 e sI zaktasaM. 4 sI patyaM. 5 bI bhitvi. 6 e sI DI svazrAtma. 7 e sI gbhaTinI'. " e bI sI DI hi sphaTaM. 9 DI saMkSepeNa. Page #472 -------------------------------------------------------------------------- ________________ 464 vyAzrayamahAkAvye [cAmuNDarAjaH ] svasAduhitroH kSapakaM pitAputrayozca nAmuM zukapicchapuccham / jighRkSato dakSiNayApi hotAputrAvatIndrAvaruNaH kimu tvam // 33 // 33. u he rAjannamuM gaMjaM hotAputrAvRtviktatputrazca yAcakAvapi dakSiNayApi dharmeNApItyarthaH / na jighRkSataH / yataH svasAduhito: kSapakaM pitAputrayozca kSapakaM vinAzakam / etadapi kuta ityAha / yataH zukapicchapuccham / nIlapuccho hi gajaH kulakSayAya syAt / kiM punaratIndrAvaruNo maharddhikatvAdiguNairindraM varuNaM cAtikrAntastvaM jighRkSasi / naivetyarthaH // vAyvagnibhaH karmabhirAgnisaumAgnAvaiSNavaiH kRSNanakhe gajesmin / mudhebhazAnti racayevijognISomopamognIvaruNopamo vA // 34 // 34. dvijaH purohitaH kRSNanakhesmin gaje viSaye karmabhiH zAntikriyAbhiH kRtvebhazAntim / ibhazabdenebhasthakRSNanakhatvakulakSaNejanitA rAjyarASTrAderupadravA upacArAducyante / teSAM zAntimupazamakarma mudhA nirarthakameva racayet / saMbhAvanetra sptmii| nopazamayituM zaktaH saMbhAvyata ityarthaH / kiidRshopi| tapomantrAdiprabhAvotthadivyazaktyA vAyvagnibho vAyudevatAgnidevatAtulyamahimAgnISomopamognIvaruNopamo vaa| vAyvagnI agnISomAvagnIvaruNau ca dvau dvau sahacarau devbhedaaH| kiMbhUtaiH karmabhiH / AgnisaumAgnAvaiSNavairagnISomAvagnAviSNU ca sahacarau devabhedau devate yeSAM taiH // 1e sINavai kR. 1e sI gajA ho . 2 bI troH pi. 3 e bI sI naivetya'. 4 sI dvija pu. 5 sI degNani. 6 e sI zakta saM?. 7 e sI gmitu. 8 bI nIvAra'. 9 e sI harau. 10 bI misomA. 11 e sI DI vate. Page #473 -------------------------------------------------------------------------- ________________ [ hai0 3.2.43. ] SaSThaH sargaH / adevAnAMpriyaiH / atra "devAnAMpriyaH " [34] iti SaSThayalup // zunaHzepa / zunaHpuccha / zunolAGgUla / ityatra "zepapuccha" [35] ityA dinA SaSTyalup // 1 vAcaspatIyam / vAstoSpateH / divaspatitvam / divodAsa / ityete "vAcaspati" [ 36 ] ityAdinA nipAtyAH // hotuH suta | hoturantevAsi / pitustanUjAn / pituH ziSya / ityatra "RtAM" [37] ityAdinA SaSThayalup // vidyAyonisaMbandha iti kim / bhartRgRhe // 465 hotuHsvasR hotRsvasR / pituHsvasAram pitRSvasRNAm / svasuH patim svasRpati / ityatra "svasRpatyorvA " [38] iti vA pachyalup // hotApotAraH mAtApitRbhyAm / atra "A dvandve" [39] ityAkAraH / keci - svAduhitroH ityatrApIcchanti // iha tu mate vidyAyonisaMbandhaH pratyAsatteH samasyamAnAnAmRdantAnAmeva mitho draSTavyo na yena kena cit / teneha na syAt / na hi svasA hotAputrayoH svasA bhavantI duhitaramapekSate duhitA vA svasAramiti // hotAputrau / pitAputrayoH / atra " putre " [40] iti At // 2 indrAvaruNaH / ityatra "vedasaha " [41] ityAdinAt // vAyuvarjanaM kim / vAyvagni // agnISoma | agnIvaruNa / ityantra " IH Soma" [42] ityAdinA IH // Agnisauma / ityatrai " irvRddhi" [ 43] ityAdinA iH / aviSNAviti kim / 1 vaiSNavaiH // 1 e sI tyIpI 2 esI pekSyate 3 bI 'yurvarja 4 e sI ' 5 e sI DI Agnivai. 59 Page #474 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [cAmuNDarAjaH] dyAvApRthivyomaghavatyadRzye divaspRthivyornahuSeNa pAtrA / divaHpRthivyuttaradhIH sa pRSTo gururninindedRzamalpavaMzam // 35 // 35. diva:pRthivyuttaradhIryAvApRthivyormadhye sarvotkRSTabuddhiH sa prasiddho gururbrahaspatirIdRzamalpavaMzaM laghupRSThAvayavavizeSaM gajaM nininda / bArhaspatIyagajazAstre hi gajasyAlpavaMzatvaM mahApalakSaNamuktam / kIhaksan / dyAvApRthivyormadhye maghavatIndredRzye tAbhyAM bahirnaSTatvAdadRzyamAne sati divaspRthivyoH karmaNoH pAtrA rakSakeNa tayoH svAminetyarthaH / nahuSeNa nahuSAkhyeNa nRpeNendrIbhUtena pRSTaH // kila vRtradaityaM raNe hantumazaknuvaJ zakrastaM mitrIkRtya vizvastaM suptamavadhIttatazca vRttakapAlarUpiNI vizvastamitrahatyendrasya pRSThaM kathamapi yAvanna muJcati tAvadindro dyAM saptadvIpavatI pRthvIM collaGghaya kSIrAbdhisamIpasthAbjanAlamadhye kRmIbhUya nilInastato ni:svAmikatvAdvyAkulaiHvaistadA sarvotkRSTo nRpo nahuSaH svarge nItvendraH kRto rodasyau pAti smeti purANam // yAvApRthivyoH / anna "divo dyAvA" [44] iti divazabdasya dyAvA ityaadeshH|| divaspRthivyoH divaHpRthivI / atra "divas' [5] ityAdinA divasa iti diva iti cAdezau vA // pakSe dyAvApRthivyoH // 1 e sI Toguru. - 1 e sI DI divaspRthi. 2 e sI dhupraSThA . 3 sI degspatyIya. 4 e sI maNo pA. 5 bI rthaH / nihuSeNa nihu. 6 e sI to nisvA. DI tosvA. 7 e divapRthi . sI divapRthi . Page #475 -------------------------------------------------------------------------- ________________ [hai0 3.2.48.] SaSThaH sargaH 1 467 tau mAtaraprAkpitarAvuSAsAnaktasya devau yadi pazcimAyAm / ihodayetAM kacidapyuSAsa somau tadoSThe valimAzubhoyam // 36 // 36. tau prasiddhAvuSAsAnaktasya prabhAtarAjyormAMtaraprApitarau janakatvAnmAtarapitaratulyAvuSAsAsomau sUryazca somazca devAviha jagati kacidapi kasminnapi kAle yadi pazcimAyAM dizyudayetAM tatrttadoSThe valimAn rekhAvAnayaM gajaH zubhaH / gajasyauSThe hi valayo mahAdoSaH / / mRgau ca mAtApitarAvamuSya zvAsastathAvaskara gandhireSaH / duHkhAspadaM syAdamunA hi rambhorubhAryaH zobhanabhAryako vA 37 37. mRgau ca mRgajAtI ca hastinAvamuSya gajasya mAtApitarau tathAmuSya gajasyaiSa pratyakSopalabhyamAnaH zvAso mukhaivAtovaska ronnamalaM tatsaMbandhAttadezopyavaskarastasyaiva gandho yasya sostyata evAmunA gajena kRtvA rambhorUbhAryakaH kadalIstambha sukumArorubhAryopi zobhanabhAryako vA premAdyatizAyibhAryo vApi nRpAdiH prakRSTubhAryopabhogabhaGgahetumahAvipadAtyA duHkhAspadaM syAt // 4 uSAsAnaktasyai / ityatra " uSAsoSasaH " [ 46 ] ityuSasa upAsAdezaH // kecittu sUryazabdasyApIcchanti / upAsAsamau // mAtarapitarau / mAtApitarau / ityatra " mAtara" [ 47 ] ityAdinA mAtarapitareti vA nipAtyate // avaskara Aspadazabdau "varcaskAdiSu" [48 ] ityAdinA nipAtyau // 1 bI DI tadauSThe- 2 e sI 'rutArtha 0. 1 bI DI tadauSThe. 2 e sI 'labhyaH mA. 3 e sI DI 'khato. 4 e sI pi sobha 5 sI syatya', Page #476 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ cAmuNDarAjaH ] zobhanabhAryakaH / atra " parataH strI" [ 49 ] ityAdinA puMvadbhAvaH // anU Giti kim / rambhorubhAryakaH // zyetAyitAyAstadadarzanIyamAnI sa lATo bhavadIya kIrteH / ibhApadezAdiha darzanIyapAzAM hi kRtyAM paTayandideza // 38 // 38. tattasmAddhetoH sa prasiddho lATa ibhApadezAddajavyAjAdiha tvaMtsamIpe darzanIyapAzAM raudratvAtkutsitadarzanAM kRtyAM mAridevatAM paTayan paiTIM kurvan hi sphuTaM dideza tubhyaM dadau / kIdRksan / zyetAyitAyAH air jyotsnAdizvetapadArthajAtistadvadAcarantyAH / nirmalAyA ityarthaH / bhavadIya kIrteradarzanIyamAnI tvadIyakIrti darzanAyogyAM manyamAnastvazosahamAna ityarthaH // nItvA lauhityamiSUH paTiSThA dAradyamunmUlya tamAnayAmi / sahAstikAMzcebhavarAnniyuGkhAyate vikramarauhiNeya || 39 // 4 / 39. he AgneyAyInAmagnibhAryANAM paNNAM kRttikAnAM stanapAyitvAdapatyamAgneyaH skandastattulyatejaska / tatha hai vikramarauhiNeya zauryeNa balabhadratulya mUlarAjai / caH punararthe bhitrakramo gamyena tvamityanena saha yojyaH / tvaM punaH sahAstikAn hastinI samUhAnvi - tAnibhavarAnpaTTahastina upalakSaNatvAdavAnrathAnbhaTAMca niyuGga lATA - skandanAya vyApAraya yena dArayaM darado rAjJopatyaM strI "purumagadha " [6.1.116 . ] ityAdinANo " derajaNa " [6.1.123. ] ityAdinA lupi darad rAjJI tatra sAdhuM bhartRtvAttaM lATamunmUlyAnayAmi / kiM kRtvA / paTiSTA atitIkSNA iSUrasralauhityaM raktena lohinInAM bhAvamAraktatAM nItvA prApayya // 1 e sI dAridya'. 1 e sI DI psamI 2 sI 'pAMzo rauM. 3 esI paTTIku . 4 e sI zeya 5 esIya ska6 DI thA videg 7 sI 'ja / ca pu. 8 sI 'vanAra. 468 Page #477 -------------------------------------------------------------------------- ________________ [ hai 0 3.2.53. ] 469 mAnin / adarzanIyamAnI bhavadIyakIrteH // kyaG / iyetAyitAyAH // pittaddhita / darzanIyapAzAm / atra "kyAni " [50 ] ityAdinA puMvat // Ni / paTayan // taddhitaiya | lauhityam // taddhitasvara | paTiSThAH // jAtitaddhitayaM / dAradyam // taddhitasvara / hAstikAn / atra "jAtizva" [51] ityAdinA puMvat // daurayam / ityatra puMvadbhAvAdaNo lubU nivartate // SaSThaH sargaH 1 Agneya | ityatra "egregnAyI" [ 52] iti puMvat // pUrveNa siddhe niyamArthaM vacanam / tena rauhiNeya ityatra pUrveNApi puMvadbhAvo na syAt // rAjA tamUcetha sahasva kalyANIpaJcamAH paJca nizAH kumAra / lATaM raTantIpriyamAzuM bhavyAbhakte vidhAtuM yatitavya mUrdhvam ||40|| 40. atha rAjA taM kumAramUce / tadevAha / he bhavyAbhakte prazasyaguru bahumAna kumAra paJca nizAH sahasva / nanu paJca nizAH kimiti sahyanta ityAha / yataH kalyANI paJcamI yAsu tAH prasthAnArhanakSatravAralagnAdyupetatvena hi paJcamI rAtriryAtrAyAM zubhAstyataH paJcamIrAtriM yAvatpratIkSasvetyarthaH / UrdhvaM tadanantaraM paJcamyAM nizItyarthaH / lATaM raTantIpriyaM lATavadhena rutpreyasIkaM vidhAtumAzu yatitavyam // / ap / kalyANIpaJcamA nizAH // priyAdi / rentIpriyam // bhavyAbhakte / ityatra "nApriyAdau " [ 53 ] iti na puMvat // 1 e sI zuyA. 2 e bI DI mUrddham / sI mUIn / 1 sI kIrtiH / pi. 2 sI 'n / tayaH / lau . 3 etayaH / lau 4 e sI dAridya 5 bI m / te. 6 e sI svahamA 8 DI ... va. 9 e bI sI DI Urddha ta'. 11 e sI rItIpri DI 'taya / ... dAra.. 7 bI 'sutA pra yarthAlA. 10 bI Page #478 -------------------------------------------------------------------------- ________________ 470 vyAzrayamahAkAvye [cAmuNDarAjaH] tvaM madrikAmbo nu sahosi dattAbhArya dvitIyAmatirAzu kartum / AkrandikAbhAryamamuM tathApyeSyAmo vayaM vikramamIkSituM te // 41 // 41. he kumAra yadyapi tvaM dvitIyA lokebhyonyA sarvotkRSTetyarthaH / matiryasya sa tathA san dattAkhyA bhAryA yasya tamamuM lATamAkrandikAbhArya lATavadhena rudadbhAryamAzu kartuM sahosi zaktosi / ka iva / madrikAmbo nu / madreSu bhavA / vRji' [6.3.38] ityAdinA ke madrikAmbA mAtA yasya sa nakulaH sahadevo vA sa iva / tathApi te tava vikramamIkSituM vymessyaamH|| tddhit| madrikAmbaH // aMka / AkrandikAbhAryam // pUraNI / dvitIyAmatiH // AkhyA / dattAbhAryam / ityatra "taddhitAka' [54] ityAdinA na puMvat // taM vaidizImAtRkametu naiyaGkavImatiM kuJjara eSa lATam / prAmotu naiyaGkavabuddhitAyAH phalaM sa mAJjiSThapaTIka ArAt // 42 // 42. eSa kuJjaro vaidizI vidizApuyA~ bhavA jAtA vA mAtA yasyaM sa taM lATametu / yataH kiMbhUtam / nyaGkarmaMgabheda: kRSNastrikeNa vipula: kuTilasvabhAvazca / tasyeyaM naiyaGkavI sA matiryasya taM mahAkulakSaNebhapreSaNAtkuTilamatimityarthaH / tatazca sa lATo naiyaGkavabuddhitAyA asyAH kUTamateH phalamArAdadUrAcchIghraM prApnotu / kiMbhUtaH / mAjiSThI maMJjiSThayA raktA paTI yasya saH / lATadeze hi mAJjiSThI paTI bhUmijalAdiguNenAtisuraGgA prAyaH syAt // 1 e sI lAdhava. 2 e sI DI sasaha. 3 e sI te va. 4 bI ak / A. 5 e sI t / iva / tathApi te na vikramamI // . 6 e sI DI dizi pu. 7 e sI DI tA ca mA. 8 e sI sya tataM. bI syataM. 9 DI 'taH / ma. 10 e sI majiSTha'. Page #479 -------------------------------------------------------------------------- ________________ [hai0 3.2.56.] SaSThaH srgH| 471 vyasarjayadevyatha haimayaSTiH sebhAnkaThImAtRkalATabhaTTAn / teyuH salajjAkaThamAnimAkAH pU.sukezIlalanairhasadbhiH // 43 // 43. atha haimayaSTiH svarNamayadaNDo vetrI sebhAn gajayuktAna kaThyaH zAkhAdhyayananimittakaThyapadezabhAjo brAhmaNyo mAtaro yeSAM te ye lATabhaTTA lATAdhipasya viziSTabhUtA dvijAstAnvyasarjayanyakArapUrva pratipreSitavAn / tataste lATabhaTTA ayurlATapArzve gatAH / kiMbhUtAH santaH / hasadbhiH pU:sukeyaH purasya pravaracikurastriyo lalanA: kAntA yeSAM tairupalakSitAH / nyakRtatvAtpaurataruNairupahasyamAnA ityarthaH / ata eva salajjA akaThamAninyokaThIrAtmano manyamAnA mAtaro yeSAM te / / vaidizImAtRkam / atra "taddhitaH svara" [55] ityAdinA na puMvat // svareti kim / naiyakavabuddhitAyAH // anye tu vRddhimAnahetoNitastaddhitasya puMvatpratiSedhamicchanti tanmate naiyngkviimtim|| araktavikAra iti kim / mAJjiSThapaTIkaH / haimyssttiH|| sukezIlalanaiH // jaati| kaThImAtRka / ityatra "svAGgAt' [56] ityAdinI na puMvat // svAGgAditi kim / akaThamAnimAtRkAH // amAninIti kim / akaThamAni // bhavyapriyAM raucanikotpaTIM nu tanvaMstviSaM drAvakavIkSaNIyAm / hareribaikAdazamUrtireSonyedhuH kumArAnugataH pratasthe // 44 // 44. anyecureSa mUlarAjaH kumArAnugataH pratasthe lATAskandanAya - 1e sI DI n kAThyaH. 2 e sI stAnvisa'. 3 DI zyaH pra. 4 bI tRkaH / a. 5 e sI toNita. 6 e sI nA, 7 sI rAjaku. OX Page #480 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAja: ] prAcAlIt / kiMbhUtaH / drAvikAGgAnnirgacchantI yA vIkSaNIyA svarNavarNatvAddarzanIyA tAM tviSaM tanvan / utprekSyate / bhavyA RkSNatvAdiguNaiH prazasyAta eva yA priyA sarvajanavallabhA tAM raucanikI rocanayA raktA yotpadryuparitanavastraM tAM nu tAmiva tanvan / yadvA / nurupamAyAm / yathA raunikotpaTI paridhAnena tanotyevaM tviSaM tanvannata eva harerviSNorekAdazamUrtiriva / ekAdazyekAdazAnAM pUraNI yA mUrtiH seva / harerhi matsya 1 kUrma 2 varAha 3 nArasiMha 4 vAmana 5 rAma 6 rAma 7 kRSNa 8 buddha 9 kalkyA [10]khyA dazaivAvatArA : prasiddhAH / ayaM tvekAdazovatAra ivetyarthaH / harerapi hi mUrtiH pItAmbaratvAdrau - canikotpaTI tanoti // 3 472 samutsuko dAradadattabhAryApatiM sa taM vaidizanAryapatyam / hantuM kaThastrIjupi dIrghakezapaurIpriye zvabhravatItaTegAt // 45 // 45. sa mUlarAjaH zvabhravatItaTe zvabhravatyAkhya nadItIre vasIma - sandhAvagAt / kIdRksan / taM lATaM hetuM samutsukaH / kIdRzam / dattA cAsau bhAryA ca dattabhAryA daradarado rAjJopatyaM strI yA dattabhAryA tasyAH patim / tathA vaidizI vidizAnagarIjAtA yA nArI strI tasyA apatyam / kiMbhUte taTe / kaTyo yAH striyastadAzraye / tathA dIrghakezyoM yAH paurya: purAGganAstAsAM puSpozcaya krIDAdihetutvAtpriye // 1 e sI DI disanA 1 e sI DI kI ca'. 2 e sI nurUpa . 5 e sI DI hantumu 4 e sI DI budhaka. 3 e sI DI vArA. 6 bI 'iyo yA pau Page #481 -------------------------------------------------------------------------- ________________ [hai0 3.2.57.] SaSThaH sargaH / 473 "nApriyAdau" [53] ityuktam / tatrApi bhavyapriyAm / "taddhitIkakopAnyapUraNAkhyAH" [54] ityuktam / tatrApi raucanikotpaTIm / drAvakavIkSaNIyAm / ekAdazamUrtiH / dattabhAryA / "taddhitaH svaravRddhiheturaraktavikAre" [55] ityuktam / tatrApi vaidizanArI / "svAGgAda kIrjAtizvAmAnini" [56] ityuktam / tatrApi diirghkeshpaurii| kaThastrI / dAradadattabhAryA / atra "puMvaskarmadhAraye" [57] iti puMvat // nadyA vasatsnAyakamadrakAdyajAtIyanArIbhirabhidrutAbhiH / purI dviSobhUdatha bhagnadezIyA vyAkulatvApaTute prapannA // 46 // 46. atha dviSo lATasya purI bhagnadezIyopaplutaprAyAbhUdyato vyAkulatvApaTute bhItiM kiMkartavyatAmUDhatAM ca prapannAzritA / kAbhiheMtubhiH / nadyAM zvabhravatyAM vasatsnAyakamadrakAdyajAtIyanArIbhirvasatsnAyakamadraketi zabdA AdyA yasya sa tathA jAtIyeti zabdo yAsAM tAstathA yA nAryastAbhirvasajAtIyasnAyakajAtIyamadrakajAtIyanArIbhivasantyaH snAyikA madrikAcaM prakAra AsAM tAbhirvA stavyAbhirmunipatnIbhiH snAyikAbhimaMdrikAbhirmadradezodbhavAbhizca nArIbhiH / kIdRzIbhiH / abhidrutAbhiH / parasainyadarzanotthAtibhayena purAbhimukhaM palAyitAbhiH / nazyadAyAntIdRSTvetyarthaH // palAyakatvaM jagRhurvihAya parastriyaH pAcakatAmakANDe / mlecchItvamajJAyi na no kaThItA tAsAM mahadbhUtabhiyaikyabhAnAm // 47 // 47. parastriyaH zatrUNAM nAryo bhayabhItatvAdakANDeprastAve pAcakatAM 1 sI pAThaka'. 1 e sI nApriyA. 2 e sI tAkAko'. 3 e sI GgAnIrjA. 4 e sI DI prapapa. bI pratipa0. 5 e sI bhivisarjAtI'. 6 e sI DI satyaH snA0. 7 bI 'zca A. 8 bImadrakA. sI madrade. 9bI atidru. 10 e sI deglAyatA . DI lAyantIbhiH / 11 e sI DI dRSTetya'. Page #482 -------------------------------------------------------------------------- ________________ 474 vyAzraya mahAkAvye [ mUlarAjaH ] patrINAM bhAvaM vihAya palAyakatvaM palAyikAnAM bhAvaM jagRhu: / tatastAsAM parastrINAmamatI mahatIbhUtA mahadbhUtA yA bhIstayaikyabhAjAM mitho bhinnAnAM satInAM na mlecchItvamantyajAtitvaM no vA kaThItAjJAyi // yA gomatIbhUya cirAya padvIbhUtAH prajAstA apaTUbhavantyaH / tathAdravaMstatraM yathA nipetuH sarvAsu rathyAsvapi sarvavAlAH // 48 // 48. yAH prajA gomatIbhUya gAvaH santyAsAM tA gomatyogomatyo gomatyo bhUtvopalakSaNatvAnmahaddhikIbhUyetyarthaH / cirAya cirakAlaM paTTIbhUtA maharddhikatvAdyAzciraM saujaskA AsannityarthaH / tAH praja RddhivigamAzaGkayApaTUbhaventyaH satyastatra puryAM tathA tayA prakRtyAdravanparacakrAgamanabhayena naSTA yathA yayA prakRtyA sarvAsvapi radhyAsu sarvabAlAH sarvAsAM prajAnAM bAlakA bAlikAzca nipeturatyautsukyayAnena mithaH saMmardena ca kaTIbhyo nipatitAH // vjaatiiy| madrakajAtIya | snAyakajAtIya / bhagnadezIyA / ityatra " riti" [ 58 ] iti puMvat // yAkulatvApaTute / atra "svate guNa:" [ 59 ] iti puMvat // guNa iti kim / mlecchItvam | kaThItA // kecittu jAtisaMjJAvarjitasya vizeSaNamAtrasya puMvadbhAvabhicchanti / palAyakatvam / pAcakatAm // mahadbhUtabhiyA / ityatra " cvau kacit" [60 ] iti puMvat // kacihaNAgomatIbhUyetyAdau na syAdeva // paTTIbhUtAH / apaTUbhavantyaH / ityAdau vikalpaH // 1 e sI DI 'tra sathA. 1 bI 'lAyakA. 2 sI yA pra. 'jaruddhavi. 5 e sI 'vantya sa . tayaH / ma 3 e sI 'jasakA A. 4 e sI DI 6 e sI DI kRSTA sa. 7 e DI Page #483 -------------------------------------------------------------------------- ________________ [hai0 3.2.61.] SaSThaH srgH| 475 sarvabAlAH / yathA / tathA / tatra / ityatra "sarvAdayosyAdau" [61] iti puMvat // asyAdAviti kim / sarvAsu // . priyaM mRgakSIramabhUnna te prAkpeyaM mRgIkSIramataH prenn| .. pacattaretthaM mRgazAvamuktvA naSTA mRgiishaavvilocnaabhiH||49|| 49. pacattarA prakRSTA pAcikA rAjAdisUpakArI mRgIzAvavilocanAbhirmagIbAlavadbhayacaTulavizAlAkSIbhiH strIbhiH saha naSTA / kiM kRtvA / mRgazAvaM heriNIpotamuktvA / kathamityAha / he mRgazAva mRgIpotaka prAkpUrvaM te tava sukhAdudugdhAdyAsvAdanena mRgakSIraM hariNIdugdhaM nirAsvAdatvena priyaM nA dataH pareNAtonantaraM mRgIkSIraM hariNIdugdhaM peyamittham / rAjAdisUpakAryoM hi mAMsapAkasyAtisukhAdutArtha mRgazAvAdIna dugdhAdibhavyAhAraiH poSayanti // lAvyaH pacantItarayA pacantitarA ivoSNAzurucAbhitaptAH / jyAyastarorojataTI kaTIM jyAyasItarAM trAsajuSo nininduH||||50|| 50. lATyo lATadezastriyo jyAyastarorojataTImupacitatarastanAbhogaM jyAyasItarAM kaTIM ca gativighnatvAnnininduH / kIEzya: satyaH / pacantitarA iva / yathA prakRSTapAcikA: sadAgnisAMnidhyAdabhitaptAH syurevaM paMcantItarayAtizayena saMtApikayoSNAMzurucAbhitaptAH / tathA trAsajuSoricakrAgamainena bhItAzca // . 1 e sI cantarA. 2 e sI zuracAtita. 1 e sI strIbhi sa. 2 e sI haraNI'. 3 e sI DI potaM mu. 4 e sI tataka. 5 sI priyamAbhUtaH / pa0.6 e bhuutH| paDI bhUt / pa. 7 e sI degreNato. 8 bIdRzAH sa. 9 e sI satya pa. 10 e sI misAdhyA". 11 e sI pacIta. 12 sI mate bhInAzca. 13 e ne bhI. Page #484 -------------------------------------------------------------------------- ________________ 476 vyAzrayamahAkAvye [mUlarAjaH ] sA jyAyasiprAktarapuryabhAntIrUpaiNanetrAbhirabhAntirUpA / nadyA nadantItamayA nadantitamaprajAbhizca nadattamAbhUt // 51 // 51. sA lATezasatkA jyAyasiprAktarapurI jyAyasitarapuryatyantaM prazasyA vRddhA vA nagarI bhRgukacchAkhyA prazastA bhAntI bhauntirUpA na tathAbhAntirUpAzobhamAnAbhUt / kAbhiH kRtvA / abhAntIrUpa bhayavyAkulatvenAzobhamAnA yA eNanetrAstAbhiH / tathA nadattamAvyaktazabdamaiyyabhUt / kAbhiH kRtvA / nadantItamayA bhayatrastalokapravezenAvyaktaM zabdAyamAnayA nadyAtisamIpasthayA narmadAkhyanadyA nadantitamaprajAbhicAyantaM kolAhalaM kurvANairlokaizca // bhAdrUpatAbhUtpuri yAntikalpA yAtkalpalakSmyAM sphuratIbuvAyAm / sphurahuvAbhUjjanatA prayAntIkalpasphurantibruva jIvayA ca // 52 // 52. puri bhAdrUpatA / prazasyazobhetyarthaH / yAntikalpA nazyatprAyAbhUt / kIdRzyAM satyAm / yAtkalpalakSmyAM vAstavyajananAzAnnazyatprAyasamRddhAvata eva sphuratI vilasantI yA bruvA kutsitA tasyAm / ninditazobhAyAmityarthaH / tathA janatA janaughazca sphuraDhuvA ninditasphuraNAbhUt / kayA kRtvA / prayAntIkalpA bhayena nazyantIprAyAta eva sphurantI bruvA kutsitaM nizvasantI yA jIvA prANA / jIva: prANeSu kedAra iti vacanAtriliGgaH / tayA || 10 1 bI 'rUpeNa .. 1 e sI ntaM aza 2 e sI tI rU. 3 bI bhAtirU .. 4 e sI DI. 5 e sI 'vena zo.. 6 e sI majyamU. 7 bI "bdAmA', 8 sI 'tyantako '. 9 esI ra sAhU 10 e sI nizcisa. Page #485 -------------------------------------------------------------------------- ________________ [hai0 3.2.62.] SaSThaH srgH| 477 naitaccalecceli dinaM calantIcelyA bhvoccrclnticelii| yAdgotrayA yAsyanayAtha yAntIgotre nu gA mA tadayAntigotrAm // 53 // samaM lapantImatayA lapantimatA sma mA bhUralapanmate tvam / kAJcyA rasantIhatayArasantihate kRthA mAsma rasaddhatAM dyAm // 54 // gArgibruve vAtsitare kumArikalpautsirUpe kaThiceli yAta / pratIkSyate caNDitamA kimAGgihateyamAtreyimataurvigotrA // 55 // paGgubruvA bhogavatibruveyaM patruvA gaurimatibruvAsau / astrItarAzca stritarAstathocuH saviDvarAyAmiti lATapuryAm // 56 // 53-56. savivarAyAM sopadravAyAM lATapuryAmastrItarAzcAprakRSTAH striyazca tathA stritarAH prakRSTastriyazcetIdamUcuH / tadevAha / he calacceli mandagatitvAnnindyagamane calantIcelyA mandagatikAyA naitadinaM bhayena nazyamAnatvAcchIghragaterevAyamavasara ityarthaH / tasmAduccairatizayenAcalanticelI zIghragamanA bhava / atha yadi he yAntIgotre nindyagamanenayA pratyakSayA yAdgotrayA nindyayAnayA saha yAsi tattadAyAntigotrAmanindhagamanAm / mAmityarthaH / mAnuyAsImatpRSThe mA sma laga ityarthaH / tathA helapanmatevAcAle lapantImatayA vAcATayA saMmaMsaha tvaM lapantimatA vAcATA mA sma bhuuH| bhayena nibhRtaM nazyamAnatvena zabdasyAnavasarAt / tathA rasantIhatayA zabdasyAnavasareNa nindyazabdayA kAcyA kRtvA he rasantihate 1 e sI naiticca. 2 e sI laccailideg 3 e sI bhavaiccaiH. 4 bI yA prayA. 5 e sI ddhatA thA. 6 e sI tauvigo . 7 e sI DI paGgu. 8 e sI thocu sa. 1 e sI degyA patya. 2 e sI DI nindyAsana'. 3 DI saha la'. 4 bI degsaraNe ni. Page #486 -------------------------------------------------------------------------- ________________ 478 vyAzrayamahAkAvye [ mUlarAjaH ] nindyaM zabdAyamAne rasantIhatayA kAvyaiva kRtvA dyAM vyoma rasaddhatAM nindyazabdAnvitAM mA sma kRthAH / tathA he gAginuve gargapaninye pautri hai vAtsitare vatsaH prakRSThe pautri he kumArikalpautsirUpe kumArikalpA satItvAdiguNaigaurI tulyA yautsirUpotsasyApatyaM strI prazastA tasyAH saMbodhanam / tathA he kaThiceli nindye kaThi yUyaM yAta naizyata / tatheyaM caNDitamAtikopaneya mAGgitAGgasyApatyaM strI nindyeyamAtreyimatAtrernindyA putrIyamaurvigotrorvaparnindyA pautrIyaM paGgabruvA nindyA paGgarbhogavatibruvA nindyA bhogavatyAkhyA ruyasau paGgabruvA gaurimatibruvA ca ninyA gaurimatyAkhyastrI ca / cotra jJeyaH / kiM kimiti yuSmAbhiH pratIkSyate paripAlyate / vipakSANAM nikaTAgamanena caNDitamAdipratIkSaNe nAvasara ityartha iti // mRgakSIram mRgIkSIram / mRgazAvam mRgIzAva / ityatra " mRga " [62 ] ityAdinA vA puMvat // 90 [tara | ? ] pacantitarAH pacattarA pacantItarayA / jyAyasitara jyAyastara jyAyasIrAm // tama / nadantitama nadattamA nadantItamayA // ruup| abhAntirUpA bhAdrUpatA abhAntIrUpa // kalpa / yAntikalpA yAtkalpa prayAntIkalpa | bruva / sphurantibruva sphuraDhuvA sphuratI vAyAm || celaT / acalanticelI calacceli clntiicelyaaH|| gotra / ayAntigotrAm yAdgotrayA yAntIgotre // mata / lapantimatA alapanmate lapantImatayA || hata / rasanhite rasaddhatAm rasantIhatayA / ityatra " Rdud" [ 63 ] ityAdinA hasvaH puMvaJca vA // buvAdayaH kutsAzabdAH | "nindyaM kutsanaiH " [3. 1. 100 ] iti samAsaH // Rduditi kim / kumArikalpautsirUpe // 1 esI peMnidhe pau. 2 DI he... ku. 3 bI tulyayA 4 vI tasyA saM 5 e sI DI nasyata. 6 DI mAGgi * 7 e sI travanindhA. * esI DI ' ' . 9 e sI DI 'tarA / ta 10 e sI tIte 0. 11 bI rantI. 12 e sI daya ku .. . Page #487 -------------------------------------------------------------------------- ________________ [hai0 3.2.68.] SaSThaH srgH| 479 vaasitre| caNDitamA / aurisarUpe / kumArikalpa / gArgibruve / ktthiceli| aurvigotraa|| aatreyimtaa| aanggihtaa| ityatra "DyaH" [64] iti hsvH|| aanggi| ityatrAGgasya prAcyatvAd "drera' [6. 1. 123] ityaadino nANo lup // bhogavatibuvA / gaurimatibuvA / ityatra "bhogavad"[65] ityAdinA hrsvH|| stritarAH strItarAH / atra "navaika" [66] ityAdinA vA hrasvaH // paGgubruvA pbruvaa| ityatra "UGaH" [67] iti vA hrasvaH // mahAkarajJAnsvamahAviziSTAndhRtvA mahApAsamivAtha lATaH / yudhe mahaddhAsasamaiH sasajjAmahatkarajJairamahadviziSTaiH // 57 // 57. atha lATo yudhe sasajja / kiM kRtvA / svamahAviziSTAnsvAnsvakIyAnmahatAM pitRpitAmahAdInAM vRddhanRpANAM viziSTAnpradhAnAni mahAghAsamiva mahatoraNyAdestRNamiva dhUtvA yuddhAnniSedhato nirAkRtyetyarthaH / kiMbhUtAn / mahatAM rAjyalakSmyAdinA bRhatAM rAjJAM karo daNDo mahAkarastaM jAnanti ye tAnmahAkarajJAnmahArAjAnAM yo yasya karo dIyate tadvedinaH / kaiH saha sasajja / amahadviziSTaiH pAzcAtyaiH prdhaanaiH| kiNbhuutaiH| mahadvAsasamainiHsattvAnmahAraNyAdisatkaghAsatulyaiH / tathAmahatkarajJairAdhunikatvAnmahatAM rAjJAM daNDamavidvadbhiH / mahAviziSTatiraskAroktyA mahAviziSTakRtaM mahAriSTasUcakaM skhalanarUpamanimittamasya dhvanitam // mahAkara mahatkara / mahAghAsam mahaddhAsa / mahAviziSTAn mahadviziSTaiH / atra "mahataH kara' [68] ityAdinA vA DA antAdezaH // - 1 e sI 'TA dhU. 2 e sI samai sa. 1 e sI sireta. 2 e sI DI yimaataa|. 3 bI GgihitA / . 4 e sI DI nAnaNo 5 e sI DI svaH // ... ma. 6 sI tRmaMpi. 7 sI zcAtyai pra. 8 bI mainiHsa. 9 bI hAviziSTa. 10 e sI hAmaka. 11 e sI vA DyA a. Page #488 -------------------------------------------------------------------------- ________________ 480 ghyAzrayamahAkAvye cAmuNDarAjaH ] mahAviziSTaM ca mahAkaraM ca kSiptvA mhaaghaasbhugukssmttH| mahAvalAnyatvarayanmahAjAtIyAvalepena mahAbhujaH saH // 58 // 58. sa lATo mahAnprakArosya mahAjAtIyo mahAnyovalepo balAdikRtohaMkArastena kRtvA mahAbalAnyatvarayAddhAya preritavAn / kiM kRtvA / mahAviziSTaM ca mahatyA rAjyAdeH pradhAnaM mahAkaraM ca mahatyArAzyAderhastaM ca kSiptvA tiraskRtya / anenApi skhalanarUpamanimittamasyo. ktam / yato mahatyA araNyAnyA yo ghAsastaM bhute ya ukSA vRSastadvanmattaH / etadapi kuta ityAha / yato mahAbhujaH // zrutvA mahadbhUtabalaM tu yaSTAyaSTayutsukaM mAmahatIpriyaM tam / cAmuNDarAjopi cacAla yaSTIyaSTayasyasikrIDanakautukena // 59 // 59. cAmuNDarAjopi cacAla / kiM kRtvA / mayA pRthvyA kRtvA mahatI priyA bhAryA yasya taM vizAlabhUvadhUkaM taM tu lATaM punaH zrutvA / kiMbhUtam / yaSTAyaSTi yaSTibhizca yaSTibhizcai mithaH prahRtya kRte yuddha utsukamata eva yuyutsayAnekasthAnakebhyo militatvAdamahanmahadbhUtaM saMpannaM balaM sainyaM yasya tam / yudhi praguNIbhUtamityarthaH / kena hetunA ccaal| yaSTIyaSTi yaSTipraharaNopAdhike yuddhesyasyasipaharaNopAdhike yuddhe ca vi. Saye krIDanakautukenAtizUratvenAsya yuddhasya sukhasAdhyamAnitvAdatyantAbhilASukatvAca krIDAkutUhalena // mahAkaram / mahAghAsa / mahAviziSTam / ityatra "striyAm" [69] iti ddaaH|| 1 DI tIyova. 1 e sI mahojA. 2 e sI DI bhukte ya. 3 DI yaSTayutsukaM ya. 4 e sI degSTibhizca. 5 e sI zca mathaH. 6 e sI sthAneke. 7 bI yudhe pra. 8 sI krIDAna. Page #489 -------------------------------------------------------------------------- ________________ [ hai 0 3.2.72. ] SaSThaH sargaH / 481 mahAjAtIya | mahAbalAni / mahAbhujaH / atra "jAtIya" [ 70] ityAdinA DAH // acceriti kim / mahadbhUta // kSmAmahatIpriyam / atra "na puMvanniSedhe " [ 71] iti na DAH // yaSTayaSTi / yaSTAyaSTi / ityatra "Icya" [ 72 ] ityAdinA pUrvapadasya dIrgha AccAntAdezaH // asvara iti kim / asyasi // aSTAkapAlaM nu havirdviSo yunmekhe juhUSau nRpatiH kumAre | AdikSadaSTApadabANayugyairaSTogavaidravapuragAvaNezam // 60 // 2 I 60. kumAreSTasu kapAleSu saMskRtamaSTAkapAlaM havirnu dviSo yunmakhe raNayAge juhUSau bhasmasAccikIrSau sati nRpatirmUlarAja: puragAvaNezaM puragA vRkSabhedAsteSAM vanaM puragAvaNaM nAma vanaM tasya ya IzastaM drAgA - dikSudraNAyAjJaptavAn / kaiH saha / aSTApadasya svarNasya ye bANAsteSAM yugyAni vAhanAni zaikaTAstaiH / kiMbhUtaiH / aSTAgavairaSTau gAvo vRSA yuktA yeSu taiH / yadvA / samAhAre dvigau sAhacaryAdupacArAdaSTagavena yutAnyapyaSTAgavAni tairmahAbhArAnvitatvAdRSTabhirgobhirvAyairityarthaH // sa koTarAprAgvaNanAthasArikAmizrakA pUrvavaNezvarAMzca / khAksinakA pUrvavaNeza sAlvAgiryaJjanAgidhipAnyadikSat // 61 // e 61. spaSTam / kiM tu / sa mUlarAjaH / koTarAvaNasArikAvaNamizrakAvaNasikAvaNAkhyAni koTarAditarusatkAni vanAni / sAlvA dezAsteSAM 1 sInmahekhe. 2 e sI 'TAvagairdrA 3 DI drAksideg 4 e sI DI ksaka 'lajaH / 1 e bI sI DI icetyA 2 e 60 puragA vRkSabhedAsteSAM ku . 3 bI vaNaM pu. 4 DI 'kSadAjJa. 5 e sI zakAstaiH / 6 e sI DI re gau0 7 esI 8e sITa 9 e bI sI dezaste. 61 Page #490 -------------------------------------------------------------------------- ________________ 482 vyAzrayamahAkAvye [ mUlarAjaH ] giriH sAtvAgiriH / aJjanA vRkSabhedAsteSAM giriraJjanasya kajjalasya vAzrayo giriraJjanAgirirevaMnAmako giribhedau || aSTAkapAlaM heviH / atra " haviSi" [ 73 ] ityAdinA dIrghaH // aSTAgavairyugyaiH / atra "gavi" [ 74 ] ityAdinA dIrghaH // aSTApada / ityatra "nAmni" [ 75 ] iti dIrghaH // koTarAvaNa | mizrakAvaNa / sidhrakAvaNa / puragAvaNa | sArikAvaNa / ityatra "koTara " [ 76 ] ityAdinA dIrghaH // aJjanAgiri / sAlvAgiri / ityatra "aJjana" [77] ityAdinA dIrghaH // jJAtApi rAjAtyamarAvatIzabhogAvatIzaM sutamutsukoyam / zarAvatIzAjiravatyalaMkAravatyadhIzAMzca yudhe dideza // 62 // 62. ayaM rAjA mUlarAjaH zarAvatyajiravatyalaMkAravatyAkhyapurInRpAMrzve / ca: pUrvAdiSTanRpApekSayA samuccaye / yudhe didezAjJApayat / sutaM balenAmarAvatIzabhogAvatIzI zakrazeSAhI atikrAntaM jJAtApyutsuka utkaNThitaH premAtirekAtputraparibhavAzaGkAkulacittaH sannityarthaH // & bahusvara | amarAvatI // zarAdi / zarAvatI / ityantra " anajirAdi " [ 78 ] ityAdinA dIrghaH // bahuvacanamA kRtigaNArtham / tena bhogAvatI // bahuvarasyAnajirAdivizeSaNaM kim | ajiravatI / alaMkAravatI // vaizvAnaro nu prabhayAtivizvAmitraH sa vizvAvasugItakIrtiH / dantAvalAnprerayati sma vizvAsaDizvarAjopi ca vtsltvaat|| 63 // 63. sa nRpo vatsalatvAtputravAtsalyAddhetordantAvalAn gajAn 1 esI musako . 1 esI havi / a. 2 esI ityAtra. 3 bI kAba' 4 e sI DI zca pU. 5 bI 'NThita pre. 6 sI dIrgha / ba Page #491 -------------------------------------------------------------------------- ________________ [ hai0 3.2.79. ] SaSThaH sargaH / 483 vizvasmin rAjante ye tAnvizvarAjopi ca nRpAMzca prerayati sma / kIdRk prabhayAGgakAntyA kRtvA vaizvAnaro nu vizvAnaraM syarSerapatyamiva bidAditvAdam [ 6.1.41 ] / vahitulyastathA prabhayA kSAtratejasAtivizvAmitro vizvAmitraM gAdhinandanamatikrAntota eva vizvAvasunA devavizeSeNa gItA kIrtiryasya sota eva ca vizvasminsarvatra rAjate vizvArAT // na paitRvalyaM na ca mAtRvalyaM sUno raNe saptacitIkavadyat / ekAkyagAdityanucintya dAtrAkarNedvipaiH sa svayamapyacAlIt // 64 // 64. dAtramiva dAtraM cihnaM karNayoryeSAM tairdvipaiH sa mUlarAja: svayamapyacAlIt / kiM kRtvA / anucintya / kimityAha / yadyasmA - ddhetoH sUnozcAmuNDarAjasya pitAsyAsti pitRvalastasya bhAvaH paitRvalya pitRyuktatA nAsti mAtRvalyaM mAtRyuktatA ca nAsti tasmAtparamArthataH sUnurekAkyasahAya eva saptacitIkavat / sapta citayosmiMstasminnivAtiraudratvAtsaptacitizmazAnatulye raNegAditi // dRSTvASTaka rNAzvasamaiH purozcairacchinnakarNairvalitAnnRpAMstAn / sa viSTakarNaiH saha bhinnakaNairdadhyAviti svastikakarNakaizca // 65 // 1 65. sa mUlarAja iti vakSyamANaM dadhyau / kiM kRtvA / avaiH saha tAnyuddhArthaM prAkpreritAnpuragAvaNezAdinRpAnvalitAnpuro dRSTvA / kiMbhUtairazvaiH / aSTakarNAzvasamaiH svAmicihnArthamaSTaprakArau karNau yasya sa yozva uccaiHzravAstena samaiH / tathA na cchinnau svAmicihnArthaM chedA 1 bI DI 'tRbalyaM. 1 e sI DI 'rasyArSe. "tyaM...mA N. 5 DI yosminni 2 e sI gAdhana 3 sI 'to sU. 4 DI 6 bI 'pAncali. 7 e sI 'mini ci. Page #492 -------------------------------------------------------------------------- ________________ 484 vyAzrayamahAkAvye [ mUlarAjaH ] nvitau karNau yeSAM taiH / tatha svAmicihnArthatvAdviSTau madhyalInau pramANAnugatau vA karNau yeSAM taiH / tathA bhinnau svAmicihnArthatvena bhedAnvitau karNau yeSAM taiH svastikakarNakaizca svastikAkArasvAmicihnAGkitakarNaizca // kiM chidrakarNavakarNapaJcakarNAntakRtiMkakara karmaghorAt / raNAdamI nIta eva marmAvitkaNTakebhyo nirupAnaho nu // 66 // 66. chidraM cihnaM karNayoryeSAM te tathA sruvo yajJopakaraNabhedAkAraM cihnaM karNayoryeSAM te tathA paJca paJcasaMkhyAlipyAkAraM cihnaM karNayoryeSAM svAmicihnArthatvAtpaJcaprakArau karNau yeSAM vA te tathA / tripade dvandve / kRtkirA yamakiMkarAsteSAM yatkarma mAraNaM tena ghorAdraNAtsakAzAdamI nRpAH kiM nIvRta eva kimiti nivartanta eva mamavitkaNTakebhyodakaNTakebhyaH sakAzAnnirupAnaho nu yathA pAdukArahitA nivartante // yutprAvRSomI anRtISaho bhIparItataH kutra nu rAjahaMsAH / yAsyanti nIrUgnirugastrabhAjo nIkkedavento rahitAH prahAraiH ||67 || 67. amI pratyakSA rAjahaMsAH prazasyavaMzodbhavatvena nRpazreSThA yudeva zaravRSTimattvAtprAvRGkharSAstasyA nai RtiM pIDAM sahantenRtISahota eva bhiyaM paritanvanti bhIparItato raNAdvibhyataH santaH kva nu yAsyanti / rAjahaMsA hi prAvRSo vibhyataH santo mAnase yAnti / eSAM tu tribhuvanepi sthAnaM na jAna ityarthaH / kIdRzAH / nirocante vipi nIruzci pareSu 1 e sI vando ra * 1 sI thA mideg 2 DI. 'SAM te svAdeg 3 bI SAM te. 4 e sI 'viktaNTa'. 5 bI bhyoraMtu. 6 sI asamI. 7 e sI na ruti. Page #493 -------------------------------------------------------------------------- ________________ [hai0 3.2.78.] .. SaSThaH srgH| prahArAkaraNena rudhirAdyAlepAbhAvAnnitarAM dIptAni niraji nirbhaGgAni yAnyastrANi tAni bhajanti ye te / tathA nokchedavanto raNatvaritapalAyanotthazramAtirekAtskhedavantastathA prahArai rahitAH // sa naH prasAdopatihArarodhaM prAsAdakakSAsu yatAM mudhaiSAm / yanArakAndhItamasaM praveSTumapapratIhAramidaM pranaSTam // 68 // 68. atimAnyatvAnnAsti pratihAraitribhI rodho nivAraNaM yatra tadyathA syAdevaM prAsAdakakSAsu sodhaprakoSTheSu yatAM gacchatAmeSAM nRpANAM sa mahattvena prasiddho nosmAkaM prasAdo dezadAnAdyanugraho mudhA niSphalam / yadyasmAddhetoreSAmetatkartRkamidaM pratyakSaM pranaSTaM palAyanamapapratIhAramapagatakASThikaM yathA syAdevaM nArakAndhAtamasaM narakasya mahAndhakAraM praveSTumabhUt / raNe hi naSTA narakaM yAntIti smRtiH // eponikAzo narakotha vAndhatamasyanIkAzabhayaM parAdyat / etairadhIkaNTha iva dviSandakSiNApathejJAyyadhikaNThajIvaiH // 69 // 69. atha veti rAjJAM narakAntaropadarzanagarbha pakSAntare / atha vA yatparAcchanorandhatamasaM mahAmUDhatAtrAstItyandhatamasi / anIkAzabhayamatiprakarSaprAptatvena nirupamaM bhaiyam / eSa evAnikAzo nirupamo narakaH / prastutArthena yojanAyaiSAM rAjJAM bhaGgyA bhayamAha / etairnRpairadhikaNThA mahAbhayena kaNThamadhigatA jIvAH prANA yeSAM taistathA sadbhidviSan 1 e sI yatAmu. 2 e sI dhAeta'. 3 e sI DI nattham // . 1e sI DI nibhaGgA. 2 DI yana. 3 e sI nozra0. 4 bI ke prAsA. 5 e sI nAthunu. 6 e sI DI natthaM pa. 7 sI deva nA. 8 e sI yAtIti. 9 e sI vediti. 10 sI garbhapa. 11 e sI ya e. 12 e sI tainRpai0. 13 e sI dbhidviSa Page #494 -------------------------------------------------------------------------- ________________ 486 vyAzrayamahAkAvye [ mUlarAjaH ] lATo dakSiNaH panthA dakSiNApathastasminvartamAnodhikAH kaNThA yasya sodhIkaNTho dazakandhara ivAjJAyi rAvaNa ivAjayyo jJAta ityarthaH / tamAtrAdbhayameSa evaiSAmiha lokepi nirupamo narakaH saMpanna iti paralokabhAvinarakacintayA kimiti tAtparyArthaH // * vizvAmitraH / atra " RSau " [ 79] ityAdinA dIrghaH // vaizvAnaraH / atra "nare" [ 80 ] iti dIrghaH // vizvAvasu / vizvArAD / ityatra " vasurATo: " [1] iti dIrghaH // roDiti vikRtinirdezAdiha na syAt / vizvarAja (jaH) // dantAvalAn / ityatra "valaci" [82] ityAdinA dIrghaH // apitrAderiti kim / paitRvalyam / mAtRvalyam // saptacitIkavat / ityatra "citeH kaci" [83] iti dIrghaH // dAtrAkaNaiH / atra "svAmicihnasya " [ 84 ] ityAdinA dIrghaH // viSTAdivarjanaM kim / viSTakarNaiH / aSTakarNa / paJcakarNa / bhinnakaNaiH / chinnakaNaiH / chidra karNa / sruvakarNa / svastikakarNakaiH // I [nahU |?] nirupAnahaH // vRt / nIvRtaH // vRS / prAvRSaH // vyadh / marmAvit // ruc / niirug|| sh| anRtIrSaihaH // tan / parItataH / atra "gatikArakasya'" [85] ityAdinA dIrghaH // kecittu rujAvicchanti na rucau / tanmate nIrugiti rUpaM rujernirugiti tu rucerevaM ca rujirucyormatabhedena vikalpaH siddhaH // nIkkeda / ityatra " ghaji" [86 ] ityAdinA dIrghaH // kvacinna syAt / prahAraiH // kvacidvikalpaH / pratIhAram pratihAra // kvacidviSayabhedena / prAsAda gRha / prasAdonugrahaH // bahulavacanAdanupasargasyApyadhanyapi ca syAt / 1 bI 'NaH pathA dadeg 2 sI mitra / a. 3 e sI rAjJiriti 4 sIm / sa. 5 esI / bhideg 6 e sI 'SaheH / ta 7 e sI DI 'gRhaH / pra 8 e sI 'syAdyapya'. Page #495 -------------------------------------------------------------------------- ________________ 487 [ hai0 3.2.86.] SaSThaH srgH| dakSiNApathe / kvcidviklpH| andhantamondhAtamasam andhatamasi // kvacidviSayabhedena / adhIkaNThaH / ayamAdhikye / anyatrAdhikaNTha // kvacidanuttarapadepi viklpH| mAraka narakaH // kAzazabde ca dhaijante vikalpaH / nIkAza nikAzaH // ajante tUttaravidhiH // vIkAzamete ripunIttapRSThA munIvahaM pIlavahaM ca yAntu / zvAkUrdakaiH zvApadamandadhIbhiH zvApuccharaiH zvamukhaiH kimebhiH 70 ___70. vikAzate vikAzyate vA aci vIkAzaM prakaTaM yathA syAdevaM ripUNAM nIttaM naSTatvAnnidAtumArabdhaM pRSThaM yaista ete nRpA munIvahaM pIluvahaM ca puraM yAntu munInAM pIlUnAM ca vahaM dhArakamiyanvarthanaumnaiva munIvahapIluvahapurayoraraNyaprAyatvaM sUcitam / tatazca ripudattapRSThatvena 'maddezenyarAjadeze ca sthAnAbhAvAdaraNyatulye munIvahe pIluvahe ca munivRtA~ pIluvRttyA caite vartantAmityarthaH / yata ebhinaeNpaiH kiM na kiMcidityarthaH / yataH zuna iva kUrdo niSphalaM valganaM yeSAM taistathA zvApadaM vyAghrAdi tadvanmandA mUDhA dhIvuddhiryeSAM taistathA zvApucchevaiH kuTilA. zayaistathA shvmukhaibhssnnvtraiH|| SoDadvRSAbhAH zvapadApavitrAH poDhA balenApi yutA na zaktAH / SaDDA tathaikAdaza SoDazArtha vArAJ zvapucchaM namitaM na carju // 71 // 71. zvapadApavitrA raNe bhagnatvAtkukkurohrivadaspRzyA ete nRpA ri 1 sI haM ca. 2 e sI vakai zva'. 3 e sI DI mukhai kideg. 4 e sI tha rojAn. 5 e sI carjuH / . 1 e bI sI rakaH na. DI rakaH / kA. 2 e sI ghaDante. 3 bI tyarthaH / nA. 4 e sI DI nAnnaiva. 5 e sI ddezyenya. 6 DI tyA cai. 7 e sI caitai va. 8bI tatAmi'. 9 e sI bhinRpaiH. 10 e sI tai tathA. 11 bI dhIbuddhi. 12 e sI tai tathA. 13 e sIvakaiH ku. Page #496 -------------------------------------------------------------------------- ________________ 488 vyAzrayamahAkAvye [ mUlarAjaH ] I 3 puvijaye na zaktAH kiMbhUtAH / SoDaSAbhA api / apiratrApi yojyaH / SaDDUntA yasya sa SoDan yuvetyarthaH / yo vRSo vRSabho balayauvanAdinA tatsamA api / tathA SoDhA maulaeNbala 1 bhRtakabala 2 zreNibala 3 arivala 4 suhRdbala 5 ATavikabala 6 bhedaiH SaDidhena balena sainyena yutA api / yuktaM caitadyataH SaDDA SaDbhiH prakAraistathaikAdaza vArAnatha tathA SoDaza varia apucchaM namitamRjUkRtaM na carju na ca saralaM syAttathAsvabhAvatvAt // vIkAzam / atra "nAminaH kAze" [87 ] iti dIrghaH // nI / ityantra " dasti" [8] iti dIrghaH // munIvaham / atra " apIlvAdervahe " [ 89 ] iti dIrghaH // apIlvAderiti kim | pIluvam // zvAkUrdakaiH / atra "zunaH" [90] iti dIrghaH // bahulAdhikArAtkacidvikalpaH / zvApuccha zvapuccham // kvacidviSayAntare / vyAghrAdau zvApada | zunaH pade zvapada || kvacinna syAt zvamukhaiH // ekAdaza / poDaza / poDat / SoDhA / SaDDhA / ityete "ekAdaza " [ 91] ityAdinA nipAtyAH // dvitrA atha dvAdaza vA trayodazASTAdazAtha dvizataM vyazItyA / lATezvarAH santu sa tAMstricatvAriMzadgajogrjetumalaM kumAraH // 72 // 72. dvitrA dvau vA trayo vAthAtha vA dvAdaza trayodaza vAthAtha vASTAdazAtha vA vyazItyA saha dvizataM lATezvarAH santu tathApi sa kumArastA - * 1 sI zaktA So. 2 e bhUtA So. 3 e sI DI rthaH / vR 4 e sI DI. 5 e sI nyetayu. 6 e sI 'paryAta. 7 esI zunapa 8 e sI SaDDA / 3. DI SaDDA / i Page #497 -------------------------------------------------------------------------- ________________ [ hai0 3.2.93.] SaSThaH srgH| 489 laoNTezvarAja jetumalaM samarthaH / yatastricatvAriMzato gajAnAmivorbalaM yasya sa tathA // evaM vicintya yaccake tadAha / dvApaSTimaSTAnavati trayazcatvAriMzataM sASTa navatyazItim / zataM dviSaSTayayamiSUnkSipantaM sa taM sutaM vIkSitumatvariSTa // 73 // 73. spaSTam / kiM tu / sASTanavatyazItimaSTanavatisahitAmazItim / dviSaSTyagyaM dviSaTyAdhikaM zatam / sa mUlarAjaH // dvAdaza / trayodaza / aSTAdaza / ityatra "dvivyaSTAnAM" [92] ityAdinA dvA-trayas-aSTAdezAH // prAkRtAditi kim / dvizatam // anazItibahuvrIhAviti kim / vyazItyA / dvitrAH // dvASTim dviSaSTi / trayazcatvAriMzatam tricatvAriMzat / aSTAnavati[m] aSTanavati / ityatra "catvAriMzadAdau vA" [23] iti vA dvA-trayas-aSTAH // UcuH praNamyetyatha hRdyahArdahallAsahallekhajuSo nRpAste / dilyA jayI dviDdayAma tukte dviSAM hRdAmo ne Rte padAtIn // 74 // ___74. atha rAjJaH sutavIkSAtvarAnantaraM te nRpA rAjAnaM praNamyetyUcuH / kiMbhUtAH santaH / hRdayasya priyaM "hRdyapadya" [7.1.11] ityAdinA ye hRdaye bhavaM "digAdi'' [6.3.124] ityAdinA ye hRdayAyaM hitaM yugAditvAye [7.1.30] vA hRdyaM yaddhArda hRdayasya bhAvaH karma vA "yuvAdeH" [7.1.67] aN / snehastena yo hallAso hRdayotsAhastene yo 1 e sI cadAIhadeg. 2 e sI na rute. 1 e sI DI tazcatvA. 2 e sI vorgalaM. 3 e sI dezaH // prA. 4 bI degdi ki. 5 e sI DI hAditi. 6 bI SaSTi dvi'. 7 e sI naM taraM te nRpA rAjAnaM. 8 DI degya sahi'. 9 bI yabhA. 10 e sI DI na ha'. Page #498 -------------------------------------------------------------------------- ________________ 490 dhyAzrayamahAkAvye [ mUlarAjaH] hallekha utkaNThA taM juSante sevante ye te / kimUcurityAha / he dviDudayAma duHkhatvAcchatruhRdayeSu rogatulya te tava tukputro dviSAM hRdAmo hRdayarogatulyo nosmAnpadAtInvinA diSTyA kSemeNa jayI vartate / yopi hRdAmaH kSayavyAdhiH sopi dviSAM dveSaM kurvatAM nRNAM jayI dveSeNa pravaryamAnatvAdatiparibhAvukaH syAdityuktilezaH // padAjayaste padagaiH padopahatakSamairyAvadamI na yAmaH / tAvaca dRSTastrasatAmarINAM patkASiNAM paddhatipadyapAMzuH // 75 // 75. he rAjaMste tavAmI asmallakSaNAH padAjayaH pattayaH pAdAbhyAmupahatA kSamA bhUyastai: padagaiH pattibhiH saha yAvanna yAmastAvaccArINAM paddhatergisya padyaH pAdottho yaH pAMzuH sa dRSTaH / kIdRzAM satAm / asatAM kumArAdvibhyatAmata eva patkASiNAM pAdAvabhIkSNaM mArgeNa saha kaSatAM nazyatAmityarthaH // padgAH zaraiH pAdupahatyabhAjoyuH paddhimArtA iva vibhaveSAH / pacchaH pragAyanta RcopapAdarzabdAH sapacchandarathAnvinaike // 76 // ____76. eke bhaTAH sapacchabdarathAn gamanahetutvAtpAdA iva pAdA. zcakrANi teSAM zabdazcItkRtiH saha tena ye te ye rathAstAnvinA / sapacchabdatvena bhayahetutvAdrathAnmuktvetyarthaH / padgAH pAdacAriNoyugatAH / kiMbhUtAH santaH / paddhimArtA iva pAdayorhimamavazyAya: paddhimaM tena 1 bI padgA zadeg. 2 e DI dvimaH . sI dvimatA ideg. 3 e sI tapa. 4 e sI zabdA sa. 1 bI degkhakatvA0 2 e sI romatu. 3 bI dviSAn ha. 4 e sI DI dAmokSavyA. 5 bI tvAditi. 6 e sI 'ste tAvA. 7 e sI ya: padA. 8 e sI DI bhIkSNamA. 9 e sI muktetya. 10 DI ddhimatartA . 11 e sI zyAya 50. Page #499 -------------------------------------------------------------------------- ________________ [ hai0 3.2.94.] SaSThaH sargaH / 491 RtA: pIDitA yathA pAdupahatyabhAjaH syustathA zaraiH kRtvA pAdayorupahatA: padupahatAsteSAM bhAvaH pAdupahatyaM tadbhajanti ye te| tathA pAdavyathA. nvitA ata evApapAdazabdAH zanairgamanena pAdotthaghoSarahitAH / ata eva ca vipraveSA mandagatInasmAnmA kopi zIghramanvAgatya parijJAya ca vadhIditi svAkArApahnavAya brAhmaNaveSadhAriNaH / ata eva ca Rco mantrabhedAnpacchaH pragAyantai RcA pAdaM pAdaM vedadhvanibhedenoccArayantaH / / paddhoSi panmizramapAdamizraM projjhyAzvamuSTairapapAdaghoSaiH / tyaktAtmapanniSkakalatrapAdaniSkAzca nastosuSu jagmuranye // 77 // 77. anye bhaTA nastaH AdyAditvAttas [7.2.44.] / nAsikAyAM satsvasuSu / maraNamahAbhayena nAsikAgateSu prANeSvityarthaH / uSTrairjagmunaSTAH / yatopapAdaghoSairapagatAMhizabdaiH / uSTrANAM hi gacchatAM pAdaghoSo na syAt / kiMbhUtAH santaH / tyaktA maraNabhayenaiva vyutsRSTA AtmanaH svasya paniSkA: pAdayoniSkA vIrakaiTakAdyalaMkArIkRtAni svarNAni kalatrANAM pAdaniSkAzca pAdayopurAdyalaMkArIkRtAni svarNAni ca yaiste tathA / kiM kRtvA jagmuH / panbhioM bahIyestvena mithaH pAdasaMkarAtpAdeSu mizraM saMkIrNaM tathApAdamizraM sulakSaNatvAnna pAdeSu svakIyAMhiSu mizraM militamupalakSaNatvAdanyairapyapalakSaNai rahitamAzvamazvaudhaM projhya tyaktvA / yata: paddhoSi pAdazabdAnvitam / Azvasya hi yAtaH pAdaghoSa: syAttena ca nazyanto lakSyante / nAkSudrakAH ke cana nasyaghAtairvaktuM na nAsikyamalaM bbhuuvuH| zIrSaNyaghAtaizca lulacchirasyAH shiirssnnypaashaanniyntumiishaaH||78|| 78. ke cana bhaTA nasyaghAtairnAsikAyo bhavaiH prahArainaHkSudrakA. __ 1 e nakSuHdra. sI nakSudra. 1 e sI ca ruco . 2 e sI pAM. 3 sI kakakA . 4 DI deg vahI . 5 e sI yastena. 6 e sI yAMziSu. Page #500 -------------------------------------------------------------------------- ________________ 492 vyAzrayamahAkAvye [ mUlarAjaH] zchinnanAsikatvAtsvalpanAsikAH santo nAsikyaM nAsikAsthAnaM varNa vaktumuJcArayituM nAlaM na samarthA babhUvuH / ke cana ca zIrSaNyaghAtaiH zirasi bhavaiH prahAraiH kRtvA lulanto visaMsthulAH zirasyAH zirasi bhavAH kezA yeSAM te tathA santaH zIrSaNyapAzAnkezakalApAnniyantuM saMvarItuM nezA na samarthA babhUvuH / yadvA / zirasA tulyAni zAkhAditvAce [7.1.114] zIrSaNyAni zirastrANAni teSu ghAtaiH kRtvA lulaicchirasyA bhraMsamAnazirastrANA: santaH zIrSaNyapAzA zirastrANabandhAnniyantuM nezA babhUvuH // hRllAsa / hRllekha / hArda / hRya / ityatra "hRdayasya' [94] ityAdinA hRdAdezaH // hRdayazabdasamAnArthena hRcchabdenaiva siddhe hRdAdezavidhAnaM lAsAdiSu hRdayazabdaprayoganivRtyartham / anyatra tUbhayaM prayujyate // hedAmaH hRdayAma // ___ padAjayaH / padAtIn / padagaiH / padopahata / ityatra "padaH" [95] ityA. dinI padaH // paddhima / paddhati / patkASiNAm / padya / ityatra "himahati" [16] ityAdinA pat // anye tu gopahatayorapIcchanti / paigAH / pAdupahatya // pacche RcaH prgaayntH| atra "cazzasi" [97] iti pat // pacchabda pAdazabdAH / panniSka pAdaniSkAH / padoSi pAdaghoSaiH / panmizram pAdamizram / atra "zabdaniSka" [98] ityAdinA [vA] pat // nstH| naHkSudrakAH / atra "nas" [99] ityAdinA nas // 1 e sI rasyA zideg. 2 e sI yantu saM. 3 bI lacchara.4 bI bhraMzamA. 5 DI hRda. 6 e sI dAma hR.7 ebIsIDI yAmaH / pa0.8. DInA pAdazabdasya pa. 9 e sI DI 'ddhimaH / 5. 10 e sI padgA pA. 11 bI DI pacchaH ka. 12 e sI ccha ruca:. 13 e bI DI RcaH iza. 14 e sI DI cchabdaH pA. 15 e sI ddhoSiH pA. 16 sI stH| nakSu. Page #501 -------------------------------------------------------------------------- ________________ [ hai 0 3.2.102. ] SaSThaH sargaH I 493 nasye / ityatra "yevarNe" [ 100 ] iti nas // avarNa iti kim | nAsikyam // zIrSaNyaghAtaiH / atra "zirasaH zIrSan " [101] iti zIrSan // zIrSaNyapAzAn zirasyAH / atra " keze vA [ 102 ] iti vA zIrSan // kecittu ilvalA mRgazIrSasya zirasyAstArakAH smRtAH / iti prayogadarzanAtkezAdanyatrApi vikalpamicchanti / zAkhAdiyapratyaye ca zIrSanniti necchantyeva / tanmatamAzritya zirasyA ityatra dvitIyavyAkhyAne zirasaH zIrSannabhAvaH // drokairSikAH kepyudapeSameNamadena piSTena sugandhayoyuH / miyA vihAyodadhikumbhacArUdavAhanoM abhyudavAsajatri // 79 // ad 79. udapeSaM piSTenodakena ghRSTenaiNamadena kastUrikayA sugandhayo vilepanAtsaurabhADhyAH kepi bhaTA adhyudavAsajastri / udake vAsa udavAsastasmAjjAtA yAH striyopsaresastAsu drAgayurdevIbhUtA ityarthaH / yataH zaiSikAH zirasA dIvyanto jayanto vA / iN / mahAzUratvAdraNe ziraHpaNIkArakAH / kiM kRtvA / priyAH svabhAryA vihAya / kiMbhUtAH / udakaM dhIyata eSvityudadhayo raNazrAntakAntAnAM pAnAya jalabhRtA kumbhA - stai yuvAhanAni jalavAhanAni zakaTAni yAsAM tAH / etena priyeSvatyanurAgoktiH // 1 e sI drAkarSa. 2 sI mede. 3. e sI DI 'nAdadhyu. ma 4 e sI bhUpAH / u "rUNyada 7 bI yetha 1 esI nasa / ideg 2 e sI rastA 3 e sI kaNa / ma DI kaNi 5 e sI 'zcAruNyadada DI 'zcAruNyada 6 bI Page #502 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye zairSikAH / atra "zIrSaH" [103] ityAdinA zIrSaH // udapeSam / udadhikumbha / udavAsa / udavAhanAH / atra "udakasya [ 104 ] ityAdinodaH // bhinnonya AzudakakumbhabhetrodakumbhavatsvamiyayodahAryA | sAzrUdabindUdaka bindupatayokSyamANa ApodakahArabhUSAm ||80|| 494 [ mUlarAjaH ] 5 80. anyo bhaTa udakahArabhUSAmudakabindUnAM hArAkAreNa pAtA - dudakasya yo hArastasya bhUSAM zobhAmApa / kIdRksan / udakumbhavadyathA jalaighaTa udakakumbhakSetrA jalaghaTabhedakena nareNa bhiyata evamAzu bhinna: kumArabhaTena kenacidvidAritaH / ata evodahAryA patyurjalapAnAdyarthaM jalamAnecyA svapriyayokSyamANaH sicyamAnaH / kayA kRtvA / azrUNi patiduHkhodbhuta kaSTotthAni netrajalAni tAnyevodavindavo jalakaNAH saha tairyA sA tathA yodaka bindupatirmUrchApanodAya prakSitA jalakaNazreNistayA || sindhurdamanthodake manthaje bhodavajranAdoryudakaudanAdI / udaudanaM nRvabhImasinA nipiSTopi nanarta kazcit // 81 // 1 esI 'danintho 2 e sI 'kamintha', 1 e sI zopiM. 2 bI 'lakumbha u 5 e sI 'tiduSoddha' 6 e sI uda. 81. kazcidbhaTo nanarta mahAzUratvAdraNacikIrSayA vavalga / kIdRzaH / araya evodakamizra odanoryudkaudanasta mattItyevaMzIlaH / mahAbalatvAdanAyAsenArivinAzaka ityarthaH / ata eva sindhorabdherya udakaM madhyatenena "puMnAmni" [5.3.130] ghe udadmantho mandarastena ya udakamantho jalavilo. 013 3 bI nArtha 4 DI kumamA.. Page #503 -------------------------------------------------------------------------- ________________ [ hai03.2.105] paSThaH sargaH / DanaM tasmAjAtau yAvibhodavajrAvairAvaNavidyutau tayoriva nAdorijayasUcakaH siMhanAdo yasya sa tathA sankumArabhaTena kenApyudakavajrabhImAsinA vidyudraudrakhaGgena kRtvodaudanaM nUdakamizraudanamivai nipiSTopi chinnamUrdhApi // raNodagAhAdrudhirodabhArAH kepi kSaNenodakagAhamIyuH / / priyodasaktUdakabhArajantuvyagrA vraNAgrodakasaktuzubhrAH // 82 // 82. kepi bhaTAH kSaNenodakaigAhaM nadyAdijalamadhyaviloDa mIyU rudhiraprakSAlanArtha prApuH / kiMbhUtAH santaH / raNameva duSkaratvAdudagAho jalaviloDanaM tasmAdanekaprahAravyAptAGgatvAddhetorityarthaH / rudhiramevAtibAhulyAdudabhAro jalapravAho yeSAM teta eva rudhirapravAhopazamAya vraNAgreSu prahArakSatamukheSu ya udakasaktavo jalamizrasaktupiNDikAH / prahAreSu hi pathyatvAtsaktupiNDikA badhyante / taiH zubhrAH zvetA ata eva ca priyA udaisaktarvaM udakamizrAH saktavo yeSAM te ya udakabhArajantavo jalapravAhajantavo yAdAMsi tairvyagrA nadyAdijalapradeze vyAptAH // kSIrodavisphATuMdavIvadhAbhairmandapAnodakavIvadhAbhAH / deveti dattetyatha devadattetyUcurmithaH kepi hatAstvadIyaiH // 83 / / 83. kepi bheTA: pIDArtatvena tucchatvena ca zaraNArthitvAnmithonyonyamUcuH / kimityAha / deveti he deva mAM rakSeti / mAM rakSetyAdyadhyAhAryam / tathA datteti he datta mAM rakSeti / atha devadatteti he devadatta mAM rakSeti ca / kiMbhUtAH sntH| udakaM pIyatesminnudapAnaM kUpAhAvAdi nipAnaM tasyodavIvadho jalamArgolpatvena svAkramyatvAttenAbhA sAmyaM yeSAM te tathA 1 sI yaca0. 2 e sI va napi. 3 e sI kagrAhaM. 4 e sI 'namayU. 5 e sI tasme da. 6 e sI pu pithya. 7 DI daka. 8 e sI 'va da. 9 e sI DI bhaTA pI. 10 e sI vIvidhe ja. Page #504 -------------------------------------------------------------------------- ________________ 496 vyAzrayamahAkAvye [mUlarAjaH ] ta eva kSIramevodakaM yatra sa kSIrodaH kSIrAbdhistasya visphArI prasRmaro ya udavIvadha udakamArgo mahattvenAnAkramyatvAttenAbhA yeSAM taistvadIyairbhaTaimaGka hatAH prahRtAH // udakumbha udakakumbha / ityatra "vaika' [105] ityAdinA vodaH // udamantha udakamantha / udaudanam udkaudn| udasaktu udakasaktu / udabindu udaikabindu / udavajra udakavajra / udabhArAH udakabhAra / udahAryA udakahAra / udavIvadha udakavIvadha / udagAhAt udakagAham / atre "manthaudana" [106] ityAdinA vodaH // udapAna // uttarapadasya / kSIroda / ityatra "nAmni" [107] ityaadinodH|| deva datta devadatta / ityatra "te lugvA" [108] iti pUrvottarapadayoluMgvA // dvIpAntarIpaprabhavaH parApAnUpezvarA lATasakhAya eyuH| mUnostavAgreGgulimapratIpaMmanyAvalaMmanyatayAcchidaMste // 84 // 84. dvidhA gatA Apo yatra tavIpam / antargatA Apo yatra tadantarIpam / yadyapyanayornAmamAlA~svekArthatA tathApi jalamadhyasthaM beTakamiti prasiddhaM dvIpaM jalasamIpasthaM cAntarIpamiti bhedo jJeyaH / tayoH prabhavaH / parAvRttA AposminperApaM purabhedaH / anugatA AposminnanUpo jalabahulo dezastayorIzvarAzca lATasakhAyo lATezasAhAyyakAriNaH santo yattadonityAbhisaMbandhAdya eyurAgatAste tava sUnoragreGguliM kaniSThAmacchidana velAyattIbabhUvurityarthaH / kayA hetunA / 1 DI parIpA0. 2 e sI lAkhasa'. 1 e sI nAbha yedeg. 2 e sI kabi. 3 sI dava'. 4 e sI DI 'bhaarH| udeg bI bhAram / udeg. 5 e sI tra methauda. 6 e sI DI taxxda. 7 e sI lApvekA. 8 DI dvIpasthaM. 9 DI parIpaM. 10 e sI kAraNaH. Page #505 -------------------------------------------------------------------------- ________________ [hai0 3.2.109.] . SaSThaH sargaH / 497 apratIpaMmanyAvalaMmanyatayA / apratIpAnapratikUlAnAtmano manyantepratIpamanyA yebalaMmanyA niHsattvAdabalI: striya Atmano manyamAnAsteSAM bhAvena // astudAstraiH sRjatIha doSAmanyaM dinaM tvattanayerNyate sma / gIrmanyakaiH kairapi daNDasatyaM kArogadaMkAranibhe khaputrAH // 85 // 85. agadaMkAranibhe vaidya iva sakalajagaddhita ityarthaH / iha tvattanayeruMtudAstrairmarmAvicchastraiH kRtvA dinaM doSAmanyaM vairAcchAdita - tvenAndhakAritatvAdrAtrimAtmAnaM manyamAnaM sRjati kurvati sati kairapi nRpaiH svaputrA daNDasatyaMkAro daNDe karaviSaye satyaMkAroyate sma / yataH supratiSThavAkyA giraM vAgdevImAtmAnaM manyante gIrmanyAH kutsitA gIrmanyo gIrmanyakAstairlokamadhye kutsitavAkpratiSThamAtmAnaM manyamAnaiH / te hi loke kutsitavAkpratiSThamAtmAnaM manyanta iti tava daNDaM dAsyAma iti svavAkpratItyarthaM tvatputre svaputrAneva satyaMkAraM dadurityarthaH // naSTapranaSTateSu sostuMkArotimadhyaMdina sUryatejAH / lATotha lokaMpUNamapyanabhyAMzamityaimetyAhvayatAtmajaM te / / 86 / / 86. athAtimadhyaMdinasUryatejA atitejasvitvAtpraharadvayasthasUryamatikrAntaH sa lArTasta AtmajametyAgatyAhvayata saspardhamakArayat / kIdRksan / naSTapranaSTaprahateSu svabhaTeSvastuMkAraH / astviti nipAtobhyupagame / astu karoti karmaNyaN / naSTapranaSTaprahatAzcennaSTapranaSTaprahatAH 9 1 e sI DI kaMpaNa 2 e sI 'bhyAsamideg 3 DI 'tyamityA. 1 DIlaH zriyaM 2 e sI dinyaM do, 3 e sI 'vevAcchA' 4 e sI vAgvedImA 5 e sI 'nyA gairma'. 6 e sI 'sikavA" bI "tsitaM vA' 7 e sI DI prasiddhamA 8 e sI 'Tastena A DI 'Taste tava A 9 sI NAN / * 62 Page #506 -------------------------------------------------------------------------- ________________ 498 vyAzrayamahAkAvye . [mUlarAjaH] sanviti svabhaTAnAM naSTapranaSTaprahatatvaM svbhujblaavlepenaanggiikurvnnityrthH| kIdRzam / lokaMpRNamapi kAntatAdiguNairjagadAhlAdakamapi / apivirodhe / anabhyozamityamanabhyAMzaM dUramityaM gantavyaM yasmAttam / anabhyAzeneyaM dUreNa prApyamiti vA / tadAtiraudratvAddUrAtparihartavyamityarthaH // tamAtmalokaMpriNamAtmalokaMprINaH kumAropi rucAgnimindhaH / matsyaMgilo matsyamivAridhAnaughabhrASTramindhastarasAbhyadhAvat / / 87 // 87. kumAropyAtmalokapriNaM svaprajAhlAdakaM taM lATaM tarasA vege. nAbhyadhAvatsaMmukhaM dhAvitaH / kIhaksan / rucA tejasAgnimindhognirivendho dIpyamAnota evAraya evaM dhAnA upacArAdbharjanArthA yavAste. SAmodhe bhrASTramindhe prajvalayati bhrASTramindho bhrASTrAjIvI yathA bhrauSTrAjIvI dhAnA agninA pacatyevamarIstejasA pacannata evAtmalokaMprINaH / yathA matsyaMgilo matsya gilanecchayAbhidhAvati // raNAbdhitaimiMgilagilyabhAjau svapakSabhadrakaraNAvabhUtAm / anyonyamuSNaMkaraNAya rAtricarArirAtriMcararADDalau tau // 88 // 88. svapakSabhadraMkaraNau svakIyavargasya rakSayA kSemaMkarau tau kumAralA. TAvanyonyamuSNakaraNAyoSNasya saMtApasyotpAdanAyAbhUtAm / kiMbhUtI santau / rAtricarArirAtriMcararADDalau rAmarAvaNatulyazaktI / ata eva 1 sI DI syarivA. 2 e sI DI 'bhrASTami'. 3 e sI karuNA. 4 e sI karuNA. 1 bI ti subha. 2 sI vavenA. 3 e lenA. 4 e sI DI dirguNai. 5 bI bhyAsami. 6 e sI DI bhyAsi dU'. bI bhyAsaMdU. 7 e sI DI 'ttam / abhyA". 8 bI va pradhA. 9 e sI DI parA. 10 e sI yathAste. 11 DI bhrASTrA. 12 e sI DI bhrASTAjI. 13 e sI karuNA. Page #507 -------------------------------------------------------------------------- ________________ / hai0 3.2.109.] SaSThaH srgH| 499 gilasya gilo gilagilastimInAM gilagilastimigilaM gilati vA timiMgilagilastasya bhAvastairmigilagilyaM mahattamatiminigalanaM tena cAtra raNasyAbdhitvena rUpyamANatvAdbhaTanigalanazaktamahAbhaTanigalanamAkSipyate / raNAbdhau taimiMgilagilyaM bhajato yau tau / tathA rAtricarArirAtriMcararAjAvapyuktavizeSaNopetau mitha uSNaMkaraNAyAbhUtAm / yAvapyandhitamigilagilyabhAjau timigilagilau mahAmatsyau syAtAM tAvapi mitha uSNaMkaraNAya bhavataH // tairthakare tairthakarAntare vA kathAnakepyazrutapUrvayuddhe / bhUdhenubhavyAvRSarAja rAtrimanyaM dinaM cakraturAyudhaistau // 89 // 89. he dhenuzcAsau bhavyA ca dhenubhavyA bhUreva ratnapayodohahetutvAddhenubhavyA tatra vRSarAja vallabhatvAdRSabhazreSTha tau kumAralATAvAyudhaiH kRtvA dinaM rAtrimanyaM cakratuH / ka / azrutapUrvayuddhabhUtapUrvatvenAzrutapUrva yayuddhaM tasminnirupame yuddhe / kAzrutapUrvamityAha / kathAnakepi / AstAM sAMpratamityeperarthaH / kiMbhUte kathAnake / tairthakare / tIrthaMkaro bhagavAnahastadupalakSitaH kAlopyupacArAttIrthaMkarastatra bhave vidyamAnatIrthakarakAlabhave bhrtbaahublikthaadau| tairthakarAntare vA / tIrthakarAntarAlakAlabhave vA rAmAyaNAdikathAyAm / kacit 'azrutapUrvabuddhe' iti pAThastadA tairthaMkare tairthakarAntare vA kathAnakepi sarvottamatvena na zrutapUrvA buddhiyasya tasya rAjJaH saMbodhanam // 1 sI rAtri. 1 bI nigila'. 2 e sI hApyama'. 3 e sI miva u. 4 e sI tvemAzru. 5 DI 'tyarthaH / . 6 e sI stalupadeg 7 sI tIrthaMka. 8 e sI mAyiNA. Page #508 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAjaH] rasAdananyArthaparaizca dhenuM bhavyAsutau nvaspRhitAnyadarthau / et suraiH svaistvakRtAnyadAsthAnyadrAgametau yudananyadUtI // 90 // 90. etau kumAralATAvananyArthaparairananyaprayojananiSThaira dUtaraNakAritvAttadarzana evAtyantAsa kairityarthaH / surairdevai rasAtkautukAt svaistu svakIya sainyaiH punarakutAvanyedAsthAnyasminsvaprabhoritarasminnAsthAlambanamanyadrAgonyasminsvaprabhoritarasmin rAgaH snehazca yatra tadyathA syAdevaM dRSTau ca / caH pUrvavAkyArthApekSayA samuccaye / kiMbhUtau santau / aspRhitonyaH prastAvAdraNAdaparorthaH kAryaM yakAbhyAM tau tathAta eva yudhaH sakAzAdavidyamAnAnyatrotiH saMbandha Asaktiryayostau tathAtyantaM raNAsaktau / dhenuMbhavyAsutau nviti / yathA pradhAnagoputrau mahAzaNDAvaspRhitAnyarthau yudnanyadUtI santAvananyArtha parairlokai rasAdRzyete // kimanyadauzIrvacanAnyadAzAnyadAsthitattvairiti na vyadhattAm / tadAnyadutsukyamimau jayasyAnyatkAra ke syAddhi yazonyadIyam // 91 // 500 91. imau kumAralATau tadAnyasminmitrabhRtyAdAvutsukAvutkaNThitAvanyadutsukau tayorbhAva AnyadutsukyaM tanna vyadhattAM vijaye kasyApi sAhAyyaM nApekSitavantAvityarthaH / kuta iti hetostamevAha / hi yasmAdvetorjayasya karmaNonyo yaH kArakastasminnanyatkAra ke svasmAditarasminvidhAtari sati yazonyadIyamanyasaMbandhi syAttasmAdanyasminkhasmAditarasminmitrabhRtyAdau sAhAyyakara AzIrvacanAni tvaM mahiSo jIyA ityAdimaGgalazaMsanAnyanyadAzIrvacanAni tathA svAdanyasminmi4 e sI kAre ke. 1 sI kRda 2 e sI yunana 3 bI dAsI 3 DI 'vyantara". 1 e sI 'satkairi 2 e sI DI nyadasthA 4 e sI sAdRzyate / . 5 e sI kAre. 6 e sI DI nyadA. 7 e sI tasmAnyasmi bI tathA asmi .. * Page #509 -------------------------------------------------------------------------- ________________ [ hai. 3.2.117.] SaSThaH srgH| 501 trabhRtyAdAvAzA jayamanorathonyadAzA tathAnyadAsthitatvamanyasminmitrAdau zatruvijayArthamAzrayaNam / dvandve / taiH kim / na kiMcidityartha iti|| dvIpa / antarIpa / pratIpa / ityatra "yantara' [109] ityAdinApa Im // bhanavarNAditi kim / parIpa // anUpa / ityatra "anordeze upa" [110] ityaipa up // apratIpaMmanya / abalaMmanya // arus / araMtuda / ityatra "khiti" [111] ityAdinA monto yathAsaMbhavaM hrasvazca // anavyayeti kim / doSAmanyam // aruHzabdopAdAnAdanavyayasya vyaJjanAntasya mo na syAt / gImanyakaiH // satyaMkAraH / agadaMkAra / astuMkAraH / ityatra "satyAgada" [112] ityAdinA montaH // lokaMpRNam / madhyaMdina / anabhyAzamityam / ityete "lokaMpRNa" [113] ityAdinA nipAtyAH // anye tu prINAterNigantasyAci isvasvaM nipAtya lokapriNamityudAharanti // kazcitvakRtahasvatvameva manyate / lokaMtrINaH // bhrASTramindhaH / agnimindhaH / ityatra "bhrASTra" [114] ityAdinA montaH // matsyaMgilaH / taimigilagilya / ityatra "agilAd" [115] ityAdinA montaH // agilAditi kim / taimigilagilya // bhadrakaraNau / uSNaMkaraNAya / ityatra "bhadroSNAtkaraNe" [116] iti montH|| rAtriMcara rAtricara / ityatra "na vAkhid" [117] ityAdinA monto vaa| khidvarjanaM kim / rAtrimanyam // kecittathaikare / tairthakara / ityatrApi vikalpamicchanti / tadarthaM na vAkhitkRdanta iti rAtreriti ca yogo vibhajanIyaH // 1 e sI DI rAp / a. 2 e tyap udeg. 3 e sI gana i. 4 e sI bhyAsami'. 5 e sI midhaH / a. 6 e sI mindraH / 3. 7 e sI gilyaH / . 8 esI rAtriMca0. 9 bI monto khi0. 10 e sI re| tIrtha'. Page #510 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAjaH ] dhenuM bhavyA dhenubhanyA / ityatra " dhenorbhavyAyAm" [118] iti vA montaH // anyadarthau / ananyArtha / ityatra " aSaSThI " [119] ityAdinAM vA dontaH // anyadAzIH / anyadAzA / anyadAsthitasvaiH / anyedAsthA / Anyadutsukyam / ananyadUtI / anyadbhAgam / atra "AzIrAzA " [ 120 ] ityAdinoM dontaH // anyadIyam / anya kArake / atra "IyakArake" [ 121] iti dontaH // lATotha tayaGgajahAra sarvavyagbhiH zaraiH samyagahIndrasadhyaG / viSvedyagojA rathamasya tiryakcakre ca devavyagiSuH kumAraH // 92 // 9 92. atha lATaH sarvadryagbhiH sarvagaiH zaraiH kRtvAsya kumArasya rathaM samyaksuprayuktazaraM yathA syAdevaM prajahAra / kIdRksan / viSuvati viSU: samarthastamaJcati viSvaktamapyaJcati gacchati viSvadvyak / atibaliSThepyaskhalitamityarthaH : / yadvA / viSvagityavyayaM sarvatorthe / viSvagabhyati viSvakrayak sarvavaiiSayamojo balaM yasya sota evAhIndrasadhyaG zeSAhisadRzota eva ca taM kumAramabhvati praharaNAya gacchati tadryaG / tathA devadyaJcaH sarvatrApyaskhalitagatitvAddevAnapyazcanta iSavo bANA yasya sa kumAra cAmuNDarAjopi rathaM tiryakprahAravazvanAya tirogAmi yathA syAdevaM cakre maNDalAkAreNa bhramayati smetyarthaH // mA gAstira cInamajIvasi tvamavIra durgAhuna getyuditvA / lATogatuGgaH sa nakhAyudho nu nabhrAT kumAraM nijaghAna muSTyA // 93 // 93. he avIrAzUrAta eva duSTau raNakarmakaraNAkSamatvena nindyau 1 esI pUrva. 2 e sI 'igo'. 3 DI 'gojo ra. 5 e sI jIrasi. 4 Jcakre, 502 1 bI 'nA do. 2 e sI nyadasthA / 3 e sI 'nA vontaH / 4 e bI sI 'viti 5 bI 'dhvathama 6 e sI 'ti viSvaktamapyaJcati gaM. 7 DI 'vijaya' 8 e sI / 9 e sI vo mANA. 10 esI sya ku. 11 e sI 'kaNA'. Page #511 -------------------------------------------------------------------------- ________________ [hai0 3.2.128.] SaSThaH srgH| 503 bAhU evAtisthUlatvAnnagau girI yasya he durbAhunaga tvamajIvasi kutsitaM prANiSi tasmAttirazcInaM tiryagmA gA mRtyubhayena rathaM tiryagmA sma bhramayetyarthaH / ityuditvoktvA kumAraM muSTayA nijaghAna / kIDaksan / agatuGga utplavanenAbhraMlihatvAgirivadunnatota eva na bhrAjate svakAlAdanyatra nabhrADa / nuratrApi yojyaH / meghatulyaH / tathA naiSAM khamastIti nakhA nakharAsta evAyudhAni yasya sa nakhAyudho nu siMhatulyazca / nakhAyudha iti nAmopanyAsenaiva nakhAnAmAyudhatvAnyathAnupapattyA siMhaH kRtamosUci / atazcAgatuGgatvAdidhamaiATasya tulyatvAnnakhAyudha upamAnamiti // sarvAgbhiH / tathyaG / viSvadyag / devadyag / ityatra "sarvAdi" [122] ityAdinA dddiH|| sadhyaG / samyag / ityatra "saha" [123] ityAdinA sadhrisamyAdezau // tiryak / ityatra "tirasastiyati" [124] iti tiriH // atIti kim / tirazcInam // adhIra / ityatra "najat" [125] iti naJ asyAt // ajIvasyavIra / ityatra "tyAdau kSepe" [126] iti nAt // naga ag| ityatra "nagoprANini vA" [127] iti vA najonnipAtyaH // nakha / nabhrAha / ityatra "nakhAdayaH" [128] ityadabhAvo nipAtyaH // kathaM na nakhamastyasya nakho na na bhrAjate kiM tu bhAjata eveti nabhrAT / pRSodarAdisvAd [3.2.155] ekasya no lope bhaviSyati // 1 e sI bAhana. 2 e sI majaba. 3 bI lihitvA. 4 e sI "rivudanna. 5 e sI DI siMhakR. 6 bI kramaH sUcitaH / a. 7 e sI DI na... aM. 8 e goprINi. Page #512 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAjaH ] anAyudhAyai kuvadaM kadazvataM dadAnaM kurathaM prahArAn / akathoka Atmajaste taM muSTibhiH kattRNavatpipeSa // 94 // 504 94. kadazvataM kutsitAH kulakSaNAdinA ninditA yezvAstairapi dRptabhajJatvAdgarviSThaM kurathaM kulakSaNaninditarathaM taM lATaM te tavAtmajo muSTibhiH kRtvA kattRNavatkutsitaM tRNaM kattRNaM rohiSAkhyA tRNajAtistadiva sukhena pipeSa parAsuM cakAretyarthaH / kiMbhUtam / anAyudhAjyai / anAyudhAkharahitA yAjiryuddhaM tasyai / mallavidyArthaM kutsitA vadA vaktAro yasyAjJatvAttaM mUrkhamapi / apiratra jJeyaH / bAhuyuddhe kuzalamapItyarthaH / prahArAnmuSTighAtAndadAnam / kIdRgAtmajaH / nAsti kadrathaH kutsito ratho yasya sokadrathaH / yadvA / kutsito ratho yasya sa kadratho na tathAkadrathastathAnAyudhAjyai kutsito vedaH kadvado na tathA / yadvA / kutsitA vadA vaktAro yasya sa ko na tathA bAhuyuddhe kuzalaH san // 1 anAyudha / ityatra "ansvare " [129] iti najon // I kadazva / ityatra "koH" [ 130] ityAdinA kat // kadrathaH / kadvadaH / ityatra "rathavade" [131] iti kat // tatpuruSa eveccha ntyeke / anyatra kuratham / kuvadam // tRNa / ityatra " tRNe jAtI" [ 132 ] itikat // kINi yatkApathakau purupyakAkSyANi lATasya tadAbhavanna / kiMtridviSAmapsarasAM tato bhUdakApatiH kApuruSetarosau // 95 // 95. yadyasmAddhetostadA yuddhakAle katrINi ku~ kutsitAni kAni vA kutsitAni trINi tasya lATasya kSatriyottamatvAnnAbhavan / kAni trINI - * 1 4 e sI trINityA. 1 sI 'majJAtvA . 2 sI vada ka 3 bI kutsi Page #513 -------------------------------------------------------------------------- ________________ [ hai03.2.136 ] SaSThaH srgH| 505 tyAha / kutsitaH panthAH kApathokSatrAcAreNa yuddhaM kutsitolpo vA puruSaH kupuruSastasya bhAvaH karma vA kaupuruSyaM zatro raNe pRSThadAnAdi nindyaM puruSakarma kutsitamakSamindriyaM kokSaM kutsitamakSyasyeti kAkSo vA tasya bhAvaH kAkSyaM bhayavihvalendriyatA / dvandve / tAni / tatastasmAddhetoH kApuruSataraH kutsitAdalpAdvA puruSAdanyaH puruSasiMhosau lATobhUt / kIdRk / kutsitAni trINi kApathakaupuruSyakAkSyANi yeSAM te kiMtrayastAnmahAzUrapriyatvAhiSanti yAstAsAmapsarasA devInI nAlpaH patirakApatiratucchAzayo bhartA // katrINi / ityatra "katri" [133] iti koH kimo vA kannipAtyaH // kimo necchantyeke / kiMtri // kAkSyANi / kApatha / ityatra "kAkSapathoH" [134] iti kAdezaH // kApuruSa kaupuruSya / ityatra "puruSe vA" [135] iti vA kAdezaH // anISadarthe vikalpoyam / Ipadarthe tu paratvAduttareNa nityameva / tatrApi vikalpa eveti kazcit / kApuruSa / kaupuruSya // akApatiH / anna "alpe" [136] iti kaadeshH|| kavAgninevAhiphaNAH kavoSNAH kadagnivatkoDamukhaM kaduSNam / sa kAgnikoSNaM kamaThendrapRSThaM kurvanvalaiH pazya kumAra eti // 96 // 96. he rAjanmezya sa pUrvavyAvarNitaH kumAra eti / kIdRksan / balaiH sainyaiH kRtvA kavAgninevAlpena kutsitena vA vahinevAhiphaNAH 1 bI ruSasta. 2 sI kAku ku. 3 e sI nA mAlpaH. 4 sI tikA. DI tiH kA. 5 e sI koH katho vA. 6 sI kApakSa. 7bI ruSaH / kau. 8 e sI reti. 9 e sI pasya sa. 10 e sI ti / he rAjanpasya sa pUrvavyAvarNita / kI. Page #514 -------------------------------------------------------------------------- ________________ 506 vyAzrayamahAkAvye [mUlarAjaH] zeSasphaTA ISatkutsitA voSNAH saMtaptAH / ydvaa| ISatkutsitaM varuNaM saMtApo yAsu tAH kurvan / evaM koSNamityatrApi samAsaH / tathA kadamivadalpena kutsitena vAgmineve kroDamukhamAdivarAhadaMSTrAM kaduSNaM kurvastathA kamaThendrapRSThaM kAgnikoSNamalpena kutsitena vAgnineva koSNaM, kurvan // koSNam kavoSNAH / ityatra "kAkavau voNe" [137] iti vA kAkavau // pakSe yathAprAptamiti tatpuruSe kaduSNam // anyastvanAvapIcchati / kAgni / kavAgninA / kadagnivat // avazyagamye sahitorji rAjJi zrIsaMhite gantumanasyaithAgAt / praNantukAmaH satataM sakAmaH sa saMtatIjAH samanAH kumaarH||9|| 97. atha nRpANAmevamuktau sa kumAra AgAt / kii| saMtata nicitamojo balaM yasya sota eva satataM sadA saMgataH kAmena samyakAmo yasya vA sa sakAmaH zatrujayena pUrNamanorathota eva ca saMgato manasA samyagmano yasya vA sa samanAH samAhitacittota eva ca rAjJi mUlarAjapAdAntike praNantukAmaH / zatrujayAdyavadAtakarmaNi hi kRte prItivizeSotpAdanAya pitaraM putraH praNamati / kiMbhUte rAjJi / avazyagamye pUjyatvAvazyamabhigamye / tathA saMdhIyate sma sahitA saMbaddhobalaM yena tasmin / tathA zrIsaMhite vijayAdilakSmyA parIte / tathA gantumanasi svaputrazauryAvalokanAya raNaM yAtukAme // 1 e sI syagAthAt / . 1 e sI sito vo . 2 e yAstutAH. 3 e sI DI va kroDa. 4 e sI DI degn // kavo. 5 sI 'gninA / . 6 e sI k / sata. 7 DI tatamAci. 8 e sI taM mivita. 9sI zatruja'. 10 bI sma saMhi. 11 e sI dorgalaM. 12 bI zrIsiMhate. Page #515 -------------------------------------------------------------------------- ________________ hai.. 1.1.140.] SaSThaH srgH| avazyagamye / atra "kRtye" [138] ityAdinA masya luk // satatam saMtata / sahita saMhite / ityatra "sama' [139] ityAdinA vA masya luk // gantumanasi / praNantukAmaH / samanAH / sakAmaH / ityatra "tumaca" [140] hatyAdinA masya luk // sanyAntare mAMsapacanya Azu mAMspAkamaujjhanmiyamAMsapAkAH / draSTuM dviSanmAMspacanapratApaM samAgataM dakSiNatAratastam / / 98 // 98. sainyAntare kumArasainyAdanyasminmUlarAjasainye vartamAnAmAMsapacanyo mAMsapAcikAH priyamAMsapAkA api / api yaH / Azu mAMspAkaM mAMsapacainamaujjhannatyajan / kiM kartum / dakSiNatArato dakSiNasyA dizo dakSiNasya dezasya vA tIrAtsamAgataM taM kumAraM draSTum / yato dviSatAM maspicano mAMsasya saMtApainaH pratApo yasya taM zatrujayenAtyadbhutapratApamityarthaH / atha ca yo hi mAMspacanapratApo yasya pratApopi mAMspacanastaM dezAntarAdAgataM samAnadharmAtizayenotpAditAtyAzcaryatvAdraSTuM priyamAMsapAkA api mAMsapacanyo mAMspAkamAzUjjhantItyuktilezaH // sahAjaso dakSiNatIrarAjadroH pAtanesau sapizAcavAtyA / saujAzrucumbe sarasAdRSTayA varSAtsamAsAnnu nRpeNa dRSTvA // 99 // 99. asau kumAro nRpeNa cucumbe / kiM kRtvA / saha rasena sarasA dUrvA tadvadAI snigdhA yA dRSTistayA dRSTvA / utprekSyate / samAsAdvarSAnnu gamyayapekSayA paJcamI / mAsAdhika saMvatsaramatikramyeva / 1 e sI droH pitAne. 1e bI sI DI hitatya. 2 bI camau. 3 e sI panapra. 4 e sI mAviza. 5 e sI DI pekSyayA, 6 e sI mI / sAmAdhi'. 7 e sI tikrAmye'. Page #516 -------------------------------------------------------------------------- ________________ 508 ghyAzrayamahAkAvye [mUlarAjaH] cirAtputrasyekSaNe hyatisnehadarzanapUrva cumbanaM syAt / kIdRkkumAraH / sahaujasA ya: sa saujA baliSThota eva sahaujaso baliSThasya dakSiNatIrarAjadrobaTezvarataroH pAtene saha pizAcena duSTavyantarabhedenAsti yA sA tathA yA vAtyA vAtaughastattulyo lATasya samUlonmUlaka ityarthaH // mAMspacana mAMsapacanyaH / mAMspAkam mAMsapAkAH / atra "mAMsasya'[1437 ityAdinA vAto luk // dakSiNatArataH dakSiNatIra / ityatra "dikzabdAt" [142] ityAdinA vA taarH|| saujAH sahaujasaH / atra "sahasya" [143] ityAdinA vA sH|| srsaa| ityatra "nAmni" [144] iti saH // adRzye / sapizAcavAtyA // adhike / samAsAt / ityatraM "adRzyAdhike" [145] iti saH // Uce ca rAjA dviSataH samUlaghAtaM nihatredya sahAparAhnam / jyotiH sakASThaM bhavatevavodre bhUyAciraM svasti sahAnugAya // 10 // 100. rAjA mUlarAja Uce ce / cazcumbanApekSayA samuccaye / yadUce tadAha / bhavate tubhyaM ciraM svasti bhadraM bhuuyaat| kiMbhUtAya ste| sakASThaM kASThASTAdazanimeSapramitakAlabhedastadvAcako granthopi kASThA tayA saha antavyayIbhAvaH / kASThAzAstramante kRtvetyarthaH / jyotiryoti:zAstramavavor3he bibhratetyantaM jyotirvida ityarthaH / etena jayAdyanukUla - 1 sI cirasva. 1e sI tame sau. 2 sI kSiNaM tI . 3 e sI zye / api. 4 e sI 'tra da. 5 sI DI cazca. 6 e sI DI ya tase kA. 7 bI mitaH kA. Page #517 -------------------------------------------------------------------------- ________________ [ hai0 3.2.148.] SaSThaH srgH| 509 mUhUrtaveditAsyoktA / ata eva jayahetumuhUrte raNakaraNenAdyAsmindine sahAparAhaM sAkalyente vaavyyiibhaavH| kriyAvizeSaNaM sakalamaparAhna yAvadaparAhnamante kRtvA vetyarthaH / dviSato lATasya samUlaghAtaM mUlena pitRpitAmahAmAtyAcAdyapuruSaudhena saha sekalaM sAkalyevyayIbhAvaH / nihatre tathA sahAnugAya parivArasahitAya // khasti svadezAya gave halAya vatsAya sAdhAya yathA sadaiva / bhadraM sahAdyAya gave halAya vatsAya dezAya tathAstvamuSmai // 10 // ___101. sazabda Adyo yasya gava ityAdizabdasya tasmai sAdyAya gave halAya vatsAya ca sagave sahalAya savatsAyetyarthaH / svadezAya lATezadvidhena yathA sadaiva svasti kSemostu tathA sahAdyAya gave halAya vatsAya sahagave sahahalAya sahavatsAya cetyarthaH / amuSmai dezAya lATadezAya bhadramastu / AziSi paJcamI // samUlaghAtam / atra "akAle" [146] ityAdinA saH // akAla iti kim / sahAparAhnam // sakASTham / ityatra "granthAnte" [147] iti saH // sahAnugAya bhavate svasti bhUyAt / ityatra "nAziSi" [148] ityAdinA na saH // agovatsahala iti kim / svasti svadezAya sagave savatsAya sahalAya / bhadramastu dezAya sahagave sahavatsAya sahahalAya // 1 sI DI hAnyAya. 1 e sI DI haM va. 2 sI mUle. 3 e sI mahamahAtyA . DI mahamahAmAtyA. 4 e sI yApu0. DI dhAdipu. 5 e sI DI saphalaM. 6 e sI AdyA ya. Page #518 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye [mUlarAjaH] sogAtpurI zrIdasamAnadharmAlakAsadharmAmasamAnarUpaH anvaksarUpastanayopyamuSya sabrahmacArI nalakUbarasya // 102 // 102. asamAnarUpo nirupamarUpaH sa rAjA zrIdasamAnadharmA mahakitvAdinA dhanadatulyaH sannalakAsadharmA sarva_petatvAddhanadapurItulyAM purImaNahilapATakamagAttathAnvaJconucarA api sarUpA rUpanepathyAvasthAdibhiH sadRzA yasya somuSya mUlarAjasya tanayopi purImagAt / kIhaksan / nalakUbarasya dhanadaputrasya sabrahmacArI zauryAdiguNaistulya ityarthaH / yathA zrIdo nalakUbarAnvitolakAM yAtyevaM mUlarAjazcAmuNDarAjAnvitoNahilapurImagAdityarthaH // sadharmAm / sarUpaH / atra "samAnasya' [149] ityAdinA saH // anye tu dharmAdiSu navasu vacanAnteSu vikalpamicchanti / sadharmAm / samAnadharmA / sarUpaH samAnarUpaH // sabrahmacArI / iti "sabrahmacArI" [150] ityanena nipAtyate // buddhyA sadRzaM sadRzaM pratApaiH sutaM nRpaH zakrasadRgyadhitsat / svargAdananyAdRza AtmarAjyenyAdRkSametana hi tAdRzAnAm // 103 // 103. spaSTam / kiM tu / nyadhitsatsthApayitumaicchat / svargAdananyAdRze mahA svargatulye / yuktaM caitat / hi yasmAddhetoretat khAnurUpe putre svarAjyasya nidhitsanaM tAdRzAnAM mUlarAjatulyAnAM mahArAjAnAM nAnyAdRkSaM nAsadRzamucitamevetyarthaH // 1 e sI rAjenyA. 1 sI tulyA pu. 2 e sI DI hilapA. 3 sI sarU. 4 e sI rItya. DI rI / sa. 5 e sI svAnarU. 6 DI nAnyAsa'. Page #519 -------------------------------------------------------------------------- ________________ [hai0 32.152.] SaSThaH srgH| tyAdRzyananyAdRzi tAdRzastAMstyAdRkSabuddhiH sacivAnihArthe / sa tyAdRzAjyotiSikAn gurUMzca tAdRkSamantrAvRpa AjuhAva // 104 // 104. sa nRpatyAzi' bRhattamatvena prasiddhananyAhazi sarvottamatvena nirupama ihAsminnarthe putrasya rAjyanyasanarUpe kArya viSaye sacivAnAjuhAva / kiMbhUtAn / tAn mahAbuddhyAdimaitriguNaiH sarvatra prasiddhAnata eva tAdRzastAhakArye praSTavyAn / tathA tyAdRzAMtrikAlavettRtvAdidaivajJaguNaiH sarvatra prasiddhAJ jyotiSikAJ jyotirvido rAjyAbhiSekazubhalamapRcchArthamAjuhAva / tathA tAdRkSA mahAprabhAvatvAdinA prasiddhA matrA yeSAM tAn gurUzca purohitAMzca rAjyAbhiSekamaGgalakarmAdyarthamAjuhAva / ydvaa| tAdRkSamatrAMstadarthAnusAriparyAlocAn gurUMzca pUjyAna kulamahattarAMzcAjuhAva / yataH kIdRk / tyAhakSA putrarAjyAbhiSekakaraNaviSayA buddhiryasya saH // sahak / sadRzam / sadRkSam / anna "dRgdRzakSe" [151] iti samAnasya sH|| ananyAdazi / ananyAdRze / anyAdRkSam / tyAdRzi / tyAdRzAn / tyAdRkSa / tAdRzaH / tAdRzAnAm / tAdRkSa / ityatra "anya" [152] ityAdinA At // kIdRkSa IdRkSa inaH zazIdRkkIdRkka bhaumAdaya IdRzAzca / syuH kIdRzAH pRSTavatIti rAjJi vimRzya te sAdhvavadanna vA // 105 // 105. te mantrijyotiSikaguravo vimRzya paryAlocyAmUvA mohamagatvA samyagjJAtvetyarthaH / sAdhvavadan / rAjyAvayaM kumAra iti ma 1 e sI DI tAda. 2 e sI DI guruMzca. 3 e mUdvA // 1 e sIzi vahitta. DI "zi maha. 2 e sI DI mantragu. 3 e sI DI guruMca. 4 bI 'dRkSeti. 5 e sI DI dRkSaH / tyAdR. 6 e sI DI taM ma. 7 e sI mRzyaH pa. Page #520 -------------------------------------------------------------------------- ________________ 512 ghyAzrathamahAkAvye [mUlarAjaH] triNo guravazvocuridaM ca lagnaM sarvagrahaiH zreSThamiti jyotiSikAzvocurityarthaH / ka sati / rAjJi mUlarAje pRssttvti| kimityAha / IdRkSazcAmuNDarAjalakSaNa ino rAjyasthApanena suSmAkaM svAmI yukto na vA / anyathApIdaM vyAkhyeyam / tadyathA / IdRkSo rAjyAbhiSekAhavRSAdilagnatRtIyasthAnagatatvAdiguNopeta ino raviH kIdRkSaH syAttatheglanamUrtisthatvoccaiHsthatvAdiguNopetaH zazI ca kIdRk syAt tathedRzA lagnanavamasthAnadvitIyasthAnakAdazasthAnadazamasthAnaSaSThasthAnasthatoccaiHsthatvAdiguNopetA bhaumAdayazca maGgalabudhaguruzukrazanirAhavazca kIdRzAH syuriti / / IdRk / IdRzAH / IdRkSaH / kIdRk / kiidRshaaH| kIdRkSaH / atra "idaMkimItkI" [153] itIkArakIkArau // vimRzya / ityanna "anamaH ktvo yap" [154] iti yap // anaja iti kim / amUDhA // chatreNa mauktikavataMsapRSodareNa jImUtaDambaravatA zyavataMsakena / rAjyebhyaSicyata nRpeNa tadA kumAro varNAzramAbhyavanavakrayapuNya yogyH|| 106 // 106. tadA tasmiJ zubhalagne nRpeNa kumAro rAjyebhyaSicyata / yato varNA brAhmaNAdaya AzramA brahmacArigRhasthavAnaprasthayatayo dvandve teSAM yadabhyavanaM rakSA tadevaM vakrayo mUlyaM yasya tattathA varNAzramAbhyavanenaM krItamityarthaH / yatpuNyaM dharmastasya / yadvA / varNAzramAbhyavanasya vakraya iva bhATakatulyaM yatpuNyaM tasya yogyo varNAzramarakSAsamartha ityrthH| kiMbhUtena staa| mauktikeSu vataMsA iva mauktikavataMsAH prakRSTamuktAphalAni taiH kRtvA~ pRSanti jalabindava ivodare yasya tena vakSaHsthale 1e sI rAjyaM sthA. 2 DI nasthito. 3 e sI kssH| IdR. 4 bI jyebhiSi'. 5 e sI DI vakra. 6 e sI degna kIta. 7 e sI tvA vRSa. Page #521 -------------------------------------------------------------------------- ________________ hai. 3.2.155.] SaSThaH srgH| 513 lalamAnajalabindusvacchamuktAkalApena tathA zrIyuktovataMsa ApIDo yasya tena / "zeSAdvA" [7. 3. 175] iti kac / yadvA / zriyo rAjyalakSmyAH zobhAhetutvAdavataMsaka iva yastenAta eva jIvanasya jalasya mUtaH puTabandho jImUta indrastasyeva Dambaro lakSmyADambaro yasyAsti tena / kITaksan / chatreNopalakSitaH / kiMbhUtena / mauktikAnAM vataMsaiH ziromAlAbhiH kRtvA pRSodareNa jalabinduvRndAdhyAsitamadhyeneva tathA jImUtaDambaravatA nIlatvAdindra pApAnukArakhacitAnekavarNamaNitvAcchAyAhetutvAcca meghADambaravatAta ev yavataMsakena rAjyalakSmyAH zekharatulyena / vasantatilakA chandaH // atha prAcI gatvA hRhiNatanayAM zrIsthalapure vapuH khaM hutvAta supihitapinadvAparayazAH / yayau rAjeH sUnurdivamanapinaddhApihitadhIgrahItuM svargAdapyavanavidhinAvakrayamiva // 107 // 107. atha putrasya rAjyAbhiSekAnantaraM vijitasarvazatrutvAtsukapihitaM paTyAdyAvaraNenevAtyantamAcchAditaM supihitamapyanivAritaprasaraM kadAcitkathamapi pidhAnamatikramya prakaTaM syAdityAha / pinaddhaM ca / chohazRGkhalatheva nigaDitaM cAparayazaH zatrukIrtiryena sa rAje: sUnurmU rAjovanavidhinA prabhUbhUya rakSAkaraNena svargAdapyavakraya bhATakaM gata hotumiva divaM svarga yayau / kiM kRtvaa| zrIsthalapure siddhapurApara-gamni zrIsthalAMkhye nagare pUrvadigabhimukhaM pravahamAnatvAtprAcI druhiNa_nayAM brahmaputrI sarasvatI sarvatIrthottamatvenAtmasAdhanArthaM gatvA tathAgnau 1 e sI n / chAtre. 2 e sI te / mau. 3 e sI DI eta zya: saM.4 e sI atra pu. 5 bI ke gRhI. 6 e sI lAsthe na. Page #522 -------------------------------------------------------------------------- ________________ 514 vyAzrayamahAkAvye [mUlarAjaH] karISavahnau svaM vapurtutvA kSiptvA / aGguSThe karISAgnerdAnena svAGgaM bhasmasAtkRtvetyarthaH / yatopinaddhA mohena niyantritApihitA mohenAcchAditA vizeSaNakarmadhArayagarbhe nansamAsenapinaddhApihitA dhIryasya sa tthaa| svazarIrepyamUDha ityarthaH / yopi sUnuH sUryaH sopyastasamaye khaM vapuH kiraNarUpamagnau hutvA kSitvAthAnantaraM prabhAte prAcI pUrvAM dizaM gatvA divamAkAzaM yAtItyuktiH // pRSodareNa / jImUta / ityetau "pRSodarAdayaH" [155] iti sAdhU / vataMsa avataMsakena / vakraya avakrayam / supihita apihita / pinaddha apinaddha / ityatra "vAvApyoH" [156] ityAdinAvApyorvapyAdezau vaa| zArdUlavikrIDitaM (zikhariNI) chandaH // dazamaH pAdaH samarthitaH // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahema candrAbhidhAnazabdAnuzAsanadyAzrayavRttau SaSTaH sargaH samAptaH // 1 sI SaNaM ka. 2 bI rUpaM hu. 3 e sI DI ta / pina. Page #523 -------------------------------------------------------------------------- ________________ dyAzrayamahAkAvye saptamaH sargaH / maularAjiH sotha pRthvIM pArtho vailo nu pAlayan / rAjJAM prabhavati smoccairguNavRddhimanoharaH // 1 // 1. atha sa maularAjizcAmuNDarAjo rAjJAM prabhavati sma prabhurabhUdityarthaH / kIdRksan / uccairudAttAnAM guNAnAM zauryAdInA yA vRddhiH sphItatA tathA / yadvA / guNAzca vRddhizca kozasainyAdivardhanaM 'guNamUlA vRddhi:' iti guNAnAmaryatvAtprAgnipAte tAbhiH / manoharaH / ata eva pArtho nu / pRthAyA apatyam "adornadI" [6-1.66 ] ityAdinANU / yudhiSThira iva / ailo nu / ilAyA apatyam prAgvadaNu purUravA iva pRthvIM pAlayan // guNavRddhItyanena "vRddhiraidIt" [1] guNoredot" [2] iti saMjJAsUtre sU cite / tayozca prayojanam / pAlayan / pArthaH / aila: / maularAjiH / ityatra 1 "vRddhiH svareSu" [7.4.1] ityAdinAredataH // manoharaH / pAlayan / prabhavati / itra ca "nAmino guNokkiti" [4.3.1] ityaredotaH // prabhavati / ityatra "kriyArtho dhAtuH" [3] iti kriyArtho bhUzabdo dhAtusaMjJaH // notsukAyata sa kApi kIrtyai sobhyamanAyata / adIyata mahI tena tenAdIyanta ca dviSaH // 2 // 2. se cAmuNDarAjaH kApi kasminnapi kArye notsukAyata notsukya 1 sI DI 'nAM sauryA 2 sI DI sakA. 3 sI DI yeM cAmuNDarAjaH nau . Page #524 -------------------------------------------------------------------------- ________________ 516 vyAzrayamahAkAvye [cAmuNDarAjaH] bhUt / "vyarthe bhRzAde stoH" [3.4.29] iti kyng| vimarzakatvAtsarvasminkArye sthiraprakRtirabhUdityarthaH / tathA tena cAmuNDarAjena mahI pRthvyadIyata devadvijAdibhyo dharmArtha dattA pAlitA vA / dAmdAdeGA rUpamidam / tathA tena dviSodIyanta cAkhaNDyanta ca / yataH sa cAmuNDarAjaH kIrtyA abhyamanAyata saspRhyabhUt / abhimanasaH kyaG // asyAvadAtA dAtAreH parokSApi hi dhIyate / . hyastanyadyatanI vartamAnevAdyApi satkathA // 3 // 3. dAtArerucchinnazatrorasya cAmuNDarAjasya satkathA zobhanacaritaM hi sphuTaM parokSApIndriyANAmaviSayApi cirakAlInApItyarthaH / hyastainIva kalye bhUtevAdyatanIvAdya bhUteva vA / iva: prAgvadatrApi yojyaH / vartamAneva vidyamAneva pratyakSevaM vetyrthH| adyApi sAMpra. tamapi dhIyate sadotkIrtanena dhAryate / yadvA / pIyate sadAdareNa zrUyata ityarthaH / dhAMgk De ityetayo rUpamidam / yatovadAtA niSkalaGkAnekAvadAtAdhiSThitatvena pavitrA vA // pazcamI saptamI mUrtiSNavI sorizAsanAt / kriyAtipatti zaGki tasyai zvastanyapi kacit // 4 // 4. sa rAjArizAsanAcchatruzikSaNAddhetovaiSNavI viSNusatkA 1 sI tanA va. 2 e vI zori . 3 e bI sI DI I sya svasta. 1e bI kyaGya / vi. 2 bI dattvA pA. 3 sI DI mdAMgkadaiGA. ImdAMgkadaiGAM. 4 e gkRsDAM. 5 bI nasA kya. 6 e bI sI DI kyaGya // 7 sI degthA saubha. 8 bI staneva. 9 I degva cetya. 10 e yaH / dhAMgk De i. bI rthaH / dhAka De 20. sI thaH / dhAMka de i. DI thaH / dhAMka i. I rthaH / dhAka de i. 11 e NAddheto. Page #525 -------------------------------------------------------------------------- ________________ 517 [hai0 3.3.4 ] saptamaH srgH| paJcamI mUrti manAkhyA saptamI mUrtI rAmacandrAkhyAbhUttayostulyobhUdityarthaH / atazcAsya cAmuNDarAjasya kriyAtipatti: kAryavinAzaH zvastanyapyeSyadinabhAvinyapyupalakSaNatvAcirakAlabhAvinyapItyarthaH / AstAM tAvadadyabhAvinItyaperarthaH / kacitkasminnapi sthAne nAzaGki na saMbhAvitA / arthAtsarvajanena // ...... AziSAsya bhaviSyantIM janatA pitarau suraaH| asyati smAsyataH smAsyanti sma cAjasramApadam // 5 // / 5. AziSA jaya jIva nandetyAdimaGgalazaMsanenAsya rAjJo bhavivyentI bhAvinImApadamajasraM sadA janatA janaughosyati sma kssiptvtii| pitarau ca mAtApitarau cAsyataH sma / surAzcAsyanti sma / etena nyAyitvavinItatvadhArmikatvAdiguNairjanatApitRsurA anenAnanditA i. tyuktam // kiM na pazyasi pazyAmi pazyAvaH pazyatho nu kim / * pazyAmaH pazyathetyAsadvAresya kSmAbhujAM giraH // 6 // 6. asya rAjJo dvAre siMhadvAre mAbhujAM girobhavan / kathamiyAha / kiMzabdau nuzcAkSamAgarbhe praznatraye / aho kSmAbhuka tvamarthAnmamoparipatanAdi kurvanki na pazyasi mAM nAlokayasi / evaM pRSTaH sa pratyAha / pazyAmyavalokayannasmi / tathA he kSmAbhujau yuvAM nu kiM na pazyathaH / natrApi yojyaH / tAvapi pratyAhatuH / pazyAvaH / tathA ... 1 I AsiSA. 2 sI yantI ja. 3 e gixxx robha. 1I 'zcAmu. 2 sI yArya'. 3 e sI DI za: svasta. 4 e I kAle bhA'. 5 sI dhyantI bhA . 6 sIDI re mA. 7 sI kimaza. 8 sI DI zabdo nu. 9 e ho kSAbhu. 10 e degsi mA nA. 11 DI vAM kiM. 12 bI zyatha / na. Page #526 -------------------------------------------------------------------------- ________________ 518 vyAzrayamahAkAvye [cAmuNDarAjaH] he mAbhujo yUyaM kiM na pazyatha / tepi pratyAhuH pazyAma iti / etena sevArthamahamahamikayAsya siMhadvAre pravizatAM bahUnAM rAjJAM mithotisaMgharSa uktaH // abhyamanAyata / ityatra "na prAdiH" [2] ityAdinA prAdi vyudasya tataH para eva dhAtusaMjJaH / apratyaya iti kim / autsukAyata // adIyata / adIyanta / dhIyate / anna "avau dAdhau dA" [5] iti dA saMjJA // avAviti kim / dAv / dAta // daiv / avadAtA // vartamAnA saptamI paJcamI yastanyathatanI parokSA zvastanyAziSA bhaviSyantI (ntI) kriyAtipattirityataiH // "vartamAnA tiv tas anti siv thas tha miv vas mas te Ate ante se Athe dhve evahe mahe" [6-9,11-16] ityAdIni daza saMjJAsUtrANi sUcitAni // anyadi / janatAsyati / pitarAvasya'taH / surA asyanti // yuSmadi / pazyasi / pazyathaH / paizyatha // asmadi / pazyAmi / pshyaavH| pazyAmaH / ityatra "trINi" [17] ityAdinA trINi trINi vacanAnyanyasminnarthe yuSmadarthesmadarthe , yathAkrama paribhASyante // "ekadvi" [18] ityAdinA caikadvibahuSvartheSu paribhASyante // parasmaipadametenAtmanepadamiva priyam / kriyate smAnyakAryArthaM kRtibhirbhUyatetha vA // 7 // 7. etena rAjJA parasmAyanyArthaM priyaM padaM nRpatvAdimahApadavI 1ete tathA // 1 e bI adAvi . 2 I dAtAre / dai'. 3 bI stanIya. 4 bI kSA svastinyA. 5 e "ntIti kri. 6 e degti pratipa. 7 bI yebhirvarta. 8 e bI sI DI ni // ja0. 9 bI syata / su. 10e pasyathaH / . 11 sI DI degNi vadeg. 12 e ca tathA'. Page #527 -------------------------------------------------------------------------- ________________ [hai0 3.3.22. ] saptamaH sargaH / 519 - trANaM vAtmana AtmArthaM padamiva kriyate sma kRtam / atha vA kRtamastyeSAM taiH kRtibhirvidvadbhiH paramArthajJairanyakAryArthaM bhUyate // durddharSe dhIyate zlAghye susthAnaM yatre ca zriyA / jajJe ballabharAjosya dutrAnokaM sa tejasA // 8 // 8. asya rAjJastejasArka huvAnopalapansa vallabharAjo nAmArthAtputro jajJe / yatra zriyA rAjyAdilakSmyA karSyA susthAnaM sukhena sthIyate / yataH lAye / etadapi kuta ityAha / yato durddharSe zatrubhiranabhibhAvye | dhIyate ca / yatra ceti co bhinnakrametra yojyaH / nItizAstrAdiviSayabuddhiyukte ca / 'bhAvini bhUtavadupacAra:' iti nyAyena zUratvAnnItijJatvAca yo rAjyadhurAdharaNakSama ityarthaH // parasmaipadam ityanena "navAdyAni " [19] ityAdisUtram Atmanepadam ityanena "parANi" [20] ityAdisUtraM cAsUci // karmaNi / kriyate / dhye / yute / durddharSe // bhAve / bhUyate / kArya / kRtibhiH / susthAnam / ityatra " tatsAdhya" [21] ityAdinAtmanepadakRtyaktakhalarthAH syuH // Q jajJe / huvAnaH / ityatra 'iGitaH kartari " [22] ityAtmanepadam // krIDatsu vyaticikrIDe savayassu hatsu ca / vyatija krIDanakaM pratsu vyatijaghAna saH // 9 // 1 sI ' cAzri 2 e rAjJasya. 4 bI 'rassu ca / . 3 e 'rka svate'. bI 'rkaM sute. 1 sI AtmanArthaM. 2 e 'sthAnasu. 3 e tra jyojyaH / 4 DI 'tvAca. 5 sI 'jyadhUrA 6 bI raNe kSadeg 7 sI zlAvya / yu. 8 sI DI I kAryam / kR. 9 I 'rtaryAtma. Page #528 -------------------------------------------------------------------------- ________________ 520. dhyAzrayamahAkAvye [cAmuNDarAjaH ] hiMsatsu ca vyatyahinadyatyUhestraM vahatsu ca / paThatsu vyatyapAThIca vadatsu vyatyuvAda ca // 10 // .." 9-10. sa vallabharAjaH savayassu mineSu bAleSu krIDatsu bAlakrIDayA ramamANeSu satsu vyaticikrIDe vinimayena reme / tathA savayassu krIDAvazAkrIDanakaM gendukAdi haratsu zaGkulAdinApanayatsu krIDanakaM vyatijaDhe ca / tathA savayassu natsu krIDAvazAnmuMTyAdinA praharatsu vyatijaghAna ca / tathA savayassvatraM bAlocitaM laghu cApAdi vahatsu zastravidyAbhyAsArthaM dhArayatsu vyatyUhe c| tathA hiMsatsu kautukenAstravidyAbhyAsaparIkSayA vA pakSyAdi vinAzayatsu vyatyahinaJca / tathA paThatsu zabdavidyAdyadhIyAneSu vyatyapAThIca / tathA vadatsUktiM kurvatsuM vyatyuvAda ca // yadyapi kriyANAM sAdhyaikasvabhAvAnAM vyatihAro na saMbhavati tathApItaracikIrSitAyAM kriyAyAmitareNa yaddharaNaM karaNaM sa kriyAvyatihAra iti yadA savayasaH krIDAdi cakrustadA kumAropi. cakAretyarthaH // taM vyatIyuguNA lakSmyo vyatyayustasya caabhyaiH| vRttairvyatyahasandhAgyo vyatyapazyanparasparam // 11 // 11. guNAstaM vallabharAjaM vyatIyurvinimayena jagmuH / sarvepi guNAstamupasthitA ityarthaH / tathA lakSbhyaH sarvasaMpadastaM vytyyuH| tathA tasya vallabhasyAbhayairbhIrahitairvRttai-porairmandurAsthamarkaTakarNagrahaNAdibhirdhAtrya u. 1 bI sassu ca. 2 bI sI DI tsu vyutyu. 3 sI DI lakSyovya'. 1 e yatsu kI. 2 e degnakage'. 3 sI tsu sakulayAdi . DI tsu saMkulayAdi. 4 bI Gives margin ally puSpAdinA besides. 5 I pakSAdi. 6 DI dyAdhI'. 7 bI su vyutyu'. 8 e bI sI DI yadvara. 9 sIDI vA sa0.10 DI yeja'. 11 bI lakSmyAH sa. 12 e bII raindu. Page #529 -------------------------------------------------------------------------- ________________ hai0 3.3.25. saptamaH srgH| 521 pamAtaro vyatyahasan parasparamanyonyaM karma vyatyapazyaMzca / strINAM jAtisvabhAvoyaM yadA bAlaka: svAvasthAnanurUpAM viziSTAM ceSTAM karoti tadAnandAzcaryAbhyAM hasanti mithaH pazyanti ca // vytikriiidde| vyatijahe / vyatyUhe / atra "kriyAvyati" [23] ityAdinAtmanepadam // agatihiMsAzabdArthahasa iti kim / vyatIyuH / vyatyayuH / vyatyahinat / vyatijaghAna / vyatyuvAda / vyatyapAThIt / vyatyahasan // ananyonyArtha iti kim / vyatyapazyanparasparam // citte nyavizata nyAsyanmudaM nyAsyata vismayam / sopohatsaMzayaM rAjJopohatArimanoraMthAn // 12 // 12. sa vallabhodbhutavinayazauryAdiguNai rAjJaH pituzcitte nyavizetAvasat / tathA rAjJazcitte mudaM nyAsyatsamasthApayat / tathA rAjJazcitte vismayaM nyAsyata / tathA rAjJazcitte saMzayaM kIEgayaM putro bhaviSyatIti saMdehamapauhacciccheda / ata evArimanorathAMzcAmuNDarAjAnantaraM vayaM sukhaM sthAsyAma ityahitAzA apauhata / nyavizata / ityatra "nivizaH' [24] ityAtmanepadam // nyAsthata nyAsyat / apauhata apauhat / ityatra "upasargAdasyoho vA" [25] iti vAtmane // 1 sI rakAn // 1 sI meM vitya'. 2 sI sthAnapAM. DI sthAnurU. 3 sI krIDa / vya. 4 sI DI vyatyuhe / / 5 sI zatova. 6 sI DI dRg pu, 7 sI hamAroha. 8 e sI I rathAzcA. 9 I yaM sthA'. 10 enyavazadeg. 11 DI nivazaH. 12 e "syo vA. 13 I degnepadam // Page #530 -------------------------------------------------------------------------- ________________ 522 vyAzrayamahAkAvye [ cAmuNDarAjaH ] rAjJo durlabharAjobhUtputronya iti tarkabhUH / nodayuGgAsuraH kopi svaM nyayuteha kiM hariH // 13 // 13. rAjJo durlabharAjo nAmAnyo dvitIya: putrobhUt / kIdRk / tarkabhUH / evaMvidhasya lokavitarkasya sthAnam / evaM lokairvitamANa ityarthaH / kathamityAha / yasmAdiha durlabharAje satyudbhUtabhayAtirekeNa kopyasuro nodayuGka nodayacchanna kopi daityo mastakamutpATi - tavAnityarthaH / tatkimiha durlabhe harirviSNuH svamAtmAnaM nyayuGka vyApAritavAn / durlabharAjarUpI kimayaM harirabhUdityarthaH / harau hyutpannesuraH kopi noyuGga iti // prayuJjanyajJapAtrANi parikreSyata AziSaH / buddhyA vikrepyate zukraM satovakrepyate guNaiH // 14 // zailAnvijeSyate sthAmnArInparAjeSyate balaiH / jJaiH saMkSNaviSyate prajJAM daivajJairityazaMsyasau // 15 // 14, 15. asau durlabho devajJairjyotiSikairjanma kuNDalikAsthazubhagrahapAtavicAraNayetyevaMvidhozaMsi kathitaH / yathA yajJapAtrANi yAgabhAjanAni prayuJjanyajJe vyApArayanyajJaM kArayannityarthaH / asAvAziSo yaiSTrAdiprayuktAzIrvAdAnpariSyate saMgrahISyatItyarthaH / tathA buddhyA kRtvA zukraM vikredhyate parAjeSyata ityarthaH / tathA guNaiH kRtvA sataH sAdhUnavatreSyata AvarjayiSyatItyarthaH / tathA sthAnA sthairyeNa balena vA kRtvA zailAnvijeSyate / tathA balaiH sainyaiH kRtvArInparAjeSyate / 1 sI 'jJobhU. 1 e ha / kasmAdi . 2 DI 'rUpaH ki0 3 DI 'zaijyoMti 4 DI yajvAdi . 5 sI 'vAvInya'. Page #531 -------------------------------------------------------------------------- ________________ [ hai0 3.3.32.] saptamaH srgH| 523 tathA jJaiH paNDitaiH saha prajJAM saMkSNaviSyate zAstravinodena nirmalIkariSyati / sarvaguNAnvito mahArAjAdhirAjoyaM bhaviSyatIti sarvavizeSaNatAtparyArtha iti // udayuta / nyayuta / ityatra "utsvarAd" [26] ityAdinAtmane // ayajJatatpAtra iti kim / prayuJjanyajJapAtrANi // pariphreSyate / vikressyte| avakrepyate / atra "parivi0" [27] ityAdinAtmane // parAjeSyate / vijeSyate / atra "parAverjeH" [28] ityAtmane // saMkSNaviSyate / atra "samaH kSNoH" [29] ityAtmane // janmAsyocaramANopaskiramANadRSadhvaniH / saMcere turagaiAsthaloko vardhayituM nRpAn // 16 // 16. dvAsthaloko nRpAnvardhayituM turagaiH kRtvA saMcerebhramat / kIhaksan / asya durlabhasya janmoccaramANa: / antarbhUtaNigarthaH sakarmakaH / uccArayan / ata evApaskiramANo hRSTatvAttaTAdi vilikhanyo vRSaH zaNDastasyeva harSaprekarSeNodAtto gambhIrazca dhvaniryasya sH|| apaskiramANa / ityatra "apaskiraH" [30] ityAtmane // janmoccaramANaH / atra "udazcaraiH sApyAt" [31] ityAtmane // turagaiH saMcare / atra "samastRtIyayA" [32] ityAtmane // 1 sI DI degnvitama. 2 e zeSeNa. 3 bI utsarA'. 4 e samakSNoH . 5 bI sI DI bharAjasya. 6 DIbhUtotraNi. 7 e evopa. 8 sI DI vilakhanyA vR. 9 sI DI praharSe. 10 sI DI degraH sopyA. Page #532 -------------------------------------------------------------------------- ________________ 524 vyAzrayamahAkAvye [cAmuNDarAjaH] saMkrIDaccha kaTArUDhAH samakrIDanta bndkaaH| sadyo muktAH parikrIDamAnaimilitavandhubhiH // 17 // 17. bandakA guptau kSiptA narAH parikrIDamAnairhapIddhAsyacastaryAdikaraNena ramamANairmilitabandhubhirguptezchuTitA ityAnandAnmilitairbAndhavaiH saha samakrIDantodyAnAdiSu remire / kiMbhUtAH santaH / sadyo durlabhajanmakAla eva muktA guptestyaktA ata eva saMkrIDanto nUtanatvenAvyaktaM zabdaM kurvanto ye zakaTAH krIDAprastAvAtkrIDArathAsteSu harSeNArUDhAH // ananukrIDamAnAyAkrIDamAnAH kRtakrudhe / rAjanyA azapantAsmai nAthante sma yatosya te // 18 // 18. rAjenyA rAjaputrAH kRtadhe kenApyaparAdhena vihitakopAyAta evAnanukrIDamAnAyAramamANAyAsmai durlabhAyAzapanta / vayaM tvayi bhaktA evAjJAnAttvevamaparAddhamityAdi kopopshmaayemmbodhynnityrthH| yadvA / vAcA mAtrAdizarIrasparzanenemaM svAbhiprAyamabodhayannityarthaH / kIdRzAH santaH / AkrIDamAnAH kumAratvAdvAlocitakrIDAbhi: krIDantaH / zapane hetumAha / yataste rAjanyA asya durlabhasya nAthante sma nAthosmAkaM bhUyAdityAzaMsain / asyetyatra "nAthaH" [2.2.10] iti SaSThI // samakrIDanta / ityatra "krIDokUjane" [33] ityAtmane // akUjana iti kim / saMkrIDacchakeTa // - 1e degnta vanda'. 2 e sI muktA pa. 3 e degmAnA kR. 4 DI nAdhyante. 1 e bI vanda. 2 e bI secchuTi'.3 sIDI tAta?.4 DI to za.5 sI japu. 6I putrA kR. 7 bI hitAko'. 8bI NAsmai. 9 sI DI 'mAya samadeg. 10 bI tyarthAya. 11 bI nemaM. 12 DI maM svamabhi. 13 e degsataH / a. vII degsata / a. 14 sI DI kaTA / adeg. Page #533 -------------------------------------------------------------------------- ________________ [ hai0 3.3.36.] saptamaH sargaH / 525 __ ananukrIDamAnAya / AkrIDamAnAH / parikrIDamAnaiH / atra "anvAreH" [34] ityAtmane // azapantAsmai / atra "zapaH" [35] ityAdinAtmane // asya nAthante / atra "AziSi nAthaH" [36] ityAtmane // saha tenAgrajo bhuGkte smAbhunaksopi tadvacaH / pitustAvanujalAte nayamAnau nayAgame // 19 // 19. tena durlabhena sahAgrajo vallabho bhuGkte smAtti sma / sopi durlabhopi tadvacograjavacanamabhunak pAlitavAn / etenaitayoratyantaM snehAnubandha uktaH / tathA nayAgame nItizAstre nayamAnau nayAgame saMdhyAdInsadguNAnyuktibhiH sthirIkRtyAnyonyasya sahAdhyAyirAjakumArANAM vA buddhi prApayantAvityarthaH / tau kumArau pituranujahAte piturguNaviSayaM kriyAviSayaM vA sAdRzyamavikalaM zIlitavantau piturgamanamavicchedena zIlitavantau vA pitRvajagmaturvA pitRvacchIlayAmAsatuvetyarthaH // jajJe vineSyamANorthAnAgarAjo nRpasya tuk / mAtodAnayamAnA yaM nayate sma sudhArase // 20 // 20. zubhalakSaNasUcitaudAryadhArmikatvAdiguNatvAdarthAndhanAni vineSyamANo dharmAdyarthaM tIrthAdiSu viniyokSyamANo nAgarAjo nAma nRpasya tuk tRtIyaH putro jajJe / yaM nAgarAjamudAnayamAnotsaGga AropaNAyokSipantI satI mAtA sudhArase nayate sma sudhArasaviSayaM prameyamAsvAdaM nizcinoti sma / amRtapAnasukhamanubabhUveti tAtparyam // 1 sI degmabhUna. 2 sI DI naiva ta'. 3 e degndha raktaH / . 4 bI jaramutu. sI janmatu. 5 DI jo nR. 6 e degtIyapu. Page #534 -------------------------------------------------------------------------- ________________ 526 DhyAzrayamahAkAvye [cAmuNDarAjaH] upaninye gurustAMstrIbhRtyAniva mhiiptiH| kAraM vinayamAnAzca prajAH prekSanta tAnmudA // 21 // 21. yathA mahIpatizcAmuNDarAjo bhRtyAnupaninye vetanenAtmasamIpaM prApayattathA gururupAdhyAyaMstrIMstAnkumArInupaninya AtmAnamAcArya kuvaMstAnadhyApanArthamAtmasamIpaM prApayat / tathA kAraM rAjagrAhyaM bhAgaM vinayamAMnA dAnene zodhayantyaH prajAstAMstrInmudAmI naH pAlayiSyantIti cintotpannaharSeNa prekSanta ca // bhuGkte / atra "bhunajotrANe" [30] ityAtmane // atrANa iti kim / abhunak // pituranujahAte / atra "hRgo gata" [38] ityAdinAtmane // nayamAnau nayAgame / gurustAnupaninye / bhRtyAnivopaninye / yamudAnayamAnA / nayate sudhArase / kAraM vinayamAnAH / arthAnvineSyamANaH / atra "pUjAcAryaka" [39] ityAdinA pUjAdiSu krameNAtmane // vyanayantAriSaDvarga te karpha vyanayaJzramAt / vyanayaJzIyamAnasya mriyamANasya cArtatAm // 22 // 22. te kumArA ariSar3argam / SaNNAM krodhAdInAM vargaH SaDDoriH zatruryaH Sar3argastam / vyanayanta jitendriyatvenAzamayanta / tathA zramAcchanAbhyAsAddhetoH karpha zleSmANaM vyanayan / zrameNa hi kaphaH zAmyati / tathA kAruNikatvAcchIyamAnasya paraparAbhavAdinA duHkhino mriyamANasya mahAvyAdhyAdinA prANAMstyajatazcArtatAM pIDAM vyanayaparitrANabhaiSajyAdisaMpAdanenopAzamayan // 1 e prajA prai'. 2 e tA mudA // . 3 sI mANa'. 1 sI DI yastrItAnku . 2 e rAnnupa. 3 sI DIdegmAnadA. 4 sI na sodha' DI na sAdha'. 5 sI mAna / na. 6 bI nopaza. Page #535 -------------------------------------------------------------------------- ________________ [hai0 3.3.43.] saptamaH srgH| 527 mA mRSISTetyanidrAyadgurvAzISvapi zAtravam / tAnanidrAyamANAndrAkzrutvAmRta nu mUrchitam // 23 // 23. anidrAvanto nidrAvanto bhavanti "DA~cohitAdibhyaH pit" [3.4.30] iti kyati nidrAyamANA na tathA ye tAnudyaminaH kumArAJ zrutvA zAtravamarivRndaM drAG mUrchitaM mahAbhayAkulatvenAcetanaM sadamRta nu mRtamivAbhUt / kAsvapi satISu / anidrAyantastapodhyAnAdau jAgarUkA ye guravasteSAmAzIHSu / kathamityAha / mA mRSISTeti kuzalI bhUyA ityartha iti // ariSaDvarga vyanayanta / ityatra "kartRstha" [40] ityAdinAtmane // kartRstheti kim / ArtatAM vyanayan / amUrteti kim / karpha vyanayan // zIyamAnasya / ityatra "zadeH ziti" [1] ityAtmane // amRta / mA mRSISTa / mriyamANasya / ityatra "mriyateH " [42] ityAdinAtmane // anidrAyamANAn / anidrAyat / ityanna "kyako na vA" [43] iti vAtmane // nAdyotiSTa tathAnInAM chandasAmadhutanna ca / nArociSTAdipuMsAM vA yathaiSAmarucatrayI // 24 // 24. spaSTaH / kiM tu / agnInAM dakSiNAgnigArhapatyAhavanIyAnAm / 1 I trayam // 1 sI DAulohi'. 2 bI 'tikyili. 3 eGi yani. 4 DI sad mRtami. 5 DI tISvapyani. 6 sI jAgurU. 7 e guruva. 8 I zISvapi / ka. 9 sI SaD vya. 10 e degne / Xxx ani. 11 bI n / sIya. 12 sI kyaGo na. Page #536 -------------------------------------------------------------------------- ________________ 528 vyAzrayamahAkAvye [cAmuNDarAjaH] chandasAmRgyajussAmnAm / AdipuMsAM brahmaviSNuharANAm / eSAM kumArANAm // adyotiSTa adyutat / arociSTa arucat / ityatra "dyuyodyatanyAm" [44] iti vAtmane // kRte vivartiSamANA nyavikRtsankaleramI / kAle vaya'tyavatiSyamANe tannedRzA dhruvam // 25 // 25. yasmAddhetoramI kumArAH kRta upacArAtkRtayugakAlocite dAnazIlAdidharmakRtye / vivartiSamANAH pravartitumicchantaiH santa: kale: kalikAlocitAtparadrohavaJcanAdimahApApAnyavivRtsannivartitumaicchan / tattasmAddhetoH / vartyati bhaviSyati / avartiSyamANe bhUte vartamAne ca kAle / dhruvamavazyam / nedRzA naiSAM sadRzAH puNyAtmAnaH kepi santi bhaviSyantyabhUvanniti ca gamyate // pravivardhiSamANopi naiSAM vardhiSyate khlH| vivRtsanvaya'ti suhRnizcikya iti kovidaH // 26 // 26. spaSTaH / kiM tu / kovidairaGgavidyAdinipuNairnizcikye zArIrikatAdRkubhalakSaNAdisamyagvicAreNayA nirNItam // vasya'ti avrtissymaanne| nyavivRtsan vivartiSamANAH // vRdhUG / vartyati vardhiSyate / vivRtsan pravivardhiSamANaH / atra "vRdhaH syasanoH" [5] ityAtmane vA // 1 e varsatya. * 1 e degsA rugya'. 2 I nepadam // . 3 bI sI DI dimahAdha. 4 e mANA pra. 5 I ntaH ka. 6 bI cityAtpa0. 7 e tApara. 8 sI dimihA. 9 e timai 10 e santyama. 11 e kiNtuH| ko12 I raNAyA. 13 sI mANA adeg DI mANAH / a. 14 e degsarityA'. - - - Page #537 -------------------------------------------------------------------------- ________________ [ hai0 3.3.47.] saptamaH srgH| ___ 529 kalptAstha prabhavosmAkaM bhRtyA vaH kalpitAsmahe / kAmadakramamANAnAM samakrAmanhadIti te // 27 // 27. spaSTaH / kiM tu / kaltAstha saMpatsyadhve / te kumArAH / krAmadakramamANAnAM krAmantazca gacchantastaruNA akramamANAzcAjaGgamA vRddhAH / teSAM hRdi citte samakrAmansaMkrAntAH / prabhutvocitAkhilaguNAlaMkRtatvAtsacarAcaralokasyApi citte bhAviprabhutvenAmI pratibhAsitA ityarthaH // kaltAstha kalpitAmahe / atra "kRpaH zvastanyAm" [16] iti vAtmane // akramamANAnAm kAmat / ityatra "kramaH" [47] ityAdinA vAtmane // anupasargAditi kim / samakrAman // vinaye kramamANAnAM zAstrAya kramate sma dhIH / kramamANA ca sA teSAM parAkramata sarvataH // 28 // 28. teSAM kumArANAM vinaya upAdhyAyasya namratAdikriyAyAM kramamANAnAmaskhalitAtmanAmAtmAnaM yApayatAM vA vinayaparANAM satAmityarthaH / dhIH zAstrAya tarkAdigranthAya kramate smotsahate sma tatparA vAnujJAtA vAbhUt / sA ca teSAM dhIH kramamANA zAstrArthAvagAhanAsphItIbhavantI saMtAnena pravartamAnA vAmIbhirevAnukUlAhArAdyAsevanena pAlyamAnA vA satI sarvataH sarvakAryeSu parAkramatApratihatAbhUdAtmAnaM yApitavatI votsahate sma vA tatpaga vAnujJAtA vAbhUtsphItyabhUdvA saMtAnena prAvartiSTa vA / / 1 DI ke bhUtyA. 2 e tyA va ka. 1sI kiM tuH ka. 2 bI ruNA Akradeg 3 bI sI I 05: svastadeg 4 bI samAkA. 5 DI namanAdi. 6 sI rkAya pra. 7 e degte sma. 8 sI sevAne. 9 sIrvakA. 10 epibhava'. Page #538 -------------------------------------------------------------------------- ________________ 530 vyAzrayamahAkAvye [cAmuNDarAjaH] upAkramata dharmorthe dharmerthazvAnucakrame / anucakAma kAmopi tayosteSAM vivekinAm // 29 // 29. teSAM kumArANAM dharmortha upAkramata / apratihatobhUdAtmAnaM yApitavAnvA dravyArthamutsahate sma vA tatparonujJAto vAbhUtsphItyabhUdvA saMtAnena prAvartiSTa vA taireva pAlyate sma vArthahetugbhUdityarthaH / arthazca dharmenukrame dharmasthAneSu viniyojyamAnatvAddhanamapi dharmArthamabhUdityarthaH / tathA kAmopi tayoranucakrAma santAnavRddhihetutvAtsantAnavRddhyA rAjyAdyarthavRddhihetutvAcca dharmArthayohturabhUdityarthaH / kriyArthAH sarvepyubhayatrApi prAgvadbhAvyAH / yataH kIdRzAM teSAm / vivekinAM yuktAyuktavicArakANAm // vRttau / vinaye kramamANAnAm // sarge / zAstrAya kramate ||taayne / krmmaannaa| ityatra "vRtti" [48] ityAdinAtmane / / parAkramata srvtH| upAkramatArthe / atra "paropAt" [19] ityAtmane // paropIdeveti kim / anucakrAma // anye tu paropAbhyAM parAkramettyAdyarthAbhAvepIcchanti / tena parAkramata / upAkramata / ityAtmanepadameva / vRtyAdipu tvanyopasargapUrvAdapi pUrveNa manyante / anucakrame // sAdhu vikramamANatvaM gajAnAM prAkramanta te / upAkramanta cAzvAnAM yadAkramata bhAskaraH // 30 // 30. yadA bhAskarorka Akramatodeti sma tadA prabhAte te kumArAH sAdhu suzikSayA caturaM yathA syAdevaM gajAnAM vikramamANatvaM gatiM prAkramanta prArebhireGgIcakrurvA / tathAzvAnAM ca vikramamANatvaM dhauritAdigatipaJca 1 e I sma tadeg. 2 e vArtho he'. 3 sI degcapakra. 4 I thaH / xxx kriyA. 5 DIbhAvyA / ya. 6 bI 'mataH sa. 7 sI matasarthe / DI mata dhamorthe / / 8 I pAditi. 9 bI nye pa0. 10 DI mate / u.. 11 sI mamaNa. Page #539 -------------------------------------------------------------------------- ________________ 531 [ha0 3.3.53.] saptamaH srgH| kamupAkramanta / etenaiSAM gajAzvazikSAkauzaloktiH / prAtarhi gajAzvazikSAkuzalA rAjaputrA hastinozvAMzca sugatiM zikSayantIti sthitiH / / vikramamANatvam / atra "veH svArthe" [50] ityAtmane // prAkramanta / upAkramanta / ityanna "propAdArambhe' [51] ityAtmane // Akramata bhAskaraH / anna "AGaH" [52] ityAdinAtmane // pitrAjJAmAdadAnotha vallabhaH kaNTakacchide / pratasthezvairmukhaM kUrmo vyAdADhyAdAca bhUryathA // 31 // 31. atha vallabhaH pitrAjJAM cAmuNDarAjAdezamAdadAnoGgIkurvansankaNTakacchide mAlavyadezAdhipateH zatrorucchittayezvaiH kRtvA tathAtibAhulyAdgADhasaMmardaina pratasthe / yathA kUrmaH kamaTho mukhaM vyAdAgADhabhArapIDayA prasAritavAn / bhUH pRthvI vyAdAcca vidIrNA // cAmuNDarAja: kilAtikAmAdvikalIbhUta: sanbhaginyoM vAciNidevyA rAjyAtspheTayitvA tatputro vallabho rAjye pratiSThitaH / cAmuNDarAjena cAbhimAnavazAdAtmasAdhanArthaM vArANasyAM gacchatA mAlavikaiviluNThitacchatrAdirAjacihnakena pattana Agatya vallabhasyAjJA dattA yadi tvaM madIyaH putrastadA mAlavikebhyo madIyacchatrAdInmocayeti vastusvarUpam / etacca varNyatvenAdhikRtasyopanibadhyamAnamanucitamiti pitrAjJAmAdadAna ityanena sUcitam / / AdadAnaH / atra "dAgaH" [53] ityAdinAtmane // asvAsyaprasAravikAza iti kim / kUrmo mukhaM vyAdAt / bhUAdAt // 1 e bI sakaNTa. 2 bI kacchede. 3 DI lavade'. 4 degI epha 'nyA cAci. 5 I epha jyAtsphoTa'. 6 e vAraNasyAM. bI vANArasyAM. 7 e sI DI lavakai. 8 bI azvAsya'. 9 bI prakAra, Page #540 -------------------------------------------------------------------------- ________________ 532 ghyAzrayamahAkAvye [vallabharAjaH] ApRcchatAgatAnkAMzcidAnuvAnapayUravAk / kAMzcidAgamayAMcakre sa dattvaikaM prayANakam // 32 // 32. sa vallabha ekaM prayANakaM dattvA kAMzcidvandhumitrAmAtyAdInAgatAnanubrajanAyAyAtAnApRcchata viyujyamAnaH prayANakaviSayenujJApitavAn / kIhaksan / AnuvAna utkaNThApUrva zabdAyamAno yo mayUrastasyeva snigdhA madhurA ca vAgyasya saH / tathA kAMzcinnapAdInAgamayAMcake kaMcitkAlaM pratIkSitavAn / etena sarvasainyamelanamuktam // AnuvAna / ApRcchata / ityatra "nupracchaH" [54] ityAtmane // AgamayAMcakre / atra "gameH kSAntau" [55] ityAtmane // taM nAhanta nRpA yAntamAhvayantaM jayazriyam / bandhUnsaMhvayamAnAstu nyahvayantArthahetave // 33 // 33. taM vallabhaM nRpA antarAlasthA rAjAno nAhvanta spardhamAnA nAkAritavantaH / kiMbhUtaM santam / jayazriyamAhvayantaM mAlavyarAjajayecchumityarthaH / ata eva mAlavAnprati yaantm| turvizeSe / kiM tu bandhUnsaMhvayamAnA melanAyAkArayantaH santo nRpA arthahetave pUjArthaM taM nyahvayanta nyamantrayan // vyahvAstArAnnatAMstAnsa tadvandhUnapyupAhata / tatyAbhRtAnyupAyaMstopatasthe cAdhvadevatAH // 34 // 34. sa vallabhastAnnRpAnArAtsamIpe natAnsato vyahrAstAlalApa / tadvandhUnapi nRpANAM bAndharvAzvopAhatAlalApa / tathA tatprAbhRtAni nRpaDhaukanAnyupAyaMstAGgIcakre / tathAdhvadevatA devakulAdisthA mArgAdhiSThAtRdevatA nirupadravAyopatasthe ca puSpaphalAdinArcitavAn / etenAsya sauMcityajJatoktA // 1 sI DI ke kiMci. 2 sI DI n / ityete. 3 e. degyantaM nya'. . Page #541 -------------------------------------------------------------------------- ________________ [hai0 3.3.59] saptamaH sargaH / 533 atropatiSThate pArA sindhumadhvaiSa kuntalAn / bruvanta iti rAjAna upAtiSThanta kepi tam // 35 // 35. kepi nRpAstaM vallabhamupAtiSThanta maicyA hetunA phalena vArAdhayan / kIdRzAH santaH / bruvanto vetrivdvijnypyntH| kimityAha / atra deze pArA pArAkhyA nadI sindhuM sindhvAkhyanadImupatiSThata upazliSyati / tathaiSa pratyakSodhvA mArgaH kuntalAndezabhedAnupatiSThate gacchatIti / etena vallabhovantimadhye praviSTa ityuktam / tatra hi pArAsindhumelanAdi vartate // upAtiSThanta taM matraiste maargaashrmtaapsaaH| upAsthuryAnatithayo ye dAvRnnopatasthire // 36 // 36. atithivAtsalyamahAdharmaniSThatvena yAnatithaya upAsthurlipsayopAzritAstathA ye mahAtapa:pAtratvena ziloJchavRttitvAddAtRndAyakavRnnopatasthire na lipsayopAzritAste mArgAzramatApasA mArganikaTAzramavartimunayastaM vallabhaM varNAzramagurutvAnmatrairAzImatrAdibhirupAtiSThantArAdhayan // taM nAhvanta / ityatra "hvaH spardhe" [56] ityAtmane // spardha iti kim / jayazriyamAhvayantam // saMyamAnAH / nyahvayanta / vyahvAsta / ityatra "saMniveH" [57] ityAramane // upAhRta / ityatra "upAt" [58] ityAtmane // upAyaMsta / ityatra "yamaH svIkAre" [59] ityAtmane // adhvadevatA upatasthe / tamupAtiSThanta / pArA sindhumupatiSThate / eSodhvA 1bI niSThitve. 2 sI pa:prAvatve', DI paHprabhAvatve. 3 sI DI ya. kAnno 4 I kartRnno 5 bI hayata. Page #542 -------------------------------------------------------------------------- ________________ 534 vyAzrayamahAkAvye [ vallabharAjaH ] kutAnupatiSThate matraistamupAtiSThanta / ityatra "devAca" [60] ityAdinA devArcAdiSu krameNAtmane // dAtRnnopatasthire yAnupAsdhuH / atra " vA lipsAyAm" [61] iti vAtmane // muktAvatiSThamAnAste puro yAvadvitasthire / udasthAdAsanAttAvatsovatasthe ca sAJjaliH // 37 // 37. muktau mokSArthamuttiSThamAnA dharmAnuSThAnena ceSTamAnAste mArgAzramatApasAH puro vallabhasyAgrato yAvadvitasthire viziSTena munijanocitena saMsthAnena sthitAstAvatsa vallabho vinItatvenAsanAdudasthatsAzcalizca yojita karayugazcAvatasthevasthitaH // mA pratiSThasva saMtiSThakhAdya tiSThAmahe hi tvayi nastiSThate prItiH kepyUcuriti taM nRpAH // 38 // 38. kepi bhaktA nRpAstaM vallabhamUcuH / kathamityAha / mA pratiSTha mA prasthAnaM kArSIradya saMtiSThasvAtraiva tiSTha / hi yasmAdadya vayaM vo yuSmabhyaM tiSThAmahe svAbhiprAyaprakAzanenAtmAnaM rocayAmaH / nanu kimiti yUyamasmabhyaM tiSThadhva ityAzaGkayAhuH / yasmAnnosmAkaM prItirantaraGgastrehastvayi tiSThate tvayA pramANabhUtena mAnitAsmatprItiH pramANami - tyartha iti // muktAbuttiSThamAnAH | anna "uda: " [62 ] ityAdinAtmane // anUrdhveha iti kim / AsanArbudasthAt // saMtiSThasva / vitasthire / pratiSThasva / avatasthe / atra "saMviprAvAt " [ 63 ] I ityAtmane // 1 DI te i. 5 sI DI rthaH // 2I. cadiSu . 3 ere vazi. e bI sI DI epha 'duttasthau // saM 6 4I sthAtprA . Page #543 -------------------------------------------------------------------------- ________________ [ hai0 3.3.69.] saptamaH srgH| 535 tiSThAmahe vaH / tvayi tiSThate priitiH| atra "jJIpsAstheye" [64] ityAtmane // keSvapyabhayamAtasthe rAjyaM samagariSTa ca / kAnapyavAgariSTevApajAnAnaH sa tejasA // 39 // 39. sa vallabhaH keSvapi bhIteSu rAjasvabhayaM bhayAbhAvamAtasthe pratijJAtavAn / tathA keSvapi nizchadmAzriteSu rAjyaM samaigariSTa ca pratijJAtavAMzca / prAktanaM keSvapItyatrApi yojyam / tathA kAnapyanatAnnRpAstejasA pratApenApajAnAnopalapansannavAgariSTeva samUlonmUlanena nAnopyucchedAdstavAniva // Atasthe / atra "pratijJAyAm" [65] ityAtmane // samagariSTa / ityatra "samo giraH" [66] ityAtmane // avAgariSTa / ityatra "avAt" [67] ityAtmane / apajAnAnaH / atra "nive jJaH" [68] ityAtmane // saMjAnAnAstAdRzaM taM saMjAnanto harestadA / jagajjhampananAmnoccaiH pratyajAnata bhUbhujaH // 40 // 40. tadA yAtrAkAle taM vallabhaM bhUbhujo jagajjhampananAmnA jagatorthAcchatrulokasya jhampanotarkitamuparipAtukastena nAnoccaiH pratyajAnatAbhyupAgacchan / kiMbhUtAH santaH / tAdRzaM jagajjhampaneti nAmnaH sadRzaM zatrulokaM jhampayantamityarthaH / saMjAnAnAH pazyantota eva hareH siMhasya saMjAnantaH smarantosmiJ jagajjhampanatAlakSaNasiMhasAdharmyadarzanAsiMha smaranta ityarthaH / / taM saMjAnAnAH / taM pratyajAnata / ityatra "saMpraterasmRtau" [69] ityAtmane / asmRtAviti kim / hareH saMjAnantaH // 1bI sI nichamA DI nicchadmA . 2 sI samAga'. 3 e magiri. 4 e pratyujA. 5 sI DI naaH| pra. Page #544 -------------------------------------------------------------------------- ________________ 536 vyAzrayamahAkAvye yosya jijJAsate smaujonvajijJAsanna kepi tam / tamazuzrUSamANAnAM nAzuzrUSanvacopi hi // 41 // 9 41. yo nRposya vallabhasyojo balaM svabalAvalepena raNakaraNAji - jJAsate sma jJAtumaicchattaM nRpaM kepi svakIyamantrimitrAdayo nAnvajijJAsannAnumatimapyaditsannityarthaH / tathA taM vallabhamazuzrUSamANAnAM mAnAsevitumanicchUnAM nRpANAM vacopi / AstAM maitrIvidhAnAdItyaperarthaH / kepi na hi naivAzuzrUSannISadapi zrotumaicchan / kepIti prAktanamatrApi yojyam // jayAya pratizuzrUSatyasminkepi mahIbhujaH / nAdirakSanta doHzaktimamumUrSanta nimbajAm // 42 // [ vallabharAjaH ] 1 42. asminvallabhe jayAya pratizuzrUSati pratijJAM cikIrSau sati na kepi mahIbhujo doH zaktimadidRkSanta yuddhena parIkSitumaicchan / sarvotkRSTabalatvAdanena saha na kepi yuyudhira ityarthaH / kiMtu paritrANAya nimbajAM nimbajAkhyAM sapratyayAM lokaprasiddhAM devatAmasuramUrdhanta sma - rtumaicchan // 1 jijJAsate / atra "ananoH sanaH " [ 70] ityAtmane || ananoriti kim / anvajijJAsan // zuzrUSamANAnAm / antra "zruvaH " [ 71 ] ityAdinAtmane // anAhuteriti kim / AzuzrUSan / pratizuzrUSati // asumUrSanta / akSinta / atra " smRdRzaH " [72] ityAtmane // 1 sI 'dizanni 2 I. nta / ityatra. Page #545 -------------------------------------------------------------------------- ________________ [ hai0 3.3.73.] saptamaH srgH| daivAtsosyAtha rogobhUcchikSAMcakre na kopi yam / yamedidhiSamANaM ca vyajigIpanta nAgadAH // 43 // 43. atha devAdvidhivazAdasya vallabhasya sa rogaH zItalikAkhyobhUdhaM rogaM kopi vaidyAdirna zikSAMcake / zarIrAntargatatvena na jJAtuM zaknuyAmitIcchati smetyarthaH / yaM ca rogamedidhiSamANaM vivardhiSamANamagadA auSadhAni na vyajigISanta / asAdhyo vyAdhirutpanna ityarthaH / / soGge cikraMsamAnaM tamIkSAMcakrANa aatmnaa| / samAdhi bibharAMcake vibhayAMcavAna hi // 44 // 44. sa vallabho na hi bibhayAMcakRvAnnaiva bhItaH / kIhaksan / aGge cikrasamAnaM sphAyitukAmaM taM rogamAtmanekSAMcakroNo bAdhAvRddhyA jJAtavAn / kiM tarhi samAdhi cittaikAgryaM bibharAMcakre poSitavAn / etenAsya vidvattoktA // bibharAMcakavAnasthairyamutkurvANaH kaliM tadA / saMsAraM sovacakrethopacakre yoginAM padam // 45 // 45. tadA sa vallabhaH kaliM kalikAlakarma rAgadveSAdikaM kalaha votkurvANaH parijihIrSayA sadoSaM pratipAdayandhairya cittAvaSTambhaM bibharAMcakRvAnpoSitavAn / atha tathA saMsAraM rAgadveSAdidoSAtmakaM bhavaprapaJcamavacakre tiraskRtavAnata eva yoginAM padamupacakre siSeve / yogino hi kalimutkurvANA dhairya bibhrati saMsAraM cAvakurvate // 1 sI. ca viji. DI ca vAji. 1 e tiH / yaM. 2 e krANA bA. 3 sI DI lahamutku. 64 Page #546 -------------------------------------------------------------------------- ________________ 538 vyAzrayamahAkAvye [vallabharAjaH nAnyadArAnnAnyavAdAnye pavitrAH pracakrire / zriyaM teSu prakurvANaH zreyasAM sa upAskRta // 46 // 46. sa vallabhaH zreyasAM puNyAnAmupAskRta teSu guNAntaramAdadhau tAni viziSTatarANi cakra ityarthaH / kIdRksan / ye pavitrA yamaniyamaiH pUtAtmAno munayonyadArAnparastriyo na pracakrire na vinipAtamavibhAvya tAnabhijagmurityarthaH / tathA yenyavAdAnparakathA na pracakrire na kathayitumArebhire na prakarSaNAkathayanvetyarthaH / teSu zriyaM prakurvANo dharmArtha viniyuJjAnaH // zikSAMcakre / atra "zakaH" [73] ityAdinAtmane // anubandhena / edidhiSamANam // upapadena / vyajigIpanta // arthavizeSeNa / aGge cikrasamAnam / atra "prAgvat" [74] ityAtmane // IkSAMcakrANaH ityatrAphalavatyapi / bibhayAMcakRvAn ityatra phalavatyapi "AmaH kRgaH" [75] ityAtmanepadaM syAnna syAnceti vidhipratiSedhAvatidizyate / yatra tu pUrvasmAdubhayaM tatra phalavatyaphalavati cobhayaM syAt / bibharAMcakre / bibharAMcakRvAn // kalimutkurvANaH / saMsAramavacakre / padamupacakre / anyadArAnna pracakrire / zreyasAmupAskRta / nAnyavAdAnpracakrire / zriyaM teSu prakurvANaH / atra "gandhana" [76] ityAdinA gandhanAdiSu krameNAtmane // sa kAlamadhikuvANo vadamAnaH suhRjjane / tattveSu vadamAnacAvadiSTa paramAtmani // 47 // 47. sa vallabhaH paramAtmani paramaH kSINasakalakarmAzatvAcchreSTho ya 1 I. ziSTAni ca . 2 I. rthaH / ye'. 3 I. 'ti vobha', Page #547 -------------------------------------------------------------------------- ________________ [ hai0 3.3.77.] saptamaH sargaH / 539 - AtmA tasminsarvajJe devevadiSTa paramAtmaivAdhunA me zaraNamiti tadviprayamutsAhaM vAcAviSkRtavAn dhyAnena tatrotsahate sma vetyarthaH / paramAtmAnaM dadhyAviti tAtparyam / kIdRksan / kAlaM kRtAntamadhikurvANaH pUrvoktadharmadhyAnenAbhibhavaMstenApararAjIyamAno vA zaktozakto vA tamupekSamANo vetyarthaH / tathA suhRjjane vadamAna indriyo - paghAtAbhAvena samyagjJAnAcchokApanodAyAnAkulasaMbodhanAcca vikasitamukhatvAddIpyamAno vadenvA vadandIpyamAno vA dIpyamAna eva vetyarthaH / tathA taveSu paramAtmokteSu padArtheSu vadamAnazca jJAtvA vadan vadituM jAnanvA vadansan jAnanvA jAnanneva vetyarthaH // kArye vivadamAnAnsa upAvadata mantriNaH / upAvadata senAnyamathAtmAnamasAdhayat // 48 // 48. kArye sainya vyAghoTanAdau rAjakRtye vivadamAnAnmitha ekasaMmatyabhAvena vimatipUrvakaM vicitraM bhASamANAnvividhaM manyamAnAnvA mantriNaH sa vallabha upAvadata yuSmAkaM kula kramAgatAnAM matriNAmadhunaivaM nAnAmatikaraNaM na yuktamityupasAntvayAmAsa / iyantaM kAlaM mayA matpUrvajaizca yadyayaM sarva poSitAstatkimadhunA vimatikaraNena rAjyakSayArthamityupAlabhata vetyarthaH / tathA senAnyaM senApatimupAvadata yadi tvaM mama svAmina upakArAnsmarasi tadA tvayA madIyamRtyuM kutrApyajJApayatedaM sainyaM zIghramaNa hilapure neyamiyagajAzvadhanAdi mayA tubhyaM prasAdAddattamiti rahasyupAlobhayat / athAnantaramAtmAnamasAdhayat paNDitamaraNena divaM gata ityarthaH // kAlamadhikurvANaH / atra "adheH " [77 ] ityAdinAtmane // 1 bI sI DI I viskRta'. 2 I dandI 3 eSuva 4 I vA mAnane 5 i. vividhaM bhA. 6 sI DI 'divya'. Page #548 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ vallabharAjaH ] vadamAnaH suhRjjane / tattveSu vadamAnaH / paramAtmanyavadiSTa / kArye vivadamAnAn / upAvadata mantriNaH / upAvadata senAnyam / atra " dIptijJAna" [ 78 ] ityAdinA dItyAdiSu krameNAtmane // sainyaiH pravadamAnai dhigityAzu zukairiva / senAnIrulalATavIM saMpravadacchukAm // 49 // 49. atha sainyaiH saha senAnIrAzvaTavImulala / kiMbhUtaiH / zokena vilApitvAd hA dhigiti pravadamAnaiH / kairiva zukairiva / sahopame - yam / sainyazokAkrandazravaNena zokAkrAntatvAd hA dhigiti pravadamAnaiH zukaiH sahetyarthaH / ata evaM kiMbhUtAmaTavIM saMpravadacchukAM saMbhUyavilapacchukAm / etena vallabhavirahe pakSiNAmapi zoka uktaH // 1 3 sainyaiH pravadamAnaiH / ityatra "vyakta" [ 79] ityAdinAtmane // vyaktavAcAmiti kim / saMpravadacchukAm // zukasArikAdInAmapi vyaktaivAktvAtsahoktAvicchantyanye / pravadamAnaiH zukaiH // viprAvadanta nAmAtyA anye viprAvadanna vA / 540 mithonuvadamAnAstu senAnyonvavadanvacaH // 50 // I 50. vallabhenopasAntvitatvAdupalabdhatvAcAmAtyA na viprAvadanta mitho vaco niSedhena yugapadviruddhaM nocurityarthaH / evaM na vA na cAnye nRpasAmantAdayo viprAvadan / turvizeSe / kiM tu senAnyo daNDaneturvacomAtyA anye cAnvavadan senAnyA pUrvamukte pazcAdavadan / pramANIcakrurityarthaH / kiMbhUtAH santaH / mithonuvadamAnA mitha ekasAMmatyena yathai vadanti tathApare vardanta ekaiH pUrvamuktepare pazcAdvadanto vetyarthaH // 1 ekAkA 2 sI DI va ca kiM . 3 e dInAM vyadeg 4 I 'ktatvAtsa'. 5 e vAnye 6 sI DI 'danti / e. Page #549 -------------------------------------------------------------------------- ________________ [ hai0 3.3.81.] saptamaH sargaH / 541 viprAvadanta / viprAvadan / ityatra "vivAde vA " [ 80 ] iti vAtmane // mithonuvadamAnAH / atra "anoH " [1] ityAdinAtmane // karmaNyasatIti kim | vaconvavadan // rAjaputrasya jAnAnopatasthe janatonmukhI / saMgacchamAnA saMpRcchamAnA saMzuzruve tathA // 51 // 51. janatA grAmAdijanaugha unmukhI sainyasaMmukhopatasthe DuDhauke / yato rAjapunnasya vallabhasya jAnAnA rAjaputreNa kRtvA pravartamAnA rAjaputre raktA senAnyamapi rAjaputratayAdhyavasyantIvetyarthaH / tatazca tatha saM yathAvRttamarNitavatI / yataH saMgacchamAnA sainyaiH saha milantI saMpRcchamAnA sainyAnprazrayantI ca // saMvidAnAM tathA saMsvaramANAM vinivArya tAm / sainyA dhairye samitrANAH samRcchante sma pattane // 52 // 52. tathA kumArasya taM mRtyuprakAraM saMvidAnAM jAnatImata eva saMsvaramANAM zokena vilapantIM tAM janatAM vinivArya sainyAH pattane samRcchante sma prAptAH / RccheratairvA rUpamidam / kiMbhUtAH santaH / dhairye samiyANA: saMgacchamAnAH // rAjJi saMpazyamAnetha zokapUrNA vicakrire / te svarAnavikurvANA dhairyAttatsarvamUcire // 53 // 53. atha rAjJi cAmuNDarAje saMpazyamAne sainyAbhimukhaM pazyati te sainyAH zokapUrNAH santo vicakrire / AkrandanAdikaceSTAbhiniSphalamaceSTantetyarthaH / tatazca dhairyAccittAvaSTambhamAzritya svarAnavikurvANA nAnAvidhAn zabdAnakurvANAstadyathAvRttaM sarvamUcire // 1e thA zu. Page #550 -------------------------------------------------------------------------- ________________ 542 vyAzrayamahAkAvye [ vallabharAjaH] na svaraM vyakarodrAjAnAnayAyaccha maanyaa| zucA nAyacchate smAMhI nAhate sma ziropi ca // 54 // 54. AyacchamAnayA dIrdhIbhavantyA ata evAnnAnayA pIDayantyA zucA zokena hetunA rAjA na svaraM vyakarodvinAzitavAn / mahApuruSatvAcchokena na ghargharasvarobhUdityarthaH / tathAMhI nAyacchate sma na visaMsthulaM prasAritavAnnApi ca zira Ahate sma // rAjaputrasya jAnAnA / ityatra "jJaH" [82] ityAtmane / "ajJAne jJaH SaSThI" [2.2.80] iti sssstthii|| upatasthe / atra "upAtsthaH" [83] ityAtmane // saMgacchamAnA / samRcchante / saMpRcchamAnA / saMzuzruve / saMvidAnAm / saMsvaramANAm / artIti sAmAnyanirdezAdAdiradAdizca gRhyate / samRcchante / samiyANAH / saMpazyamAne / atra "samo gam' [84] ityAdinAtmane // zokapUrNAste vicakrire / svarAnavikurvANAH / anna ":" [85] ityAdinAtmane // anAza iti kim / svaraM vyakarot // aaycchmaanyaa| AnAnayo / sveGge ca karmaNi / Ayacchate smaaNhii| Ahate sma ziraH / atra "AGo yama" [86] ityAdinAtmane // zucA vitapamAnAnitulyayottapamAnayA / uttepejhaM nRponye vA ke nAGgAni vitepire // 55 // 55. uttapamAnayAtitIvratvena prajvalantyAta eva vitapamAno jA 1 sI DI nAzata. 2 e sma vi0. 3 sI. degyaa| svAGge. Page #551 -------------------------------------------------------------------------- ________________ [ hai0 3.3.89.] saptamaH srgH| 543 jvalyamAno yognistena tulyayA zucA kRtvA nRpazcAmuNDarAjoGgamuttepe saMtApitavAn / vA yadvA / yuktamevaitat / yataH kenye zucAGgAni na vitepirepi tu sarve sagarAdayaH pUrve mahAtmAnopi putrazoke nAGgAni saMtApitavanta ityrthH|| vitapamAnAgni / uttapamAnayoM / sveGge karmaNi / aGgAni vitepire / anggmuttepe| atra "byudastapaH" [17] ityAtmane // rAjA darzayate smIstIrthamasmarayacca tam / sa kaliM gardhayAMca nAvaJcayata taM kliH||56 // 56. rAjA RSIndharmopadezena zokApanodAyAgatAnmunIndarzayate sma pazyanti sma rAjAnamRSayastAnsaMmukhAlokanAbhyutthAnadharmazuzrUSAdyanukUlAcaraNena rAjaiva prayuGkte sma / tathA munibhyo dharmazravaNobhUtabhavavairAgyatastaM rAjAnaM tIrtha puNyakSetramasmarayacca tIrtha smarati sma sa taM smarantaM tIrthameve mahAprabhAvatvAdyanukUlAcaraNena prayuGkte smAtmasAdhanArthaM pratyakSadRzyamAnaprabhAva zuklatIrthaM rAjA sasmAretyarthaH / ata eva sa rAjA kaliM kalikAlaM gardhayAMcakra evaM dharmAbhilASaNAMvaJcayata / tathA taM nRpaM kali vaJcayata tadodbhUtadharmAbhilASAcyAvanena na pratAritavAn / pravardhamAnadharmapariNAmobhUdityarthaH // rAjA darzayate smarSIn / ityatra "aNikkarma Ni" [8] ityAdinAtmane / asmRtAviti kim / tIrthamassarayattam // kaliM gardhayAMcake / taM nAvaJcayata / ityatra "pralambhe" [89] ityaadinaatmne| 1 e sI te smASI. 1e saga.2 e yaa| svAGgaka.sIDI yaa| svAGge. 3 bI panodena. 4 I dezazo. 5 e vapra. 6 e vavatvA .7 e "Jcata.8 I deglApotpAdanena. 9 e sI te ramApIn. Page #552 -------------------------------------------------------------------------- ________________ 544 ghyAzrayamahAkAvye [durlabharAjaH] dviSopalApayamAnaM sa rAjye nyasya durlabham / tapasA lApayAMcake nodalApayata svamu // 57 // 57. u iti cAmuNDarAjIyamahAvadAtazravaNAya lokAnAmabhimukhIkaraNe / aho lokAH sa rAjA dviSopalApayamAnamabhibhavantaM durlabhaM durlabharAjaM rAjye nyasya tapasAnazanena lApayAMcakre parairAtmAnamapUjayat / ata eva svamAtmAnaM nodalApayata nAvaJcayata // tena smAlApyate vismApayamAnaistapoguNaiH / vismApanakRtA zuklatIrthe gatvAdhinarmadam // 58 // 58. adhinarmadaM narmadAnadyAM zuklatIrthe tilAdikRSNavastuna ivAtmanopi pApamalakSAlanena nairmalyahetutvAcchuklaM yattIrthaM tasmin gatvA tena cAmuNDarAjenAlApyate sma parairAtmA pUjyate sma / yato vismApayamAnairatitIvratvena lokaM vismayamAnaM prayuJjAnaistapoguNainispRhatAdibhiH kRtvA vismApanakRtAzcaryakAriNA / narmadAyAM zuklatIrthe tapobhirAsmAnaM sAdhitavAniti tAtparyArthaH // tapasA lApayAMcakre / dviSopalApayamAnam / svaM nodalApayata / ityatra "loDino (na:)" [90] ityAdinAtmana AccAntasyAkartaryapi // akartaryapIti kim / tapoguNaistenAlApyate // visApayamAnaiH / atra "smiGa' [91] ityAdinAtmana AJcAntasyAkartayapi // akartaryapItyeva / vismApana // abhISayata nirbhISAnapyarInatha durlabhaH / yadbhApanabhujaH zakramapyabhApayatocakaiH // 59 // 1 e i tazrAva. 2 sI DI spRhitA'. Page #553 -------------------------------------------------------------------------- ________________ [ hai0 3.3.92.] saptamaH srgH| 545 59. atha cAmuNDarAjasyAtmasAdhanAnantaraM durlabho nirbhISAnapi nirbhayAnapyarInabhISayata bhItavataH prayuktavAn / yadyasmAtsa uccakaiH zakramapyabhApayata / yato bhApyata AbhyAM bhApanau bhujau yasya saH / abhISayata / ityatra "bibhetebhISca" [12] ityAtmane / asya ca bhiissaadeshH|| pakSe / abhApayata / ityatrAntasyAccAkartaryapi / yadyapyatra paramArthato bhApanabhujAbhyAM kRtvA bhaya tathApyavayavAvayavinorabhedena bhujAvapi durlabha eveti prayotureva svArtha ityAtvaM syAt // akartaryapItyeva / nirbhISAn / bhApana / atra na karaNAdayaM kiM tu karaNAjhApanamiti prayoktuH svArtha evAkartaryapyAkAraH // mithyAkArayamANAsya kIrtiH kRSNaM himojvalA / paryamohayatAtyantamAyAsayata ca zriyam // 60 // 60. asya durlabhasya himojvalA kIrtiH zriyaM kRSNabhAryAmatyantaM paryamohayata kRSNasyAnuparlakSyatvena vyapagamAdyAzaGkayA parimuhyantI mU chantI prAyutAtyantamAyAsayatAkhedayacca / yataH kRSNavarNatvAtkRSNaM viSNu mithyAkArayamANA kRSNaM mithyA kUTaM karotyuJcArayati lokastaM prayujAnA kRSNavarNApahnavAllokena kRSNamanvarthAbhAvarUpadoSaduSTamasakRtpAThayantItyarthaH / atra ca vyAkhyAneAllokeneti jJeyam / yadvA / kIrtiH kRSNaM kRSNavarNApahnavena mithyA kUTaM karoti vidadhAti prayoktaivaM vivakSate neyaM kRSNaM mithyAkaroti kiM tu kRSNaH svayameva mithyAkriyate mithyAbhavati taM kIrtiH prayuJjAnA / evaM vivakSAyAM Nigi satyapi mithyAkArayamANAsakRnmithyAvatItyarthaH / tAtparyeNa kRSNaM zve. tayantI // 1 sI DI jasya cAtma'. 2 e sI bhISvA" i. 3 sI DI NatvasyA. 4 bI lakSatve. 5 I. yaM mi. 6 DI kurvantItya. Page #554 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [durlabharAjaH] sa AyAmayamAno vAdayamAnorthinaH kila / madhUnyadhApayata kiM kimapAyayatAmRtam // 61 // 61. sa durlabhaH / kileti satye / Arthino yAcakAnki madhUnyadhApayata pAyayAmAsa kimamRtaM sudhAmapAyayata / kIdRksan / Arthina AyAmayamAnaH / pUrvavatkarmakartRvivakSayAkarmakAddhAtorNigi mahAdAnena vardhayaMstathA vAdayamAnaH priyamAlapan / kUrma damayamAnAM gAmavAsayata doSNyasau / pratApenAdayAMcave dviSaH khaDna cAdayat // 62 // 62. asau durlabhaH pratApena ko dviSo daiyAdyanyAyizatrUnAdayAMcakre khaGgena ca karjA dviSa Adayat / kAnapi dviSaH pratApenaiva kSayaM nItavAnkAnapi yuddhenetyarthaH / ata eva kUrma kamaTharUpiNaM viSNuM damayamAnAM gurutvAtkhedayantI gAM pRthvI doSNi bhujAdaNDevAsayaMta sthApitavAn / sarvazatrUcchedenAkhilapRthvIM vavazIcakAretyarthaH // lokaM rocayamAnosau nAnartayata ke mudaa| cakre dharma surAnIje vyadhattAyatanAni ca // 63 // 63. asau durlabho dharma dAnAdikaM cakre / tathA surAnarhadAdidevAnIje pUjitavAnAyatanAni prAsAdAn vyadhatta ca kAritavAMzca / ata eva lokaM rocayamAnaH prINayan ke mudA harSeNa nAnartayata // sa sAdhUnayajattattvaM jaanaansttpjaantH| apAvadiSTa caikAntaM samayacchata zuddhatAm // 64 // 1 bI vakSAyA. 2 e maddhA. 3 I dai. 4 e degya sthA', Page #555 -------------------------------------------------------------------------- ________________ [ hai0 3.3.93 ] saptamaH sargaH / 64. sa durlabho vasatimArgaprakAzakasugRhItanAmadheyazrIjinezvarasUribhijainadharme pratibodhitatvAttattvam / jAtAvekavacanam / jIvAjIvapuNyapApAzravasaMvaranirjarAbandhamokSAkhyAni nava tattvAni jAnAno yathAvasthitAnyavabudhyamAnaH saMstattattvaM prajAnata: sAdhU jainamunInayajatsatkArasanmAnanAdinAcitavAn / ata evaikAntamekAntavAdaM bauddhAdisiddhAntapAvadiSTAnekAntavAditvAnirAkArSIt / ata eva ca zuddhatAM pApamalApanodena nirmalatAM samayacchatAtmanA saha saMbaddhIcakre // AyurAyacchamAnA udyacchamAnAH zriyaM nRpaaH| asyodyemuH kathAM svaM hi nAtmAnaM paryamohayan // 65 // 65. nRpA asya durlabhasya kathAmavadAtavarNanAgranthamudyemuH kathAgrantha udyamaM cakrurityarthaH / yata AyurAyacchamAnA durlabhAvarjanayA~ jIvitavya dIrghAkurvantaH / tathA zriyamudyacchamAnA rAjyalakSmIviSayamudyamaM kurvanto jIvitavyaM ca zriyaM ca vAJchanta ityarthaH / ata eva svamAtmIyamAtmAnaM hi sphuTaM na paryamohayanna vicetanIcakrurAtmAnamajAnannityarthaH / yadvA / sarvasvApahArAdyutthAdhivyAdhipIDAyA abhAvena na mUrchayAmAsuH / / parimohayamAnaH svAn dviSoye doSmatAM bhavan / rAjJAhAyi mahendreNa svasuH sotha svayaMvare // 66 // 66. atha sa durlabhaH svasuH svayaMvare mahendreNa rAjJA marudezezenAhAyyAkAritaH / kIdRk / doSmatAmagre dhuri bhavanvartamAnota eva svAndviSaH parimohayamAnastIvraprahArAdipIDayA mUrchayan // 1 sI zasu. 2 sIbhirjina. 3 sI jIva. 4 sI J jina. 5 bI sI DI I nmAnA. 6 sI DI yA dI. 7 bI sI DII vyaM zri. Page #556 -------------------------------------------------------------------------- ________________ 548 dhyAzrayamahAkAvye [durlabharAjaH] kRSNaM mithyAkArayamANA / ityatra "mithyA" [93] ityAdinAtmane // paryamohayata zriyam / AyAmayamAnorthinaH / AyAsayata zriyam / apAyayatAmRtam / adhApayata madhUni / vAdayamAnorthinaH / avAsayata gAm / kUrma damayamAnAm / pratApenAdayAMcake / lokaM rocayamAnaH / kaM nAnartayata / ityatra "parimuhA" [94] ityAdinAtmane // adenecchantyeke / khaGgenAdayat // Ije / cakre / anna "IgitaH" [95] ityAtmane // phalavatItyeva / sAdhUnayajat / kecittvIgito dhAtorNigartha eva preSaNAdhyeSaNavizeSe pratividhAnanAmni vartamAnAdAtmanepadamicchanti / vyadhatta / vyadhApayatetyarthaH // tattvaM jAnAnaH / atra "jJonupasargAt" [96] ityAtmane // anupasargAditi kim / ttprjaantH|| ekAntamapAvadiSTa / ityatra "vadopAt" [97] ityAtmane // samayacchata zuddhatAm / zriyamudyacchamAnAH / aayuraaycchmaanaaH| atra "samud [98] ityAdinAtmane // agrantha iti kim / kthaamudyemuH|| svAn dviSaH parimohayamAnaH / svamAtmAnaM paryamohayan / ityatra "padAntaragamye vA" [99] iti vAtmane // bhavan / ityatra "zeSAtparasmai" [100] iti parasmaipadam // prAsthitendra parAkurvannanukurvansa pUrvajAn / sAnujotikSipansenAM tadbhUlyAkaM pratikSipan // 67 // 67. sa durlabhaH sAnujo nAgarAjasahitaH prAsthita / kIdRksan / senAmatikSipan / gamanAyAtyantaM prerayannata evAtibAhulyAcca tadrUlyA senAreNunArka pratikSipannAcchAdayannityarthaH / tathendra parAkurvanmahA nyakurvannata eva pUrvajAnmUlarAjAdInanukurvan // 1 e lokAntaro'. 2 sI DI vizeSaNapra. 3 e nepadam / upa. 4 e vatanna. Page #557 -------------------------------------------------------------------------- ________________ [hai0 3.3.101.] saptamaH srgH| 549 abhikSipanto hastAgraM gandhebhAH pravahanmadAH / sainyesyAparimRSyantonyonyaM paryavahanpRthak // 68 // 68. asya durlabhasya sainye gandhebhA gandhapradhAnA gajA hastAgraM zuNDAgrabhAgamabhikSipanta itastatobhimataM prerayantaH santaH pRthagbhinnAH paryavahansamantAjagmuH / ytonyonymprimRssyntoshmaanaaH| etadapi kuta ityAha / yataH pravahanmadAH // parAkurvan / anukurvan / ityatra "parA" [101] ityAdinA parasai // pratikSipan / abhikSipantaH / atikSipan / ityatra "pratyabhi0" [102] i. tyAdinA parasmai // pravahat / ityatra "prAdvahaH" [103] iti parasmai // parimRSyantaH / paryavahan / ityatra "parema'Sazca" [104] iti parasmai // yayAvaviramanpathyAramadbhirnarmabandhubhiH / samaM pariramannanyodantAduparamantrayam // 69 // 69. ayaM durlabha: paMthi yayau / kIdRksan / aviramannanavarataM gacchaMstathAramadbhiH krIDadbhirnarmabandhubhirnarmasacivaiH samaM pariramanparikhelaMstathAnyodantAtsvayaMvaranAyikodantAdanyasyA vArtAyA uparamannivartamAnaH svayaMvarakanyakodantameva kurvan // kApi sozvamupAraMstebhenArohayata kacit / kApyAsayan rathe mitrANyakArayata stkthaaH||7|| 1enyesya pa. 1 e prAvRha. 2 e pariya. 3 I masa. 4 bI DI nAyako. Page #558 -------------------------------------------------------------------------- ________________ 550 vyAzrayamahAkAvye [durlabharAjaH] 70. sa durlabhaH kApi kasminnapi sthAnezvamupAraMsta / atra ramirantabhUtaNyarthaH sakarmakaH prAptyupasarjano vA sakarmakaH / Aruhya gatipaJcakenAkhelayat / kvaciccebhena kIrohayata / ArohadibhaM sa: / nyagbhavantaM nyagabhAvayet / sa evaM vivakSitavAn / nAhamArohaM kiM tu svayamevAruhyatebhaH svayameva nyagabhUdityarthaH / tataH svayamevaM vArUDhaM nyagbhUtaM sa prAyuta Nig / "vAkarmaNAm" [ 2.2.4] ityAdinA karturvA karmatvAt / ibhenebhaM vA sa ArohayatpunaH / sa evaM vivakSitavAnnAhamArohayaM kiM vibhaH svayamevArohayata nyagabhUdityartha iti paJcamyavasthAnantaraM punarapi svayamevArohayamANamibhaM sa prAyuta / punarNig / nyagabhAvayadityarthaH / kApi kasmiMzca pradeze mitrANi ratha AsayannupavezayansansakathAH sAzcaryANi pUrvapuruSAvadAtavarNanAnyakArayata // skhedaM shossymaannobhuucclynviirudhstdaa| patAkAH kampayanvAyurmude madhviva bhojayan // 71 // 71. tadA durlabhasya gamanakAle vAyurmudebhUt / kIhaksan / svedaM zramasaMtApotthaM dharma zaityAcchoSayamANastathA vIrudho latAzcalayan / etena saurabhoktiH / tathA patAkA rathAdisthA vaijayantImuMdutvAtkampayanatazcAtyantaM sukhahetutvAnmadhu bhojayanniva / etenAsya kAryasiddhisUcakaM zubhazakunamuktam // tasyAbhyudasthuvArAnAzayanto mRgArbhakAn / bodhayantodhyApayanto baTUn grnthaanvnrssyH|| 72 / / 72. vanarSayastApasAstasya durlabhasyAbhyudasthurAzramagurutvenAbhimu1 DI TUnanvi. 1 sI DI rthaH prA, 2 I degyansa e. 3 sI mevA'. 4 bII va cArU'. 5 sI DI camAva. Page #559 -------------------------------------------------------------------------- ________________ [ hai0 3.3.105.] saptamaH srgH| 551 khamutthitAH / kiNbhuutaaH| kAruNikatvAnmRgArbhakAnnIvArAnAzayanto bhakSayantastathA baTUn granthAnadhyApayantaH pAThayanto bodhayantorthatovagamayantazca // dhurA dhuraM yodhayadbhiH prAvayadbhiranopatham / drAvayadbhirdumUlAni srAvayadbhirlatA rasam // 73 // janayadbhiH kalakalaM nAzayadbhiH saritsvapaH / avicchAyaralaiH sotha purI gopAyato marum / / 74 // 73, 74. sa durlabho maruM marudezaM gopAyato rakSato naDuladezAdhipasyetyarthaH / mahendrasya purI balaiH kRtvAvicchAyadyayau / kiMbhUtaiH / autsukyena yugapadanekarathAnAM preraNAdbhurA saha dhuraM yodhayadbhirA. sphAlayadbhirata evAnaH / jAtAcekavacanam / rathAn / na pathopathaM "pathaH saMkhyAvyayottara" iti klIbatA / tadapathamamArga prAvayadbhiH prApayadbhirata eva drumUlAni rasaM drAvayadbhirgharSaNena kSArayadbhistathA latA vallI rasaM srAvayadbhiH pIlanena kSArayadbhistathA kalakalaM janayadbhistathAtiprAcuryAtsaritsvapo nAzayadbhiH // sotidhUpAyada taM panAyannucitaM vyadhAt / lakSasya paNamAneSu paNAyankoTimudbhaTaH // 75 // 75. sa mahendra ucitaM durlabhasya yogyaM mahAvistarAbhimukhagamanadAnasanmAnAdi vyadhAt / kIdRksan / udbhaTa udArota eva lakSasya paNamAneSu hastyazvAlaMkArAdiprAbhRtadAnena yAvatA drammAdi lakSaM syA 1 bI sopi dhU. 1bI I vistArA. 2 bI kSaNasya. Page #560 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ durlabharAjaH ] ttAvadvyavaharatsu maitryAdinA lakSeNopacairatsvityarthaH / arthAnnRpeSu viSaye koTiM paNAyana koTyA pratyupacarannityarthaH / tathAtidhUpAyadakaM pratApAtizayena saMtApayantaM sUryamatikrAntaM durlabhaM panAyainstuvan // 552 aviraman / AramadbhiH / pariraman / ityatra "vyADU" [105 ] ityAdinA parasmai // uparaman upAraMsta / ityatra "vopAt" [ 106 ] iti vA parasmai // AsayanmitrANi / ityatra "aNigi" [ 107 ] ityAdinA parasmai // aNigIti kim / svayamevArohayamANamibhaM prAyuGkta / ibhenArohayata // prANikartRketi kim / zuSyati svedaH / zoSayamANaH svedaM vAyuH // anApyAditi kim / satkathAH kurvanti mitrANi prAyuGkAkArayata satkathAH // calyartha / calayan / kampayan // AhArArtha / bhojayan / AzayantaH // iG / adhyApayantaH // budhU / bodhayantaH // yudhU / yodhayadbhiH // pru / prAvayadbhiH // gu 1 drAvayadbhiH // sru / strAvayadbhiH // nazU / nAzayadbhiH // jan / janayadbhiH / ityatra "calyAhArAdeg [108] ityAdinA parasmai // ekAdazaH pAdaH samarthitaH // gopAyataH / dhUpAyat / avicchAyat / paNAyan / panArthan / ityatra " gupau - dhUpa " [1] ityAdinAyaH // vyavahArArthAtpaNo necchantyeke / paNamAneSu // ,, kanyAM kAmayamAnastAmanyedyuH prAvizatpurIm / RtIyamAnaH svargoplA sotha gopAyitA bhuvaH // 76 // 76. athAnyedyuH sa bhuvo gopAyitA rakSitA durlabhaH purIM prAvizat / kIdRksan / svargoplendreNa RtIyamAno mahaddharjyA spardhamAnastathA 1 sI gopAcadeg 2e 'cayara 3 DI 'yanbruva 4 DI upAra. 5 bI "yam / i. 6 DI I parne. Page #561 -------------------------------------------------------------------------- ________________ [hai0 3.4.1.] saptamaH srgH| tAM rUpAdyatizayena prasiddhAM kanyAM mahendrasvasAraM kAmayamAnobhilaSan // dRSTvA vicchAyitAraM taM paNAyitRpathe tadA / anuvicchinyabhUtkAcitpaNitrI nessttvstunH|| 77 // 77. tadA purapravezakAle kAcinnAyikA tadrUpAkSiptatvAdanuvicchitrI durlabhasya pazcaudyAntI satISTavastunaH paNitrI vyavahI nAbhUt / kiM kRtvA / pA~yitRpathe vaNikpathe haTTamArge vicchAyitAraM gacchantaM taM durlabhaM dRSTA // puradhUpAyiturjetA dhUpitA naH smaro hyayam / itthamenaM panAyitryAM paniLyAsIna kA tadA // 78 // 78. enaM durlabhaM panAyitryAM stuvatyAM satyAmarthAtkasyAM citkAminyAM kA kAminyenaM panitrI stotrI nAsIt / kathaM panAyicyAmityAha / ayaM pratyakSo durlabho hi sphuTaM nizcitaM puradhUpAyitutripuradAhakasya harasya jetA smarosti / yataH kiNbhuutH| nosmAkaM dhUpitA rUpAtizayenotkaNThAraNaraNakAdividhAnAtsaMtApakosmAkaM santApakatvAdayaM nUnaM svAriM haraM jitvA svamUrtidhArI kAmo vartata ityartha ittham // zacIkAmayitustulyaM kamitrI kApi taM tadA / : anvartitAraM khaM bAlamRtIyitryajugupsata // 79 // / 79. tadA pravezakAle kApyanvartitAramanuyAntaM svaM bAlamajugupsata 1 sI DI gAyatR. 2 DI lyaM kAmi'. 1 e degndraduhitaraM. 2 sI DI zcAdayantI'. 3 sI paNayitrI. 4 sI DI bNAyatR. 5 bI sI DI I ntaM du. 6 DI degsya je. 7 DI tA smA. 8 sI hari ji. 9I tvA mU. 10 DI tyarthaH / / . 70 Page #562 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [durlabharAjaH ] gativighnatvAdanindat / kIdRksatI / zacIkAmayiturindrasya saundaryAdisaMpadA tulyaM taM durlabhaM kamitrIcchantI / ata eva tameva RtIyitrI darzanAya gacchantI // 554 atitikSata na sthAnaM vicikitsuH svajIvite / acikitsye tadA kApi zIzAMsati zarAnsmare // 80 // 80. tadAcikitsyai durlabhadarzanena prakarSaprAptatvAtpratikartumazakye smare zarAn zIzAMsatyuttejayati sati kApi kAminI svajIvite vicikitsuH saMzayAnA satI sthAnaM nAtitikSata sthAtuM nAzaknot / durlabhadarzanAyAnavarataM tena saha yayAvityarthaH // mImAMsamAnAM dIdAMsamAnAM ca tilakaM sakhIm / atreennai mene kApyasya darzanavighnataH // 81 // 81. kApi kAminyasya durlabhasya darzanavighnato hetoH sakhIM bIbhatsamAna virUpAM pratikUlAM mene / kIdRzIM satIm / tilakaM mImAMsamAnAM bhavyamabhavyaM veti vicArayantIM dIdAMsamAnAM ca vakratvApana - yanena RjUkurvatIM ca // kAmayamAnaH / atra "kamerNiG " [2] iti NiG // 66 RtIyamAnaH / atra "RteGIya:" [3] iti GIyaH // 1 7 gopAyitA goptA / dhUpAyituH dhUpitA / vicchAyitAram anuvicchinnI / parNAyitu paNinI / panAyibhyAm panitrI / kAmayituH kamitrI / RtIyitrI anvartitAram / atra "azavi te vA" [4] iti vAyAdayaH // * 1 DI bhaM kAmi 2 e bI 'tIyatrI 3 sI DI 'tsye tadA du. "hasaMya 5 bI DI I 'kurvantIM ca. 'tIyatI a. DI 'tIyantI a. 4 DI 6 DI NAyaTa. 7 bI 'tIyatrI. sI * Page #563 -------------------------------------------------------------------------- ________________ [ hai0 3.4.7.] saptamaH srgH| ajugupsata / atitikSata / ityatra "guptijaH" [5] ityAdinA san // vicikitsuH / acikitsye / atra "kitaH" [6] ityAdinA san // zIzAMsati / dIdAMsamAnAm / mImAMsamAnAm / bIbhatsamAnAm / atra "zAndAn" [7] ityAdinA san dIrghazcaiSAM dvivacane sati pUrvakArasya // mahIyamAnA nArISu kaNDUyantI mudhA zravaH / lAlasyamAnA tamanu dormUlaM kApyadarzayat // 82 // 82. kApi kAminI taM durlabhamanulakSyIkRtya mudhA nirarthakaM zravaH karNa kaNDUyantI satI dormUlaM kakSAdhastanapradezaM saMkSobhanA(NA?)durlabhamevAdarzayat / kIdRk / lAlasyamAnAtyartha savilAsA tathA nArISu madhye mahIyamAnA saundaryotkarSeNa pUjA // bhRzaM punaH punaH kApi lasantI bhRzamaikSata / bhRzaM cakAsataM jAjAgrIyamANasmarA nRpam // 83 // 83. kApi kAminI bhRzaM cakAsaMtaM zobhamAnaM nRpaM durlabhaM bhRzamaikSata / kIdRksatI / jAjAgrIyamANasmarAtyarthamabhIkSNaM vA jAgarUkakAmAta eva bhRzamatyarthaM lasantI vilasantI durlabhakSobhanA(NA ?)ya gamanAdivizeSaM kurvatItyarthaH / tathA punaH punarlasantI ca // kAcidaMsAtpataddAdariyamANodarAMzukam / / nAvAvyatATAvyamAnArAryamANaistadArditA // 84 // 84. tadA pravezakAle kAcidAdariyamANodarAMtikRzodarI kAminyaMsAtskandhAtpatadaMzukaM nAvAvyata bhRzamabhIkSNaM vA nArakSat / kiidRkstii| 1 bI sI DI I kSAsta. 2 sI DI "taM taM zo'. 3 sI DI jAgurU. 4I le dAda. 5sI DI rA itideg. Page #564 -------------------------------------------------------------------------- ________________ 556 vyAzrayamahAkAvye . [durlabharAjaH] aTATyamAnA durlabhAdadRkSayA bhRzaM punaH punarvA yAntI tathArAryamANerahamahamikayA durlabhadarzanAya bhRzaM punaH punarvA gacchadbhiokairditA saMmardaina pIDitA svakRzodarastanadarzanena rAjJo rAgotpAdanAyodarastanapidhAyakaM vastraM lokasaMmadevazAtpatannArakSadityarthaH // azAzyamAnaM momUtryamANaM kApyujjhituM zizum / asomUtryata sosUcyamAne tasyAgamotsave // 85 // 85. tasya durlabhasyAgamotsave sosUcyamAne nAndItUryanirghoSAdinAbhIkSNaM bhRzaM vA jJApyamAne durlabhadarzanetyutsukatvAtkApi zizumujjhitumasosUjyate prAyatata / yatozAzyamAnaM bhRzamabhIkSNaM vA bhuJjAnaM momUtryamANaM bhRzamabhIkSNaM vA mUtrayantam // dRzau prorNonyamAnAM nIraGgI kApyudakSipat / caGgamyamANA jaGgamyamAnAM cAgrebhyatarjayat // 86 // 86. kApi kulAGganA dRzau prorNonUyamAnAM bhRzamabhIkSNaM vAcchAdayantIM nIraGgI mukhAcchAdakavastrAJcalamudakSipahurlabhAvalokanavinatvAdUrdhva cikSepa / tathA caGgamyamANA kuTilaM krAmantyagre puro jaGgamyamAnAM kuTilaM gacchantI strImabhyatarjayacca // kaNDUyantI / mahIyamAnA / ityatra " dhAtoH " [ 0] ityAdinA yak // lAlasyamAnA / ityatra " vyaJjanAde:0" [9] ityAdinA yaG // pakSe / " bhRzaM punaH punarvA lasantI // vyaJjanAderiti kim / bhRzamaikSata // ekasvarAditi 1 DI mUtramA, 1 sI DI danava. 2 e vI sI I degta prayate / ya'. Page #565 -------------------------------------------------------------------------- ________________ [hai03.4.11] saptamaH sargaH / kim / bhRzaM cakAsatam // kecijAgartericchanti / jAjAgrIyamANa // sarvasAddhAto. rAyAdipratyayarahitAtkecidicchanti / AvAvyata / dAdariyamANa // aTAvyamAnA / arAryamANaiH / asosUtryata / momUtryamANam / sosUcyamAne / azAzyamAnam / prorNonUyamAnAm / atra "avyarti" [10] ityAdinA yaG // caGkamyamANA / jaGgamyamAnAm / atra "gatyAtkuTile" [11] iti yA // dRzA jegilyamAneva taM lAvaNyasudhAmayam / sAsadyamAnA kAmena kApyalolupyata trapAm // 87 // 87. kApi kAminI trapAmatisAnurAgadRSTiparapuruSAlokotthala. jjAmalolupyatAtyantaM vilopAgarhitaM ciccheda / kIhaksatI / kAmena sAsadyamAnA garhitaM sadyamAnA nirdayaM pIDyamAnetyarthaH / ata eva lAvaNyamevApyAyakatvAtsudhA sA prakRtA yatra taM lAvaNyasudhAmayaM kevalasaundaryaghaTitaM taM durlabhaM dRzA jegilyamAneva sAnurAgaM nirantaraM vilokanAdgarhitaM gilantIva / yApi kAmena bhojanAbhilASeNa sAsadyamAnA satI sthUlaMkavalAhAreNa nijegilyamAnA syAtsApi "AhAre vyavahAre ca tyaktalejaH sadA bhavet" iti vacanAdbahubhakSaNotthAM trapAM lumpati // kApyacaryatAjaJjabhyatAjaJjapyatApi ca / dandazyamAnA dandahyamAnA nu tadavIkSaNe // 88 // 88. kApi kAminyacaJcUryata tadarzanautsukyena svAbhAvikalIlAgatityAgena zIghragatyAzrayaNAdgarhitamargamat / ajaabhyata ca kAmo . 1 bI sI DI "nti / avA. 2 bI sI DI mANA // . 3 sAsadyamAnetyArabhya kAmenetyanto granthAMza I saMjJake pustake na dRzyate. 4 DI lakeva'. 5 e sI DI lajjA sa. 6 bImata / / Page #566 -------------------------------------------------------------------------- ________________ 558 vyAzrayamahAkAvye [ durlabharAjaH ] lAsaMvazena moTTAyitasyojjRmbhitatvAdgarhitamajabheta / jabhaiGo rUpamidam / atyarthaM gAtraM moTitavatItyarthaH / aja japyatApi hA mayA mandabhAgyayAsau vizvanetrAmRtaM nekSita ityAdisvagarhaNAticintayA garhitamacintayazca / yatastadavIkSaNe durlabhasyAnAloke sati dandazyamAnA nu marzakAdibhirgarhitaM bhakSyamANeva / dandahyamAnA nvagninA garhya dahyamA nevAtyantamaratimanubhavantItyarthaH / yApi hi dandazyamAnA dandahyamAnA vA syAtsApi kaSTabhayena palAyanAzcaryateGgasyAtivyathitatvAjjajjabhyate ca~ jaJjapyate ca manasA garchaM dhyAyati cetyuktiH / jegilyamAnA / alolupyata / sAsadyamAnA / acaJcUryata / ajaJjapyata / ajaJjabhyata / dandazyamAnA / dandahyamAnA / ityatra gRlupa" [ 12 ] ityAdinA yaG // strIbhRzaM zobhamAnAstAH kSobhayan gRNatIrbuvam / agAdRzaM rocamAnaH sa svayaMvaramaNDapam // 89 // 89. sa durlabhaH svayaMvaramaNDapamagAt / kIdRksan / bhRzamatyarthaM rocamAno rUpaveSAdinA zobhamAnota eva bhRzaM rUpaveSAdinA zobhamAnAstAH pUrvoktAH strIH kSobhayan / ata eva kIdRzIH / bruvaM ga hA durlabha prANavallabhAtmasaMgamenAsmAkaM prANAMstvadvira he nirgacchato rakSa rakSetyAdiparapuruSAbhilASaprakaTakavAkyaiH kulastrINAmanucitaM yathA syAdevaM gRhNatIrvadantIH // 1 bI strI bhRzaM. (C 2 etI va 3 sI DI AgA . 1 e savAsana. 2 e DI bhat / . 3 sI DI yA sa vi. 4 sI 'zakyadi'. DI 'zakyAdi . 5 sI DI 'STabhAvena. 6 bI cama 7 sI DI * mAgA 8e dinApa 9 bI sI DI 'nantIrva'. Page #567 -------------------------------------------------------------------------- ________________ [hai0 3.4.15.] saptamaH sargaH 559 bruvaM gRNatIH / bhRzaM zobhamAnAH / bhRzaM rocamAnaH / atra "na gRNA" [13] ityAdinA na yaG // tatra bobhUyamAnazrIboMbhuvacchrISu rAjasu / kurvanmaNDapapopUyAM sodhyAstocitamAsanam // 90 // 90. sa durlabhastatra svayaMvaramaNDapa ucitaM svayogyamAsanamadhyAsta / kIhaksan / bo vatyarucau navanavabhaGgIracanayA punaH punarbhavantI zrIrveSAbharaNamaNDanAditA zobhA yeSAM teSu rAjasu madhye bobhUyamAnoskRSTIbhavantI zrIrveSAdisaMpadyasya sota eva maNDapapopUyAM svayaMvaramaNDapapAvitryaM kurvan // bobhUyamAna / bobhuvat / ityatra "bahulaM lup" [ 14 ] iti yaDo bahulaM lup // bahulagrahaNaM prayogAnusaraNArtham / tena kvacinna syAt / popUyAm // popuvaistaiH sa yoyUyaH kSmApairvaraNamaNDapaH / nATayannikhilArkasyAcorayannabhasaH zriyam // 91 // 91. popuvaiH sazrIkatvena pavitrakaistaiH prasiddhaiH kSamApairyoyUyotyarthaM saMyuktIbhavansansa prasiddho varaNamaNDapaH svayaMvaramaNDapo nabhasaH zriyamacorayat / kiMbhUtasya / nATayanto vijRmbhamANA nikhilA dvAdazArkA yatra tasya dvAdazArkabhAsurAdapi vyononekarAjamArtaNDairvaraNamaNDapotyantaM sazrIkobhUdityarthaH / / popuvaiH / atra "aci" [15] iti yaGo lup // 1e popavai. 1 DI mAnAH / . 2 DI bhuvantya'. 3 e raNaM ma. 4 e bI DI "kRtazo. 5 sI DI degNDapepo. 6 en // bhU. 7 e degNDapaM sva. Page #568 -------------------------------------------------------------------------- ________________ 560 byAzrayamahAkAvye [durlabharAjaH] yoyUyaH / atra "notaH" [16] iti na yaGo lup // acorayat / nATayat / ityatra "curAdibhyo Nic" [17] iti Nic // niyojayatyA vetriNyAH saMyojantI kare karam / nAmnA durlabhadevyAgAnmahendrasya svasA tataH // 92 // 92. tatonantaraM nAmnA durlabhadevI mahendrasya svasA svayaMvaramaNDapamAgAt / kiMbhUtA satI / niyojayantyA rAjanyacakradarzanArthaM prerayantyA vetriNyAH pratIhAryAH kare karaM saMyojantI saMbadhnantI hastikA dadatItyarthaH / / vilamba nAsahanbhUpA nAnyodantamasAhayan / sado bhAvayamAnAM tAM vIkSya kSobhaM babhUvire // 93 // 93. sadaH sabhAM bhAvayamAnAM prApnuvatIM tAM durlabhadevIM vIkSya nRpAH kSobhaM babhUvire prApuH / ata eva vilamba nAsahan / tatprAptyautsukyAtkAlakSepaM na cakSamuH / tathA tatraiva gatacittatvAdanyodantaM durlabhadevyA anyasyAH kAminyA vArtAmapi nAsAhayanna sehire|| strISu ratnaM babhUvaiSA bhavantI tAdRzIM zriyam / jIvayantI yatonaGga kiMkaratvamakArayat // 94 // 94. eSA durlabhadevI strISu nArIjAtimadhye ratnamutkRSTA babhUva / yato yasmAddhetoreSAnaGgaM kiMkaratvaM svAdezakAritAmakArayat / kIha - - 1 e nantaM kiM. 2 e yojaM saM. bI yojayantI. 3 sI DI natI ha. 1 DI ti ya. 4 e bhaM vibhU. Page #569 -------------------------------------------------------------------------- ________________ [hai0 3.4.18. ] saptamaH sargaH / 3 ksatI / tAdRzImatizAyitvenAnAkhyeyAM zriyaM rUpalAvaNyAdizobhAM bhavantI prApnuvetyata evAna zaMbhunA dagdhAGgatvAdazarIriNaM kAmaM jIvayantI sarvanRpeSvasyollAsitatvAjjanayantI / yacca tAdRzIM zriyaM nirupamA prabhAvalakSmIM prApnuvadratnaM cintAmaNyAdi syAttadeva ' acintyo hi maNimatrauSadhInAM prabhAvaH' ityukteranaGgaM mahArogAdinA gataprAyazarIraM naraM jIvayatritvaM svasevakAM kArayati // yAnbhikSAvAsayadyAnAgamayadbhUpatirdvijAn / umAmudrAhayantotra te svAtyendumayojayan / / 95 / / 1 bI 'tizayatve. yaprAcu bI yanprAcu 7 bI ndinumi 71 9 95. yandvijAnbhikSAvAsaryetprAcuryavyaJjanavatvAdinimittabhAvena vasataH prAyuGka mahAvratasthatvena bhikSAvRttiM ya upAjIvannityarthaH / ata eva yAnbhUpatirmahendra AgamayaddijAnAgacchata AkhyAnena prAyuGkAtipUnyatvAdaho dvijA AgatAH santyeSAmAsanAdi dIyatAmityAtmanA yadAgamanamAkhyadityarthaH / tetra svayaMvaramaNDapa umAM gaurImudvAhayanta umAmudvahantImabhinayena prayuJjAnA vivAhaprastAvAdumodvAhamabhinayantaH santa ityartha: / svAtyA svAtinakSatreNa sahendumayojayan svAtyenduM yujInaM jJAnena prAyuJjata / udvAhaviSaye zreSTodya svaatyenduyogostiitygnnynnityrthH|| svadezAtmasthitAH sUryaM yetrodagamayannRpAH / tasyAdvAsthA buvRstAzazaMsetyajugupsiSA // 96 // 96. tAnvuvUrpUnvarItumicchrannRpAMstasyA durlabhadevyA dvAsthA pratIhArI nAsti jugupsiSA ninditumicchA yasyAH sA prazaMsitukAmA satIti vakSyamANaprakAreNa zazaMsAstAvIt / ye nRpAH svadezAtprasthitA atra 7 561 2 sI DI vatyuta 3 sI DI raM jI . 4 e 5 sI tvAdAho. DI 'vAdAha dvi. 6 DI 'AnA jJA. 8 DI 'sAstavI. Page #570 -------------------------------------------------------------------------- ________________ DhyAzrayamahAkAvye [durlabharAjaH ] maNDape sUryamudagamayanprAptyodgacchantaM sUrya prAyuJjata / ye svayaMvare zIghramAgatA ityarthaH // na yuyutsitumicchanti dviSo yaM jiivkaamyyaa| jIvIyajjIvadoGgoyamidaMkAmyasi subhra kim // 97 // 97. jIvIyajIvado jIvitavyeSiNAM jIvitavyadAtAyamaGgoGgadezAdhiposti / yaM jIvakAmyayA jIvitavyavAJchayA dviSo yuyutsituM prajihIrSitumapi necchanti / tasmAddhe subhra kimidaMkAmyasImamaGgamicchasi // svaHkAmyA na svaricchanti na kimicchanti carSayaH / putrIyanto yamasminki kozirAje patIyasi // 98 // 98. asminkAzirAje kAzidezAdhipe kiM patIyasi patyAvivAcarasi / yaM putrIyanto dhArmikatvena putravatpAlakatvAdvinayAdyupacArakattvAcca putramivAcaranta RSayaH svaHkAmyA api / apiratrAdhyAhAryaH / mahAkaSTAnuSThAnAsevanena svargeSiNopi na svaricchanti paripUryamANasakalasamIhitArthatvena sadA sukhitatvAnna svargamicchanti / na kimicchanti ca kimapyapavargAdikamapi necchanti // niyojayantyAH saMyojantI / asAhayan asahan / ityatra "yujAdena vA" [18] iti vA Nic // bhAvayamAnAm babhUvire / atra "bhUGaH prAptau Ni" [19] iti vA NiG // bhUGa iti GakAranirdezo NiGabhAvepyAtmanepadArthaH / prApteranyatra babhUva / prAptAvapi parasmaipadamityanye / zriyaM bhavantI // 1 sI DI 'nto jama. 2 bI kAsirA. 1 DI khetoH su. 2 sI DInti ca. Page #571 -------------------------------------------------------------------------- ________________ 563 [hai 0 3.4.24] saptamaH sargaH / preSaNena prayoktRvyApAre / anaGgaM kiMkaratvamakArayat // adhyeSaNena / anaGgaM jiivyntii|| nimittabhAvena / yAnbhikSAvAsayat // AkhyAtena / yAnAgamayat // abhinayena / umAmudvAhayantaH // jJAnena / svAtyendumayojayan // prAyA / svadezAtprasthitAH sUryaM yetrodagamayan / ityatra "prayoktR'' [20] ityAdinA Nig // vuvU'n / ityatra "tumarhAd" [21] ityAdinA san // atatsana iti kim / yuyutsitumicchanti // tadrahaNaM kim / ajugupsiSA // jiivkaamyyaa| idaMkAmyasi / svaHkAmyAH / atra "dvitIyAyAH kAmyaH" [22] iti kAmyaH // jIvIyat / ityatra "amA" [23] ityAdinA kyan // amAvyayAditi kim / kimicchanti / svaricchanti // yaM putrIyantaH / kAzirAje patIyasi / ityatra "AdhArAca" [24 ] ityA. dinA kyan // ainyAmindrati yaH zAstre galbhate na tu hoDate / aklIvamAnevantIze kimatra tvaM zacIyase // 99 // 99. aklIvamAne klIbavadanAcarati zUretrAvantIze mAlavAdhipe kiM tvaM zacIyasa indrANIvAcarasi / ya ainyAM pUrvasyAmindratIzatvenendravadAcarati / tathA yaH zAstre galbhate galbhateci galbhaH pragalbhasta dvadAcarati / zAstrANi samyagavabudhyata ityarthaH / na tu nai punarhoDate hoDate ke hoDo mUrkhastadvadAcarati // 1 bI sI khyAnena. 2 DI 'ntiya / yaM. 3 sI teci. 4 sI na ho. Page #572 -------------------------------------------------------------------------- ________________ 564 vyAzrayamahAkAvye [durlabharAjaH] indrati / glbhte| aklIbamAne / hoDate / atra "kartuH kvip" [25] ityAdinA vip / galbhaklIbahoDebhyaH punaH sa eva Git // zacIyase / atra "kyaG" [26] iti kyaG // yasya vAcaH payAyante lAvaNyaM ca payasyate / caidyepsarAyamANA tvaM rantumojAyasetra kim // 10 // 100. atra caidye cedidezAdhipepsarAyamANA tvaM kiM rantumojAyasa ojasvinIvAcarasyudyacchasItyarthaH / yasya vAco mAdhuryAtpayAyante du. gdhavadAcaranti / lAvaNyaM ca saundaryaM ca payasyate // ojasyante bhRzAyante saMzcAyante caturdizam / kIrtayo yasya tatrAsminkurau kiM sumnaayse||101|| 101. tatrAsminkurau kurudezeze kiM sumanAyasesumanAH sumanA bhavasyanurajyasItyarthaH / yasya kIrtaya ojasyanta ojasvinya ivAcarantyatiprAcuryeNa prabalIbhavantItyarthaH / tathA caturdizaM vyaJjanAntAdapi kecidApamicchanti tanmate dikzabdAdapi / catasro dizA yatra tadyathA syAdevaM bhRzAyantebhRzA bhRzA bhavanti / caturdikSu maGgu prsrntiityrthH| tathA saMzcAyante saMzcatkuhako vismApaka ityarthaH / asaMzcataH saMzcato bhavanti pratidinaM navanavAvadAtebhya udbhavena sadA navatvAcatasRSvapi divAzcaryakAriNyaH syurityarthaH / / payAyante payasyate / atra "so vA lukka" [27] iti kyaGantyasasya ca lugvA // ojAyase / apsarAyamANA / ityatra "ojopsarasaH" [28] iti kyaG sa. lopazca // anye vojaHzabde salopavikalpamicchanti / ojAyase ojasyante // The ms. eit omits the part of the commentary from dhi in dezAdhipe to the verse biginning with ojasyante. 2 bI sI ranti'ti. 3 sInti di. Page #573 -------------------------------------------------------------------------- ________________ [ hai0 3.4.29. ] saptamaH sargaH / 565 bhRzAyante / sumanAyase / saMzcAyante / atre "cyarthe" [29] ityAdinA 1 kyaG satayoryathAsaMbhavaM lopazca // lohitAyanmukhAMcarmAyataH paTapaTAyataH / dviSokaSTAyamAnohayomuMhUNaM vRNoSi kim / / 102 / 102. amuM hUNaM hUNadezezaM kiM vRNoSi / yokaSTAyamAnaH kaSTAya pApakarmaNekSatrAcArayuddhAdikAyAkrAman kSatrAcAreNa yudhyamAnaH sannityarthaH / dviSohaJ jaghAna / kiMbhUtAnsataH / carmAyatazcarmaNaH svatazrArthavRttyA prakRtivikArabhAvApratItevyartho nAstIti tadvRtteH pratyaya iti / acarmavatazcavato bhavataH prahArarakSArthaM sakheTakIbhavatota eva paTapaTAyateH paTacchandopyatra tadvati vartate / spherikAsphAlanotthapaTacchabdenApaTatvata: paTatvato bhavataH / yuddhodyatAnityarthaH / ata eva ca lohitAyantyatiko pAdalohitAni lohitAni bhavanti mukhAni yeSAM tAn // na yaH kakSAyate kopAlobhAtkRcchrAyate na ca / nApi satrAyate kAmAnmAthuraM kiM bhajasyamum // 103 // E 103. amuM mAthuraM mathurAyAM bhavaM nRpaM kiM bhajasi / yaH kopAnna kakSAyate kakSAya vadhabandhAdikAya pApakarmaNe na krAmati na ca lobhAkRcchrAyaite kRcchrAya prajAtItrakarapIDanAdikAya pApakarmaNe na kAmati nApi kAmAtkandarpAtsatrAyate satrAya pararuyapahArAdikAya pApakarmaNe na krAmati // 1 sI 'tra "vAyeM ". 2sI 'kSArthI sa 3 bI sI DI 'taH paTapa 4 DI 'dotra. 5 espharakA 6 sI DI degti nApi . 7 eya pra. Page #574 -------------------------------------------------------------------------- ________________ 566 vyAzrayamahAkAvye gahane gahanAyante na romanthAyitaiNake / vyAdhA apyAjJayA yasya vindhyeze ramasetra kim / / 104 // 104. atra vindhyeze kiM ramase / yasyAjJayA hetunA vyAdhA api mRgayAjIvinopi gahane vane na gahanAyante gahanAya mRgAdivadhAya pApakarmaNe na krAmanti / ata eva kiMbhUte gahane / romanthAyitA mRtyubhayAbhAvena sukhitatvAdromanthamabhyavahRtaM dravyamudrIye carvitavanta eNA mRgA yaMtra tasmin / etene tasyAtidhArmikatvoktiH // / paTapaTayataH / lohitAyat / carmAyataH / ityatra "DAj" [30] ityAdinA Sik // kaSTAyamAnaH / kakSAyate / kRcchrAyate / satrAyate / gahanIyante / atra "kaSTa " [31] ityAdinA kyaG // romanthAyita / ityatra "romanthAd " [32] ityAdinA kyaG // phenAyante bASpAyante coSmAyante ca yadviSaH / dhUmAyAvoDhuM kimantra sukhAyase / / 105 // [durlabharAjaH] 105. agnau vivAhAgnikArikAvahau dhUmAyite yavAdikSepeNa dhUmamudramati satyandhrendhradezAdhipe viSaya udghoDhuM kiM sukhAyase sukhamanubhavasi / yadviSaH phenAyante bASpAyante coSmAyante ca yuddhAdinA - tyantaM kheditatvAtphenAnmukhe phenabudAnvAppAMzca parAbhavotthAni netravAyU~SmaNaca saMtaptocchrAsAnudvamanti // 1 enthAyatai. 1 sI DI yatrAsmi. 4 e bI sI DI 'nAyate. 2 bI sI DI I na yasyA'. 3 bI TAyitaH. 5 sI DI te yu. 6 sI DI 'yUSmANa . Page #575 -------------------------------------------------------------------------- ________________ [ hai0 3.4.35.] saptamaH sargaH / 567 zrIna duHkhAyate yatra vANyA vairAyate na ca / zabdAyitayazaHzaGkhaH soyaM zrIgUrjarezvaraH // 106 // 106. soyaM pratyakSa: zabdAyitayazaHzaGkhaH sazabdIkRtakIrtikamburgurjarezvarosti / yatra zrI rAjyAdilakSmIna duHkhAyate nyAyotsAhAdiguNairasminsukhena sadA vAsitvAnna duHkhamanubhavati / na ca nApi vANyA saha vairAyate vairaM karoti / svabhAvAbhitho viruddha api zrIvANyau virodhatyAgena yatra tiSThata ityarthaH / anena ca yadi tvamamuM vRNoSi tadA tvamapi zrIrivAtra na duHkhAyase nApi sapatnIbhiH saha vairAyase tasmAdamuM vRNISveti durlabhadevI jJApitA // phenAyante / USmAyante / bAppAyante / dhUmAyite / ityatra "phenopma" [33] ityAdinA kyaG // sukhAyase / duHkhAyate / atra "sukhAdeH" [34] ityAdinA kyaG // zabdAyita / vairAyate / atra "zabdAdeH kRtau vA" [35] iti vA kyaG // namasyanvarivasyaMzvAcitrIyata tapasyatAm / yazca durlabharAjaM taM nAmnAmuM ki vuvarSasi // 107 // 107. amuM nAmnA durlabharAjaM kiM vuvUrSasi / yazca / caH pUrvavAkyApekSayA samuccaye / namasyannamaskurvanvarivasyaMzca varivaH kurvansevamAnazca saMstapasyatAM tapaH kurvatAM karmaNo vRttAvantarbhUtatvAdakarmakatvam / tapodhanAnAmacitrIyatAho rAjAdhirAjasyApyasya kIdRgvinaya ityAzcaryamakarot / nAmnA durlabhamiti nAmanirdezena durlabhadevIdaM jJApitA 1 sI DI zrIgurja. 1 e sitatvA. 2 DI yante vai. 3 DI vANyorviro'. 4 sImAyate. DI mAyante vai. Page #576 -------------------------------------------------------------------------- ________________ 568 vyAzrayamahAkAvye [ durlabharAjaH ] yaduteka nAmatvene karA zitvAdekanakSatratvAcca tavAmunA sahAtizreSTho yoga iti // tapasyatAm / atra " tapasa: kyan" [ 36 ] iti kyan // 012 namasyan / varivasyan / acitrIyata / ityatra " namaH dinA kyan // sAtha hastayamAnAsya kaNThe cikSepa ca khajam / azvairutpucchayamAnairyayau kupyacca rAjakam // 108 // 108. athaivaM dvAsthAbhaNanAnantaraM sA durlabhadevI hastayamAnA hastamutkSipantyasya durlabhasya kaNThe srajaM varamAlAM cikSepa ca / tathA rAjaka nRpaughaH kupyaddurlabhavaraNena krudhyatsadutpucchayamAnairvegena preritatvAtpucchAnurdhvamasyadbhirazvaiH kRtvA yayau ca svayaMvaramaNDapAnnirjagAma ca // [ 37 ] ityA paripucchayamAnebhairazvaiH pucchayamAnakaiH / drAgvipucchayamAnokSarathairAgAcca bandhutA / / 109 / / 3 109. bandhutA durlabhasya bAndhavaudho vivAhotsavavidhaya AgAt / kaiH kRtvA / paripucchayamAnebhaiH pucchAnsamantAdasya dbhirgajaistathA pucchayamAnakairajJAtaiH pucchAnasyadbhirazvaistathA vipucchayamAnAH pucchAnvividhaM viziSTaM vAsyanta ukSANo vRSA yeSu te tathA ye rathAstaizca // hastayamAnA / ityatra "aGgAt " [38] ityAdinA NiG // utpucchayamAnaiH / paripucchayamAna / vipucchayamAna / pucchayamAnakaiH / anra "pucchAd" [39] ityAdinA NiG // 1 sI DI 'cchAnyUrdhva . 2 sI DI 'dvirucaiH kR. 3 e i viSaye . Page #577 -------------------------------------------------------------------------- ________________ [ hai0 3.4.42.] saptamaH sargaH / saMbhANDayante saMcIvarayamANA makhAya ye / te matrayanto brahmANastayoH pANI amizrayan // 110 // 110. te brahmANo dvijA mantrayanto vivAhocitamannAnAcakSANAH santastayorvadhUvarayoH pANI amizrayan saMyuktIcakruH / ye yAgeSu sadodyatatvAnmakhAya yAgArtha saMbhANDayante bhANDAni yajJopakaraNAni samAcinvanti / kiMbhUtAH / saMcIvarayamANAzcIvaraM vastraM samAcchAdayanto yajamAnebhyo bhikSayopArjayanto vA / / saMbhANDayante / atra "bhANDAt' [ 40 ] ityAdinA NiG // saMcIvarayamANAH / atra "cIvarAt" [41] ityAdinA NiG // amizrayan / mantrayantaH / atra "Nic" [42 ] ityAdinA NicU // ye payo vratayantyannaM vratayanti ca ye dvijaaH| vedApayantaste cakrurmadhuparkAdikaM tayoH // 111 // 111. te dvijA vedApayanto vedamAcakSANAstayormadhuparkAdikaM madhuparka danA saMpRktaM madhu / tenAtropacArAdvadhUvarAbhyAM yanmadhuparkasya prAzanaM taducyate / tadAdiryasya pradakSiNAdApanAdevivAhAcArasya taM ckruH| ye payo dugdhaM vratayantyasmAbhiH paya eva bhoktavyamiti vrataM kurvanti gRhNanti vA tathA yennamasmAbhirna bhoktavyamiti vratayanti ca // caulukyAya mahendrotha styaapitmnorthH| arthApayazvetayannazvayaMstattattadA dadau // 112 // 112. arthe tathA tadA vivAhakAle satyApitA: paripUrNIkaraNena 1 e panocaste. 1 bI pakAraka. 2 I saMyuktaM. 3 sI DI degtha tadA. 4 e degNe ca satyIkRtyA ma'. Page #578 -------------------------------------------------------------------------- ________________ 570 vyAzrayamahAkAvye [ durlabharAjaH ] satyIkRtA manorathA yena sa mahendrastattadarthAdi caulukyAya dadau / kIdRksan / arthApayaJ zvetayannazvayanna ho arthAH zvetAzvA azvatarAcAnIyantAmityarthAndhanAni zvetAzvAn zvetaturaGgAnazvatarAnve sarAnupalakSaNatvAddhastyAdIMzcAcakSANaH // gAlosyitRzAGgava sothAnAvarayannadAt / kaniSThAM bhaginImanyAM nAgarAjAya jiSNave // 113 // 113. atha sa mahendro jiSNave jaitrAya nAgarAjAya durlabhAnujAyAnyAM kaniSThAM bhaginIM lakSmInAmnImadAt / kIdRk / anAhvarayannAhvarati kuTilIbhavatIti aci kutsitAdyarthe kapi ca AhnarakaM kuTilaM vokyaM kuTilaH puruSo vA / RjusvabhAvatvena kauTilyApriyatvAttattaM vAnAcakSANaH / zleSopamAmAha / gAloDeyitRzAGgaveti / goDita loDanam / guptaM loDitamiti tu kSIrasvAminA niruktiH kRtA / ubhayatrApi pRSodarAditvAdgAdeze gAloDitaM godohanaM viloDanaM vetyarthaH / gopAvasthAyAM gAloDitaM karoti gAloDayitA yaH yathAnAhvarayankaniSThAM bhaginIM subhadrAkhyAM jiSNaverjunAyAdAt // zArGga viSNuH sa payo vratayanti / annaM vratayanti / ityatra "vratAd" [43] ityAdinA nighU // satyApita | arthApayan / vedApayantaH / atra "satyArtha" [44] ityAdinA AdantAdezaH // zvatayan / azvayan / gAloDayitR / anAhvarayan / ityatra "zvetAzva" [ 45 ] ityAdinAzva-tara- ita-kAnAM lup // 1e yannizcaya 2 e vA ku. 3 I tattattvaM vA. 4 sI DI 'DayatR. 5 I deg taM golo. 6 I Nij // * Page #579 -------------------------------------------------------------------------- ________________ hai03.4.46 ] saptamaH sargaH / 571 cakAsAMcakratustau ca cakAsAmAsatuzca te / teSAmudrAhaharSeNa sa cakAsAMbabhUva ca // 114 // 114. spaSTaH / ki tu tau varau cakAsAMcakraturanurUpavadhUsaMyogena rejatuste ca vadhvau ca / teSAM vadhUvarANAm / sa mhendrH|| mahendraH svAMcakArAnu yathAvadvisasarja tau| svamukSAMpracakArevAmRtaistatparirambhaNAt // 115 // 115. mahendrastau varau svAMcakAra svamivAcacAra vAllabhyAtizayenAtmAnamivAjJAsIdityarthaH / eke tu kartuH saMbandhina upamAnAvitIyAntAkvipakyaDAvicchanti tanmatenAtra kartuH saMbandhina upamAnAdvitIyAntAtsvArikA / anu pazcAdyathAvadAnasanmAnAdivisarjanavidhyanatikrameNa visasarja / tathA tatparirambhaNAdvarayorAzleSAdamRtaiH svamAtmAnamukSAMpracakAreva sukhAtirekAtsiSeceva / atha ca yo mahendro mahAzakraH sa svamamRtairukSatItyuktilezaH // cakAsAMcakratuH / cakAsAMbabhUva / cakosAmAsatuH / atra "dhAtoraneka" [46] ityAdinA parokSAyAH sthAna Am / AmantAcca pare kRbhvastayaH parokSAntA anuprayujyante // kazcittu pratyayAntAdekasvarAdapIcchati / svAMcakAra // anugrahaNaM viparyAsavyavahitanivRttyartham / tena cakAra cakAsAm / IhAM devadattazcakre / ityAdi na syAdityanvityanenAsUci / upasargasya tu kriyAvizeSakatvAdhyavadhAyakatvaM nAsti / tenokSAMpracakAra / ityAdi syAdeva // 1 bI degstau tu cakA. 2 e mudraha . 1 sI DI gAdvayo. 2 I "kAsamA . 3 bI zcitpra. 4 e patvA. Page #580 -------------------------------------------------------------------------- ________________ 572 vyAzrayamahAkAvye svasrodasIyAMcakre dayAmAsa ca dAsakAn / dayAMbabhUva kozaM ca sonvayAmAsa cAjalam // 116 // [durlabharAjaH] 116. spaSTaH / paraM svasrorbhaginyodayAMcakre dadau / sa mahendraH / AjalaM jalamavadhIkRtyAnvayAmAsa cAnuyayau || durlabhoyAMvabhUvAthAnvayAMcakre ca nAgarAT / vATISu nAsAMcakrAte nApsu cAsAMbabhUvatuH // 117 // I 117. spaSTaH / kiM tu / ayAMbabhUva yayau / anvayAMcakre cAnuyayau tathAtyautsukyagamanena vATIvamAtyAdyupavaneSu nAsAMcakrAte darzanako - tukAnnasthitau // sAmAsurvarItuM tAM yekAsAMcakrirepica / kudhA tAndRSTvA sa kAsAmAsa durlabhaH // 118 // I 118. te nRpAH krudhAmresthuzchalayuddhAya sthitAstAMzca dRSTvA sa durlabhaH kAsAmAsa kopAdviruddhamUce / ye nRpAstAM durlabhadevIM varItumA sAmAsuH svayaMvaramaNDape tasthuH kAsAMcakrirepi ca / durlabhavaraNe ruSTatvAddurlabhaM prati viruddhAni vacAMsyUcuzca // kAsAMvabhUvuste darpAtsamIhAmAsurAhavam / IhAMvabhUvurnAmAtyAnnacehAMcakrire sakhIn // 119 // 119. te nRpA durlabhaM prati kAsAMbabhUvustathA darpAtsvabalA~dya valepAdAhavaM yuddhaM samIhAmAsurISuH / ata evAmAtyAnnehAMbabhUvuryuktAyukta 1 bI AzAmA'. 1Ine vA 2 e 'kAnnisthi'. 3I 'lAva. 4I sasamI'. * Page #581 -------------------------------------------------------------------------- ________________ [ hai0 3.4.47. ] saptamaH sargaH / 573 vicAraNayA yuddhasya nitvAnne purna ca sakhInIhAMcakrire balAdyavalepAtsahAyAnapi nApekSitavanta ityarthaH // khamAnacharjunAvAzA nRpANAM tumulastathA / prajAgarAMcakArAzu grasanAya yathAntakaH // 120 // 120. nRpANAM tumulo vyAkulo ravotyucaistvAttathA khamAnarcha vyApa tathAzA dizastathorNunAva vyApa yathAntako prasanAya nRpANAmeva nigalanAyAzu zIghraM prajAgarAMcakAra / udyatobhUdityarthaH / gADhavyAkulasvareNa hi suptokasmAdeva jAgarti // alakSmIrjAgarAmAsa na jAgarAMbabhUva dhIH / yattaM jajAgarurjetuM samindhAMcakrire ca te // 121 // 1 1 121. yaditi kriyAvizeSaNam / taM durlabhaM jetuM yatte nRpA jajAgarurudyemuH samindhAMcakrire ca tejasvino babhUvuzca / yattadornityAbhisaMbandhAttatteSAmalakSmIjIgarAmAsa / dhIrbuddhirna jAgarAMbabhUva / tasyAtizaktatvena kenApyajeyatvAt // samIdhegniryathA yadvadindhAMcakre ca vADavaH / Idhe tejastathA teSAM vizvamoSAMcakAra nu // 122 // 122. yathAgniH samIdhe jajvAla yadvacca vADavai indhAMcakre tathA teSAM nRpANAM tejaH kopATopotthapracaNDapratApa Idhe / ata eva vizva jagadoSAMcakAra nu dadAheva || 1 sI DI 'mighAMca'. 1 bI sI DI 'miyAMca. 2 DI vuH / ya0 3 e bI I va IdhAMca. Page #582 -------------------------------------------------------------------------- ________________ 574 dhyAzrayamahAkAvye [durlabharAjaH] uvoSeva dizo vahniH mA vibhAyeva kampabhRt / na te tathApi vibhayAMbabhUvurmedinIbhujaH // 123 // 123. vahnirdiza uvoSeva / nRpaparAjayasUcakotpAtodbhavAdizogninA dahyamAnA ivAlakSyantetyarthaH / tathA kampabhRtkSmA bibhAyeva / tathApyevamutpAtasadbhAvepi te medinIbhujo na vibhayAMbabhUvurbalAvalepAnna bhiitaaH|| nendrAyo vibhayAmAsa vibhayAMcavAnsa kim / prajiyAMcakArAjau taiH pratyuta culukyarAT // 124 // 124. spaSTaH / kiM tu tai paiH sahAjau raNe sati pratyuta prajihrayAMcakAra kimebhiratihInaiH saha yuddheneti lajjitaH // jihvAya yadyapi tathApyajagAvaM vabhAra saH / puro didhakSobibharAMbabhUvezasya vibhramam // 125 // 125. sa durlabho yadyapi jihAya taiH saha yuddhena lajitastathApi teSAM vRthAbalAbhimAnApanodAyAjagAvaM dhanurbabhArAdhArayat / ajagAvazabdaH sAmAnyadhanuSyapi vartate / ata eva purastisraH purIdidhakSordagdhumicchorIzasya zaMbhorvibhramaM bibharAMbabhUva / puro didhakSurIzo hyajagAvaM pinAkaM babhAra // tatrAgnAviva kepIpusamidho juhuvunRpAH / kepi svaM juhavAMcakrurvidAMcakrurna taddhalam // 126 // 126. kepi nRpAstatrAjAvanAvivepusamidhaH zaraidhAJ juhuvuzci 1 e naindrA . 2 bI svaM jahuvAM. 3 e sI DI juhuvAM . 1 e deggAvaHzadeg 2 bI sI DI ro dadhikSu. Page #583 -------------------------------------------------------------------------- ________________ [hai0 3.4.47.] saptamaH sargaH / 575 kSipuH / agnau kSiptAH zarA raNe svameva bhasmIcakrurna tu zatruvadhAdi svakArya cakrurityarthaH / kepi ca nRpAH svamAtmAnaM juhavAMcakurna tabalaM durlabhasainyaM vidAMcakruriyatparimANamiti paricchinnavantaH / zazvavinAzanenAtmAnameva vinAzitavanta ityarthaH // vidAMbabhUvunaiva svaM vidAmAsuzca nAparam / rajobhirvividurnAka vidAMkurvantu kiM janAH // 127 // 127. janA bhaTalokA rajobhiH kRtvA svamAtmIyaM naiva vidAMbabhUvurjJAtavanto na cAparaM zatru vidAmAsurna cArka vividuH / atazca rodasyo rajobhirAvaraNena sujJeyAnAmapyeSAmadarzanAskiM vidAMkurvantu jAnantu / na kimapItyarthaH // amI vidantu me zaktimadhyAsIditi durlabhaH / aspAkSItpANinA zmazrUNyaspRkSadiSudhiM tataH // 128 // 128. pUrvArdhaM spaSTam / tatazcintAnantaraM svazaktyavalepena zmazrUNi daMSTrikAM pANinAspAkSIttatazceSudhiM zarAkarSAyAspRkSat // niSaGgAdiSumakAkSIdakakSadatha kArmukam / yAM lIlAmarjunomrAkSIttAmamukSadasau tadA // 129 // 129. akrAkSIdAkRSTavAn / yAM lIlAM zobhAmarjunomrAkSItpasparza tAM lIlAM tadA kArmukAkarSaNakAlesau durlabhomRkSat / ziSTaM spaSTam // adrApsurye bhujasthAmnA mantrAstrairapaMzca ye / / sa taiH kRtAntamatrApsIdatRpayazasA na hi // 130 // 130. spaSTaH / kiM tu / adrApsurgarvaM cakruH / tairnapaiH kRtvA sa 1 DI nai za0. 2 I degdi kA. 3 bI sI DI juhuvAM. 4 I degti na pa. 5 DI vuna zA. 6 I darora'. Page #584 -------------------------------------------------------------------------- ________________ 576 vyAzrayamahAkAvye [ durlabharAjaH ] durlabhaH kRtAntamatrApsI tRptIcakre | antarbhUta nigarthautra tRSiH sakarmakaH / tAnnRpAzJjaghAnetyarthaH / dayAMcakre / dayAMbabhUva / dayAmAsa / anvayAMcakre / aMyAMbabhUva / anvayAmAsa / AsacakrAte / AsAMbabhUvatuH / AsAmAsuH / kAsAMcakrire / kAsAMbabhUvuH / kAsAmAsa / ityatra "dayA" [ 47 ] ityAdinA - Am // Friart | IhAMbabhUvuH / samIhAmAsuH / ityatra "guru" [ 48 ] ityAdinA-Am // anucchUrNoriti kim / Anache / UrNunAva // prajAgarAMcakAra / jAgarAMbabhUva / jAgarAmAsa / jajAgaruH // oSAMcakAra / uvoSa // samindhAMcakrire / samIdhe / atra " jAgruSa" [ 49 ] ityAdinA - AmvA | samgrahaNaM kimU~ / indhAMcakre / samonyatrApIndherA vikalpa in / indhAMca | Idhe // 4 1 bibhayacakravAn / bibhayAMbabhUvuH / bibhayAmAsa / bibhAya // prajihyAMcakAra / jihvAya // bibharAMbabhUva / babhAra // juhavAMcakruH / juhuvuH / ityatra "bhIhI" [50 ] ityAdinA vA Am / sa ca tivvat // vidAMcakruH / vidAMbabhUvuH / vidAmAsuH / vividuH / atra " vetteH kit" [ 51] iti vA Am sa ca kit // vidAMkurvantu / vidantu / ityatra "paJcamyAH kRg " [ 52] iti paJcamyAH sthAne vA kidAm tadantAcca paJcamyantaH kRganuprayujyate // adhyAsIt / ityanna "sij" [ 53 ] ityAdinA sic // asmAkSIt aspRkSat | amrAkSIt amRkSat | akAkSIt 1 sI DI I anvayAM . 2 bI 'midhAM ca 3 I m / IdhAMca. 4I ye / IdhAMca 5 sI DI 'bhUvuH / ba 6 bI sI DI juhuvAMdeg 7 bI 'tra "vAverttaH ki'. akRkSat / Page #585 -------------------------------------------------------------------------- ________________ [ hai0 3.4.55. ] saptamaH sargaH / 577 atrAsIt atRpat | advApsuH ahapan / ityatra " spRzamRza" [ 54 ] ityA dinoM vA sic // ya AvikSastamadvikSastamadrAkSuzca darpataH / tAnyaghukSaccharaireSa nyakoSItadasUnapi // 131 // 3 131. tAnnRpAneSa durlabhaH zarairnyaghukSadAcchAditavAMstadasUMstatprANAnyakoSI dapyAkRSTavAnapi / tAnavadhIcetyarthaH / ye nRpAstaM durlabhamadvikSan dviSTavantaH / ata evAvikSankopAttasminsaMrambhaM cakruH / tathA darpato badyavalepottamadrAkSuzca // nyaghurkSat | AvikSan / akSin / ityatra "haziTa: " [ 55 ] ityAdinA sa || adRza iti kim | adrAkSuH / aniTa iti kim / nyakoSIt // yathAzvavamupAzlikSatho rathamupAzliSat / nAcIkamata kopyastraM tathaujo yamazizriyat // 132 // 132. ayaM durlabhastathaujo balamazizriyadyathAzvozvamupAzcidratho rathamupAzliSat / bhayena yugapacchItraM saMmardena nAzAdazvA rathAzca mitha AsphalannityarthaH / tathA yathA kopi pattirakhaM nAcIkamata drutaM nAzena naicchat / etenAzvarathapattinAza uktaH / / atha gajAnAmAha / gajatAdudruvattasmAdbhayAnmUtramasukhavat / na cAcakamata sthAtuM payasyapi nacAdadhat // 133 // 133. spaSTaH / kiM tu tasmAddurlabhAtsakAzAddudruvadbhayAnnaSTA / payAMsyapi jalAni ca na cAdadhannaiva papau // 8 1 DI adrA . 2 sI DI 'nA sic vA // 3 I divAdeg 4 I 'lAva 5 I 'pAstama'. 6 bI 'kSan / A. 7 e 'smAtsa N. 8 I 'ni cA'. 73 Page #586 -------------------------------------------------------------------------- ________________ 578 vyAzrayamahAkAvye [durlabharAjaH] aljhodhAtpayo nAzvabairyamAzA azizciyat / gantuM ye cAzipan vyatyaziSatAkhyaca sAdhu tAn // 134 // 134. al bhayAtirekotthamanaHpIDayAGgoGgadezAdhipo dhairya cittAvaSTambhaM nAzvannAgamadata evAzA dizozizviyannaSTa ityarthaH / kiM bahunA payo jalamapi nAdhAnna papau / tathA ye bhaTA gantuM naMdumaziSannazikSayannAttaM tAnaGgo gantuM vyatyazipata vinimayenAzikSayattAnsAdhu yathA syAdevamAkhyacceM sAdhu sAdhUktaM bhavadbhiriti tAnprazaMsitavAMzcetyarthaH / / apAsthatAstraM mAlavyo nyavocacca palAyitum / zAsatsu vyatyazAsiSTa nAbhyasAdapAsarat // 135 // 135. mAlavyostramapAsthata tatyAja palAyituM nyavocacca palAyyata ityavadaccetyarthaH / tathA palAyituM zAsatsUpadizahUM vyatyazAsiSTa vinimayenopAdikSadata eva nAbhyasArSInnAbhimukhamagamatkiM tvapAsaradanezat // trastaiH samASTaM no putraiH kalatrairna samArata / hUNo nirAradanvArSInnaSTAnAttathAparAn // 136 // 136. hUNo hUNadezAdhipasvastai taiH putraiH saha na samASTaM na samagasta / tathA kalatraizca na samArata kiM tu nirAradraNAnnirgataH / bhayabhItAnputrAnkalatrANi ca muktvA svaprANAnAdAya naSTa ityarthaH / ata eva naSTAnanvArSIdanvagamat / tathAparAnanyAnanaSTAnAhvadAkArayat / / 1 DI zizriya'. 2 e tAtraM mA. 3 e zAzatsu. 1 sI DI zizriya. 2 e tuM naSTa'. 3 bI vinama'. 4 DI ca sa sA. 5 e degta tyA. 6 e degyitaM zA. 7 e zAzatsU. 8 e tsu zA. 9 sIDI vyatizA. 10 sI DI trastaH pu. 11 e bI sI I nyAnaSTA . Page #587 -------------------------------------------------------------------------- ________________ [ hai. 3.4.59.] saptamaH sargaH / 579 sa svedenAlipadgAtramasicatkSmAM ca maathurH| ya AhvAsta turuSkezAnparvatIyAnya Ahvata // 137 // 137. sa mAthuraH svedena bhayotthaprasvedena gAtramalipat / kSmAM cAsicadAyat / yo mahAzUratvena turuSkezAnAhvAsta yuddhecchayA saspardhamAkArayat / tathA yaH parvatIyAnparvatadurgabhavAnnRpAnAhvata // aliptAsicatAndhraH kSmAmasRjA mUrchitastadA / asiktAlipatainaM vAzcandanandinAM gaNaH // 138 // 138. tadA yuddhakAle mUrchitaH saMkSobhAtirekeNa vaicittyaM gataH sannandhrondhradezAdhiposRjA mukhAnirgatena raktena kRtvA kSmAmasicata dhArApravAheNArTIcakre / tathA kSmAmalipta dhArApravAhasyAvicchedabAhulyAbhyAmupacitIcake / ata eva bandinA bhaTTAnAM gaNa enamandhaM vAzvandanairasiktAlipata ca mUrchApanodAya vAribhiH siktavAMzcandanailitavAMzcetyarthaH / / azvozvamupAzlikSat / ityatra "zliSaH" [56] iti sak // ratho rathamupAzliSet / ityatra "nAsattvAzleSe" [57] iti sanna // acIkamata / azizriyat / adudruvat / asusruvat / acakamata / ityatra "Nini' [58] ityAdinA GaH // adadhat adhAt / azizviyat azvat / ityatra "TezvervA" [59] iti vA GaH // 1 sI DI turaSTenpa'. 1 DI turazdhenA. 2 DI vaivazyaM ga. 3 e "Ica / tadeg. 4 edegSa / i, Page #588 -------------------------------------------------------------------------- ________________ 580 vyAzrayamahAkAvye [ durlabharAjaH] aziSan / vyatyaziSata / apAsthata // vacaMk baeNgk vA / nyavocat // khyAMk cakSik vaa| Akhyat / ityatra "zAsti' [60] ityAdinA-ajhai // zAstarAtmanepade necchantyeke / vyatyazAsiSTa // apAsarat abhyasArSIt // R adAdidmadivA / nirArat anvArSIt / samArata samArTa / / ityatra "satyatairvA" [61] iti vA-aG // Ahvat / alipat / asicat / ityatra "hAlipsicaH" [62] ityaG // Ahvata AhvAsta / alipata alipta / asicata asikta / ityatra "vAtmane" [63] iti vaa-ang|| nAzakannAdyutaccaiyo nArucannApuSatkuruH / azuSacchAsamarudhadvacorautsIcca kAzirAT // 139 // 139. caidyo nAzakadbhayAtirekAdgantuM na samarthobhUttathA vicchAyatvAnAdyutat / tathA kuru puSadbhayAtirekAtkRzobhUdata eva nArucat / tathA kAzirADazuSacchuSkAGgobhUcchAsamarudhavacazcArautsIt / / kAzvatpriyAzvayItputromrocInmatryamracatsakhA / cintayetyastabhanna skhaM nAstambhItkopi vA ratham // 140 // 140. ka kasminpradeze priyAzvadgatA ka putrozvayIt / ka matryamro. cIdgataH / sakhA kAtrucat / iti cintayA kopi nRpAdiH svamAtmAnaM nAstabhanna gatirahitaM cakre rathaM vA nAstambhIpriyAdyarthaM nAdhArayat / 1 DI tayAvyasta. 2 sI ye vyasta. 1 I degta // nya. 2 I t // A. 3 I u // kazcitkartaryapi necchati / vya. 4 e divA / ni. 5 e yaMtyeviti. 6 I ntuM sa0. 7 e degyArikA. 8 e degruccata". 9 bI chuSAGgo . 10 DI dvacorau . Page #589 -------------------------------------------------------------------------- ________________ [ hai0 3.4.64 ] saptamaH sargaH / 581 mRtyumahAbhayena priyAdicintAM muktvA svasvaprANAnAdAya sarvopi nRpAdijano naSTa ityarthaH // yomlocItsomlucadbhIro grocIttasya jIvitam / tejogrucadyazoglocIcaulukyo nAma cAglucat // 141 // 141. yo bhIrubhayenAmlocIdraNAdgataH sa bhIruramlucadgata eva yatastasya bhIrozcaulukyo jIvitaM nAgrocInnAharaki tu caulukyo bhIrostejaH pratApamagrucadyazazcAglocIdaharat / nAma ca lokegrAhyanAmatvAttasyAbhidhAmapyaglucat / yadvA / yucU glucU gtaavpiityeke| tatazcau. lukyastejogrucatprApto yazazca sarvadiggAminI parAkramakRtAM vA prasiddhiM cAglocInnAma caikadiggAminI puNyadAnakRtAM vA prasiddhiM caagluct|| evaM dviSojaradasau sudamapyajArIdagluJcadacyutatulAmiti ceSTitena / khAmaglucacca nagarImatha pAtratAma gluJcItsasaMbhramavadhUjanalocanAnAm // 142 // 142. asau durlabha evamuktarItyA dviSojarat / antarbhUtaNigartho jRss| niHsatvatApAdanena jIrNIcakre / tathA mudamapi dviSAmajArIdapAnaiSIdityarthaH / yadvA / mahApuruSatvAnmudamapi dviDyotthaM harSamapyajArItvasminnevAjarayadutsekaM na cakra ityarthaH / atazceti ceSTitena dviSajaraNotsekAkaraNarUpeNAcaritenAcyutatulAM vissnnusaamymglunyctpraap| 1 e nAlocI. 2 sI DI ki cau. 3 e magluca. 4 sI DI yathA. 5 e vA glucU ga. 6 sI gruca gruca gaye. DI gruca gluca gadeg I grucU ga. 7. bI tra jaSaH / . 8 e jINe ca. 9 e sIkre / yathA. 10 bI naiSAdi. 11 DI dviSotthaM. 12 I yotthaha. 13 e vAjAra. Page #590 -------------------------------------------------------------------------- ________________ 582 yAzrayamahAkAvye [ durlabharAjaH] tathA svAM nagarI pattanamaglucaJca / atha tathA saMbhramaH kautukAdinA cittAtto ?]kSepAttvaraNamAdaro vA saha tena ye vadhUjanAsteSAM yAni locanAni teSAM pAtratAM viSayatvamaglucIca prApa ca / mahotsavena puryA pravizanpaurIbhiH sasaMbhramaM dadRza ityarthaH // lUdit / azakat // dhutAdi / adyutat / arucat // pussyaadi| apuSat / azuSat / atra "ladid" [64] ityAdinA-aG // arudhat arautsIt / azvat azvayIt / astabhat astambhIt / aghucat amrocIt / amlucat amlocIt / agrucat agrocIt / a~glucat aglocIt / aglucat agluJcIt / ajarat ajArIta / ityatra "Rdicchi' [65] ityAdinA vA-aG / glucagluJcorekataropAdAnepi rUpatrayaM sidhyati / arthabhedAttu dvayorupAdAnam // anye tvanidhAnasAmarthyAdcernalopaM necchanti / tenAgluJcat // vasantatilakA chandaH // // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahema candrAbhidhAnazabdAnuzAsanavyAzrayavRttau saptamaH sargaH samAptaH // 1 e sI DI I cittAkSepA. 2 bI vizyanpau. 3 sI t / atra. 4 DI amluca. 5 DI amlocI. 6 DI aglocIt. 7 e dicchItyA. 8I gluJco'. Page #591 -------------------------------------------------------------------------- ________________ dyAzrayamahAkAvye aSTamaH sargaH / nAgAdbhImothodapAdyadbhutazrIrcAlo pyuccairagnivadyotyadIpi / arko vAdIpiSTa sotrAjaniSTAdyeo bhImaH kiM sojanIndrAnujo vA // 1 // 1. athAnantaraM nAgAnnAgarAjAddurlabhAnujAdbhImo bhImAkhyaH putra udapAdi / yo bhIma uccairatizayena bAlopi taddinajAtopItyarthaH / adbhutazrIrAzcaryakAritejasvitAdilakSmIkaH sannatyadIpyatizayena didyute / abhivadaka vAdIpiSTeti yathAgniraka vA didyute / ata evotprekSyate / sa tejasvitAdiguNaiH sarvatra prasiddha AdyaH pU~rvo bhImaH pANDavojaniSTa kiM vA sa indrAnujo viSNurajani // sargesminvirzetiM vRttAni yAvacchAlinI / tataH paraM svAgatA chandaH // tasyotpacyA niSpitRRNaM vyabuddhAtmAnaM rAjA nAgarAjopyabodhi / dvAraM lokopUryapUriSTa madhyaM harSaM sadyotAyyatAyiSTa gItam // 2 // 2. tasya bhImasyotpattyA rAjA durlabha AtmAnaM niSpitRRNaM pitRNAtpUrvaja RNAnniSkrAntaM vyabuddhAmaMsta / tathA nAgarAjopyAtmAnaM niSpitRRNamabodhi / jAyamAno hi naro munidevatApitRRNAmRNabaddhaH syAttatra brahmacaryasvAdhyAyAbhyAmRSINAmanRNo bhavati yAgena devAnAM E 1 bI nipitRR . 1 e anAna' 2 bI I jazvitA 3 sI DI pUrvabhI 4 bI sI DI "zativR' 5 sI DI 'nikrAntaM. 6 I 'bInAma', Page #592 -------------------------------------------------------------------------- ________________ 584 vyAzrayamahAkAvye [ bhImarAjaH ] 9 saMtatyA pitRRNAmiti smRtiH / tathA lokaH sadyo harSamatAyi vistAri tavAnata eva dvAraM siMhadvAramapUri vyApat / tathA madhyaM prAsAdamadhyabhAgaM cApUriSThe tathA gItaM cAtAyiSTa / kSmApyAyiSTApyAyi rAjA mudAbhAjyApAthodhermaGgalaizca vyajRmbhi / kIrtiryaccAyiSyate ceSyate zrIdharmazvetA cAyitAnena vaMzaH // 3 // 3 4 7 3. yadyasmAddhetoranena bhImena zrI rAjyAdilakSmIzceSyate vardhayiSyate / tathA dharmazvetA vardhayiSyate tathA saMtAnavardhanAdvaMza caulukyAnvayazcAyitA / anenAsya bhAvyarthadharmakAma saMpadatizaya uktaH / ata eva kIrtizcAyiSyate / tasmAddhetoH kSmA pRthvIpyASTi sphItocchu sitetyarthaH / mahApuruSotpattau hi zrIvRddhyAdizubhasUcakAH kSmocchrAsAdayaH sadutpAtAH syuH / yadvA / kSmA pRthvIstho janodhyAyiSTa mudocchvasitA / tathA rAjA durlabho mudA karyAbhAjyAzritaH / ata evApyAyi sphItIbhUtaH / tathA maGgalaizca mAGgalikyahetubhirnAndItUryagItAdibhizcAjaladhejaladhimabhivyApya vyajRmbhyullasitam // ceSISTAyaM no girA cAyiSISTa zreyobhirnaceti vAgbhirmunInAm / rodasyAvAcAyiSAtAM tadAnImAceSAtAM mantranAdaizca mandraiH // 4 // 4. ayaM bhImo nosmAkaM girA ceSISTa vardhyatAM tathA nosmAkaM zreyobhizca puNyairapi kartRbhizcAyiSISThetyevaMvidhAbhirmunInAM vAgbhistadAnIM putrotpattikAle rodasyAvAcAyiSAtAM vyApte tathA mantrairgambhIrairmazranAdaizvAceSAtAm || 1 bI dhyaM prasA 5 DI 'zayoktiH / a 8 sI nocchu 9I varddhatAM. 2I // mA 3 e vekSyate. 4 I. 6 sI DI 'Ta spIto'. 7 I 'sitA / tathA rA. Page #593 -------------------------------------------------------------------------- ________________ [ hai0 3.4.66. ] aSTamaH sargaH / 585 grAhiSyante vigrahISyanta uccairghAniSyante nirhaNiSyanta IzAH / tenAsau drakSyate yairna bhaktyA yairdoH zaktyAdhyAji darziSyate vA // 5 // etena kSmA grAhitAbdhirgrahItA draSTA tattvaM darzitA nyAyamArgaH / hantotseko ghAnitAMhaHpracAraH kenApyetau yau hi nAghAnipAtAm // 6 // yai syAvAsA tAmavAgrahISAtAM nyagrAhiSAtAM ca daityaiH / puNyAghe nAdarziSAtAM nijAnyau nAdRkSAtAM temunA ghAniSIran // 7 // lakSmIH sAkSAdarziSISTa prasannA sA dRkSISTa brahmakanyApi tuSTA / dharmazvAnugrAhiSISTa grahISISTendre maitrI ceti khe vAktadAbhUt // 8 // 58. tadA putrajanmakAle khe vAgabhUdaivI vANI babhUvetyarthaH / kathamityAha / asau bhImo yairbhaktyA na drakSyate vA yadvA yairdoH zaktyA bAhubalena hetunAdhyAji raNe darziSyate ta IzAH samarthA anena bhImenoccairvigrahISyante yodhayiSyante / tataH kecidrAhiSyante baDhA lAsyante / kecica ghAniSyante prahariSyante / kecicca nirhaNidhyante vyApAdayidhyante / ata eva kSmA grAhitA vazI kariSyate / tathAbdhirgrahItA / tathA tattvaM paramabrahma draSTA jJAsyate / ata eva nyAyamArgoM darzitA / ata eva cotseko garyo hantocchetsyate / tathAMhaH pracAraH pApavistAro ghAnitA / yAcetAvatse kAMhaH pracArau hi sphuTaM kenApi nAghAniSAtAM durjeyatvAnnoccheditau / etena sarvepi bhImena bAhyA AntarAzca dviSo jeSyanta ityuktam / tathAmunA bhImena te daityA ghAniSIran hanyantAM yairdaityai ro1 DI yA nA. 1 1e IzA sa 5 sI DI menaite. 74 2 sI DI . 3 bI hA dRSTA 4 bI I veNApi . 6 bI 'nyantyAM yai. Page #594 -------------------------------------------------------------------------- ________________ 586 byAzrayamahAkAvye [bhImarAjaH] dasyAvAhasAtAM laguDAdiprahArairAhate / avAgrahISAtAM ca kArAgRhAdau nikSepeNa pratibaddhe c| nyagrAhiSAtAM ca sarvasvAdyapahAreNa daNDite ca / tathA nAstikatvena yaiH puNyAghe dharmAdharmoM nAdarzipAtAM na jJAte / tathA yairnijAnyAvAtmaparau nAdRkSAtAM balAdyavalepAndhatayA svamAtrAM paramAtrAM ca ye nAjAnannityarthaH / ata evAnena lakSmIH prasannAnugrahaparA sAkSAdarziSISTa dRzyatAm / tathA sA prasiddhA brahmakanyApi sara* svatI ca tuSTA sAkSAdRkSISTa / tathA dharmazcAnugrAhiSISTAnukUlAcaraNenAnugRhyatAm / tathendre zakraviSaye maitrI ce grahISISTAGgIkriyatAmiti // udapAdi / ityatra "jicte" [66] ityAdinA jictalukka // atyadIpi adIpiSTa / ajani ajaniSTa / abodhi vyabuddha / apUri apUriSTa / atAyi atAyiSTa / apyAyi apyAyiSTa / ityatra "dIpajana" [67] ityAdinA vA jictalukka // vyajRmbhi / abhAji / ityatra "bhAva" [68] ityAdinA jictalukka // cAyiSyate cessyte|aacaayissaataam AcepAtAm / cAyiSISTa ceSISTa / cAyitA cetA / grAhiSyante vigrahISyante / nyagrAhiSAtAm avAgrahISAtAm / anugrAhiSISTaM grahIpISTa / grAhitA grhiitaa| darziSyate drkssyte| adarzipAtAm adRkssaataam| darziSISTa dRkSISTa / darzitA draSTA / ghAniSyante nirhaNiSyante / AdhAniSAtAm AhasAtAm / ghAniSIran / ghAnitA hantA / ityatra "svaragraha" [69] ityAdinA vA jiT // hantestvAziSi vikalpodAharaNaM svayaM jJeyam // 1bI dyaprahA. 2 DI degNyAtheM dha. 3 DI svamanyaM ca, 4 DI sAdRkSI. 5 sI DI ca gRhI. 6 bI degtra "nicte. 7 bI nA ji. 8 I degluk vA // vya. 9 sI DI degte / acA. 10 e degSTa grAhI. 11 sI DI nirhiNi0. 12 bII nte / aghA. Page #595 -------------------------------------------------------------------------- ________________ 587 [ hai03.4.70. ] aSTamaH sargaH / rAjJonenAzayyata krIDatAGke dattvA sArdhaM dIvyatAM smAtti caiSaH / prAsAdAgreSvabhramadbhAsamAnaH spraSTuM sogre bhrAmyato bhrAsyamAnAn // 9 // 9. anena bhImena krIDatA rAjJo durlabhasyAGka utsaGgezayyatAtivallabhatvAtsuptam / tathaiSa bhIma udAraprakRtitvAtsArdhaM dIvyatAM rAjabAlakAnAM dattvAmraphalAdi bhakSayati sma ca / tathA sa bhImo bhrAsamAno rUpaveSAdinA zobhamAno bhrAsyamAnAnapre bhImAgre bhrAmyataH kelyA gacchato rAjakumArakAnspraSTuM chotuM prAsAdAtreSvabhramat / jAtiralaMkAraH // kaNThe niSkaH krAmyato bhlAsyamAnasyAsya kAmebhlAsate smAtruTacchrIH / dhanvA truTyatkAnti saMkSipya dattaM manye sakhyaM leSyatAkhaNDalena // 10 // 10. lAsyamAnasya rUpAdinA zobhamAnasyAsya bhImasya kaNThetruTacchrIra nekavarNamaNikhacitatvena saMpUrNazobho niSkaH kaNThAlaMkAro bhlAsate sma / kiidRksn| krAmaMzcalan / yataH kiMbhUtasyAsya kAmyato bAlatvena capalakhabhAvatvAditastatazcalataH / sazrIkatvAdvitIyenduvakratvAcotprekSate kaviH / manye sakhyamanena saha maitrI labhyatecchatAkhaNDalenendreNA truTyatkAnti akhaNDatvena sazrIkaM dhanva dhanuH saMkSipya laghukRtya dattamarthAdasmai // drAksaMyasyatyazvazAlAplavaGge trasyadyasyatklAmyadanyArbhakeSu / naiSoklAmannAtrasannAyasacca draSTuM kelyAsaMyasaMzrAlapattam // 11 // 11. azvazAlAplavaGgezvazAlAyAM yaH vaGgovAnAM cakSurdoSAbhAvAya 1 sI DI 'madbhlAsa 2 e lakSyatA. 1 bI sI bhlAsamA 2 e bI krAmato. 3 e lakSyate 4I yAM pla. Page #596 -------------------------------------------------------------------------- ________________ 588 vyAzrayamahAkAvye [bhImarAjaH] vAnarastasminsaMyasyati bAlakAbhimukhadhAvanArthamudyacchati sati drAk trasyanto vibhyatota eva yasyanta AtmarakSAyai prayatamAnAstathA klAmyanto dInIbhavantonye bhImAvyatiriktA yerbhakAsteSu tathA satsveSa bhImo nAtrasat / ata eva nAlAmannAyasacca kiM tvasaMyasannaprayatnavAnsankelyA kautukena taM plavaGgaM draSTumalaSadaicchat // - azayyata / ityatra "kyaH ziti" [70] iti kyaH // . krIDatA / ityatra "kartari" [1] ityAdinoM zav // anandha iti kim / atti // dIvyatAm / atra "divAdeH zyaH" [72] iti iyaH // bhrAsyamAnAn bhrAsamAnaH / bhlAsyamAnasya bhlAsate / bhrAmyataH abhrmt| krAmyataH kAman / klAmyat aklAmat / trasyat atrasat / atruvyat atruTat / lapyatA alapat / yasyat / ayasat / saMyasyati asaMyasan / ityatra "bhrAsabhlAsa" [73] ityAdinA vA iyaH // kuSyatkUrcaH kussymaannaavtNsorjydraajaarjytaamaatyvrgH| saMsinvAneGkana tasminprasunvanharSa kAnvA nAnurAgo nirAkSNot // 12 // 12. tasminbhImeGkenotsaGgena saha saMsinvAne saMbaddhI bhavati rAjA durlabhorajyadarajadrAgayuktaM rAjAnamakarodbhImaH / premavazAdanAyAsena rAjJo raJjitatvAtprayokrA vivakSyate nA{ bhImorajatkiM tu svayamevArajyattathAmAtyavargazcArajyata svayameva rAgayuktobhUt |kiihksn / kuSyatkUrcaH kuSNAtyAkarSati bAlasvabhAvena kUrca bhImaH / prayokrA vivakSyate nAmuM 1e sI nekena. 1 DI mAdyati'. 2 e bI sI DI lAmyannA. 3 bI yasyanna. 4 I sa. kelyA. 5 sI nA siv. 6 e bI zac // . 7 bI sI vAde zyaH. 8 bI dhyat a. 9 e ne saha saM. 10 sI yuktarA. Page #597 -------------------------------------------------------------------------- ________________ [ hai0 3.4.74.] aSTamaH sargaH / bhImaH kuSNAti kiM tu svayameva kuSyati zatari kuSyansvayamevAkRSyamANa: kUca dADhikA yasya saH / tathA kuSyamANAvataMsaH svayamAkRSyamANamUrdhamAlyaH / kUrcevataMse cAGkasthena bhImenAkRSyamANe rAjAmAtyAzca harSeNa raJjitA ityarthaH / vA yadvA tasminnaGkena saMsinyAne harSaM prasunvansaMdadhAno vardhayannityarthaH / anurAgastadviSaya AntarasnehaH kAnna nirAkSNonna vyApnotkiM tu sarvAnapItyarthaH // akSanmaudiM sotha zRGgANyatakSNokrIDaiNAnAmabhyatakSannakhAMzca / cApestanAccaiSa pUrvAM dRzaM cAMstanotstubhnoti sma nocairgurau svam 4 // 13 // 13. atha prauDhiM zarIropacayamakSanvyApnuvansa bhImazcalailakSyavyadhanAbhyAsAdyarthaM mRgayAcikIrSayA krIDaiNAnAM hastaleyamRgANAM zRGgANyatakSNocciccheda nakhAMzca khurAgrabhAgAMzcAbhyataikSat / zRGgacchede hyeSAM zarIre kArNya na syAt / mRgIsAdRzyaM ca syAttato mRgya etA iti tA nAraNyamRgA abhisaranti / vardhitanakhacchede tveSAmaskhalitA gatiH syAditi mRgayArthino hastaleyakRSNasAra mRgANAM zRGgANi nakhAMca chindantIti sthitiH / tathaiSa bhImacalalakSyamRgAdivadharthaM cApa upacArAddhanurgrahaviSaye pUrvI ca kalAcikAM cAstamnAnnizcalyakarodRzaM cAstanonnizcalAM sthApitavAn / etadapi kuta ityAha / yato gurau vidyAcArya uccairatyantaM svamAtmAnaM na stunoti sma na stabdhaM cakre vinIto - bhUdityarthaH / yadvA prauDhimakSansa bhImaH krIDaiNAnAM zRGgANi nakhAMzca 90 93 14 589 1 e sI DI cAstuno. 1 I. 2 ekUcodA. 3 e dADikA. 4 sI DI 'rvAnnapI'. 5 I 'lakSya'. 6 bI lakSavya. 7 sI DI 'takSyata / 8. 8 esI 'ti nA. 9 e 'lakSamR. 10 sI DI I 'divyadhA. 11 sI cArthe cA 12 bI sI DI va ka 13 sI naM te stu. 14 DI krIDeNA. Page #598 -------------------------------------------------------------------------- ________________ 590 vyAzrayamahAkAvye [bhImarAjaH] bANaizciccheda yata eSa cApe pUrvI dRzaM ca nizcalI cakre / etadapi kuta ityAha / yato gurau svaM na stabdhaM cakre gurau vinayena dhanurve. doktakalAcikAdRDhasthApanAdau sadabhyastatvAddayAlutvAcca krIDAmRrgazRGgAdi sUkSmaM krIDAmRganakhAdi sUkSmataraM ca nirjIvameva calamapi lakSyamasau zarairvivyAdhetyarthaH // iSvAstubhnAdvedhyamuLa sahAsAvaskanoca skannato mallayuddhe / askughnAttaM skunuvAnaM ca nAnyaH skunvAnenAnena naivAskunAca // 14 // 14. asau bhIma ipvA bANena kRtvoA saha vedhyaM lakSyamastubhnAnizcalyakarot / mahAbalatvAdvedhyaM bhUmiM ca yugapadbhinnavAnityarthaH / tathA mallayuddhe skannataH pAzabandhAdinA banato mallAnaskannoca / ne ca na punastaM bhImaM skuMbhuvAnaM baghnantamanyo malloskughnAt / tathA skunvAnena pAdAdinA lavaNagoNyAdimahAbhAramuddharamANenAnena bhImena sahAnyo naivAskunAca naivoddhRtavAMstasmAdanyasya sarvasyApyabalatvAt / / kuSyat kuSyamANa / arajyat arajyata / ityatra "kupiroH [74 ] ityAdinA vA parasmaipadaM tatsanniyoge zyazca // prasunvan / saMsinvAne / atra "svAdeH zruH" [75 ] iti znuH // nirAkSNot akSan / ityatra "vAkSaH" [ 76 ] iti vA nuH // atakSNot abhyatakSat / ityatra "takSaH svArthe vA" [ 77 ] iti vA nuH // astanAt astabhnot / astubhnAt stubhnoti / skannataH askannot / 1 sI DI skuznAne. 2 I degnemAne'. 1 sI DI svaM stabdhaM na ca . 2 DI gana'. 3 bI lakSama'. 4 e lakSama. 5 sI DI napu. 6 bI skuznavA. 7 e t / athA. 8 sI DI skumnAne. 9 e zca // asu 10 e astubhnot / astunA. Page #599 -------------------------------------------------------------------------- ________________ [ hai0 3.4.80.] aSTamaH srgH| 591 askunnAt skunuvAnam / askunAt skunvAnena / ityatraM "stambhU" [ 78 ] ityAdinA nA nuzca // krINanprINansvairguNaiH kSmAM gRhANArIstejobhi jamAnastudaMstvam / tIrtha rundhe karmapAzAnbhanajmItyUce rAjJA sotha kurvansadAjJAm // 15 // 15. atha sadAjJAM kurvansa bhImo rAjJA durlabhenoce / kathamityAha / he bhIma kSmAM gRhANAGgIkuru / kIhaksan / svairnijairguNaiH zauryanyAyAdibhiH kRtvA mAM prINannata eva krINanvazIkurvaMstathArIstejobhiH pratAparbhujamAnaH santApayannata eva tudanpIDayan / ahaM tu tIrtha rundha A~vRNomi seva ityarthaH / tathA tIvrataponuSThAnAtkarmapAzAnmohanIyAdikarmabandhanAni bhainajmi troTayAmIti / / vyAtanvAnozrUNyamanvAna etannamro bhaktyetyabravIdrAjaputraH / tAtAsarji srakSyate sRjyatenyAM sarvAM bhaktiM na vidaM te janoyam // 16 // 16. rAjaputro bhIma ityabravIt / kIdRksan / azrUNi netrajalAni vyAtanvAno samAdhinA vistArayaMstathaitadrAjoktamamanvAnopratIcchaMstathA bhaktyA namraH / yadbravIttadAha / he tAtAyaM mallakSaNo janaste tAnyAM sarvAM bhaktimasar2yAkArSItsrakSyate kariSyati sRjyate karoti ca / na tu na punaridaM kSmAgrahaNamasarji srakSyate sRjyate ca / / krINan / prINan / ityatra "tryAdeH" [ 79 ] iti nA // gRhANa / ityatra "vyaJjanAd' [ 80 ] ityAdinA bhAyuktasya heH sthAna AnaH // 1 e krIDanprI'. 2 e bhaktelya. 3 e bI te srajya'. 1 edegtra "sambhU. 2 e krIDanva. 3 e AdRNo' 4 e zAmoha'. 5 bI bhajanmi tro. 6I degvAzAM sa. 7 e krIDan / . Page #600 -------------------------------------------------------------------------- ________________ 592 vyAzrayamahAkAvye tudan / bhRjjamAnaH / atra " tudAdeH zaH " [ 81 ] iti zaH // rundhe / bhanajmi / ityatra " rudhAm" [ 82 ] ityAdinA svarAtparaH znaH / prakRtinasya ca luganvAcIyate // " -3: kurvan / vyAtanvAnaH | amanvAnaH / atra "kRg " [ 83 ] ityAdinA uH // asarji / sRjyate / trakSyateyaM bhaktim / atra "sRjaH " [ 84 ] ityAdinA 1 kartari jikyAtmanepadAni // etena kSmAM gRhANeti rAjJA yaduktaM tanniSidhye tIrthaM rundhe karmapAzAnbhanajmItyanena tapoGgIkaraNaM yatsUcitaM tatphalaM rAjyepyupapattyA darzayaMstapoGgIkaraNaM vRttadvayena niSedhannAha / 3 ye tapyante tattapastepire vA tAnpAtastekAri tIvraM tapo hi / kAriSyante siddhayotha kriyantepAcizreyaH pacyate pakSyate vA // 17 // 17. he rAjaMstattIrthasevAtIbratvAdinA prasiddhaM tapo vrataM ye tapakhi nastapyante kurvanti tepire vA cakrurvA / upalakSaNatvAttasyante vA tAnpAto rakSataste tava / hi yasmAttIvraM tapokAri akArSIstIvraM tapastvam / anAyAsasAdhyatvAtprayoktaivaM vivakSitavAnnAyamakArSItkiM tvakAri tapaH svayameva / tapasvirakSakatvena tattapovibhAgitvAtte svayameva tapo niSpannamityarthaH / tasmAtsiddhayo manorathaparipUrtayastava kAriSyante kariSyasi tvaM siddhIH / kAriSyante siddhayaH svayameva / niSpatsyante svayamevetyarthaH / atha tathA siddhayaH kriyante svayameva niSpadyamAnAH santItyarthaH / upalakSaNatvAtsvayameva niSpannAJca / vAtha vA yuktamevaitadyatsiddhayaH kariSyante kriyantekaoNriSata ceti / yatastava zreyastapojanitaM puNyamapAci apAkSIH zreyastvam / apAci zreyaH svayameva svayaM pari [ bhImarAjaH ] 1 envAdIya. 2 edhya tartha. 3 I GgIkAraM vR. 4 bI sI DI 'dhayannA', 5 sI DI rakSyata 6 I 'meveta 7 sI riSyata, DI 'riSyanta ce'. Page #601 -------------------------------------------------------------------------- ________________ [ hai0 3.4.85.] aSTamaH srgH| 593 pakam / evaM pacyate pakSyate ca / kRtaM kriyamANaM kariSyamANaM ca zreyastavAbhISTaphaladAnonmukhamabhUdbhavati bhaviSyati cetyarthaH / etena sarveNa rAjJastapoGgIkAro niSiddhaH // tadvadugdhe gaustavAsau vasUni svAminyadvadvenasUnoradugdha / hRdviDDokopakta te kSatravRttyA no vAruddhAmutra lokaH kimetat // 18 // 18. yadvadyathA venasUnoH pRthurAjasya gauH pRthvI vasUni ratnAni dravyANi vAdugdhAdhukSada~dugdha vA gAM vasUni venasUnuH / sa evaM vivakSitavAnnAhaM gAmadhukSi kiMtvadugdha gauH svayameva nyAyapAlanena maharddhikatvAtsvayameva kSaritavatI tadvattathA he svAmistavAsau gaurvasUni dugdhe svayameva kSarati / tathA te tava kSatravRttyAbhaGgazauryAdinA kSatriyAcAreNa kRtvA dviTloko hRddhRdayamapakta / paciratra dvikarmakontarbhUtaNyoM vaa| apAkSItkSatravRttidvilokaM hRt / prayokraivaM vivakSyate neyamapAkSItkiM tu dviloko hRtsvayamevApakta svayaM saMtApitavAnityarthaH / no vA na ca kSatravRttyA kRtvA temutra lokaH paralokoruddhaM nArautsInnArudhI / nivartamAnaM na nyavIvRtatkSatravRttiramutra lokaM no vAruddha svayameva / tasmAki kimarthametadrAjyatyAgena tapograhaNam / tapograhaNaM hi niHsapatnamaharddhikabhUmisvAmitvarUpehalokaphalArtha svargApavargAdiparalokaphalArthaM ca kriyate / tacca tava sarvaM rAjyasthasyApyapratihatamasti tasmAkimanena tapograhaNenetyarthaH // ye tapastapyante / tepire / atra "tapeH" [ 85] ityAdinA kartari jikyAsmanepadAni // . 1 sI Dokyopa'. 1 sI DI eva pa. 2 sI DI ni dravyANi ratnAni vA.3 sI DI dadhugdha. 4 sI sUnuH sa evaM vi kiM tvadu. e sUnuradu. 5I dudhava gauH. 6bI yaM hRdayaM saM. 7 sIddha norau . 8 I dvA'ni. 9 bI naM manya. 10 sI kaM nAvA. Page #602 -------------------------------------------------------------------------- ________________ DhyAzrayamahAkAvye . [bhImarAjaH] akAri tpH| kriyante kAriSyante siddhayaH / atra 'ekadhAtau" [86] ityAdinA jikyAtmanepadAni // .. zreyopAci / pacyate / pakSyate / apakta dviDDoko hRt / dugdhe / adugdha gaurvasUni / ityatra "paciduheH" [ 87 ] iti jikyAtmanepadAni // - apakta dviDloko hRt / adugdha gaurvsuuni| ityatra "na karmaNA jic" [ 88 ] iti na jic // _ no vAruddhAmutra lokaH / atra "rudhaH" [ 89 ] iti na jic // .. atha bhImo rAjye svamanadhikAriNamevAha / ko vAkAri vyAkRteti smRtiH kA putra rAjyaM yatsati bhrAtarIze / maivaM kArSIauradugdha svayaM cedugdhAnaheM sA hi nAdohi tAta // 19 // 19. he tAta bhrAtarIze rAjyadhurAdharaNakSame sati vidyamAne yatputre rAjyaM bhavatItyevaMvidhA smRtiH kA vyAkRta / vyAkArSIdapaprakaTadevaMvidhAM smRti smRtikAraH / prayokraivaM vivakSyate nAyaM vyAkArSIkiM tviti smRtiH svayaM vyAkRta / na kApyevaMvidhA smRtiH prakAzate smetyarthaH / vA yadvA bhrAtarIze sati kaH pUrvo nRpaH / itiratrApi yojyaH / itIdRzastvatsadRzaH putre rAjyasya sthApayitetyarthaH / akAri akArSIdityevaMvidhaM putrAya rAjyasya dAtAraM kazcidamAtyAdirupadezadAnAdinA / sa evaM vivakSitavAnnAhamakArSa kiM tviti svayamevAyamakAri bhrAtari samarthe sati putrAya rAjyasya dAtA tvamiva na kopi pUrvanRpobhUdityarthaH / etenAtmano rAjyAnahatvamuktam / tasmAdevamidaM mahyaM rAjyasamarpaNaM mA kArSIH / nanvevaM kRte ko doSa ityAzaGkaya dRSTAntopadarzanadvAreNa doSamudbhAvayati / -1bI ze / mevaM. . 1 e t / adeg. 2 I degdhikaraNa'. 3 sI DI gamAha'. 4 I vIdevaM. . Page #603 -------------------------------------------------------------------------- ________________ 595 [hai0 3.4.91.] aSTamaH srgH| gaurityAdi / hi yasmAddhetordugdhAnaha udararogAdidoSeNa dugdhapAnAyogyavatsAdinimittaM nimittasaptamIyam / cedyadyapi gaurdhenuH svayaMmadugdhAdhukSadakSArayadgAM vatsa evaM na / kiM tu svayamadugdha vatsasnehAdinA svayaM kSaritavatItyarthastathApi sA gaurnAdohi pUrvavatkarmakartRtvavivakSAyAM tattvato na svayaM kSaritavatI yadarthamadugdha tsyaayogytvaat| evaM bhrAtari samarthe sati rAjyAnasya mahyaM rAjyaM dattamapyadattamityarthaH // vyAkRta akAri / adugdha adohi / ityatra "svaraduho vA' [ 90] iti vA jinna // rAjJAthokto nAgarAjopyataptoce ca jyeSTho yattapotapta pArthaH / no rAjyAyAtapta kenApi pazcAbhAtrAyaM tatki janodyAnvatapta // 20 // ___20. atha bhImoktyanantaraM rAjJA durlabhenokto rAjyAGgIkArAya bhaNito nAgarAjopyAstAM bhIma ityapyarthotapta rAjA nAgarAjamatApsIdevaM na / kiM tu svayamevAtaptAsamAdhinA saMtaptastathoce ca / kimityAha / yaditi yadArthe / yadA jyeSThaH pArtho yudhiSThirastapo vratamataptAkArSIttadA pazcAtkenApi bhrAtrA bhImAdinA rAjyAya no atapta nAtyantamutkaNThitaM kiM tu sarvairapi tapazcaritamityarthaH / tattasmAddhetorayaM jano mallakSaNodya sAMprataM bhrAtrA durlabhena kimanvatapta kimiti rAjyabhArAropeNAnutApyate sma / etenAhaM rAjyaM nAGgIkariSye kiM tu bhrAtrA saha taponucarighyAmItyuktam // karmakartari / nAgarAjopyatapta // kartari / atapta tapaH pArthaH // bhAve / kenApi no atapta // karmaNi / anvataptAyaM bhrAtroM / atra "tapaH kartR" [ 91] ityAdinA na jic // 1 DI yamevAdu. 2 vI sI bhic // 3 sI DI tami. 4 I ropaNAdanu'. 5 e bI trA / tadeg. - - - Page #604 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye [ bhImarAjaH] netyacIkarata na vyakRtAyaM nodazizriyata kiM tu tadAbhyAm / abhyaSeci sa vinIya sutaH prAsnoSTa khaM kusumavarSaNatazca // 21 // 21. ayaM nAgarAja iti pUrvoktaprakAreNa nAcIkarata nAkArSIditi prakAra imaM rAjAnaM prayokraivaM vivakSyate nAyaM nAkArSItika tu nAkAryayaM svayameva taM svayamakriyamANamiti prakAraH / prAyuta Nigi nAcIkaraditi prakAra imaM rAjAnaM puna: prayoktavaM vivakSate evaM na kiM viti nAcIkaratAyaM svayameva / yadvA nAkArSIditi prakAra imaM rAjAnaM tamakRtavantaM durlabhaH prAyukta Nigi nAcIkaraditi prakAreNemaM rAjAnaM durlabhaH sa evaM vivakSitavAnnAhaM nAcIkaraM na ceti prakAro nAkArSItkiM tviti nAcIkaratAyaM svayamevoktarItyAyaM svayameva rAjA nAbhUdityarthaH / rAjyadAnaprastAvAdatra rAjeti gamyate / tathetyuktaprakAreNAyaM na vyakRta vikarotirvalganentarbhUtaNyarthaH karmasthakriyaH na vyakArSInna vikRtya(tyA?)kArSIditi prakAra imamevaM na kiM tu na vyakRtAyaM svayamevoktarItyA rAjyAdivAJchotthavikAravAnnAbhUdityarthaH / tatheti nodazizriyata nodazizriyannauddhatya (tyA)kArSIditi prakAra imamevaM na kiM tu nodazizriyatAyaM svayameva / uktarItyA bRhaddhAturucitapratipattikaraNAnnoddhatobhUdityarthaH / kiM tu tadAbhyAM durlabhanAgarAjAbhyAM sa suto bhImo vinIya madhurAlApazikSayA saMbodhyAbhyaSeci rAjyebhiSiktaH / tathA khaM vyoma kusumavarSaNataH puSpavarSAtprosnoSTa ca / antarbhUtaNyarthatvAtsakarmakatve prAsnAvIkusumavarSaNaM kartR khaM karma / evaM na kiMtu prAsnoSTa ca khaM svymev| devatAprabhAvAtpuSpavarSeNa kSaritaM cetyarthaH / vastulyayogitArthaH / yadaiva sobhyaSeci 1 bI I "yukta Nideg 2 bI yovaM. 3 bI sI DI vakSyate. 4 bI I yukta Ni. 5 bI vAnnahaM. 6 sI DI jyapradA . 7 e sI DI I degyannoddha'. 8 e deglApAyazi. 9 bI sI prAznoSTa. 10 DI va sa tAbhyAmabhya. Page #605 -------------------------------------------------------------------------- ________________ [ hai. 3.4.92.] aSTamaH srgH| 597 tadaiva kusumavarSaNataH khaM prAsnoSTetyarthaH / etenAsya rAjyAbhiSeketizubhanimittoktiH // __Ni / nAcIkaratAyam // / prAstroSTa kham // bhi| nodazizriyatAyam ||aatmnepdaakrmk / na vyakRtAyam / atra "Nisnu' [92] ityAdinA na mic // rATsathAlamakRtAbhinavaH solaMkariSyata ito na yathAnyaH / khApure punarabUbhuSatAdyothAnujaH samamalaMkurute sma // 22 // 22. sobhinavo rADAjA bhImastathAlamakRtAlamakArSIt / tathA prakAraH / tamevaM nAlamakRta sa svayameva rAjyazriyA tathA reja ityarthaH / yatheto bhImAdanyoparobhinavorADAlaMkariSyate nAlaMkariSyatyanyaM yathA prakAra evaM na nAlaMkariSyatenyaH svayameva na zobhiSyata ityarthaH / upalakSaNatvAdyathAnyo na zuzubhe na zobhate ca / sarvarAjotkRSTo raajaabhuudityrthH| tathAdyaH pUrvo rAT punardurlabhaiH svaHpure svarganagarebUbhuSata / AdyarAjaM svaHpuraM karjabUbhuSatsvamahAlamakArSIdevaM na svayamevAbUbhuSataM reja ityarthaH / atha tathAnujo nAgarAjaH svaHpure samaM sahAlaMkurute sma / karmakartRvivakSA pUrvavat / durlabhanAgarAjau svarge maharddhiko devau sahacarAvabhUtAmityarthaH // mAtra bhUmibhuji bhUSayate bhUrbhUSayiSyata ivAdhivali dyauH| kIrtiratra cajayinyacikIrSiSTa sma cAmbudhi cikIrSata RddhiH // 23 // 23. adhibali balidaitye rakSakatvenAdhAre rakSyatvenAdheyA dyauH 1 e sI jayanya. 1 sI DI kezu. 2 DI snu / prasno. 3 bI rAjamI'. 4 bI sI DI vaM nA. 5 e nyonyazu 6 sI DI tadAthaH. 7 bI bhaH svapu. 8 sI DI Sat / A', 9 sI jaM svapu. 1. DIpat re'. 11 lI jaH svapu. 12 e rakSAve. Page #606 -------------------------------------------------------------------------- ________________ 598 vyAzrayamahAkAvye [ bhImarAjaH ] I svarge yathA bhUSayiSyate / balirindro bhaviSyatIti prasiddherbhUSayiSyati yAM balirevaM na / svayameva bhUSayiSyate dyaurbale: suprabhutvAcchobhiSyata ityarthaH / tathAtra bhUmibhuji bhIme nyAyarakSakatvenAdhAre vartamAnA bhUrbhUSayate sma / karmakartRvivakSA prAgvat / ata evAtra bhUmibhuji sati jayinI sarvakIrtyatkRSTatvena vijayamAnA kIrtizcaitadAnapuNyakRtA khyAtizcAmbudhi samudramabhivyApyA cikIrSiSTa / acikIrSIdayaM kIrtimevaM na / kiM tvacikIrSiSTa kIrtiH svayaM bhavitumaiSIdvistRtetyarthaH / tathA RddhizcaitadIyA bhUsainyAdisaMpaJcAmbudhi cikIrSate sma / pUrvavatkarmakartRvivakSA // 9 kI suyazasya cikIrSiSyanta AdyacaritAni taduccaiH / aJjasA ripugaNazca cikIrSISTeti tatra kirate sma nRNAM vAk // 24 // 24. tatra bhImaviSaye nRNAM vokkirate sma / kiranti sma vAcaM nara evaM na / kiM tu svayameva kirate sma prasasAretyarthaH / kiMbhUtA / yadyasmAddhetorasya bhImasya suyazaH parAkramakRtA khyAtirvyakIrSTa / vyakArItsuyazoyamevaM na / kiM tu svayaM vyakISTe suyazaH sarvatraitastato gatamityarthaH / tattasmAduccairatizayitAnyAdyAnAM pUrveSAM rAmacandrAdInAM caritAni daityoccheda sarva digjayAdIni caritrANyasya cikIrSiSyante / cikIrSiSyatyAdyacaritAnyayamevaM na / kiM tu svayamevAdyacaritAnyasya cikIrSiSyante bhavituM vAJchinti / yazovistArAdayaM rAmacandrAdipUrvanRpatulyo bhaviSyatItyarthaH / ityevaMvidhA / agretana itiratrApi yojyaH / tathAsya ripugaNosA sAmastyena cikIrSISTa / cikIryAdvikSipyaddhisyAdripu 7 1 e rSiSTa kIrtiH, 4 bI vAkkira. 5 eyaM vAkI 8 sI 'vyante bhavituM vAnchiSyanti / . 2 ethA rudvicai 3 embudvi ci' bI 'budhiM ci . 7 e diggayA. * 6 e 'tyo sarvacche 9 DI pyAdri . Page #607 -------------------------------------------------------------------------- ________________ [hai0 3.4.93.] aSTamaH srgH| 599 gaNamayamevaM na / kiM tu svayameva cikIrSISTa svayameva vikSepaviSayo bhUyAdityevaMvidhau ca / etenAtyantaM janAnurAgoktiH // yadyagISTa girate parigIrSISTetyakArayata sindhuSu nItiH / na prajAsu punarucchrayate smAsminkalirvikurute sma na cApi // 25 // 25. asminbhIme rAjJi satyagISTa / agArInmahAmatsyo matsyAntaramevaM na / kiM tvagISTa svayameva prakaraNAnmatsyaH svayameva galavivareNAdho gataH / tathA girate tathA parigIrSISTa / ubhayatrApi pUrvavatkamakartRvivakSAyAM matsyaH svayameva galavivareNa saMcarati saMcaryAcetyarthaH / ityevaMvidhA bhUtavartamAnabhAvikAlatrayaviSayA nItiH svajAterapyabalino balinA parAbhavarUpo mAtsyo nyAyo yadi paraM sindhuSvandhiSvakArayata / akurvanniti nItiM matsyAstAnkurvatonukUlAcaraNena sindhavaH prAyuJjata / Nig / iti nItimakArayanmatsyaiH sindhavaH / prayoktaivaM vivakSitavAnna sindhavo matsyairiti nItimakArayan / na ceti nIti matsyA akurvan / kiM tviti nItiH svayamakArayata / samudreSveva mAtsyo nyAyaH prAvartatetyarthaH / na punaH prajAsu lokamadhya iti nItirucchrayate sma / prajA iti nItiM nocchrayanti smaivaM na / kiM tu nocchrayate smeti nItiH svayameva / bhImasyAnyAyinAM zAsakatvAtprajAsa~ mAtsyo nyAyo noz2ambhate smetyarthaH / ata evAsminsati kalirapi kalikAlopi kalahopi vA na ca naiva vikurute sma vyakRtetivatkarmakartRvivakSAyAM nojajambha ityarthaH // 1 DI meva na / . 2 e bhUAdi. 3 DI dhA vA ca / . 4 DI girAte. 5 bI po matsyo. 6 I mAtsyanyA. 7 e dipari pa0. 8 sI vo mAtsyai. 9 DI matsari. 10 sI nIti sva. 11 e cchte. 12 sI nIti sva. 13 bI su mAtsyo. 14 e deglikA. 15 DI tipUrvava. Page #608 -------------------------------------------------------------------------- ________________ 600 byAzrayamahAkAvye [bhImarAjaH] prastute sa kila gauH svayamasminparyavArayata cAsya camUstAm / macchinatti yudhi sAdhvasirasyeyAja cArirudhireNa kRtAntam // 26 // 26. kileti satye / asminnRpe sati gauH pRthvI presnute sma / presnauti smAkSArayadgAM ratnAnyayamevaM na / kiM tu svayameva prasnute sma / suprabhorasyAnurAgeNa svayameva ratnAdidAnonmukhI babhUva / tathAsya bhImasya camUzca tAM gAM paryavArayata / paryavArayattAM camvA kRtvAyamevaM na / kiM tu camUH svayaM tAM paryavArayata rakSArthametaJcamU: pRthvI pariveSTitavatItyarthaH / etena pRthvIbhImayomitha upakAra ukta: / parivRttiralaMkAraH / tathAsyAsiH khaDgo yudhi sAdhu kSatriyocitaM yathA syAdevaM chinatti sma / asinA sAdhucchinattyayamarInevaM n| kiM tu sAdhvasizchinatti sma svayameva / ata eva cAsyAsirarirudhireNa kRtvA kRtAntamiyAjApUjayat // kopi nAcakamatApaninAyApyAcakANadiha rAjJi parastrIm / nItivama'ni yadeSa jajAgArAtitikSata ca na kacidAgaH // 27 // 27. ihAsmin rAjJi sati kopi parastrIM nAcakamata neyeSa tathA nApaninAya nApajaDhe nAcakANadapi / apiH samuccaye / kAmavazAdAtasvarapUrvaM nAzabdAyayaMt / etena parastrIviSayA manaHkAyavacasAM nivRttiruktA / yadyasmAddhetoreSa bhImo nItivadmani nyAyamArge jajAgArodyatobhUt / tathA kacinmitrAdAvapyAgoparAdhaM nAtitikSata nAsahata / 1e praznute. 1 DI pRthvIH pRsnu. 2 bI prasnute. 3 bI praznauti. 4 vI vRttira. 5 e degsyAsikha'. 6 e taM tathA. 7 bI I degdhu smacchi. 8 e sI api sa. 9 DI. bdAyat. 10 sI DI yata / e. 11 bI. deghat // .. Page #609 -------------------------------------------------------------------------- ________________ [ hai0 3.4.93. ] aSTamaH sargaH / 601 araateeyegAma sa tenATATyAMTiTipati sma na cauraH / kopi nADDiDipaTTiTiSAyAM sarva ubjijiSati sma yathAvat ||28|| 1 28. sa bhImopathagAnsteyAdyanyAyamArgagA~llolavIti sma bhRzamabhIkSNaM vA ciccheda / tena hetunA cauro nATATyata caurikArthaM na bambhramyate sma / nATiTiSati sma na cATitumaicchat / tathA kopyATTa - TiSAyAM hiMsecchAyAmatikramecchAyAM vA nADiDipannAbhiyoktumaicchat / kiM tu sarvopi yathAvadyathocitamubjijiSati sma RjUbhavitumicchati sma // bADhamindidiSaderciciSaccAraryadatra nRpacakramazeSam / sAjijIyiSati nApi vRkonyaH ko hAjIyiyiSati sma bubhukSuH // 29 // 29. azeSaM nRpacakramatra bhImeraryadarya svAminamAkhyat / kITaksat / bADhamatyarthamindidiSadIzvarIbhavitumicchadata evArciciSadarthAdbhImaM pUjayitumicchacca / tathAtra nRpe sati dayAlutvena sarvayatnAniraparAdhajantumAri vyasanavArakatvAdvRkopyaraNyazvApi bubhukSuH kSudhArttaH sannAjijIyipaiMti smAjecchAM necchati sma / modakArthI bubhukSAM vAJchatItivadicchAyA apIcchA / hi sphuTamanyaH ko bubhukSurajIyiyiSati sma na kopItyarthaH / anenAsyAtidhArmikatvoktiH // 3 e sI 'cArA'. ? eft. degaifefeqdeg. 2 e bI I darzvici 4 e jIjiviSa yAmiti 1 "darya svA. 5 bI 8 e cchAyA / hi. 76 3 bIryadArtha. 4 e 7 sI ta mA. 2 esI merA DI 'Ara'. 'ksan / bA. 6 vI Dhamitya.. 9e bhukSyajIjiyiSa Page #610 -------------------------------------------------------------------------- ________________ 602 vyAzrayamahAkAvye [bhImarAjaH] jAtvajIyiSiSati sa na kazcidyacchriyaH kSitibhujIha yatheSTam / . drAksvarAdyaparanAmajadhAtvekasvarAvayavavadvirabhUvan // 30 // 30. yadyasmAddhetoriha kSitibhuji rAjJi sati zriyo lakSmyo yA yA zrIriSTA yatheSTaM yathepsitaM dvirabhUvan dviguNIbabhUvurAllokasya / kiMvatsvarAderaparenye vyaJjanAdayo ye nAmajadhAtavo nAmadhAtavasteSAM ya ekasvarA avayavAste yathA / puputrIyiSati / putitrIyiSati / putrIyiyiSati / putrIyiSiSati / ityAdau yatheSTaM prathamAdyavayavAnAmanyatamA dvirbhavanti dvirucyante tasmAdvahudhanatvAddhetorjAtu kadAcidapi na kazcitkopyajIyiSiSati sma / yadi mamAjA syAttadA zobhanamiti chAgecchAM neccheti sma / etena prajopari rAjJaH zubhacetaskatvoktiH / zubhacitte hi rAjJi prajAH zriyA vardhante / / bhUSArtha / alamakRta sH| naalNkrissytenyH| sama[ma]laMkurute / abUbhuSatAdyaH / bhUSayiSyate dyauH / bhUSayate bhUH // sannanta / acikIrSiSTa / cikIrSiyante / cikIrSate // kirAdi / vyakISTa / cikIpISTaM / kirate / agISTa / parigIrSISTa / girate // Nyanta / akArayate // snu / prastute gauH // zri / nocchrayate // AtmanepadAkarmaka / vikurute / eSu "bhUSArtha'' [ 93 ] ityAdinI jikyau na // paryavArayata camUstAm / ityatra 'karaNa' [ 94 ] ityAdinAtmanepadaM kvacisyAt // kvacinna / sAdhvasizchinatti // dvitIyaH ( dvAdazaH ) pAdaH samarthitaH // 1 DI I tavaste'. 2 I rAva, 3 bI yiSaSa. 4 sIDI degcchanti sma. 5 sI prajA zri. 6 vI abubhu. 7 sI payaMte. 8 sI dhyate / cideg 9 e degSTagi. 10 e degta // sa / pracute. 11 sInA nikyau. 12 I daH lakSaNataH sa. Page #611 -------------------------------------------------------------------------- ________________ [ hai0 4.1.8. ] aSTamaH sargaH / 603 iyAja | acakamata / ityatra " dvirdhAtuH " [1] ityAdinA dviruktiH // prAgiti kim / apaninAya / atra vRddhyAdeH svaravidheH pUrvameva dvitvaM siddham // jajAgAra / a (A) cakANat / ityatra "AdyoMza" [2] ityAdinA dviruktiH // atitikSata / lolavIti / atra " sanyaGazca " [ 3 ] iti dvitvam // 4 aTiTiSati / ATADhyata / ityatra "svarAderdvitIyaH " [4] iti dvitvam // ubjijiSati / aTTiTiSAyAm | ADiDiSat / indidiSat / ityatra "ne bada 0" [ 5 ] ityAdinA saMyogasyAdayau badanA na dviH syuH // arcicit / ityatra " ayi raH ' ," 6] iti rasya na dvitvam // ayIti kim | Aryat // ajijIyiSati / ajIyiyiSati / ajIyiSiSati / ityatra "nAmnaH" [ 7 ] ityAdinA dvitIyAdAraMbhyaikasvarovayavo dviH syAt // 11 svarAdyaparanAmajadhAtvekasvarAvayaiva vahnirabhUvannityupamayA "anyasya " [8] iti 93 sUtrodAharaNAni puputrIyipatItyAdIni sUcitAni // nAbhyasUyayiSati sma ne cAkaNDUyiyatparadhaneSviha kazcit / nAsusopupiSataiSa divA yannApi sopupiSate sma nizAyAm // 31 // 31. iha rAjJi sati kaJcitkopi naraH paradhaneSu viSaye nAbhyasUyiyiSati sma rAjAvagrahapAtAdyarthaM caurya drohopArjitatvAdyasa doSAnu1 e bI sI DI na vAka.. 2 e bI I sopa, 1 e Adyoza.. 2 sI lavaMti. 3 sI DI Iti / ityatra . 4 bI sI DI 'ti / aTA. 5 sI DI navadanetyA. I navetyA. 6 e sI DI I 'yo vada. 7 I acici. 8e ati. arAryata. 10 I ramyeka. 11 e vo dvisyA 'ni suputrI 14 sI rAjJAva. 12 bI 9 vahni sIm / 13 e Page #612 -------------------------------------------------------------------------- ________________ 604 vyAzrayamahAkAvye [ bhImarAjaH ] dbhAvayituM naicchannAkaNDUyizca / kaNDUyantaM na prAyuGka / lakSaNayAha / tAni prApnomIti vAcchAtirekaM kurvantamanyaM na prayuktavAn / yadyasmAddhetoreSa bhImo divA nAsusopupiSatAtyarthaM svapnaM naicchannApi nizAyAM soSupiSate sma prajApAlanAyAM sadodyatobhUdityarthaH // akaNDUthiyet / abhyasUyiyiSati / ityatra "kaNDAdestRtIyaH" [9] iti dvitvam // 19 asopupita / ityatra "punarekeSAm" [10] iti dvive kRte punardvitvam // keSAmiti kim / sopupiSate || zrIriheyiyiSati sma na vAcA vAgapISyaiiSiSati sma tayA na / tAM juhoti viduSAM sma ca jihetyuccakaizca sacarAcarakIrtiH // 32 // 32. iha bhIme zrIrvAcA saha neyiyiSati sma neyitumaicchadvAgapi tayA zriyA saha yati sma anyonyaviruddhe api zrIvAcau virodhaM vihAyatrAvatasyaturityarthaH / ata eva viduSAM tAM lakSmIM juhoti sma ca dadau ca / tathA carAcare sakale jagati carAcarA paribhrAmyantI vA yA kIrtirdAnapuNyotthA vidvatkRtA khyAtiH saha tayA yaH sa tathA sannuccakairatizayena jihveti sma ca / etena mahApuruSatvoktiH // krIDayApi calitetra mahIpATUpaTAta patApataghUlyA | drAkkalAcalaghanAghanabuddhyA bhUdAvadamukho guhabahIM // 33 // 33. atra bhIme krIDayapi rAjapATyApi calite prasthite madyA 1 bI Sa . 1 bI I yukta / la. sI 'soSapi. 8 bISa 9 I 'yAtra ta . 2 e ni pApno 3 bI vartama 5 vI yata / a. 6 sI 'viSyati. 10 bI yA rA. 4 e bI 7 esoi Page #613 -------------------------------------------------------------------------- ________________ [hai0 4.1.15.] aSTamaH sargaH / 605 bhuvaH pATUpaTAni khuraprahArairvidArakoNi yAnyArvatAnyazvaughAstaiH patApatocchalantI yA dhUlI tayA kRtvA calAcalaghanAghanabujhyA sthirAmbudAzaGkayA guhabI skandamayUro drAgvadAvadamukhaH kekAzabdakorivakobhUt / anenAzvasaMpadutkarSosyoktaH // aibhamasya madaciklidahastaizcanasAcalapaTUpaTadantam / mIdaGgaNamasAhadihAbdAnvismayaM jagati kasya na dozvat // 34 // 34. asya bhImasyai hastivRndamiha pRthvyAM kasya vissayamAzcarya na dozvanna dadau / yato madena ciklidA AH ye hastAH zuNDAstaiH kRtvA~GgaNaM bhUmi mIsiktavanmadonmattamityarthaH / tathA canasA nirmalAH kuTilA vAcalapaTUpaTA dADhayenAdrINAmapi vidArakA dantA yasya tattathAbdAnmeghAnasAvatprati dvipAzaGkayAsoDhavat / / IyiyiSati / IyiSiSati / ityantra "yiH sanveyaH" [11] iti dvitvam // juhoti / jiheti / atra "havaH ziti'' [12] iti dvitvam // carAcara / calAcala / patApata / vadAvada / ghanAdhana / pATUpaTa / ityete "carA. cara0" [13] ityAdinAci kRtadvitvA nipAtyA vA / pakSe / acala ityaadi| kecittu paTUpaTeti nipAtayanti // ciklidacanasau / "ciklida0" [14] ityAdinA nipAtyau // dAzvat / asAhvat / mIr3hat / ityete "dAzvat0" [15] ityAdinA nipaatyaaH|| 2 I dAsvat. 1 sIDI kAni yA . 2 sI kArava'. 3 e degsyaivaM hadeg. 4 I dAsvanna. 5 e dau / tato. 6 e vAgaNaM. 7 e Dhansikta. 8 sI deglA vAMca'. 9 e cida. 10bI dacikkusau. DI dacina. Page #614 -------------------------------------------------------------------------- ________________ 606 byAzrayamahAkAvye [bhImarAjaH] jJIpsatIpsati sataH sma sa IrmuH smAbhidhIpsati ca dhipsati zatrau / mokSati sa vimumukSati cornAmumukSadanimitsati zastram // 35 // 35. sa bhImaH sataH sAdhUnIsurantarbhUtaNigarthatayA vardhayitumicchuH sannIpsati sma prAptumicchati sma / tathA jJIpsati sma jJapayituM toyitumiyeSa / tathA dhipsati dambhitumicchati zatrau viSayobhidhIpsati sma ca / tathA kSatriyottamatvena zastraM vimumukSati moktumicchati zastramokSamicchatItyarthaH / zatrau viSaye zastramuccairatizayena mokSati sma ca / tathA zastramanimitsati kAtaratvena nimAtuM prakSepnumanicchati zatrau zastraM nAmumukSanna prakSepnumaicchat // na hyamitsadapazastramamitsatkSmAM balairjaladhimapyamimAsat / ditsayA sa~ ca sa dhitsati lakSmI ditsati sa khalu nArthina AzAm __36. sa bhImopazastraM zastrarahitaM na hi naivAmitsaddhantumaicchat / tathA balaiH sainyaiH kRtvA kSmAmamitsajaladhimapyamimAsad mAtumaicchat / etena sArvabhaumatvoktiH / tathA ditsayA dAnecchayA lakSmI dhitsati sma vardhayitumiyeSa / ata eva khalu nizcayenArthina AzAM manorathaM na ditsati sma na khaNDayitumaicchat // 1 sI DI ItsuH smA. 2 e nAmamukSa. 3 bI micchati. 4 e micchada. 5 e dicchayA. 6 DI sma sa. 7 e lakSmI dicchati. 8 DI sma na kha. 1 DI rthastayA. 2 bI mitsuH sa. 3 e pami. 4 I degna vi0. 5 e I ye ucai. 6 e bI sI micchati. 7 e satumA. 8 sI DI thinAmAzAM. Page #615 -------------------------------------------------------------------------- ________________ [ hai0 4.1.16.] aSTamaH srgH| 607 dhitsati sa na payopyavitIrNa tajanaH kathamalipsata vittam / / nAtra kopi samaripsata kopAtsontakepyavinaye yadazikSat // 37 // 37. yadyasmAddhetoH sa bhImovinayepanyAye satyantakepi yamepi viSayezikSacchaktumaicchat / anuzAsituM samarthobhUdityarthaH / tattasmAkhetoratra jagati janovitIrNamadattaM payopi jalamapi na dhitsati sma na pAtumiyeSa / kathaM punaravitIrNaM vittaM dravyamalipsata prApnumaicchanna kathamapItyarthaH / tathA na kopi kopAtsamaripsata saMrambhaM cakre / caurya kalahaM ca na kopi cakra iti bhAvArthaH / / pitsate sma zaraNArthamapitsannArirAtsuratha vA ya imaM hi / taM sma ritsati na kopi na kaucidredhaturna khalu kepi ca redhuH||30|| 38. yo naropitsanpatitumanicchannabhraMzitukAmaH saJ zaraNArthaM svarakSAyAyatha vA ya ArirAtsuH sevitukAmaH san hi sphuTamimaM bhImaM pitsate sma jigamiSati smaM taM naraM kopi na ritsati sma na hiMsitumaicchanna kau citkAvapi taM redhaturjannaturna kepi ca taM khalu nizcayena redhuH|| tvaM hi redhitha rarAdha tu nAyaM tvaM vireNitha vireNuramI tat / no yadA babhaNithAvabhaNuH ke sonvazAditi vibodhya savAdAn // 39 // 39. sa bhImaH sahavAdena ye tAnsavAdAnmitho vivadamAnAnnarA. 1 e tadyanaH. 2 sI tra kepi. 3 bI picchannA 4 bI reNatha. 1 I sitaM sa. 2 sI DI cchat / ka. 3I ke / kraurya. 4 bI haM na ca ko . 5 DI rthaH // vitsa 6e pate sma. 7 e sma naM taraM. 8 sI DIra na ko. 9 DI pi na re'. 10 bI tujaghatu. 11 I ca khadeg.. Page #616 -------------------------------------------------------------------------- ________________ 608 ghyAzrayamahAkAvye [ bhImarAjaH] 0214 nvibodhya saMbodhyAnvazAtpunarevaM na kAryamityazikSayat / kathaM saMbodhyetyAha / aho puruSa hi sphuTaM tvaM redhitha ghAtaM kRtavAnna tu nai punarayaM naro rarAdha / tathAho yasmAttvaM vireNiya viruddhamavocastattasmAdamI narA vireNuryadA tvaM no babhaNitha nAvocastadA ka AbabhaNuH / na kepISadapyUcurityarthaH / tasmAttavaiva doSoyamityuktaM syAditi // jJIpsati / Ipsati / ityatra "jJapyApa0" [16] ityAdinA jJIpIpAdezau na ca dviH // IrmuH / atra "Rdha I" [ 17 ] iti-I na ca dviH // dhipsati / abhidhIpsati / ityatra "dambha0" [18] ityAdinA dhidhIpau na ca dviH|| mokSati vimumukSati / ityatra "avyApyasya muceogvA" [19] iti vA mok na ca dviH // avyApyasyeti kim / zastraM nAmumukSat / DumiMgR / animitsati // mIti mIDamIMgzorgrahaNam / nAmitsadapazastram // meti mAkmAGkameDA grhnnm| amitsatkSmAm // dAsaMjJa / ditsayA / ditsati / dhitsati lakSmIm / na dhitsati / ityatra "mimI0" [ 20 ] ityAdinA svarasyenne ca dviH // mAMGkamaDorudAharaNe svayaM jJeye / mAtenecchantyeke / amimAsat // samaripsata / alipsata / azikSat / apitsat / pitsate / atra "rabhalabha0" [21] ityAdinA svarasyenna ca dviH // 1e bodhetyA. 2 e tu pu. 3 sI nara'. 4 DI It na. 5 bI dhipadhIpau. 6 sI vimukSa. 7 bI avApya'. 8 pa nAnAmu. 9DI DumenT / a. 10 e bI minT / a0. 11 bI minchati. 12 bI ti mI mIzo' sI ti mIta mI. 13 DI mIGga mI. 14 eka mIgzo'. 15 sI mAMka mAMdeg 16 DI mAMGkame . bI mAMGkameMDAM. 17 sI na dviH. 18 bI dviH // mAGkama~Do'. 19 DI "sat / a. 20 DI api. 21 bI san / pi. 16 Page #617 -------------------------------------------------------------------------- ________________ aSTamaH sargaH / 609 3 risati / ityatra "rAdhervadhe " [ 22 ] iti svarasyenna ca dviH // vadha iti kim | ArirAtsuH || [604.1.24.] redhatuH / redhuH / redhitha / ityatra " avit" [23] ityAdinA svarasyainna ca dviH // aviditi kim / rarAdha // vireNuH / vireNa / ityatra "anAdezAdeH " [ 24 ] ityAdinainna ca dviH // anAdezAderiti kim | AbabhaNuH / babhaNitha | taM carau rahasi bhejaturanyedyuH praphelaturidaM ca varcastau / 40. 3 svena phelitha vibhejirthaM cAjJAM yannimittamavadhAraya tannau // 40 // anyedyU rahasyekAnte carau herikau taM bhImaM bhejatustathA tau carAvidaM vacaH praphelatuzca / phaliratrAntarbhUtaNigarthaH sakarmakaH / niSpAditavantAvUcaturityarthaH / tadevAha / he rAjanyannimittaM yasya kAryasya hetostvaM nAvAvayoH svena dhanena kRtvA phelitha phalitavAnA - jJAmAdezaM vibhejitha ca vibhAgena dattavAMzca tadvadhAraya zRNu // Avayostvamavateritha yasmAttena teriva mahIM kila puNDAH / trepire na vacasAjJapayanyatsvenithArhamatha sasvanidhAnyat // 41 // 41. he rAjanyasmAttvamAvayoravateritha dhanAdi dattavAMstena hetunAvAM mahIM teriva tIrNau paribhrAntAvityarthaH / kileti satye / yadamucitaM saMdezAdyaiAjJapayaMstvaM svenithAvocothAtha vAnyadanahaM daNDAdikamoMjJa 1 sI ca sau | sve'. 2 sI mitha. 3 sIDI thavAzAM. 2 bI aviv i. 3 e niSkAdi. 1 bI ricchati. 5 e sI DI 6 DI 'nitha vAcocithA . 8 DI karma jJApa. 1919 dyAjJApa. 9 e sI mAjJApa. 4 bI 'ribhrAtAvi'. 7 bI vocAthA. Page #618 -------------------------------------------------------------------------- ________________ dvyAzrayamahAkAvye 610 [ bhImarAjaH ] payansasvanitha yattadornityabhisaMbandhAttena vacasAjJAvacanena puNDrAH puNDradezarAjA na trepire na hINA dRSTatuSTAstvadAjJAmaGgIcakrurityarthaH / terivetyatra smaraNaM sadapi na vivakSitaM kiM tu tatpUrvakonubhava iti kRtAsmaraNAH / nihnave " parokSA" [ 3.3.12] iti parokSA // yatre babhramitha kezinamuccairjerithoJjajarithApi ca kaMsam / bhremiyAbhibali vemitha vedAMstaittirIM vavamithApi ca zAkhAm // 42 // pheNithApaphaNithArbhakakelyA tresaSadabhitatrasithoccaiH / goSu rejitha rarAjitha gopaiH syemithApi na ca sasya mithApi // 43 // kepi naiSu viSayeSu tacAjJAM jerurIza na bhayaM jajaruzca / murabhTavibabhramurau murambu rudhiraM vavamuzca // 44 // 42 - 44. he Iza svAminneSu viSayeSu dezeSu tavAjJAmAdezaM kepi nRpA na jerurantarbhUtaNigarthatvAjjaritavantovajJayA na vinAzitavanta ityarthaH / tathA bhayaM na jarjeruzca na vyanAzayaMzca bhItA ityarthaH / ata evAbhyavyavIM lakSyIkRtyAbhimukhaM premustathAdrau babhramustathAmbu svedajalaM vemurakSarannityarthaH / tathA rudhiraM vatramuca / bhayAtirekeNa hi sverdaisravaNaM raktavamanaM ca syAt / ke te viSayA ityeSvityanena ye viSayA vivakSitAstAnnA viSNuH pRthivIpatiriti smRtivacanAdbhImanRpe tattaddezasaMjAtAnAmacyutAvadAtAnAM varNanAdvAreNa jJApayantA vAhaturyatretyAdi / yatreti prativAkyaM jJeyam / yatra vRndAvanAkhye deze bhramitha 1 etra vibhra bI 'tra bibhra 1 etyApisaM . 2 bI puNDra "jarazca. 3 e bI 'jAnaH tre' DI I jAno na. 4 e 5 e lakSmIku. sI lakSIkR. 6 e bI sI DI 'dazrava.. 7 e sI DI nAda vi. 8 sI DI pRthvIpa 9 bI vAhutu 10 eze vibhra. * Page #619 -------------------------------------------------------------------------- ________________ hai0 4.1.25.] aSTamaH srgH| kRSNAvatAreNa kezyAdidaityavadhArthaM bhrAntaH / yathoccaiH kezinaM kezisaMjJamazvarUpaM daityaM jeritha mukhamadhye svabAhupravezena vinAzitavAn / tathA yatra deze mathurAyAM kaMsaM daityamujjajarithApi ca / tathA yatra deze zoNitapurebhibali balidaityaM lakSyIkRtyAbhimukhaM bhramitha vAmanarUpeNa balibandhanIya bhrAntaH / tathA yatra deze kSIrasamudropakaNThe vedAnRgyajuHsAmAkhyAnvemitha matsyarUpeNodgIrNavAn / purA hi kila caturdazabhuvanapralaye hari bhipadme brahmANaM nirmamau / sa ca vedAnasmArSInmAnasAnRSIMzca nirmamau / tasya ca vedAnsmarato jRmbhAyAmAgatAyAM mukhe vivRtekasmAcchaGghAkhyo daityaH pravizya vedAnAhRtya kSIrAbdhau praviSTastatazca jJAnavaikalyena brahmA zUnyobhUnmAnasarSibhizcAmuM zUnyatAvRttAntaM vijJapito harirdivyacakSuSA jJAtaparamArtho matsyarUpeNa kSIrAbdhau pravizya zaGkha hatvA vedAnAhRtya brahmaNo mukhe vAntavAnityaitihyam / tathA yatra deze mithilopavane taittirI tittirerimAM zAkhAM yajurvedAMzaM vavamithApi ca yAjJavalkyarUpeNodgIrNavAMzca / atra kila kasyApi nRpateH praNayinyA nirapatyatAduHkhamapanetumAziSaM dAtuM zAkalyagurorAdezena zAntaveSAkArA vineyA: sadA yayuH / kadAcidanyeSAmasaMnihitatayA guruyAjJavalkyameva prAhiNottaM ca navavayastayA racitacAruveSAkAraM savikAramivAziSaM dAtumudyataM dRSTvAho asya maharSerAziSaH prabhAvaH sthANumapi palla. vayatIti rAjJI savismayamupajahAsa / sa ca kruddhastatpuraH sthANumeva saprabhAvatayA taireva khairakSataiH pallavayitvA guroH samIpamAyayau / sA ca saMbhrAntA tamAnetuM nRpeNa gurumarthayAmAsa / nRpAnurodhAdguruNA nirbadhyamAnopi sa yadA na yayau tadA guruNA kruddhena svayamadhyApi 1 sI zisaM. 2 e lakSIkR. 3 sI nAdaya. 4 e navAna. 5 emAtsA. 6 bI zca tAna. 7 bI vijJApi. 8 e yayurve. 9 sI kyasta'. 10 e ryAiyava . 11 bI tpurusthA sI 'tyuraMsthA'. 12 e va pra. Page #620 -------------------------------------------------------------------------- ________________ 612 vyAzrayamahAkAvye [ bhImarAjaH ] 9 tAni taittirIyANi yajUMSi pratIpaM yAcitaH saMstAni mUrtani tittirirUpANi yogaprabhAvAdvamati sma / vamanAnantaraM maharSiNA tittirIbhUya prasitvA teSAM ca yajuSAM ziSyebhyaH pratipAdanAdyejurvedaprasiddhA taittirI zAkhA jajJe / tasyAzva yAjJavalkyena vAntAni tittirirUpANi yajUMSi kAraNamiti kAryakAraNayorabhedopacArAdvavamithApi ca zAkhAmityupapannaM syAt / yAjJavalkyasya viSNutvenopavarNanaM mahAprabhAvatvAt / yaduktam / yadyadvibhUtimatsattvaM prabhAvotkaTameve vA / tattadevAvagacchetvaM mama tejoMzasaMbhavam // iti // tathA yatra dezeSu yamunAtaTeSvarbhaka kelyA gendukazaGkulA krIDAdikayA bAlakrIDayA hetunA pheNitha gopabAlakaiH saha gataH / tathApaphaNithAgatazca / tatheSanmanAk presitha gendukAdiprahArAzaGkayA bhItaH / tathocairabhitatrasitha cAbhimukhyena bhItazca / viSNurhi kRSNAvatAre kaMsabhayena bAlakAle yamunAtaTastheSu nandagokuleSu goparUpeNoSita ityAgamikAH / tathA yatra deze yamunAtaTe vRndAvane vA goSu dhenuSu madhye rejitha gorakSAdyarthaM govardhanAyuddharaNAdyavadAtaiH zobhitaH / tathA gopaiH parivArabhUtairgopAlaiH kRtvA rarAjitha / tathA syemithApi sissttaashbdaaNshc| kartha ca na ca sasyamithApyanyakAryavyagratAyAM siNTAzabdAnna cakartha ca / gopA hi jAtisvabhAvenAnyakAryAvyagratAyAM siNTAzabdAnkurvanti / kezikaMsavadhAdIni vRttAni lokaprasiddhAnyevetyatra noktAni // 99 12 1 bI rI . 2 eyurve. 3 e bI sI yAiyava 4 bI sI 'valkena. 5 sI DI va ca / ta. 6 sI DI 'zeya N. 7 sI DI ndaku 8 eTe vandA 9 sI DI 'nAbhyuddha . 10 DI 'thAkAryepyanyavya 'thA kAryapyanyavyaH. sI 11 bI yAM zaNTA 12 e siNDhAza. Page #621 -------------------------------------------------------------------------- ________________ [ hai04.1.25.] aSTamaH srgH| 613 khenureSu paphaNustava sUtAH saskhanustava guNAMzca viphennuH| tatrasuH svaviSaye na hi yatresuratra na carA api tadvat // 45 // 45. he rAjaMstava sUtA bhaTTA eSu pUrvokteSu vRndAvanAdiviSayeSu paphaNurjagmuH / tathA vipheNurbhayAbhAvena svecchAcAritvAdviziSTaM jagmuH / tathA svenustvadAzIrvAdAyUcuH / tathA tava guNAnsasvarnuzcAkIrtayaMzca / tathA tava carA api herikA api / kiM punaH sUtAdaya ityapyarthaH / yadvadyathA svaviSaye nijadeze gUrjaratrAyAM na hi naiva tatrasurbibhyustadvattathAtraiSu dezeSu vRndAvanAdiSu na tresuH // sasyamuryadalayo yadu haMsAH syemurAH kuruSu tanna rarAje / reja Iza tava kIrtanamAvabhrAja indrasutavarNanaka vA // 46 // ___46. u he Iza svAminnalayo bhRGgA yatsasyamuH zabdAyitA yacca haMsA: syemustatsyamanam / A iti khede / kuruSu dezeSu na rarAje sukhadaM nAbhUdityarthaH / khedazca tacchabdAnAM madhuratvena sukhadAnAmapyasukhakatvAt / tarhi kiM rarAja ityAha / tava kIrtanaM varNanakaM kuruSu reje / vA ydvaa| indrasutavarNanakamarjunavarNanAbabhrAje karNAhlAdakamabhUdityarthaH // bhreja aila iti rAghava AvabhrAsa IzvaragaNaH paribhrese / bhlesa ArkirajabhUpatirAbabhlAsa ityanudizaM tvayi vAdAH // 47 // 47. ityevaMvidhA vAdAstvayi viSayenudizaM pratidizamabhUvan / ke 1 bI kIrtina. 1 sI DI nustadA . 2 sI nuzcakI'. 3 bI man mA i. 4 e ze na. Page #622 -------------------------------------------------------------------------- ________________ 614 vyAzrayamahAkAvye [ bhImarAjaH ] taityAha / yatha nyAyitvAdinA prakAreNa tvaM bhrAjase tathetyarthaH / aila: purUravA bheje / tatheti rAghavo rAmacandra AbabhrAse zuzubhe / tathetI - zvaragaNa Izvarasya harasyAntaraGgabhaktyArAdhakatvAdguNaH zvetAkhyo raujA bANo vA paribhre / tathetyAkira kasyApatyaM karNo manurvA bhlese zuzubhe tathetyajabhUpatI raghuputra AbabhlAse / iyailAdyA audyanRpAH svaguNaistvayA rnRNAM smAryanta ityarthaH / paribhresa ityatra rasaMyoge hasvasya gurutvAbhA - vAnnacchandobhaGgaH / yaduktam / "visargAnukhAravyaJjanAhAdisaMyoge" / jihvAmUlIya upadhmAnIye visarjanIyenusvAre vyaJjane hAdivarjite saMyoge ca pare hasvopi guruH syAt / ahnAdIti samastavyastasaMgrahAt hasayoge hasaMyoge rasaMyoge ca na guruH / AdizabdAdyathAdarzanaM kvAdisaMyoge ca / eSvatIvraprayatnatvaM saMyogasya gurutvAbhAve he - tustIvraprayatre tu syAdeva guruH // 19 10 teriva / avateritha / trepire / praphelatuH / phelitha / bhejatuH / vibhejitha / ityatra I "tRtrapa" [25] ityAdinainna ca dviH // jeruH jajaruH / jeritha ujjajaritha / bhramuH babhramuH / mitha babhramitha / vemuH 12 vavamuH / vemitha vavamitha / tresuH tatrasuH / tresitha abhitatrasitha / vipheNuH paphaNuH / pheNitha ApaphaiNitha / syemuH sasyamuH / syemithe sasyami / svenuH sasvanuH / 1 16 1 svenitha sasvanitha / reje rarAje / [ rejitha rarAjitha / ] bheje AbabhrAje / paribhraMse AbabhrAse / bhlese AbabhlAse / atra "bhrama" [26] ityAdinA vaivaM na 1 17 ca dviH // 0 1 sI thA jJAyi 2 sI zvarAsya 3 DI rAjabAdeg 4 e tyaM varNoM. 5 bI AdyA nR. 6 sI nRNAmA 7 bI do bhAgaH / ya 8 I 'naM ktAdi 9 bI 'bhAvahe ' 10 erithaH / adeg DI degritha / a0. 11 e 'muH ve. 12 sI 'mithaH va. 13 e phalitha. 14 sI 'thi: sye. 15 e tha ve. 16 sI nitha: sa . 17 e sI DI I 'dviH // thi Page #623 -------------------------------------------------------------------------- ________________ [ hai0 4.1.27.] aSTamaH sargaH / zrethitha zlathamimaM kimu hAraM zrethurevamaparepyatha na tvam / grethitheti paribhartsya vadhUH zaizrandhurandhanarapA bhavadartham // 48 // 5 e 48. andhranarapA andhradezarAjA bhavadarthaM hAraM zrandhuH svayaM gumphitavantaH / kiM kRtvA / vadhUH svabhAryAH paribhaye pratyekaM saMtaye / kathamityAha / imaM hAraM kimu kimiti thaM zithilaM tvaM thatha gumphitavatI / athAtha vA na tvameva hAramevaM zlathaM prethitha / gumphitavatI kiM tarhyaparepyanye madhyAdayopi hAraM kathaM zrethuriti / anenaiSAM bhIma AdarAtizaya uktaH // grethuragryamitihAsamatho jagrandhuradbhuta kathA caritaiste / mAgadhA na khalu debhurataH zazranthiya svakaguNaiH katamaM no // 49 // 49. magadhasya rAjJa ime mAgadhA magadharAjalokAste tava caritaiH kRtvAgryaM pradhAnamitihAsam / itihAso yathAvRttam / tatpradhAnaH prabandhopyupacArAditihAsaH / taM varNanAviraheNa purAvRtta pratibaddhaM prabandhabhedaM thuraracayan / tathAdbhutakathA adbhutA rasAlaMkArairAzcaryakAriNyo yAH kathA dhIrazAntanAyakA gadyabandhAH padyabandhA vA sarvabhASAvarNanArUpAH prabandhabhedastAMzca jagranthuH / khalu nizcayena na debhurna dambhaM cakrurAntarabhaktyA cakrurityarthaH / ato hetoH svakaguNaiH svakA guNAH zauryAdaya eva guNA rajjavastaiH : kRtvA katamaM naraM no zazranthitha na baddhavAn kiM tu sarvamapi vazIca kathetyarthaH // 1 DI 'raMthu . 2 e tha pa 3 I zasranthu. 1 DI 'jAno bhadeg 2 I zasranthuH 'ta / ka. 5 sI kimi 6 DI tvaM thu. 9 sI DI 'dhAnapra 12 e sI DI rava. 615 0 3 sI ribhrarya pra. 4 sI DI thideg 7 sI DI atha. 8 bI sI DI 10 bI sI 'dAstAzca 11 e dambha ca Page #624 -------------------------------------------------------------------------- ________________ TyAzrayamahAkAvye bhImarAjaH] no na debhitha dadambhitha no jagranthithArjavamivAcyutagopaH / sorsi dembhitha punaH kimiti tvAM saMdizanti ymunaatttghossaaH||50|| 50. yamunAtaTaghoSA: kAlindItaTagokulasthalokAstvAM saMdizanti / kathamityAha / he rAjan / ivo bhinnakrame / acyutagopa ivAcyuto viSNuryo gopo godhuksa yathA gopagopyAdiSu dambhaM cakre na cArjavaM cakAraivaM tvaM no na debhitha na nacchadmAkArSIH kiM tu dadambhitha / prathamamayogavyavacchede vAkyam / dambhena sahAyogo vyavacchidyate / dvitIyaM tvanyayogavyavacchede / anyasyApi dambho ghaTate / paraM tvameva dadambhityanyasya dambhena yogo vyavacchidyate / tvameva zatruSvanekadhA chalaM cakathaivetyarthaH / dambhavAnapyayaM kadAcidArjavamapi kRtavAnbhaviSyati netyAha / na jagranthithArjavaM mAyAviSNuH kadAcidapi saralasvabhAvaM no cakarthetyarthaH / yadyevaM tataH kimityAha / asi tvaM so. cyutagopaH / kimiti punaH kimarthaM purnardembhithAnyAdRzarUpaprakAzanenAcyutagopo nAsmIti mAyAM cakarthetyartha iti / etena yamunAtaTaghoSANAmacyuta iva bhIme bhaktyatizaya uktaH / / zrenthithoccicayithApi na puSpaM grenthitha saja ihAkhiladikSu / kIrtibhiH zazasithAzu tamisraM dUragAnvavaNirthava purastAt // 51 // 51. he rAjaMstvaM puSpaM kusumajAtiM noccicayitha nocitavAnna zrenthithApi na prathitavAMzca / paramiha jagatyakhiladikSu kIrtibhiH kRtvA 1bIsIDI 'si debhi. 2 e zrethiyo'. 3 e degthAzru tadeg. 4 e bI sI DI mizraM dU. 1 sI gopAdi. 2 bI raiva tvaM. 3 DI kASIM kiM. 4 DI tyasya. 5 bI I danuvannapya. 6 sI mathi kR. 7 bI DI I viSu ka0. 8 bI I degvaM na ca'. 9 sI DI nirdebhiH. 10 sI the i. 11 bI ktaH // zrandhi.' 12 bI puppha ku. 13 e degcciyatha. 14 vI degnna zranthi'. 15 sI zrethiyA'. 16 DI granthita. Page #625 -------------------------------------------------------------------------- ________________ [ hai0 4.1.29.] aSTamaH sargaH / srajaH puSpamAlo grenthitha gumphitavAn / zvetatvAtsaurabhyAca puSpamAlAtulyA: kIrtIdizi dizi prasAritavAnityarthaH / tathA kIrtibhirdizvAzu tamisramandhakAraM zazasitha vyanAzayo dizo nirmalIcakarthetyarthaH / tathA kIrtibhirdUragAndUradezasthAJjanAnpurastAdivAsthitAniva vevaNithAvoca iva / nikaTasthairiva dUrasthairapi tvaM gItakIrtirityarthaH // tvadyazaH zazasaturdadadAte cAyazaH zazaratuzca guNAMste / IgrayAM vavaNatustvayi doSAnisandhucedinRpatI iha dRptau // 52 // 52. he rAjanniha pRthvyAM sindhucedinRpatI sindhudezacedidezarAjau dRptau darpiSThau santAvIryayA tvatsaMpattau cetaso vyAroSeNa tvadyazaH zazaMsaturjaghnatuH / te tavAyazovarNavAdaM dadadAte ca / tathA te guNAJ zazaratuzca / tathA tvayi viSaye doSAnvavaNatuzca / cotrApi yojyH|| zrethuH zazranthuH / zrethitha zazranthitha / grethuH jagranthuH / grethitha jagranthitha / ityatra "vA zrantha" [27 ] ityAdinA vait / etatsaMniyoge nasya lugna ca dviH / / debhuH / atra "dambhaH" [28 ] ityennasya lugna ca dviH // debhitha dadambhitha / ityatra "the vA" [ 29 ] iti vaittatsaMniyoge ca nasya lumna ca dviH // anye tu zranthigranthidambhInAM nalope sati nityametvamicchanti / nalopaM tvavitparokSAyAM nityameva / tena zrethuH / grethuH / debhuH // nalopAbhAve 1 DI IdhyayA. 1bI puSphamA. 2 sI deglA granthi . 3 sI I zi pra. 4 e bI sI DI mizrama'. 5 e raM zizasi. 6 e degcakArthe. 7 sI rti bhUrdUrade. 8 e prasthAdi. 9 e vaNi?. 10 e zasaHtu. 11 I zca ca yo' 12 e thithaH jadeg. 13 DI mevaitva. 14 DI viti paro'. 15 sI va zre. 16 DI zreyatuH / grethatuH / debhatuH // na. Page #626 -------------------------------------------------------------------------- ________________ 618 vyAzrayamahAkAvye [ bhImarAjaH] tu zazranthitha / jagranthitha / dadambhitha / ityeva syAt // anyastvavitparokSAseTavornityametvamicchati nalopaM tvavitparokSAyAmeva / tena zrethuH / grethuH / debhuH // nalopAbhAvepi / zrenthiya / grenthiya / dembhitha / ityevecchati // shshstuH| zazasitha / dadadAte / vavaNatuH / vavaNitha / shshrtuH| uccicayitha / ityanna "na zaMsa" [ 30 ] ityAdinA nait // dehi cAcchalamatho avadhehi zrUyatAM vyadhita sindhupatiryat / digya iSTasurakozamapIpyattvajighAMsusubhaTAnprajighAya // 53 // 53. he rAjannacchalaM chalasyAbhAvaM dehi vitr| yapi atyarthaM vitara vA / AvayorvadatoH skhalitaM na gaNanIyamityarthaH / caH pUrvavAkyArthIpekSayA samuccaye / atho anantaramavadhehyavadhAnaM kuru / tathA sindhupatiryavyadhitAkRta yattadonityAbhisaMbandhAttacchRyatAm / tadevAhatuH / tvajighAMsusubhaTAMstava ghAtukAnbhaTAnsindhupatidigye bhUridravyAdidAnena pAlitavAn / tatheSTaH samabhAvatvenAbhimato ya: suro marucaNDIzAdistasya kozaM divyajalamapIpyat / vayaM bhImaM haniSyAma eveti tadvacasi svapratyayotpAdanAyeSTadevatAM saMsnapya tAnnAnajalaM pAyitavAnityarthaH / tathA prajighAya tvatpArve prAhiNot // ---- 1 e dhe zrU . 2 sI DI yattvAMji. . 1 bI vo nitya. 2 e meve / te'. 3 DI ve / zre. 4 sI degtha / granthi0. 5 sI degtha / dambhi. 6 e ityave'. 7 e Natu / va. 8 e ratu / u. 9 e I zaza i. 10 e skhalalideg. 11 sI DI ndhAcchra. 12 sI DI devahetu:. 13 e jighAsuH subha0. 14 e diye bhU. 15 sIsta ko. Page #627 -------------------------------------------------------------------------- ________________ [ hai0.4.1.31.] aSTamaH sargaH / 619 taM jigAya zivazANapatiM prAjIhayatsvakaTake sa ca dUtaiH / yaM jigISati na kopi cikIrSu vAjibhiyudhi na caapcikaay||54|| 54. taM zivazANapati zivazANadezAdhipaM sa sindhupatirjigAyAbhibhUtavAndUtaiH kartRbhiH svakaTake prAjIyaccAnAyayacca / co bhinnakrame / jitvA sadA svasevakaM cakAretyarthaH / etenAsya prabhutvazaktiruktA / pracurAzvasAdhanatvAdvAjibhirazvaizcikIpumupacetumicchantaM yaM na kopi yudhi jigISati / tathA yaM kopi na cApacikAya nApacitaM kSINabalaM cakre // nizcikA(cA)ya balamasya na kazcinizcicIpati na cAzayamasya / durmatistvayi yadeSa iyeSovoSa naH ma tadiyaya'nalatvam // 55 // 55. asya sindhupaterbalaM parAkramaM na kazcidaliSThopi nizcikA(cA)2tAvaditi nirNItavAna / etenotsAhazaktiruktA / tathAtigUDhahRdayatvAdasyAzayaM cittaM na kazcinnizcicIpatIhazamidamiti ne nirNinISati / etena tu mantrazaktiH / ata evaiSa durmatirduSTAzayaH saMstvayi viSaye yaddhisAdikamiyeSaicchattannosmAnuvoSa dadAha / ata eva tannosmAkamanalatvamagnitAmiti sma jagAmAgnitulyamabhUdityarthaH // 1 e jighAya. 2 e kIpu vA. sI kIrSu vA . 3 e ciSAya, 1 sI vAntaiH ka. 2 bI cAnnAyacca. 3 I "kramo ji. 4 sI DI kI(mu. 5 e zcidvili. 6 e bI lipTopi. 7 DI I ti na ni', 8 evAneno. 9e na nirNi. Page #628 -------------------------------------------------------------------------- ________________ 620 vyAzrayamahAkAvye [bhImarAjaH] yastavArirariyati tameSoryati tAMstvadudayaM na ya iissuH| tAJjahAra vidudhAva cakhAnAdidyutanparijagurya iha tvAm // 56 // 56. yastavAristameSa sindhupatirariyartyatyarthaM gacchati tvadariM mitrIkarotItyarthaH / tathA yenyAyinazcaraTAdyAstvadudayaM tavonnatiM svavinAzAzaGkayA neSustAnayati / tathA tAMstvanmitrAdInasau jahAra sarvasvApahAreNAluNTayadvidudhAvetastato vyakSipaJcakhAna vyadArayat / ya iha sindhudeze tvAM parijagurguNagrahaNenAkIrtayannata evAdidyutanprakaTIcakruH // dehi / avadhehi / ityatra "hau daH" [ 31 ] ityenna cAyaM dviH // na ca dvirityukteH kRtamapi dvitvaM nivartate / tena yaGlupyapi dehIti syAt // digye / atra "derdigiH" [32] ityAdinA digyAdezaH // apIpyat / ityaneM "ke pibaH pIpy" [33] iti pIpy // prajighAya / jighaaNsu| ityatra "ache hi" [34] ityAdinA mUlahasya ghH|| aGa iti kim / prAjIhayat // jigISati / jigAya / ityatra "jergiH" [35] ityAdinA giH // cikIrSu nizcicISati / apacikAya nizcicAya / ityatra "ceH kirvA" [36] iti vA kiH // iyeSa / uvoSa / iyati / ityatra "pUrvasya" [ 37] ityAdinA-iyuvau // arteryaGlupi dvitve pUrvasyAkAre "rirau ca lupi" [4.1.56 ] iti rirI-Agame tadivarNasya ceyabhAve sati ariyati / eke tvatreyaM necchanti / aryati / tanmata 1e riyartya . 2 e dviguMdhA'. 3 I sI vyakSepa. 4 sI tra de pi'. 5 e pIpya // . 6 bI pratiji. 7DI nA pUrvaha. 8 bI kIrSu ni'. 9 sI vA diH / / i. 10 sI tyAkA. 11 bI ceyabhA. 12 DI yatti / ta. Page #629 -------------------------------------------------------------------------- ________________ [ hai0 4.1.43.] aSTamaH srgH| 621 saMgrahArtha pUrvasyeti yoH samAnAdhikaraNaM vizeSaNaM tenekArokAramAtrasyaiva pUrvasyeyuvau // asva iti kim / ISuH // jhaar| ityatra "Rtot" [38]iti Rtot // parijaguH / vidudhAva / ityatra "hasvaH" [39] iti haisvaH // parijaguH / jahAra / ityatra "gahorjaH" [ 40 ] iti jaH // adidyutan / ityatra "dyuteriH" [ 41 ] iti-iH // cakhAna / vidudhAva / ityatra "dvitIya" [42 ] ityAdinAdyatRtIyau // no RticchiSati sAmani tiSThevAbhyacicchiSati kiM tu sa daNDe / chIJcakAra sa yadA pariTiSThevAtha jIva buDuve nRpacakram // 57 // 57. sa sindhupatiruddhatatvAtsAmani sAntvanopAye noRticchiSati / na jigmissti| Rccha gtaavpynye| tathA sAmanyeva viSaye tiSThevAvajJayA thUcakAra / tarhi va jigamiSatItyAha / kiM tu daNDentyopAyebhyUcicchiSatyAbhimukhyena yiyAsati / ata eva sa sindhupatiryadA chIccakAra cukSAvAthAtha vA yadA pariTiSTheva thUtkRtavAMstadA nRpacakraM jIva juDuve babhASe / jIveti karmapadamanukaraNam / anukAryAnukaraNayorabhedavivakSayA dvitIyAyA abhaavH| yadvAtreti zabdogamyaH / jiivetyuvaacetyrthH|| tiSTheva TiSTheva / ityatra "tirvA SThivaH" [43 ] iti vA tiH // kecittu "svarebhyaH" [ 1.3.30 ] iti dviruktasya chasya dvitve sati pUrvasya tyAdezamicchanti / tanmate RticchiSati iti syAt // 1 bahuSu pustakeSu SThiv iti dhAto rUpANAM sthAneSu t ityatra da iti dRshyte| .. 1 DI trasye'. 2 sI ti rito'. 3 e hasva // . 4 sI DI degcchat ga. 5 e yebhyaci. Page #630 -------------------------------------------------------------------------- ________________ 622 4 vyAzrayamahAkAvye [ bhImarAjaH] abhyacicchiSati / ityatra "vyaJjanasya' [ 44 ] ityAdinA pUrvasya vyaanasyAnAdela // tiSTheva / ityatra "aghoSe ziTaH' [45] iti ziTo luk // chIccakAra / jhuDuve / atra "kaGazcaJ" [ 46 ] iti cau // cokavISi kimu cInapate kokUyase kimiti barbararAja / kokavISi kimu tejanRpetthaM vAvadIti nRpatInuvatosau // 58 // 58. yadA nRpAstaM prasAdanAya stuvanti tadAsau lakSmyAdimadenAvahelayA re cInabarbaratejadezAdhipAH kimiti pUrvArutheti nirbhartsayatItyarthaH / vRttadvayenAmunAsyAneke nRpA dAsabhUtAH santIti duHsAdhyatvoktiH // bebhidIti sa jaheti vanIvaJcIti bhedyapariheyasamarthAn / jAtvanAkulamatirna sanIsraMsIti connatamanorathazailAt // 59 // 59. sa sindhupatirbhedyapariheyasamarthAn bhedyAnupajApAr2yAnnRpAnbebhidItyubhayavetananaravyApAraNAdinAtyarthamupajapati / tathA pariheyAnmahAdurgAdyAzritatvena bahvAyAsasAdhyatvAtsAdhanepyalpaMphalatvAtparityAjyAnnRpAJjahetyatyarthaM tyajati / tathA samarthAnadhikabalAnnRpAnvanIvacIti kuTilaM yAti / anyadigabhimukhaM yAtrAkaraNena samanvizvAsya teSvajJAyamAnazchalena patatItyarthaH / ata eva zatrubhayAbhAvA 1 e bI nIsaMstrIti. 1 DI cchiSyati. 2 DI k na // . 3 I va / TiSTeva / i. 4 sIdhe zaTaH. 5 DI lukna // . 6 e caDau // . 7 e kuthe. 8 bI bahvayA . 9 bI lpatvA. 10 e tyAjAnna. 11 e pAmvanI. 12 bI nacchale'. sI DI nasthale . Page #631 -------------------------------------------------------------------------- ________________ [ hai0 4.1.47.] aSTamaH srgH| danAkulamatinizcintaH sannunnatamanorathazailAjjAtu na sanIkhaMsIti ca nAtyarthaM patati ca / caH pUrvavAkyArthApekSayA samuccaye / etenAsya nItizAstroktAnusAritvAhurjeyatoktA // drAvanIkasati dikSu danIdhvasyanta Apadi panIpatati sma / ApanIpadati mata canIskandatyamuSya kttkembudhibhuupaaH||60|| 60. amuSya sindhupate: kaTake maGa zIghraprayANaizcanIskandaticchalacAritvena yiyAsitadigvizeSagopanAya kuTilaM gacchati ApanIpadati ca ku~TilamAyAti cetastato bhrAmyati satItyarthaH / ambudhibhUpA dvIpavAsinRpA drAk dikSu canIkasati sma mA smedamasmAsucchalena paptaditi bhayena kuTilaM gacchanti sma / ata eva danIdhvasyante sma sainyAdinAtyarthaM kSINAH / ata eva cApadi vipattau panIpatati smAtyarthaM petuH / etenAsya sainye calite mahAdurgasthA api bhayAna sukhena zerata ityuktam // jaGgamIti ca balaiH sa banIbhraMzyanta uccazikharANi girINAm / jaJjabhatyahipatau paribambhaJjIti jIrNakamaThopi ca pRSTham / / 61 // 61. sa sindhupa'tirbalairjaGgamIti digjayAyacchalacAritvAtkuTilaM gacchati / tatazca girINAmuJcazikharANyunnatazRGgANi banIbheMzyante cAnantabalasaMmardaina girINAM kampyamAnatvAdatyarthamadhaH patanti * 1 e DI drAkanI. 2 e sI DI mukhyaka. 3 sI DI sa vanI'. 4 bI bhrasyanta. 5 DI bambhrajI. 6 e bI pRSTam . 1 sI I degzcitaH. 2 bI nIaMsI'. 3 e bI sI I degti chaladeg. 4 sI kula'. 5 e bI sI DI patadi. 6 e pati valai0. 7 e diggayA. 8 eDI degNi vanI. 9 sI nIbhRzya. 10 bI bhrasyante. 11 e "tyarthaH ma. Page #632 -------------------------------------------------------------------------- ________________ 624 dhyAzrayamahAkAvye [bhImarAjaH] ca / co bhinnakrame / tathAhipatau zeSarAje jaJjabhati balabhAreNAtikhinnatvAdgarhitaM gAtraM vinamayati sati jIrNakamaThopyAdikopi pRSTha paribambhaJjIti cAtyarthaM moTayati ca // ye hi dandahati dandazati drAkpaMpazatyapi ca tAnkila matrAn / jaJjapItyanayacaJcuritAsau pamphulIti ca samIhitacUA // 62 // 62. hi sphuTaM ye matrA dandahatyagnirUpavidhAnena garhitaM dahanti drAgdandazati sarpAdirUpavidhAnAdrya dazanti paimpazatyapi ca / paiziti sautro dhAtuH / peSI bAdhanasparzanayoH / paMSIsthAne pazIti kecit / zilAvRSTinAgapAzabandhAdividhAnenAtyarthaM pazanti bAdhunte ca / tAnmatrAnkileti satye / anayacaJcuritAnyAye garya caraNazIlosau sindhupatirjaJjapIti garya japati hiMsAbhiprAyeNa jApAjApasya gItA / tathA samIhitacUrtyA vAJchitakriyayA pamphulIti cAtyantaM phalayuktazca syAnmantrajAposya na niSphala ityarthaH / etenAsya daivatosvazatyuktiH // koyase / atra "na kavateyaGaH" [47 ] iti pUrvasya ne caH // zanirdezaH kautikuvatyonivRttyarthaH / yapi ca niSedho na syAt / covISi // anye tu yaGgupyapi pratiSedhayanti kokavISi // 1 sI ti xxx drAgdandazati. 2 e kpaMzapatya'. 1 sI ti // . 2 I hi sphaTaM. 3 bI degmpazyatya. 4 DI pazati. 5I pathI bA. 6 I pathIsthAnIpa. 7 e nAzagadeg 8 I dhanti ca. 9 sI 'nayaM ca. 10 e I yuktaH syA. 11 bI sI DI degsya deva. 12 sItAsvaza.13 bI sI DII yate / a.14 e yaMtraH i. 15 sI DI na ca // .16 bI sI DI zavani'. 17e nivRttya. 18 DI vIti // a. 19 DI vIti // vA. Page #633 -------------------------------------------------------------------------- ________________ [hai0 4.1.54.] aSTamaH srgH| 625 vAvadIti / bebhidIti / ityatra "AguNAvanyAdeH" [48 ] ityAdguNau // anyAderiti kim / vanIvaJcIti // jaheti / ityatra "na hAko lupi" [ 49 ] iti pUrvasya nAt // vanIvaJcIti / sanIsraMsIti / danIdhvasyante / banIbhraMzyante / canIkasati / panIpatati / ApanIpadati / canIskandati / ityatra "vaJcalaMsa." [50 ] ityAdinA nIrantaH // jaGgamIti / ityatra "murataH" [51] ityAdinA murantaH // jaJjapIti / jaJjabhati / dandahati / dandazati / paribambhaJjIti / pampazati / ityatra "japa" [52 ] ityAdinA murantaH // caritA / pamphulIti / ityatra "caraphalAm" [ 53 ] iti murantaH // ccuritaa| cUA / pamphulIti / ityatra "ti ca" [ 54 ] ityAdinAta uH| nAdhicedi ca vacAMsi narInRtyanta Azu na ca dhInarinati / natIti yadasau bhujadarpAdignarInRtadavAritasenaH // 63 // 63. yadyasmAddhetorasau cedirbhujadonnatItyatyarthaM nRtyati / kIhaksan / dikSu narInRtatyo jaitratvena darpoddharatvAdatizayena valganyota evAvAritAH kenApyaniSiddhAH senA yasya saH / tasmAdadhicedi ca cedirAjaviSaye ca na kevalaM sindhupatAviti cArthaH / vacAMsyetAvanmAtradosAvityauvayorvacanAnyAzu zIghra stokakAle na narInRtyante nAtyarthaM prasaranti / dhIzcaitadarpamAnaviSayA buddhizcAzu na narinati / etaddo bahIyastvAdasmadAdibhirbahukAlena jJeyo vAcyazcetyarthaH // 1 DI I dItya. 2 DI nIdhvaMsyate / canIka. 3 sI I bhrasyante. 4 sI DI mItya. 5 e bI sI DI apati. 6 e ti pura'. 7 sI DI . / pumphalI. 8bI nRtyato jai. 9 e I zayava. 10 e vAvAri?. 11 sI DI ritA ke 12 sI DI SiddhA se. 13 bI tyAdIni vaca. 14 bI sI DI rpo vahI. 15 bI dassAdA. Page #634 -------------------------------------------------------------------------- ________________ 626 vyAzrayamahAkAvye [ bhImarAjaH] narInRtyante / atra "kramatArI(rI:) [55 ] iti riiH|| narinarti / natIti / narInRtat / ityatra "rirau ca lupi" [56 ] iti rirau rIzca // kSmAmanenijuraveviSurindona hyavevijuriheza yazAMsi / yAni tena sa piparti vibhartIyati tAnyahaha sIma jihIte // 64 // 64. he Iza te tava yAni yazAMsi kSmAmanenijurnirmalIcaraveviSuApnuvannata evendozcandrAnna hyaveviju va pRthagabhavannindutulyAnItyarthaH / tAni saM cedirna piparti tvadaribhivilupyamAnAni na rakSati na bibharti gAnena na poSayati na dhArayati vA neyarti na yAti nAzrayatItyarthaH / atazcAhaheti khede kaSTaM sIma sakalabhUmaNDalavyAptilakSaNA tvaMdyazomaryAdA jihIte yAti bhrazyatItyarthaH / / ambudhiM pramRtibhiH sa mimIte yo mimAsati tadazvarathebham / taM jijAvayiSuratra na kAlopyasya saMyiyaviSuyudhi konyH||65|| 65. yo narastadazvarathebhaM tasya cederazvAnthAn gajAMzca mimAsati saMkhyAtumicchati sombudhiM premRtibhizcalumimIte saMkhyAti / tathAtra yudhi kAlopi yamopitaM cedi na jijAvayiSurasyAtizUratvena svamaraNAzaGkayA nAtmAnaM gamayitumicchustato yudhi konyosya saMyiyaviSuH saMvaddhIbhavitumicchuH // 1 DI vibhrartI. 1 sI narinarti / narI . 2 e tAM rIH // na. 3 e bI sI DI nRtyat. 4 sI nirma'. 5 e kruruverviSu. 6 sI sa cidi. 7 e I na po. 8 sI 'tyarthotata'. 9 sI vyAdhila'. 10 sI tvadyozo'. 11 sI yonyara.12 bI prabhRti. 13 sI DI bhizcalu. 14 e nAtmaM ga. 15 e saMniyi 16 e vimi. Page #635 -------------------------------------------------------------------------- ________________ [ hai0 4.1.60.] aSTamaH srgH| 627 kSmA rirAvayiSatA kaTakenArIllilAvayiSatIha sahelam / ko vibhAvayiSati sa na sakhyaM kaH zuzAvayiSati sma na bhaktim // 66 // 66. kaH sakhyaM cedinA saha maitrI na bibhAvayiSati sma bhAvayitumicchati sm| sarvopi mRtyubhayAtsakhyaM cikIrSati smetyarthaH / tathA ko bhaktiM na zuzAvayiSati sma nAvivardhayiSat / ka sati / iha cedau / kiMbhUte / mAM rirAvayiSatA pAdAghAtaiH zabdAyamAnAM prayoktumicchatA kaTakena kA sahelaM lIlayaiArIllilAvayiSati chedayitumicchati / etena yAtrArambhiNyapyasminsarvepi nRpA vazIbhUtA ityuktam // anenijuH / avevijuH| aveviSuH / atra "nijAM zityet" [57] iti pUrvasyait // piparti / iyarti / bibharti / mimIte / jihIte / atra "pRbhR" [58 ] ityAdinA puurvsy-iH|| mimAsati / ityatra "sainyasya" [ 59] iti-iH // jijAvayiSuH / saMyiyaviSuH / rirAvayiSatA / lilaavyissti| bibhaavyissti| ityatra "orjAntasthA" [ 60] ityAdinA-iH // nanu NyantAnAM vRghyAvAdezayoH kRtayordvitve sati pUrvasyokArAntatA na saMbhavati / tatra "sanyasya" [59 ] ityanenaiva siddhe kiM guruNA sUtreNa / etAvattu vidheyam / oH payevarNa iti / pipaviSate / yiyaviSatItyatra pUrvasyokArAntasyetvaM yathA syAt / satyam / Nau yatkRtaM kArya tatsarva sthAnivaditi nyAyajJApanArtham / tena zuzAvayiSatItyAdi siddham // - 1 e zubhAva. .1 sI DI thA bhaktiM ko na. 2 e zubhAvAyi'. 3 e bI t / I. 4 sI pAdaghA. 5 e he lIla'. 6 e vArIli. 7 sI DI yitu. 8 e viSuH / a. 9e jo satye. bI jAM zetye. 10 bI syaitat. 11 vI sanasya. 12 sI yiSu / saM. 13 e degtra UrjA. 14 sI tatatsa. Page #636 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ bhImarAjaH ] anyabhUmipatinAma sadA zizrAvayiSyata ihAsya na kaizcit / eka eva hi bhavAnnRpatiH zuzrAvayiSyata idaM sma samagraiH // 67 // 628 67. iha pRthvyAmanyabhUmipatinAma sadA na kaizcitkairapi nRpAdibhiH zizrAvayiSyatehayutvenAnyanRpanAmnopya sahiSNutvAdasya na saMbhAlayitumiSyate kiM tu he cedipate hi sphuTameka eva bhavAnnRpatiridamasya samayaiH sarvaiH zuzrAvayiSyate sma / idamiti bhinnakrame / asyetyasya vyApyatvepi saMbandhavivakSayA SaSThI / etenAyaM tvannAmApi na sahata ityuktam // tairanena vasu daNDapade sisrAvayiSyata ilApativargaiH / yaiH kilodbhaTabhujairabhito susrAvayiSyata dhanaM dhanadena ||68 || 68. tairilApativargai rAjaughaiH kartRbhiranena cedinA hetukartrA use daNDasthAne va dravyaM sisrAvayiSyate kSArayitumiSyate / kileti satye / udbhaTabhujairvaliSThabAhubhiryairhetukartRbhirabhitaH sAmastyena dhanadena prayojyakartrA dhanamasuMsrAvayiSyata bhuMjAbalena yairdhanadopi daNDaM jighRkSita ityarthaH / etenAsya kozasaMpadatizayoktiH // asya kopakaThinaM hRdayaM didrAvayiSvarikulaM caTu vakti / bhaktivAgbhiramunA khalu nAdudrAvayiSyata janaH punaranyaH // 69 // 69. asya cedeH kopakaThinaM hRdayaM didrAvayiSuH prasisAdayiSvi 1 e simrAva bI sizrAva 1 eyuktenA. 2e sarvaiSuH zrAdeg 3 DI rAjovaiH 4 e hetuH ka e. 5 e bI 'liSTa'. 6 bI bAhUbhi . 7 e bhiyaihaitu. 8 I 'mastena. 9 bI suzrAva 10 sI DI bhujaba. 11 e ghRkSata. 12 I 'naMdi. Page #637 -------------------------------------------------------------------------- ________________ [ hai0 4.1.61.] aSTamaH srgH| 629 tyarthaH / arikulaM caTu cATukArAnvakti / amunA cedinA punaranyo jainaH zatrulakSaNaH khalu nizcayena bhaktivAgbhirbhaktipradhAnavacanairnAdudrAvayiSyata / etenAmunArINAM mAno bhagno na tvasya kenApItyuktam // assa cAzvavalamudbhaTamutpiprAvayiSviva rayAdadhirUDhAn / vIkSya saptaturagI dhruvamutpuprAvayiSyata inena na sApi // 70 // 70. dhruvaM sApi sakalAzvotkRSTatayA prasiddhApi saptaturagInena raviNA notpuprAvayiSyate novaM gamayitumiSyate / kiM kRtvAsya cederazvabalaM vIkSya / kiMbhUtam / udbhaTamazveSUtkRSTamata eva rayAdvegAdadhirUDhAnazvavArAnutpiprAvayiSvivovaM gamayitumicchvi / udbhaTatvAdadhirUDhAnAM rayeNotpiprAvayiSutvA~ccaitadazvabalaM matkAM saptAzvImupari yAntIM mA bhiSiSaNadityAzaGkayArkeNa naitadUrdhva gamayiSyata iti saMbhAvayAmItyarthaH // parvatapratimamasya mahIM piplAvayiSvibhakulaM mdpuuraiH|| cintayansa niyataM na mudApulAvayiSyata hariH svgjen||71|| 71. sa airAvaNavAhanatvena sarvatra prasiddho haririndropi niyataM nizcitaM mudA hetunA svagajenairAvaNena hetukA nApuplAvayiSyaMta mudA plavamAno harSAvasthAM prApnuvanhariH svagajena prayoktuM naiSyatetyarthaH / kIhaksan / asya cederibhakulaM cintayanparibhAvayan / kiMbhUtaM parvatapratimaM tathA madapUrairmahIM piplAvayiSu / vRttadvayenAmunAyamutkRSTAzvebhasaMpadA durjeya ityuktam / / 1sI jana za. 2 e pyatha / edeg 3 sI DI degNAM mado bha. 4 e nopuprA. 5 e yati no'. 6 sI tvA ce. 7 e bI voI ga. 8 e tvAJceta'. 9 I mama sa. 10 sI dhyate mu. 11 e sI mahI pi. 12 sI piplava'. 13 sI yiSTa / vR. 14 e yayatkRS.. 12 13 Page #638 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ bhImarAjaH ] rAjabhirbahubhirapyasako cicyAvayiSyata udagrataraH kaiH / yena sopi kila darpajuSA cucyAvayiSyata inastridazAnAm // 72 // 630 72. yena cedinA darpajuSA satA se zauryAdiguNaiH prasiddhastridazAnAminopi zakropi cucyAvayiSyata indrapadAzayitumiSyate sa kau caidya udayataraH pUrvoktabalAdisaMpadodbhaTataro bahubhirapi rAjabhiH kaizcizyAvayiSyate / etena tvAM vinA tvannRpairbahubhirapyasau na ityuktam // zizrAvayiSyate zuzrAvayiSyate / sisrAvayiSyate asukhAvayiSyata / didrAvayiSu adudrAvayiSyata / utpiprAvayiSu utpuprAvayiSyate / pilAvayiSu apulAvayiSyata / cicyAvayiSyate cucyAvayiSyate / atra "zrusru" [ 61] ityAdinA pUrvota irvA // dIrghanidramatha sorigaNaM suSvApayiSvasikarocakathattat / mantriNAM balamacIkaradagre ketubhirgaganamaurjunavadyat // 73 // 73. athaivaM carottyanantaraM sa bhImastaJcaravacanaM matriNAma cakarthattaiH sahAmantrayadityarthaH / kIdRksan / dIrghA kadAcidapyajAgaraNena pralambA nidrA mRtyurUpA yatra tadyathAsyAdevamarigaNaM suSvApayiSuH zAyayitumicchuraisiH kare yasya saH / kopAvezAcchecchedAyAttakhaDga ityarthaH / 1 sI 'rimaNa su. 2 bI 'gamana'. 1 bI sI DI sa sauryAdeg 2 e 'tezakau 3 e lAlisaM. 4 sI sizrAva'. 5 e azuzrAva 6 bI Syate / di. 7 sI yate / ci. 8 e 'tra khusru i. 9. 10 DI 'puH svApayi 11 sI 'rasika'. 12 DI kopave, 13 sI 'kha'. Page #639 -------------------------------------------------------------------------- ________________ [ hai0 4.1.64.] aSTamaH srgH| 631 sApekSatvepyatra samAso nityasApekSatvAt / tathA yadalaM ketubhirdhvajaiH kartRbhirgaganamaurNanaivadvaMhIyastvenAcchAdayatta(lamagre svasyAgratocIkarat / zavabhiSeNanAyAsaMkhyaM sainyamagre kRtvA cacAletyarthaH // suSvApayiSu / ityatra "svapo NAvuH" [ 62] iti pUrvasyot // acIkarat / ityatra "asamAna" [ 63 ] ityAdinA pUrvasya sanIva kaarym|| asamAnalopa iti kim / acakathat // acIkarat / ityatra "laghora' [ 64 ] ityAdinA dIrghaH // asvarAderiti kim / auNunavat // taMsa sindhuvahamApa mahIM yotastaratkSitibhRtodadaraca / nottitIrghamudatatvaradabdhi drAgasamaradapArapayobhiH // 74 // 74. sa bhImastaM sindhuvahaM paJcanadAkhyaM vahanamApa prApa yo vaho mahImapArapayobhiraparyantajalaiH kRtvAtastaratplAvitavAnkSitibhRtodrInadadaraca jalAghAtairvyadArayacca / ata eva drAgabdhimasasmaratsmarayAmAsA dibdhi dRSTapUrviNo lokAn / ata eva cottitIrghamuttarItumicchaM naraM nodatatvaraddustaratvAzaGkayA notsukamakArSIt // dyAmapaspazadapaprathadambhomamradattaTatarUMzca taraGgaiH / yastaTAni makarairavaveSTadoviveSTadatha ke na bhayena // 75 // 75. yo vahastaraGgaiH kartRbhiryA vyomApaspazatsparzitavAn / tathAmbhopaprathabyastArayat / tathA taTatarUnamamradacconmUlayAmAsa ca / tathA -~- nada: 1 e degdAdhive. 1 sI tyazApe'. 2 DI vadvahI . bI I degvadvaMhI'. 3 sI saMkhyasai . 4 sI kAyeM // bha. 5 sI dAkhyava'. 6 sI dadAra. 7 sI DI I ratsmAra. 8 DI tirIpuM. Page #640 -------------------------------------------------------------------------- ________________ 632 [ bhImarAjaH ] yaH kUlaMka Satvena makarairmatsyaiH kartRbhistaTAnyavaveSTavyApayAmAsa / athaivaM sati yo bhISmatvAdbhayena kartrA kaM naraM nAviveSTat // yombudhirnu jaladAnacaceSTatsvarvadhUH surasaritrvaciceSTat / na tvavAjagaNadatra janoyaM kaNThabhUSaNamajIgaNadurvyAH // 76 // vyAzrayamahAkAvye 76. yo vahombudhirnu jaladAnecaceSTajjalagrahaNAya vyApAritavAn / tathA yo nirmalajalatvena surasarinnu vyomagaGgeva svarvadhUrdevIraciceSTajjalakrIDArthaM vyApArayat / ata evAtra pRthvyAM yaM vahaM jano na tvavAjagaNadlpIyAnniSphalaJcAyamiti naivAvajJAtavAn / kiMtu yaM jana urvyAH pRthvIramaNyAH kaNThabhUSaNaM maiveyakametadAkAratvAdajIgaNajjJAtavAn // asasmarartuM / adadarat / udatatvarat / apaprathat / amamradat / atastarat / apaspazat / atra "smRdRtvara" [ 65 ] ityAdinA pUrvasyAt // avaveSTat AviveSTat / acaceSTat / aciceSTat / ityatra " vA veSTaceSTaH" [ 66 ] iti vAt // ajIgaNat / avAja gaNat / ityatra ""Icca gaNaH " [ 67 ] iti - Idacca // AdurAnRdhurathAnazire cAnajurAcchurabhitopi yadApaH / vAzchalena girirAdvimihAnAJcheti yena ca babhUva vitarkaH // 77 // 77. yena vana hetunA vitarkorthAnnRNAM babhUva ca / kathamityAha / yadyasmAddhetorApobhitaH samantAdUrdhvaM tiryagdikSu cAnRdhurvavRdhire / atha vRddhyanantaramabhita Anazire vyApustathAbhita AnaJjuzca kSayAmAsurAdracakruzcetyarthaH / co bhinnakrame / Acchurapi dIrghababhUvuzca / a~piH samu1 bI 'viceSTa'. 2 e navaveSTa. 3 e 'ravice'. 5 eSaNa 6 DI 't / u. 7. 10 e bI Ica gaM. 11 bI sI DI suzcAdrI. 13 e sI api sa . 4 sI DI 'niphala'. 8 bI acaceSTa. 9 DI 'tU avi dbhinna. 12 e zvo Page #641 -------------------------------------------------------------------------- ________________ [hai0 4.1.68. ] aSTamaH sargaH / 633 cayArthI bhinnakrame / ata evAbhita Aduriva sAmastyena bhuktA iva / ye hi yathAkAmaM bhuktAH syuste hyaGgena vardhante / tataH sthaulyAddizo vyApnuvanti snigdhAGgetvacA mrakSitA iva ca syurdIrghIbhavanti ceti / atazca vAzchalenaivaM pravRddhavyApaka dIrghIbhUtajalavyAjeneha sindhudeze kiM girirADimAlaya AnAJcha dIrghIbabhUveti // kiM babhUva iha candramasA suSvApa kiM haririheha bubhUve | kiM zriyA bhRgusutaH kimamuM vivyAdha ceti janatA yamanUce // 78 // 78. yaM vahamanu lakSyIkRtya janatoce / kathamityAha / candramasA kimiha va babhUva utpannam / tathA harirviSNuH kimiha vahe suSvApa tatheha va kiM zriyA bubhUve tathA bhRgusutaH parazurAmaH kimamuM vaha vivyAdha ca zareNAtADayacceti / samudre hi kila candrazriyAvutpanne harizca suSvApa rAmazca samudraparyantAyAM bhUmau viprebhyo dattAyAM svAvAsabhUmyarthamabiMdha zareNAtADayaditi prasiddhi: / ayaM vaho mahApramANatvenAcdhitulya iti janatAntraivamAzaGkatetyarthaH // vartma vivyayitha jijyiMtha sImAM kiM nu vivyacitha vAridhireva / ko bhramAdidamuvAda na yasminvivyathe ca hRdi ko na titIrSuH 1108 11 79. bhramAtsamudrabhrAnteryasminvahaviSaya idaM ko novAda nAvardat / kimityAha / vivyayithAtidIrghatvenAcchAditavAnruddhavAnityarthaH / tathAtivistIrNatvAtsI mAmiyatpramANoyamiti maryAdAM jijyitha tatya 1 sI bubhuve. 2 sI 'jiyava sI. 1 sI DI 'tvAcAmra 2 e syuddIghI 4 sI 'he kaM zri'. 5 e sI yA babhU. kima' sI 'maH kema. 8 sI ko nAvA. 80 3 bI vAchale. DI vA sthale . 6 sI DI parzurA. 7 emaH 9 bI / ki. J Page #642 -------------------------------------------------------------------------- ________________ 634 vyAzrayamahAkAvye [ bhImarAjaH ] 1 kthApramANa ityarthaH / ato nuM iti vitarke / saMbhAvayehaM tvaM vAridhire tatkiM vivyacitha vohaM na tu vAridhiriti vyAjaM kimiti cakartha / tathA titIrSustarItumicchuH ko hRdi na vivyathe karthaMmayaM tariSyata iti citte sarvopi titIrSuH pIDita ityarthaH // AduH / atra " asyAder" [ 68 ] ityAdinA pUrvasyAt // AnRdhuH / Anazire / AnaJjuH / atra "anAta: " [ 69 ] ityAdinA- A nazcAntaH // anAta iti kim / AnchuH / kazcidatrApIcchati / AnAJcha || babhUva / babhUve / suSvApa / ityatra "bhUskhaporadutau" [ 70 ] ityadutau // kecittu kartayaiva bhuvokAramicchanti na bhAvakarmaNoH / teneM bubhUve zriyA // jijyitha / vivyayitha / vivyAdha / viSyacitha / vivyathe / atra " jyAvye" 1 [ 71 ] ityAdinI - iH // kiM nviyAja kimuvAza taraGgairdyAmuvAca nu ca yaH svamagAdham / yurabhrapaTalI mihikAstA yatra yAH parivavau pavamAnaH // 80 // 80. yo ho dyAmAkAzaM taraGgaiH kRtvA kiM nviyAja / kiM Fan | taraGgANAmUrdhvagAmitvenotkSipyamANArghAJjalitulyatvAtkimAnarca / kiM kiM vA taraGgairdyAmuvAza taraGgANAM dyobhimukhocchalitatvAtsAbhilASotkSipta bhrUtulyatvAccAbhilalASa / nu ca kiM vA tara 1 sI TIma . 1 e nu vi. 2 sI DI 'haM vAdeg 3 e bI 'vAradhi'. 'va cata'. 5 sI 'mi ca 6 sI DI 'thamiyaM. 7I ci 10 e na vubhU. 9 sI DI 'bhUve / zuSvA DI AnnazcA'. sInA - i // 4 sI DI 8 bI sI 11 bI Page #643 -------------------------------------------------------------------------- ________________ [ hai0 4.1.76.] aSTamaH srgH| 635 DaidyA svamAtmAnamagAdhamatalasparzamuvAca / taraGgANAM dyosamIpagatatvAtsazabdatvAcca taioragre svamagAdhaM kimuvAcetyarthaH / tathA yatra vahe tA mihikA nIhArA abhrapaTalI dhUmarImUyuH saMtenuryA mihikAH pavamAno vAyuH parivavau melitavAn // na yuvAya vavaturna nai covuH kopi kAvapi ca kepi ca yaddhi / vedhasA tadupavAya parijyAyAbhyadarzi vasanaM nu ya uAH // 81 // . 81. yadvasanaM hi sphuTaM na hi naiva kopi tantuvAyAdiruvArya vyutavAn kAvapi ca na vavatuH kepi ca na covuruA bhUramaNyAH saMbandhi tadvasanaM nu vastramiva yo vaho vedhasAbhyadarzi jJApitamarthAnnRNAM yadvoLa abhyadarzi darzitaM dattamityarthaH / kiM kRtvA parijyAya svasya hAni kRtvA kaSTaM kRtvetyarthaH / tayopavArya vyutya // iyAja / uvAya / uvAza / uvAca / ityatra "yajAdi' [ 72 ] ityAdinA pUrvasya sasvarAntasthA vRt // UyuH / atra "na kyoy" [ 73 ] iti vayeryo vRnna / parivaivau / ityatra "verayaH" [ 74 ] iti banna // aya iti kim / uvAya // vavatuH javuH / atra "aviti vA" [75] iti vA vRnna // aya ityeva / jyuH // parijyAya / upavAya / ityatra "jyazca yapi" [ 76 ] itivRnna // 1 e na vovu:. 1 DI ii khamA . 2 sI mihakA. 3 e I mihi'. 4 I degya vyUta. 5 bIpi na. 6 bI nRNAM. 7 e dazi da. 8 I ya vyUtya // . 9 sI DI vRtaH // U'. 10 e voM. 11 sI vanau / i. 12 sI vA sva. Page #644 -------------------------------------------------------------------------- ________________ 636 nyAzrayamahAkAvye [ bhImarAjaH ] sarvatopi hi sarAMsi kimu pravyAya kiM nu parivIya nadaunvA / kiM tu sarvasaritopi parivyAya sthito ya udakaiH pratibhAti // 82 // 82. yo vaha udakaiH kRtvA pratibhAti mama manasi pratibhAsate / kIhak / sthitaH / kiM kRtvA / hi sphuTaM sarvatopi sarAMsi kimu pravyAyAtmani prakSepAtsaMvRtyAcchAdya vA kiM nu kiM vA nadAnvauM / vA samuccaye / vahAMzca parivIya saMvRtya kiM nu kiM vA sarvasaritopi sarvanadIzva parivyAya saMvRtya / atimAtrajalatvAtkaverityAzaGkA // ijyate jalanidhiM kila saMvIya sthitaH kalazabhUH sa mudhaiva / uhyate yadamunaiSa na saMvyAyeti yatra nRbhirucyata uccaiH|| 83 // 83. yatra vahaviSaye nRbhiruccairucyate / kathamityAha / kilelyAgame / jalanidhi saMvIya pAnena saMvRtya sthita: sa prasiddhaH kalazabhUragastyo mudhaivejyate / abdhiH pItonenetyacintyavaibhavatayA~ lokairyadayaM pUjyate tannirarthakamityarthaH / yadyasmAddhetoreSa vahaH saMvyAya pAnena saMvRtyAmunA kalazabhuvA nohyate svAtmani na dhAryate / vahetrApItebdhiH pItopyapIta iti bhAvArtha iti // pravyA~ya / ityatra "vyaH" [ 77 ] iti vRnna // saMvyAya saMvIya / parivyAya parivIya / ityatra "saMparervA" [78 ] iti vA vRnna // ijyate / uhyate / ucyate / atra "yajAdivaceH kiti" [79 ] iti vRt // 1 bI sI DI kiM tu pa. 2 e degdAnvAH / kiM. 3 I kiM nu sa'. 1 bI bhAsi ma'. 2 bI sI DI kiM tu kiM. 3 sI nvA sa. 4 bI sI DI kiM tu kiM. 5 e nidhisaM. 6 I degyA kai. 7 bI vyAja / i. 8 sI vRta // DI svRtH||. Page #645 -------------------------------------------------------------------------- ________________ [ hai0 4.1.80.] aSTamaH srgH| soSupItyahigaNonutaTaM sAsvapti nakranicayopi ca yasya / paryasupyata yamena nu nAsoSupyata kSaNamamUSupadanyaH // 84 // 84. yasya vahasyAnutaTaM taTasamIpehigaNaH sopupIti nirupadravatvAdatyarthaM zete / tathA nakranicayopi ca sAsvapti / etayozca mRtyuhetutvAdutprekSyate / yamena nvanutaTa paryasupyata zayitam / ata evAnyohinakebhya itaro narAdiryasyAnutaTaM kSaNaM kSaNamAtramapi nAsoSupyata mRtyubhayena nAtyarthamazeta / tathAnyo nAsUSupanna ca kaM cana svApayAmAsa / sindhurADasuSupadbhayajIno durgamaM ymjinndriddviddhH|| Azu vidhyati ca vidvipa ugrorujyacA nu vicitA vicati sm||85|| 85. sindhurADasuSupatsvApamakArSIt / kIdRksan / durgamaM duHkhena gamyaM yaM vahamajinannatyajannata eva dviDaviddho dvibhiraviddhaH parAbhavenApIDitota eva bhayajIno bhayarahitaH / tathogroruvyacA nu yathA pracaNDo vRzciko vidviSaH padAdighaTanena svazatrUnkaNTakenAtarkitameva vidhyati tathAyaM vidviSa AzvatarkitaM vidhyati ca tIvraprahArAdinA pIDayati ca / tathA vicitA / atra tRRn / zvastanyAstA vaa| vaJca yate vaJcayiSyate vaa| vicati smacchalitavAn / etadurgabalenAyaM svayaM sukhena tiSThati zatrUzca parAbhavatItyarthaH / / asoSupyata / soSupIti / asUSupat / paryasupyata / ityatra "svaperyake ca" [80 ] iti vRt // yaGlupi necchantyanye / sAsvapti // ghantAdapi kecidicchanti / asuSupat // 1 sI pI xxx ti niru. 2 e degsvasti na. 1 e meva nva. 2 e gamya yaM. 3 e bhavonA. 4 bI sI DI SaH pAdA. 5 sI benakaNTa'. 6 bI n / svasta. Page #646 -------------------------------------------------------------------------- ________________ 638 vyAzrayamahAkAvye [ bhImarAjaH ___ jInaH / ajinan / avidvaiH / vidhyati / ityatra "jyAvyadhaH kRiti" [81] iti vRt| vicitA / vicati / ityatra "vyaconasi" [82 ] iti vRt // anasIti kim / uruvyacAH // yAzanti pavanA garuDo vAvazyatenuzitamanyajanena / laGktuiM yamagRhItapayontaM saMjighRkSumiva sAgaralakSmIm // 86 // 86. yadIti saMbhAvane / yadi paraM pavanA vAtA ativegavAdyaM vaha lacitumuzantIcchanti / garuDo vA vAvazyatetyarthaM vAJchati / yatogRhIta~payontamaparyantajalamata eva sAgaralakSmImabdheranantAmbhorUpAM zriyaM saMjighRkSumiva saMgrahItumicchamivAbdhitulyamityarthaH / ataevAnyajanena lavitumanuzitamavAJchitam // vRkNameva parizcati bhRSTaM bhRjatIha paripRcchati pRSTam / vizrutaM jagati gauravamAvAvyakti yasya samudAharamANaH // 87 // 87. yasya gauravaM mahattvaM samudAharamANaH kathayannaro vRNameva cchinnameva parivRzcaticchinatti bhRSTameva pakkameva bhRjati pRSTameva paripRcchati / yata AvAvyakti vAvyacyAdityAzAsyamAnaH tiki vAvyaktirevaMnAmA kazcijanamAtram / AGA mryaadaarthenaavyyiibhaavH| janamAtrasyApItyarthaH / jagati vizrutam / yathA chinnAdezchedanAdi nirarthakamevametagauravasya jagatrayepi prasiddhatvAtkathanaM nirarthakamevetyarthaH / / __ 1 sI vRkrame'. 2 e bhRyatI'. 1 sI DI nat / a. 2 sI DI ddhaH / vyadhya. 3 e degdha: jiti. 4 e tra vAco . 5 sI vyacA // . 6 e vAva'. 7I tajalaparyantama. 8 I saMgRhI. 9bI m // vikNa. 10 sI ravama 11 sI narA vR'. 12 I va pa. 13 sI ryAbhA. 14 I ddhasya katha'. Page #647 -------------------------------------------------------------------------- ________________ [hai0 4.1.83.] aSTamaH srgH| 639 vivyadhustaTamahIrapavevityaMhipAMzca vividhuryata aapH| vevayIti nu nabhaH kakubho vevIyate nu ya udurmikraayH||88 // 88. yato yasminvaha Adya[dyAdi ?]tvAttas / ApastaTamahIvivyadhurabhraMzayannityarthaH / tathA vyaceryaGlupi vevicyAdityAzAsyamAnaH tiki veviktirnAma kazcinnaropargatohipANAmadbhirunmUlyamAnatvAnnaSTo veviktiryebhyaste yehripA vRkSAstAMzca vividhurunmUlitavetyaH / anenAsya jalAtipUrNatoktA / ata eva yo vaha uducchritA Urmaya eva karAgrANi pANyagrANi zuNDAgrANi vA yasya sa tathA sannabho vevayIti nu bhRzamAcchAdayatIva tathA kakubho dizo vevIyate nu / sesimISi kimaho paritaH sesimyate jalamadena yathAbdaH / saMsyamanviti dRzA kila vAvyattaM nRpaH pravaTatetha niyantum // 89 // 89. atha nRpo bhImastaM vaha niyantuM setunA banTuM pravavRte prArebhe / kIksan / aho vaha jalamadena jalabAhulyadarpaNa yathAbdo meghaH sesimyatetyarthaM garjati tathA tvaM kimiti jalamadena sesimISi / atyarthaM zabdAyase / etena tvajalamadopaneSyata ityuktam / ityevaM prakAreNa dRzA saMsthamannu / yAtrAvighnoyamiti kopAdbhukuTyA sATopaM vilokanAdvAvadyamAna iva tathA dRzA taM kila vAvyat / kilevArthe / kopAllalATAropitadRSTitvena vahasyAkhilasyApyAkrAmakatvAdRzA vahamatyarthaM saMvRNvanniva laghUkurvannivetyarthaH // 1 sI ti tu na. 2 sI te tuya. 1 sI cyAtyA . 2 e deggatohideg. 3 sI DI ktiebhya. 4 bI vivyadhu. 5 e bI sI DI vantone'. 6 bI udacchri. 7 bI pANyAgrA. 8 I 'ti bhRsI ti tu bhR. 9 sIte tu // . 10 e setubaddhapra. 11 I dRk / a. Page #648 -------------------------------------------------------------------------- ________________ 640 dhyAzrayamahAkAvye [ bhImarAjaH] anuzitam / uzanti / ityatra "vazerayaGi" [ 83 ] iti vRt // ayaGIti kim / vAvazyate // gRhIta / saMjighRkSum / vRkNam / parivRzcati / bhRSTam / bhRjati / pRSTam / paripRcchati / ityatra "graha" [ 84 ] ityAdinA yvRt // vyacivazivascinasjipracchInAM paJcAnAM yaGlubantAnAM necchantyanye / AvAvyakti // anye tu yaGlupyapi manyante / avevikti // apare tu vicativRzcatibhRjatipRcchattInAM nityaM yvRt / jyAdInAM tvanityamiti manyante / tena vivyadhuH // anye tu vividhurityevAhuH // vaivIyate / vevayIti / sesimyate / sesimISi / ityatra "vyasyamo yaDi" [ 85 ] iti vRt // yaGlupi necchantyeke / vAvyat / saMsyamat // AjuhAvayiSati sma ca sa kSmAcekyitotha caturaH pratihAraH / AjuhAva nirajUhavadArjihvAyakIyiSata Azu camUpAn // 9 // 90. kSmAcekyitaH mayA pRthvIsthalokenAtyarthaM pUjitaH sa bhImazvamUpAnnRpAnAjuhAvayiSati sma cAkArayitumiyeSa ca / yata AjihAyakIyiSata AhvAyakecchAmicchataH / prAgevAhvAnamicchata ityarthaH / atha camUpAkAraNecchAnantaraM caturo nRpAbhiprAyajJa: pratihAra Azu zIghraM camUpAnAjuhAva svayamAkAritavAn / nirjuuhvdnyairaahaayitvaan|| cekyitaH / atra "cAyaH kIH" [ 86] iti kIH / / 1 e bI DI hAyikI. 1 sI kSu / vR. 2 e bhRdyati. 3 DI brazcibhra. 4 sI tu jaGlu. 5 e pacevi'. 6 sI veva. 7 e 'tra vesya. DI tra vesyamoryaGi. 8 I moryaGi. 9 bI cekyataH. 10 I pAnA . 11 bI hAyikI'. 12 sIn ||ce. Page #649 -------------------------------------------------------------------------- ________________ [ hai0.4.1.89.] aSTamaH sargaH / 641 AjuhAva / ityatra "dvitve haH" [ 87 ] iti vRt // anenaiva siddha uttarasUtrakaraNaM NeranyasminduitvanimittapratyayavyavadhAyake vRnmA bhUdityevamartham / teneha na bhvti| AhvAyakamicchati AhvAyakIyati tataH sani AjihvAyakIyiSataH // nirajUhavat / AjuhAvayiSati / ityatra "Nau Gasani" [88 ] iti yvRt // teSvazUzavadasau kSitipAjJAM setave bhRshmshishvydojH| te zuzAvayiSavazva jayaM zivAyayiSvanucarAH sma yatante // 91 // 91. asau pratihArasteSu camUpeSu viSaye kSitipAjJAM vahabandhaviSayaM bhImAdezamazUzavadgamayat / jJApitavAnityarthaH / tathAsau setave setubandhArthaM teSu viSaya oja utsAhamazizvayavardhayat / te ca camUpAH setave yatante sma ca / co yaugapadye / yadaiva pratihAraH kSitipAjJAmazUzavattadaivoyemurityarthaH / yataH kiMbhUtAH / jayaM rAjJo vijayaM zuzAvayiSavo vivardhayiSavastathA jayaM zizvAyayiSavo vivardhayiSavornucarAH sevakA yeSAM te| sApekSatvepyatra gamakatvAtsamAsaH // azUzavat azizvayat / zuzAvayiSavaH zivAyayiSu / ityatra "zvervA" [89] iti vA vRt // kathaM kathaM yatante ttraah| zizviyuH sapadi kepi dRSadbhyastatra kepi zuzuvuzca trubhyH| zozavIti hanumAnsa yathA kiM zezvayIpi na tatheti vdntH||12|| -- 1 e DI sI zvAvayi?. 2 DI zezciyI. - 1e tiprAjJAM. 2 sI DI zvAvayi0. 3 DI vonu. 4 I nucArAH, 5 e vaH zizvAvayiSavaH zi. 6 e sI DI zvAvayi 7 I tivR. 8I degthaM ya. 9 e yatrante. 10 bI ntrA. Page #650 -------------------------------------------------------------------------- ________________ 642 vyAzrayamahAkAvye [bhImarAjaH] 92. tatra teSu camUpeSu madhye kepi camUMpAH sapadi dRSayaH / "gamyasyApye" [ 2.2.62. ] iti caturthI / zilA AhartuM zizviyujagmuH / kepi ca tarubhyo vRkSAnAhartuM zuzuvuH / kiMbhUtAH santaH / yathA hanumAJ zozavIti sma rAmeNAbdhisetubandhe dRSadAdyAharaNAyetastato bhramaNAtkuTilaM gatastathA tvaM kiM na zezvayISItyanyonyotsAhanAya vadantaH // zuzuvuH zizviyuH / zozavIti zezvayIpi / ityatra "vA parokSAyaGi" [90 ] iti vA vRt // pipyire pratiravA gaganAntaH pepyitAcaladarISu ca pInAH / piinvtprshupaanninikRttopyaanpaadppraaptnotthaaH|| 93 // __93. pratiravAH pratizabdA gaganAntaH pipyire vRddhiM gatAstathA pepyitA ativRddhA yA acaladodriguhAstAsu ca pInA bahUbhUtAH / kiNbhuutaaH| pInavantaH sthUlA: parazavaH pANAveSAM tainikRttAnAM chinnAnAmutpyAnAnAmatisthUlAnAM pAdapAnAM yatparApatanaM parAvRttyA nipatanaM tasmAduttiSThanti ye te tathA // pipyire / atra "pyAyaH pIH" [ 91] iti pIH // dIrghanirdezo yaGlubarthaH / pepyit|| pInAH / pInavat / ityatra "ktayor'' [12] ityAdinA pIH // anupasargasyeti kim / utpyAna // 1 sI kRtyotpAna. 1bI mUpA sa. 2 DI zezviyI. 3 DI zezviyI. 4 I ntaH pepyi. 5 DI I bahubhU. 6 bI pyitaH // . 7 sI pInA / DI pIna / / Page #651 -------------------------------------------------------------------------- ________________ [ hai0 4.1.94. ] aSTamaH sargaH / sphItavatumuladhAvadanApInAndhusainikasamUhamudIkSya / sphItabhItiraTadATavikApInobhikAgaNa udatrasadArAt // 94 // 94. aTantyo bhrAmyantya ATaeNvikyoraNyacAriNyo yA ApInonikA ajJAtA ApInobhyazcamaryastAsAM gaNa ArAdantikAdudatrasadanazyat / yataH kIdRk / sphItabhItiH pravRddhabhayaH / kiM kRtvodIkSya | kam / sphItavAnsaMtatastumulo vyAkularavo yasya sa tathA dhAvaJjavena gacchaM - sthAnApInopravRddhondhurvraNaM yasya sa tathA nirvraNa ityarthaH / yaH sainika - samUhastam / ATaviketyatra "cati" [ 6.4.11 ] itIkaN // sphAtaTaGkakulizaiH prasamAdyastItapaGkamiva cicchiduradrIn / sphAtavadbhujabhRtaH prasamAdyastItavaddRSada uddadhire ca // 95 // * 95. sphAtavadbhujabhRtaH pIvarabAhudhAriNo baliSThabhaTAH sphAtA: sthUlA ye TaGkAH pASANadArakAsta eva kulizAni taiH kRtvAdrIMzcicchiduH / prasamAdyastItapaGkamiva prasamIdyastItaH prasaMstItaH kaThinIbhUto yaH paGkastaM yathA kecicchindanti tathAnAyAsena cicchidurityarthaH / tathA prasamAdyastItavaddRSadotikaThorazilA uddadhire cotpATitavantaJca // anApInAndhu / ApInonikA / ityatra " AGondhUdhasoH " [ 93 ] iti pIH // 10 99 / sphIta / sphItavat / sphIta / sphAtavat / ityatra "sphAyaH sphI vA (sphIrvA ?)" [ 94 ] iti vA sphIH // 1 e diikss| sphI. 643 1 bI zrAmantya 2 e myanta A . 3 sI 'Takikyo' 4 I 'riNya A. 5 DI 'kulo ra 6 bI DI I 'tI' sI 'ratIkathA // sphA 7 sI 'mAdhustIpra. 8 bI 'cchidanti 9 sI dobhikavora 10 I pI // spIta / sphItavAn / sphA. 11 sI sphItaH / sphI. 12 sI sphAtaH / spAta 13 I sphAya sphI. Page #652 -------------------------------------------------------------------------- ________________ 644 vyAzrayamahAkAvye [ bhImarAjaH ] prasaMstIta / prasaMstIvat / ityatra "prasameH styaH stIH " [ 95] iti stIH // zItazInamakarandalavaH prastI mazInavadudambutuSAraH / zyAnatAM nRSu dizanpavanaH prastItagharmasalilAni jahIra // 96 // 3 96. pavanaH prastItadharmasalilAni zramodbhavAnsaMhata sveda bindUJjahAra kIdRk / zItena zItalaguNena zItA dravIbhUya kaThinatAM gatA yadvA zItAH zItalA ata eva zInA makarandalavA: puSparasalezA yatra saH / tathA prastImAH saMhatAH zInavanto dravIbhUtAH santaH kaThinatAM gatA udutkaTA mbutuSArA vahajalasaMbandhi himakaNA yatra saH / tathA mRdutvAnnRSu zyAnatAM gatimattAM dizandadat // prastIma prastIta / ityatra " prAttazca mo vA " [ 96 ] iti vA maH // 67 zIna zIrnavat / sparze zIta / ityatra "zyaH zI" [ 97 ] ityAdinAM zIH // dravamUrtisparza iti kim / zyAnatAm // prAtizInyamabhizInamabhizyAnena jADyamavazInamathApi / setubandhanaparatvamavazyAnebhya oja iha nAbhyavazInam // 97 // 97. iha vahe setubandhanaparatvaM setubandhatAtparyamavazyAnebhyaH prAtebhyo bhaTebhyaH sakAzAdabhizyAne netastato bhramaNena prAtizInyaM rogitvamabhizInamapagatam / athAnantaraM jADyamapi rogAdikRtAlasyama 93 1 e hAraH // pa. 2 e oha i. 1 bI 'mastyastI * 2 sI 'ti stI // . 5 I 'bandhahi 6 e zInA zI. 9 sI nAzI // 13 sI DI 'zItama. 10 bI 'he zetu . 1 * 7 3 e zItA dradeg 4 e ambatu . I nava 11 bI 'tvaM zetu. 8 sI navAt. 12e 'nenaita'. Page #653 -------------------------------------------------------------------------- ________________ [ hai04.1.100.] aSTamaH sargaH / 645 pyavazInaM gatam / iha setubandhaviSaya oja utsAhastu nAbhyavazInam / vyAyAmena hi rogajADye prAyopayAta ojastu vardhate // zyAnamabhyavaparaM tarujAlaM grAvajAtamabhisaMparazInam / tadvahAntarapathairabhisaMzyAnaM payordhazatadgugdhahavirvat // 98 // 98. tadvahAntastasya vahasya madhye tarujAlamabhyavaiparaM zyAnamabhyavaizyAnaM patitaM tA~ prAvajAtaM zilaughobhisaMparazInamabhisaMzInamata eva payombhopathairunmAgairabhisaMzyAnaM vahamadhyasya tarvAdibhirvyAptatvAttajalamitastato gatamityarthaH / ardhazatadugdhahavirvadyathArdhazRte svayamardhapakke dugdhahaviSI kSIraghRte apathairabhisaMzyAyete utphaNanena sthAlyA bahirgacchataH // prAtizInyam / atra "prateH" [ 98 ] iti zIH // abhizInam abhizyAnena / avazInam avazyAnebhyaH / atra "vAbhyavAbhyAm" [19] iti vA zIH // kecittu samA vyavadhAnepIcchanti / abhisaMzInama abhisaMzyAnam / tadA vAbhyavAbhyAmiti tRtIyA vyaakhyeyaa|| samastAmyAmapIchantyanye / abhyavaMzInam abhyavazyAnam // gRtadugdhahavirvat / ityatra "zraH zRtam' [ 100 ] ityAdinA teti nipAtyam // 1 sI ha zetu. 2 e vazyAnaM pa. 3 bI vazAnaM pa. 4 e thA jAgrA. 5 sI DI parizI. 6 DI zItama. 7 e mata. 8 bI bhizI. 9 DI vAja'. 10 bI zrita. 11 bI zrite. 12 DI sthAlyAM ba. 13 e tisainya. 14 DI zItaM a. 15 I avazyAnebhyaH. 16 e nebhyaH. 17 DI vAbhyA'. 18 sI cchantonye. 19 DI vazyA'. Page #654 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ bhImarAjaH ] yajJakRdbhirazatazrapite saMvIya dugdhahaviSI iva vahnau / saMjihIrSuripucakrajighAMsotairnyadhAyi vaha ArdramanArdram // 99 // 646 99. zrataH zrAyato vA dugdhahaviSI svayameva te yajJakRdbhiH prAyujyetAM zRte evaM zrapite naiM zute asRte te ca te zrapite cAzutazrapite apakkapake dugdhahaviSI saMvIya saMvRtya saMmizrayetyarthaH / yathA yajJakRdbhiH sarvasvArayAgAdau vahnau nidhIyete tathA saMjihIrSu vinAzayitumicchu yadripucakraM tasya jighAMsA hantumicchA tayotaiH saMbaddhairbhImabhaTairArdra vRkSAdyanArdra ca kASThazilAdi saMvIya vahe nyadhAyi setu - bandhAya nikSiptam // 99 tatra kaizcidajiMgAMsyata pAthaH kAntva RkSapatiphAlatitAsaiH / bandhakarma vititaMsadanIkaM krantva RddhabhujavikramakAntaiH // 100 // 1.2 100. kaizcinmahAbhaTaistatra vahejigAMsyata gantumiSTam / kiM kRtvA / pAtho vahAmbha: krAntvA yataH kiMbhUtaiH / RkSapateriva jaoNmbasyeva phAlasyotplutestitAMsA vistArayitumicchA yeSAM tairyathA jambavobdhimutyohala tathA vahetlavitumicchubhirityarthaH / tathA bandhakarma setubandhakarma setubandhakriyAM vititaMsaJcikIrSadanIkaM sainyaM kantvo 19 15 3 I dbhiH prayu. 1 esRta. 2 e jaghA . 3 bI 'tisphAla'. 4 DI 'tisaMsa'. 1 e sI zratazrA . 2 e te jajJa. 4 sI 'te zrate te. 5 I 'na sRte asRteca. 6 e asa te 7 esI mizretya 8 sI yajJa. 9 e bI dhIya te. 10 sI thA saji0 11 sI 'baddhe bhIma. 12 bI taiH I dRkSa. 13 DI jAmbuvatasye 14 sI 'vatasye. 15 bI 'stistAMsA. sI degstitAsA. 16 sI jAmbUvatobdhi DI jAmbuvatobdhi . 17 bI sI DI * muluvi 18 bI sI DI 'ki. 19 bI 'kIrSuda. Page #655 -------------------------------------------------------------------------- ________________ [ hai0 4.1.101.] aSTamaH sargaH / 647 laGghaya yata RddhaH sphIto yo bhujavikramastena kAntai ramyaiH / atizUratvena sainyAtpUrvameva yoddhuM kaizcidvaha utlavitumiSTa ityarthaH // kiM prazAnasi bhujau tava zaMzAnto vadatyavanivRtrahaNIttham / setukaSTamapi zAmati sAmapraznapRSTajanatAsu kila sma // 101 // 101. sAmapraznapRSTajanatAsu sAmnA madhurAlApena yaH praznaH pRcchA tena pRSTA yA janatA lokaughAstAsu viSaye kileti satye setukaSTamapi setorbandhajanitaM duHkhamapi zAmati sma zamitra sukhamivAcarati sma / ka satyavanivRtrahaNi pRthvIndre bhIme / kiMbhUte / vadati / kathamityAha / aho bhaTa kiM prazAnasi setubandhAdupazAmyanbhavasi / tathA tava bhujau kiM zaMzAnto bhRzamupazAmyata ittham // 3 syomabhiH sa vaha AhitasetusyUta utpathaviDambubharaTyUH / huM muvo mama girIniti seSyoti sma momkRNtmuutinimittaat||102|| 102. sa vaho momabhirmavadbhirbandhakairnaraiH kRtA yA mUtirbandhaH sA cAsau nimittaM ca tasmAdgirInsamIpasthAnadrInsedhyoti smAtyarthaM babandha sarvatoplAvayadityarthaH / kIdRksan / sIvyanti syomAno bandhakanarAstaiH syomabhirAhitaH kRto yaH setustena syUto baddhota evotpathAnunmArgAnvicchati gacchati yombubharastaM SThIvati nirasyati yaH saH / utprekSate / na girInmomakRtamUtinimittatsedhyoti sma kiM tarhi huM muvo mameti / itirbhinnakrame / iva utprekSAdyotako jJeyaH / humiti kope / 2 sI kRtimU 2 enaH pracchA. 3 DI kiM zazAdeg 4 bI ndhaH drIna seSyo . 6 e bI na sphUto. 7 bI I *prekSyate. 1 bI sI 'nati. 1 I Rddha sphI". sa cA 5 bI 8 bI 'tAtsaiyo 9 bI sI 'prekSyAdyo'. Page #656 -------------------------------------------------------------------------- ________________ 648 vyAzrayamahAkAvye [bhImarAjaH] mama muvo bandhakA eta iti hetoriva / giripASANairhi vaho baddhastatastanjalamutpathaiH prasaragirInplAvitavadityevamAzaGkA // omatUrmabhirajUrmabhirAseSeSi kiM nRbhiranUH kRtabhUte / zromavAriNi sujUH paritUH zrUrnakacakra iti nUnamarATIt // 103 // __103. nakacakro nUnamityevaMprakAreNArATIt / tamevAha / kRtA bhuvaH pRthvyA UtiraivanaM yena tasya saMbodhanaM he kRtabhUte bhIma ajUmaMbhirajvaradbhirnIrogaistathA / avantIyomAnastvadrakSakAstvatsevakA i. tyarthaH / tvarante tUrmANo vahabandhArthaM tvarAvanta omAno ye tUrmANastairnRbhirbhaTaiH sahitastvamanUrmamArakSakaH sanki kimityAseSeSyatyarthaM badhnAsyAnmadAzrayaM vahamiti / kIdRksan / zromotpathagatyA stokIbhUtatvAcchuSyadyadvAri tatrAdhAre zrUH stokAmbutvena zuSyannata eva sujUH suSTu pIDAvAn / ata eva ca paritaH samantAttvarate saMbhrameNetastato gacchati yaH sa paritaH / nakacakro hi zuSyajale saMtapyamAnatvAdAraTankavinaivamutprekSitaH // zrUtipUrtikRtajUrtiramUbhirmomamUrtiriva tormcmuupaiH| prAgatUH sa vaha ujjhati phenaM tUrNa ugrvidhipaakniyogaat||104|| 104. mormA mUrchAvatI mUrtiraGgaM yasya sa iva vahaH phenamujjhati sma / mUrchAvAn hi mukhena phenamujjhati / kIDaksan / prAkpUrvamavidyamAnAsturastUrvantaH setubandhena pIDakA yasya sontarabdhitulyatvena 1 vI ranU kR. 2 e ritastUnakra. 1 sI DI stajja. 2 sI rata'. 3 e degntItamA . 4 e 5 emeNata. tAstvara'. Page #657 -------------------------------------------------------------------------- ________________ [ hai 0 4.1.101.] 649 kenApyavaddhapUrva ityarthaH / tathA'pyugronanukUlatvena raudro yo vidhipAko daivapariNAmastasya niyogAdavaizyaMbhAvAddhetora mairbhiramUrcchadbhiH sodyamairityartha: / tormacamUpaistormANastUrvantaH setubandhena pIDakA ye camUpAstestUrNa : setubandhena pIDitota eva zrutau jalazoSe yA tUrtiH sainyapaunAM tvaraNaM tayA karyA kRtA jUrtirjvaraH pIDA yasya saH // sodravakramurukUjamasaMkocaM ca bhagubhiranAzi tadoghAt / nyaGkuvaJcamabhivaJcati sainye meghadRSTivadavyanuyeAjaiH // 105 // aSTamaH sargaH 105. mardubhirjalavAya saistadoghAdvahapravAhAdanAzi bhayena palAyitaiMm / katham / sahodgavakrAbhyAmArjava kauTilyAbhyAM vartate yattatsodbhava torurmahAnkU jo vyaktazabdo yatra tadurukUjaM tathAsansakocoGgAvayavAnAM mIlanaM yatra tacca yathA syAdevam / kka sati / sainye / kiMbhUte / nyaGkumRgabhedastasyeva bacco gamanaM yatra tadyathA syAdevaM drutamityarthaH / abhivaJcati gacchati / yathA meghasya vRSTiryataH sA meghavRSTiH kArIrISTistasyAM satyAmaTavyAmanuyAjA AhutivizeSA aTavyanuyAjAstairnazyate / vRSTikAmairhi kArIrISTiraraNye kriyate tasyAM cAnuyAjAkhyAstraya AhutivizeSA na dIyanta iti zrutiH // OM mevA ( rAgavizeSaH azRte dugdhahaviSI yajJakRdbhiH / atra "zrapeH " [ 101 ] ityAdinAM zubhAvo nipAtyaH // anye tu zrapiM curAdau paThanti / tasyaiva parnipAtanam / prayojakaNyatasya tvekasyApi prayogaM necchanti / tanmate zrapite dugdhahaviSI yajJakRdbhirityeva syAt // 12 1 bI murakU 2 bI 'jAjai:. 1 DI thA tuna. 2 I vasyabhA 'pAnAnAM. 6 DI 'hurbhirja'. I 'dudbhirja' 9 sI DI 'naM tatra. 10 I degSTiH karI'. 13 sI azrUte. 14 sI 'nA zranA. 15 e 82 1 3 sI mUttira. 4 e tUrti sai'. 5 DI 7 sI DI 'taGgatam / 8 DI 'stasyaiva. 11 I "kAme hi kA". 12 e dInta. pe. 16 ekasya Nya. Page #658 -------------------------------------------------------------------------- ________________ 650 vyAzrayamahAkAvye [ bhImarAjaH] - saMvIya / ityatra" vRtsakRt" [ 102 ] iti vRdekavArameva // "dIrgham" [ 103 ] ityAdinA ca dIrghaH // ava iti kim / utaiH // - saMjihIrSu / jighAMsA / ajigAMsyata / ityatra "svarahan" [104 ] ityAdinA dIrghaH // titAsaiH vititaMsat / ityatra-tano vA' [ 105 ] iti vA dIrghaH // krAntvA krantvA / ityatra "kramaH ktvi vA" [ 106 ] iti vA dIrghaH // kvipi / prazAn // kiti / kAntaiH // Giti / zaMzAntaH / atra "ahan" [ 107 ] ityAdinA dIrghaH // ahannitikim / vRtrahaNi // kazcittvAcArakAvapi dIrghatvamicchati / zamivAcarati zAmati // .. prazna / kvi / utpathavida // dhuda / pRSTa / syomamiH // kvi / ambubharaSTyUH // dhruTa / syUtaH / atra anunAsike ca" [108] ityAdinA chavoH zUTau // siveryaGlupi tu sepyoti // anye tvAseSeSItyevecchanti / tanmatasaMgrahArthaM kRitItyanuvartanIyaM yajAdisUtre ca cchagrahaNaM kAryam // mav / moma / muvaH / mUti // av / oma / anuuH| ute // zriv / zroma // zrUH / zrUti // jvara / ajUrmabhiH / sujUH / jUrtiH // tvara / atUrmabhiH (tUrmabhiH?) paritaH / tUrti / atra "mavyavi' [ 109 ] ityAdinAnoT // murcha / morma / amuurmiH| mUrtiH // tubai / torma / atUH / tUrNaH / atra "rA. luk" [110 ] iti chavorlak // 1 bI nA dI. 2 sI titA saiH. 3 e I H // pra. 4 e sI 'zAta / a. DI zAntaiH / a. 5 sI H ||xxtv. 6 e degzcicAcA. 7 sI 'seSaSI . 8 sI DI mam / mu. 9 DI mUtiH // 10 bI DI om / aM. 11 sIDI surjU / jU. 12 bI DI jUrti / / . 13 I tUrtiH // a. 14 e sI dino. 15 bI mUrti // tu. 16. DI tomam / atuH / tU. 17 pa chaluk. 18 DI k // ni. Page #659 -------------------------------------------------------------------------- ________________ [ hai0 4.1.114.] aSTamaH srgH| 651 pAkaniyogAt / ityatra "teniTeM" [111] ityAdinA cajoH kagau // teniTa iti kim / asaMkocam / kUjam // nyaGgu / vakra / udga / madgubhiH / megha / oghAt / ityete "nyakk' [ 112 ] ityAdinA nipAtyoH // vaJcamabhivaJcati / ityatra "na vaJcairgatau" [113 ] iti na katvam // anuyAjaiH / anna "yajeryajJAGge' [ 114 ] iti naiM gatvam // rADaharSayadavazyavirecyAvazyabhaJjyavahakarmaniyojyAn / satprayojyanavabhojyagaNenAtyAjyayAjyasubhaTAnuparisthaH // 106 // 106. rAzIma uparistha upari vartamAnaH sannatyAjyAH sarvabhRtyaguNopetatvenauheyAH saMgatArhA ityarthaH / yAjyAzca satkAryA ye subhaTAstAnaharSayat / kena kRtvA / saMJ zobhanota eva prayojyo vyApArayituM zakyo naivo yo bhojyagaNaH khaNDakhAdyAdibhakSyaughastena / kiMbhUtAn / avazyavirecyovazyodaJcanIyovaiyabhanjyazca setubandhenAvazyaM dvidhA kAryoM yo vahastasya karma bandhanakriyA tatra niyojyAnvyApArayituM zakyAn // na pravAcyagatavAkyavadApadvAcyatAM bhujabalena vahaM saH / nyunajiniyamayanniti se nyagrodhavIrudavarodhacamUkaH // 107 // 107. sa bhIma ityuktaprakAreNa bhujabalena vahaM niyamayanniyatraya 1 e saH / nyaja'. 2 sI sa nigro. 1bI niTra i. 2 sI degti kiH a. 3 sI meghaH / oM. 4 bI tyAH // paJca. 5 e Jcagato. 6 sI na tva. 7 sI 'nAdeyAH, 8 I tAhI i. 9 sI TAkAna. 10 sI DI sat zo'. 11 sI nako bho. 12 DI vo bho'. 13 I gaNa kha. 14 e I bhakSauSa. 15 I vazyaM bha. Page #660 -------------------------------------------------------------------------- ________________ 652 ghyAzrayamahAkAvye [ bhImarAjaH] nsan vAcyatAM bhImena paripUrNo vaho banTuM na zakita iti lokApavAda nApatparipUrNaM babandhetyarthaH / yataH kIdRk / vahabandhe svayamudyatatvena nyubjaM rogavizeSaM jitavAn nyujajittayA~ nyagrodhA vaTA vIrudho latA dvandve saha tAbhiryA sA tathAvarodhA setubandhAya vahamadhyevarohantI camUryasya saH pravAcyagatavAkyavatpravAcyaH pAThavizeSastadyogAhranthopi pravAcyastadgataM vAkyaM viziSTapadasamudAyo yathA vAcyatAmatredaM padaM lakSaNAdidoSaduSTamiti lokApavAdamArphatvAnna prApnoti // avazyavirecya / avazyarbhaya / ityatra "dhyaNyAvazyake" [ 115] iti na kagau // niyojyAn / prayojya / ityatra "niprAda" [116] ityAdinA na gaH // bhojya / ityatra " jo bhakSye" [117 ] iti na gaH // tyAjya / yAjya / pravAcya / ityatra "tyajyaja' [ 118 ] ityAdinA na kgau|| vAcyatAm / ityaMtra "vacozabdanAmni" [ 119] iti na kaH // azabdanAmnIti kim / vAkya // bhuja / nyubja / ityetau "bhuja" [120 ] ityAdinA nipAtyau // vIrut / nyagrodha / ityeto "vIrut" [ 121 ] ityAdinA nipAtyau // avarodha / itypynye|| trayodazaH pAdaH smaaptH|| 1 DI ! viho. 2 sI pUrNi ba.3 sI thA nigro. 4 sI DI sya sapra. 5 DI mApanna. 6 e bhaja / ideg 7 sI bhujyo bha. 8 e bhakSa i. 9 DI tyAjyaH / pra. sI tyAjyaH / yA. 10 e tra jya. 11 bI vaco. 12 sIt / nigro'. 13 e bI rutyA. 14 sI dazapAdasa. Page #661 -------------------------------------------------------------------------- ________________ [hai0 4.2.4.] aSTamaH sargaH / 653 lAya mA kimapi sumla vahaM yattvaM na vivyaMyitha vivyaya nAham / sphAravAniha hi bhUpatitejaHsphAla ityajani bandhakRtAM vAk // 108 // 108. bandhakRtAM setubandhakAriNAM vAgajani / kathamityAha / he sumlAyaM vahaM baddhavAnahaM tu mandatvAnneti manaH saMtApena vicchAyamukha kimapi stokamapi mA mlAya mA vicchAyamukho bhUH / yadyasmA - torvahaM na tvaM vivyayitha nAcchAditavAnna baddhavAnityarthaH / ahamapi na vivyaya tvayeva mayApi vaho na baddha ityarthaH / tarhi kena baddha ityAha / iha setubandhaviSaye hi sphuTaM bhUpatitejaH sphAlo bhImanRpapratApasaMcayaH sphAravAnsphuratIti // sumla / ityatra"AtsaMdhyakSarasya " [ 1 ] ityAt // anaimittikatvAdAtvasya prAgeva kRtatvAdAkArAntalakSaNo DaH syAt [ 5.1.76. ] // glAya / ityatra " naiM ziti" [ 2 ] iti nAt // vivyayitha / vivyaya / ityantra " vyasthavNavi" [ 3 ] iti nAtU // sphIra / sphAlaH / atre"sphura" [ 4 ] ityAdinAt // kSmApagAramiva giryapagoraM sodidAsurapi dattadidISaH / tairbalairanupadAya babandhe dInamI nakulavAryupadAyaH // 109 // 109. tairbhImasaMbandhibhirbalairanupadAya kSeyaimagatvA sukhenetyarthaH / sa vaho babandhe baddhaH / kIdRksan / adidAsurapi kSetu1 sI I vyayatha. 2 bImAra'. 1 sI DI yasmA'. 2 eddhehorva'. 3 sI DI 'vAnvaddha. 4 sI vyi tvayeva sama. 5 e degti // mumla. 6 I 'bhittaka'. 7 e na zIti iti vAt 8 bI sI 'sthavarNa' 9 It // spAra 10 e sphAraH / sphA. 'tra sphara. 12 eyagamatvA. 11 bI Page #662 -------------------------------------------------------------------------- ________________ 654 dhyAzrayamahAkAvye [ bhImarAjaH] manicchannapi dattA didISA kSetumicchA yasya sa tthaa| kiM kRtvA mApagAramiva kSmAM mRdamapagUryevodyamyeva giryapagoraM girInudyamya / ubhayatra "dvitIyayA" [5.4.78] iti Nam / yathA kenApi mRtkhaNDamutpATyata evaM vahe prakSepArthaM girInutpATyetyarthaH / ata eva dInaM bhayena kAtaraM mInakulaM matsyaugho yatra sa tathA vAyupadAyo jalakSayo yatraM saH // tairadIyata vahaH paribaddhodrAkpramAya ca nimAya ca vRkSAn / taM pramAtumarimAzu nimAtuM dikSu kIrtimacalacca culukyaH // 110 // 110. vahodIyatAkSIyata / kIhaksan / vRkSAnpramAya ca hiMsitvA chittvetyarthaH / nimAya ca vahe kSiptvA ca drAk tairbalaiH paribaddhaH / tathA culukyo bhImocalacca / kiM kartuM tamari sindhurAja pramAtuM hiMsituM dikSu kIrti nimAtuM ca nikSeptuM vistArayitum // saindhavasya nimayaH pramayo vAstvadya durnimayaduSpramayasya / ityanAmayamayAvacamUpA metukAmamabhimAtumihocuH // 111 // 111. AmInAtItyAmayo rogo minvantIti aci mayA uSTrA anAmayaM nIrogaM mayA~zvaM mayA azvAzca yeSAM te ye camUpA nRpAsta iha bhImasamIpa UcuH / kiM kartum / metukAmaM jighAMsuM sindhurAja. mabhimAtuM hiMsitum / kimUcurityAha / durnimayaduSpramayasya duHkhena kSepyasya hiMsyasya ca saindhavasya sindhurAbhijano nivAsosya "sindhvAdera" [6.3.216 ] ityaJ / tasya sindhurAjasyAdya nimAyo nirAsaH pramaiyo vA hiMsA vAstviti / sindhurAjodyAsmAbhinirasyo hiMsyo veti pratijJA cakrurityarthaH / / 1 e manaccha. 2 DI myeca gi. 3 e tiNama / ya. 4 e sI DI I yupAdAyopala'. 5 sI DI tra saH // . 6 sI tu matari. 7 e pramAMtuM. 8 ddii|| amI. 9 bI nAmItyA. 10 e yA adeg. 11 e 'bhihAtuM. 12 I yaduHprama 13 I prameyo. Page #663 -------------------------------------------------------------------------- ________________ 655 [ hai0 4.2.9.] aSTamaH srgH| mApagAraM giryapagoram / atra "vApa" [5] ityAdinA vA-At // adidAsuH didISaH / atra "dIGaH sani vA" [6] ityAdvA // anupadAya / upadAyaH / atra "yabakRiti" [7] ityAt // yabaphUi. tIti kim / dIna / adIyata // nimAya / nimAtum / pramAya / pramAtum / atra "migmIgokhalacali" [ 0] ityAt // akhalacalIti kim / durnimayaduSpramayasya // aci / maya / anAmayaM // ali / nimayaH / pramayaH / migmIga iti kim / moDa hiMsAyAmityasya mA bhuut| menukAmam / asyApyAtvamicchantyanye / abhimAtum // no vilAta Rjuradya viletA no yugeSvapi sa seturatarki / bandhasandhiragamanna vilAyAtrAvilIya calite yadanIke // 112 // 112. RjuH sarala: sa bhImabaddhaH setu.kairatarki / kathamityAha / adya vartamAnakAleyaM no vilAtA vizlekSyati / yugeSvapi kRtayugAdidhvapi no vileteti / yadyasmAddhetoravilIya militvA calitepyanIke bhImasainye vilAya vizliSya bandhasaMdhibandhanasaMdhAnamatra setau nAgamannAtruTyat / adyetyanena nikaTavartino mAsasaMvatsarAdaya upacArAducyanta iti zAstroktodyatanotra nAstIti vilAtetyatraM zvastanI na duSyati // __ vilAya avilIya / vilAtA viletA / ityatra "lIlinorvA" [9] iti vA-At // 1 I trki| ba. 1 e I dAyaH / u. 2 I tI kim / a. 3 sI 'mAtu. 4 DII yaduHprama. 5 Iya // ni. 6 e I 'maya // mi. 7 DI "m / mIMDa. 8 bI mI hi .I mIca hiMdeg. 9e degralasa. 10.sI DI mAnekA.11 e no bele' 12 bI sI va svasta, 13 DI vilA. 14 bI lIDano . Page #664 -------------------------------------------------------------------------- ________________ [ bhImarAjaH ] krApayadviSadasUnvizikhairadhyApayacca ruditAnyarinArIH / jApayatsvamabhisAdhayadarthaM vyApa sedhayadarIzamanIkam // 113 // 656 vyAzrayamahAkAvye 113. anIkaM bhImasainyaM vyApa sarvatra prasasAra / kIdRksat / vizikhaiH kartRbhirdviSadasUna kApayadvAhayadata evArinArI ruditAnyadhyApayacca rodayadityarthaH / tathA svamAtmAnaM jJAtimAtmIyaM vA jApayadvijayamAnaM prayuJjAnam / tathArtha svakIyaM dezasvI kArAdikamabhisAdhayanniSpAdayat / tathArIzaM sindhurAjaM sedhayadahaM tavoparyAgacchAmIti jJApayat // kApayat / jApayat / adhyApayat / ityatra "Nau kIjIGa: " [ 10 ] ityAt / arthamabhasAdhayat / ityana" sidhyaterajJAne " [ 11 ] ityAt / ajJAna iti kim | arIzaM sedhayat // sphArayaddhanuracApayaduccaiH sphorayaddhanimacAyayadetat / gAH pravApayati yazca balAkA yaH pravAyayati vA sa ivartuH // 114 // 3 114. etadbhImAnIkaM kartR dhanuzcApaM sphArayadAkarSatsaddhanurevoccai - racApayadvyastArayattathoccairudAttaM dhvaniM siMhanAdaM sphorayacchAlayatsanimacAyayavyastArayat / upamAmAha / ya RturgA dhenUH pravApayati garbha grAhayati ya RturbalAkAzca pakSiNIbhedAMzca pravAyayati sa Rturiva varSAkAla ivetyartha: / varSAsu hi purovAte vAti gAvo balAkAca garbha gRhNanti / yathA varSarturdhanurindracApaM dhvaniM garjitaM ca vistArayati tathetyarthaH // 1H / svamAtma. 2 sI kAryade. 3 sI daM sphAra. 4 I dutsAla 5 evA to vA 6 bI dhanu. Page #665 -------------------------------------------------------------------------- ________________ [ hai04.2.13.] aSTamaH srgH| 657 acApayat acAyayat / sphArayat sphorayat / ityatra "cisphurorna vA" [12] ityAdvA // gAH pravApayati balAkAH pravAyayati / ityatra "viyaH prajane" [ 13 ] ityAdvA // dhanva ropayata rohayateSu mA vilInayata sarpiridAnIm / mA vilAlayata vA navanItAnIti saindhavajanairniraghoSi // 115 // 115. saindhavajanaiH sindhunivAsilokairitIdaM niraghoSi ghossitm| tadevAha / he janA dhanva dhanU ropayata sajyaM kuruta tatheSu bANaM rohayata saMdhattedAnI sarpighRtaM mA vilInayatAgnisaMparkeNa mA dravIkuruta navanItAni vA mA vilAlayateti / / bho vilApayata sarpirazaGkA eSa sindhumabhipAlayitAsmi / prINayaJjanapadAniti dhanvodhUnayansamiti hammuka aagaat||116|| 116. hammuko hammukAkhyaH sindhupatiH samiti raNa AgAt / kIhaksan / janapadAnprINayan / kathamityAha / bho janA azaGkA nirbhayAH santaH sarpivilApayata dravIkuruta yata eSa pratyakSosmyahaM sindhudezamabhipAlayitA svayameva pAyamAnaM sindhuM prayuJjAnaH sindhurakSAzIlohaM varta ityartha iti / tathA dhanvodbhUnayan guNAkarSaNena ka. mpayan // pAyayatsvamabhidhAvayadadrInvAjaya vamapAyayadojaH / chAyayainamabhizAyaye vetthaM jalpadasya ca balaM prasasAra // 117 // 117. asya hammakasya balaM prasasAra / kIhaksat / ojo bala 1 I degya cetthaM. 2 bI ya cetthaM, 1 I kaiH ri. 2 epiMghRtaM. 3 sI DI pAlaya, Page #666 -------------------------------------------------------------------------- ________________ [ bhImarAjaH ] 4 5 mapAyayacchatrubhirakhAdayadazoSayadvA prakAzayadityarthaH / ata eva bhuvaM vAjayadgADhapAdaprahAraiH kampayata eva vAdrInabhidhAvayatkampayattethAho enaM bhaTaM chAyayaurIzchindantaM prayuGkhAbhizaparyaM vAsrastakSNuvantaM prayuGkheti jalpacchatruvadhArthaM svabhaTAnprayuJjAnamityarthaH / ata eva svamAtmIyaM jJAtiM vA lokaM prAyayatprINayat // 3 hAyayatsamavasAyayadAzu vyAyayatsamabhivAyayadastraiH / blepayadbhayamanarpayadanyonyaM camRdvayamarepayaduccaiH // 118 // I 118. bhayamanarpayadAtmAnaM bhayamaprApayannirbhIka mityarthaH / camRdvayamucairatizayenAnyonyaM karmArepayadgamayAmAsa militamityarthaH / kIdRk / anyonyaM hrAyayatsaspardhamAkArayattathAnyonyaM glepayadvarayattathAkhairanyonyamAzu vyAyayadAcchAdayattathAnyonyamastraiH kartRbhiH samabhivAyayadastrANi sIvyanti prayuJjAnaM kiM bahunAnyonyaM samavasAyayadantaM prApayat // kSmApyate kimu camUriti bhImaH kropayansvayamahepitavaMza: / prApayansamiti sindhupatizca sphAvayanniSugaNaM praDuDhauke // 119 // 658 vyAzrayamahAkAvye 93 119. bhImaH svayaM samiti raNe praDuDhauke / kIdRksan / ahepitavaMzone kAvadAtairalajjApitAnvayota eva kropayan bhaTTamukhena hammukhaM jalpayan / kimityAha / aho hammuka camUH kimu kimiti kSmApyate 18 1 1 bI sI DI I khaiH / blepa. . 1 sI DI pradeg 2 bI tadAho. 5 e chidantaM. 6 bI I 'ya cAtrai 9 DI 'sva'. 12 e samavi ra. DI pan. 18 DI kimi. 16 3 bI yArIcchinda.. 4 DI 'sthinda'. 7 sI vAstairaMrIsta 8 e rIsta 11 bI sI DI I nyaM blepa'. 14 sI 'mmukhena hammukhaM. 15 sI DI I ha / ho. bI 'ha / he ha. 10 DI 'yannabhIka'. 13 e bI sI Ne du. sI degn / kathami. 17 Page #667 -------------------------------------------------------------------------- ________________ [ hai0.4.2.22.] aSTamaH sargaH / 659 kSayaM nIyata ityarthaH / ahaM ca tvaM ca svayaM yudhyAMvahe ityabhiprAya iti| tathA sindhupatizca hammukopi svayaM praDuDhauke / kIhaksan / iSugaNaM prApayan priyaM kurvannata eva sphAvayanvardhayan // ropayata rohayata / ityatra "ruhaH paH" [14] iti vA pH|| . . vilInayata / ityatra "liyo nontaH" [15] ityAdinA vA naH / vilAyayata / iti pakSodAharaNaM jJeyam // vilAlayeta vilApayata / ityatra "lo laH" [16] iti vA laH // . . abhipAlayitA / ityatra "pAteH" [17] iti laH // dhUra dhUgza dhUgNa vA / uddhRnayan // prIza prIMgNa vA / prINayan / ityatra "dhUmprIgonaH' [18] iti naH // yaujAdikayornecchantyeke / abhidhAvayat / prAyayat // vAjayat / ityatra "vo vi" [19] ityAdinA jaH // pAM pAne paiM vA / apAyayat / abhizAyaya / chAyaya / samavasAyayat / samabhivAyayat / vyAyayat / hvAyayat / ityatra "pAzA' [20] ityAdinA yaH // aMrpayat / areparyate / blepayat / ahepita / nopayan / mApyate / prApayan / ityatra "atirI" [21] ityAdinA puH // . sphAvayan / ityatra "sphaoNyaH sphA" [22] iti sphAv // 1I dhyAmahe. 2 e bI sI I yaM Du'. 3 sI roha. 4 bI 'lAlayayata. DII lApayata. sI lAxxxxx Nayan / ityatra dhUmprI 5 DI yat vi. 6 e pa / i. 7 bI gz prIpaNa . 8 I yan / prA. 9 I jaH // paM yA. 10. bI napaya. 11 sIt / ble. 12 bI DI I t / blepa. 13 e sphAya sphA. Page #668 -------------------------------------------------------------------------- ________________ 660 vyAzrayamahAkAvye zAMtayanvighaTayanvyathayanvArodasI dhvaniraghATi dhanurbhyAm / khetayoripugaNoghaTi ghATaghATamAzu vighavighaTaM ca // 120 // 3 120. dhvani: kreGkArastayorbhIma hammukayordhanurbhyAmaghATi kRtaH / kIdRg / rodasI zAtayanpAtayanniva vighaTayanvI dvidhA kurvanniva vA / vipUrvI ghaTarinanto vidAraNepi vartate / yathA kASThaM vighaTayati / vyathayanvA pIDayanniva vA / eSvivA avasIyante / atitIvradhvAno zailazRGgAdIni bhraMzayati pRthivyAdIni vidArayati narAdIMzca vyathayatatyititIvratvAdevamAzaGkitaH / tathA dhanurbhyAM kartRbhyAmiSugaNa: ghaTi nikSepeNa yojitaH / kiM kRtvA / Azu ghATaghATamAtmabhyAM saha saMyojya saMyojyAzu vigharTavighaTaM ca nikSepakAla AtmasakAzAdviyojya viyojya ca // [ bhImarAjaH ] iSubhiranayorvyArthavyAthaM vyarthavyathamavyathi pratikagayitA kAkAgaM kargakagamAkagi / pratijaraiyitA jAraMjAraM jaraMjaramAjari krasayitRjana: krAsaMkkAsaM kasaMkramanasi // 121 // 121. anayorbhImahammukayoriSubhiH kartRbhiH pratikagayitA pratIpaM hantA pratyarthI vyArthavyAthaM vyarthavyathamabhIkSNaM duHkhayitvA duHkhayitvA - vyathi duHkhitaH / tatheSubhireva pratikagayitA kAkAgaM kargakagamabhIkSNaM prahRtya prahRtyAkagi prahRtaH / tatheSubhireva pratijarayitA pratIpaM kSayaM 1 e zAntaya.. 2 sI thaM vya 3 bI 'rayatA. 4 bI "sasakta '. 1 DI vAdhA. 2 bI DI 'Tirana' 3 e 'ti prathideg 4 I yojyA'. 5 sITaM ca. 6 eNaM dukha. 7 DI 'vAya'. 8. Page #669 -------------------------------------------------------------------------- ________________ [ hai0 4.2.23.] aSTamaH sargaH / netA zatrurjAraMjAraM jaraMjaramabhIkSNaM nirjarayyaM nirjarayya vinAzyAjarivinAzitaH / tatheSubhiH knasayitRjana: krasayitA vaJcayitA santApayitau vA janaH zatruH nAsaMknAsaM knasaMnasamabhIkSNaM vaJcayitvA vaJcayitvA saMtApya saMtApya vAknasi vaJcitaH saMtApito vA / vyArthavyAthamityAdibhirevAbhIkSNyevagatepi jaNampare Nau vA isvodAharaNAnAM lAghavenopanyAsArthaM vyaMvyathamityAdInAmA bhIkSNya eva vartamAnAnAM punaH prayogotizayenAbhIkSNyaM vakti / evamanyatrApi // hariNI chandaH || 5 pratijanayatA jAnaMjAnaM janaMjanamAga A vanayiturasunvAnavAnaM vanaMvanamojasA / rajayasi mRgAn rAjarAjaM rajarajamAH kimityati sakRtA bhImasyAvyAthyatIva mano dviSA // 122 // 93 122. ojasA balena prayojyarkatrasUnhammukaprANAnvAnaMvAnaM vanavanamabhIkSNaM yAcayitvA yAcayitvAvanayituryAcayiturgrAhayiturbalena hammukaM mimArayiSorityarthaH / bhImasya mano dviSA hammukenAtIvAtyarthamavyAthi pIDitam / yataH kIdRzA / atihasa kRtAtyarthaM hasatA / kathamityAha / A iti khede / kaSTamaho bhIma kimiti mRgAn rAjaM - rAjaM rajaMrajamabhIkSNaM ramayitvA ramayitvA rajayasi ramayasi vyAdha iva mRgatulyAnetAnbhaTAnkimiti khelayasi mamaiva pArzve Dhaukasvetyartha iti / 10 661 3 sI DI 'tAja'. 1 e sI I yya vi. 2 e 'zita / ta 4 I vyAtha vyA. 5 bI bhIkSyova' sI 'bhIkSNeva 6 sI 'vyatha 7 sI bhIkSNa e. 8 sI haraNI 9e 'tra tena hammu 10 X The ms. becms to have omitted one line The omission is hointidoret but not filled in. 11 etvAva 12 e 'tuyAca. sI 'turmA 13 e 'noha dvi'. Page #670 -------------------------------------------------------------------------- ________________ 662 vyAzrayamahAkAvye [ bhImarAjaH ] tathAgo durvAkyajanitamaparAdhaM jAnaMjAnaM janajanamabhIkSNamutpAdyotpAdya pratijanayatA kurvatA || miraja mayAnveNorAji tvayA nviti jalpatA taMdajani balaM tejojAni vyakAgi ca tattathA / avani sa yazovAni prANAnajAri ca mArgaNaiH zazikalabhuvA baddhAnAsi dviSantrasayanyathA // 123 // 123. nuzabdo vikalpArthaH / kiM mayA vaiNo mRgatulyo bhaTajanorajiM yuddhena ramayAMcakre kiM tvayA nu bhavatA vaiNorAjItyevaM jalpatA zazikulabhuvA somavaMzodbhavena bhImena tattatratyalokaprasiddhaM balaM tathAjani kRtaM tattejaH pratApastathajAni / tathA tadbalaM tejazca tathA vyakAgi ca vyApAritaM yathA sa dviSanhammuko mArgaNaiH zaraiH prayojyakartRbhirbhImena kartrA yazovani yAcitaH prANAMzcAvAni tatsaMmukhaprerita - bANapArzvadbhImena mahyaM svakIyaM yazaH prANAMzca dehIti yAcita ivetyarthaH / ajAri ca balahInaH kAritota eva bAknAsi kuTilIkRtaH / kIdRksan / mArgaNaiH snasayanbhImaM nirAkArayanprahArayannityarthaH // zAtayan / ityatra "zadiH " [23] ityAdinA zAt // 5 vighayan / aghATi aghaTi / ghATaghATam vighaTaMvighaTam / vyathayan / avyAthi avyatha / vyArthavyAtham vyarthavyatham / atra "ghaTAdeH " [24] ityAdinA Nau istro jaNampare tu Nau dIrgho vA // 1 e 0 . 1 sI DI tatra. 5 e thi / vyA". 2 e thAjoni 3 e thA vakA 4 ya Page #671 -------------------------------------------------------------------------- ________________ [ hai0 4.2.25. ] aSTamaH sargaH / 663 3 pratikaiyitA / vyakAgi Akagi / kAgaMkAgam kagaMkagam / AvanayituH / avani avani / vAnavAnam vanaMvanam / pratijaneyatA / ajAni ajani / jAnaMjAnam janajanam / pratijarayitA / ajAri Ajari / jAraMjAram jaraMjaram / nasayituM | akkAsi aknasi / knAsaMnAsam nasaMknasam / rajayasi mRgAn / eNorAja araji / rAjarAjam rajarajam / atra " kagevanU" [25] ityAdinA hrasvo jiNampare tu Nau vA dIrghazca / kecittu SNasUcopIcchanti / strasayan // adami na surairno vA daityairadAmi ya Ahave sma damayati taM dAdAmaM damaMdamamojasA / culukakulabhUH kAmaM kAmaM kAmayadAmayatamatha nigaDaM grAmaMprAmaM ya Amina kenacit / / 124 // 124. yo hammuka Ahave raNe surairnAmi na damito no vA daityairadAmi taM hammukaM cu~lukakulabhUrbhIma ojasA balena prayojyakartrA dAmaMdAmaM damaMdamamabhIkSNaM damayitvA damayitvA damayati sma / athAnantaraM hammukaM nigaDaM zRGkhalAM hi sphuTaM kAmaMkAmamabhIkSNaM vAJchayitvAkAmayadavAJchayattathA nigaDaM prAmaMprAmaM prApayya prApayyAmayaprApayadya hammukaH kenacitkenApi nigaDaM nAmi na prApitaH || nAcAmi nAkAmi ca kenacidyA tAM sotha caulukyakulAvataMsaH / AcAmamA cAmami bhAzva sainyAnyAcAmayatsekSuyavAM tadurvIm // 125 // 125. atha yorvA kenacitkenApi khasainyapArzvAnnAcAmi na 1 I culaka. 2 e maM hya'. 3 e 'taMsa | A. 1 sI gayatA. 2 e bI nayitA. 3 I degri aja 4 sI DI 'tR / AkkA.. 5 e m / 2deg. 6 I culaka 7 e 'bhUmI o. 8 DI nigaMDa, Page #672 -------------------------------------------------------------------------- ________________ 664 ghyAzrayamahAkAvye [ bhImarAjaH] khAdayAMcave nAkAmi ca / AstAM tAvadAcAmanaM naivAbhilASayAMcakepi / etenAtinirupadravatvena tadbhUmeratizAlatoktA / tAM sekSuyavAmikSuvATakSetrayavopetAM tadurvI hammukapRthvI sa caulukyakulAvataMso bhIma ibhAzvasainyAni prayojyakartRNyAcAmamAcAmeM khAdayitvA khAdayitvAcAmayat / ibhairikSanazvaizca yavAnakhAdayat // damayati / adAmi adami / dAmaMdAmam damaMdamam / ityatra "amokami" [26] ityAdinA isvo jiNampare tu Nau vA dIrghaH // akamyamicama iti kim / aAmayat / akAmi / kAmakAmam / Amayat / Ami / prAmaMprAmam / aacaaNmyt| AcAmi / AcAmamAcAmam // indravajrA chandaH // // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddha. hemacandrAbhidhAnazabdAnuzAsanavyAzrayavRttAvaSTamaH sargaH // 1 e nApini. 2 e zAdalitotkAMtArakAM tAM se'. 3 sI lastAtkA tAM se'. 4 e degcAsaM khA. 5 DI kAmi. 6 em / acA. 7 DImamA. 8 Irga: samAptaH // Page #673 -------------------------------------------------------------------------- ________________ dyAzrayamahAkAvye navamaH srgH| 'pariskhAdaMpariskhAdaM pariskhadaMpariskhadam / sa pariskhadayandRptAnbhImotha prativedyagAt // 1 // 1. atha hammukavazIkaraNAnantaraM sa prasiddho bhImaH praticedi cedidezAbhimukhamagAt / kIhaksan / dRptAndarpiSThAnnRpAnpariskhAdaMpariskhAdaM skhadi hiMsAsthairyayoH / raiNe sthirairbhAvyamiti sthirIkRtya sthirIkRtya pariskhadaMpariskhedaM svasainyairghAtayitvA ghAtayitvA pariskhadayan sthirIkurvandhAtayaMzca // apaskhAdamapaskhAdamapaskhadamapaskhadam / yairapAskhAdi tai pAskhadyasya vahato baile // 2 // 2. taizcaraTezvarairasya bhImasya vahato gacchato bale nAposkhadi mRtyu. bhayAnna kimapi vinAzitam / yairapaskhAdamapaskhAdamapaskhadamapaskhadamabhIkSNaM svabhaTairghAtayitvA ghAtayitvApAskhAdi ghAtaH kArito yairnRpAdayopi gacchantaH pracchannadhATIpAtAdinopadrutA ityarthaH // 1 bI sI bI aham / pa. 2 e degrirakAdaM. 3 I baleH // . 1 sI dide'. 2 e degsAstairya'. 3 e raNe sthi. 4 sI skhada. 5 vI pAskhAdi. 6 bI sI DI kSNaM subha. Page #674 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye paryaskhAdi ca no tenApyanaparakhadayanpathi / kiM tu praskhAdayanneva paryaskhadi mahaujasA // 3 // 3. tenApi na kevalaM tairasya vahato bale nAMpAskhadi kiM tu nyAyaniSThatvAdbhImenApi padhyanapaskhadyannahiMsayanno ca naiva paryaskhAdi / ziSTaM 2 4 666 spaSTam // parisvadayan / paryaskhAdi paryaskhadi / pariskhAdaM pariskhAdaM priskhdNpriskhdm| anapaskhadayan / apAskhAdi apAskhadi / apasvAdamapaskhAdam apaskhadamapaskhadam / atra "paryapAtskhadaH " [27] iti Nau hrasvo jiNampare tu Nau vA dIrghaH // skhaderghaTAdipAThena siddhe niyamArthaM vacanamamyopasargapUrvasya mA bhUt / prakhAdayan // nyazAmi zamayanbhillAy zAmaMzAmaM zamaMzamam / bhImazca cedinA dozca yazAmyazami no punaH // 4 // 4. cedinA cedIzena bhImazca nyazAmyAgacchan zrutaH / kIdRg / bhillAn mlecchabhedAn zAmaMzAmaM zamaMzamamabhIkSNamupazamayyopazamaye zarmayannirAkurvannityarthaH / tato dozca bhujA ca nyAmi balAvalepItsvabhujasaMmukhaM vilokitamityarthaH / no punazvedinA dorazamyupazamitaM sAvaSTambhaM kRtamityarthaH // 12 zamayaM / nyAmi azami / zAmaMzAmam zamazamam / ityatra "zamodarzane " [28] iti hrasvo jiNampare tu Nau vA dIrghazca // adarzana iti kim / dozAmi // 14 [ bhImarAjaH ] 1 DI 'nAthana'. 2 ema. 1 sI DI nApakha 2 e 'sayenno. sI sannotraiva. 3 DI 'no nai 4 I di / zeSaM spa. 5 e skhadi pAri. 6 e aparakha'. 7 e 't parakhA. 8e 'mayya zadeg 9I yya nirA 10 e manni 11 I 'pAcabhu 12 sI rthaH // samadeg 13 sI DI 'n / nizA. 14 e donyaMzA. Page #675 -------------------------------------------------------------------------- ________________ [ hai0 4.2.29.] navamaH srgH| 667 ripUnyamayitumaidya yAmayAmaM yamaMyamam / maitryai kimudayamyeSomaitrya kimudayAmi vA // 5 // na vidhiryAmayatyarka mAM caaprjnypynnitH| bhImorI jJapayanneti jJApaMjJApaM jJapaMjJapam // 6 // ajJApi jJapayitvAstraM cahayitvA tu nAjJapi / / yatpUrvaiH kiM jayetsoyaM cAhaMcAhaM cahacaham // 7 // na cAhitA cahitA nAjvAlyajvalyamuneti vA / nAjJAtvA jvalayAmyenaM jvAlaMjvAlaM jvalaMjvalam // 8 // jvAlayanmajvalayanvA vigrahaM balayanparam / saMdhi vA hvAlayandUtaM malayed mAlayannayam // 9 // iti yAvadabhUcintAnamitamlapitAnanaH / caidyastAvadrajopazyannAmayad glApayaddizaH // 10 // 5-10. caidyazcedidezAdhipazcintayAnamitaM namrIkRtaM glapitaM ca kSINaharSa kRtamAnanaM mukhaM yena sa tathA yAvadabhUttAvadizo glApayanmalinIkurvadata eva nAmayannIcaiH kurvadrajaH sainyakhurotkhAtareNumapazyat / kA cintetyAha / adya sAMpraita me mama ripUna yAmaMyAmaM yamaMyamamabhI 1 e maeNcaM yA. 2 e yasyeSo'. 3 e "tyakya mAM. 4 e tvA nA. 5 e degnebhi vA. 6 DI ti cA / / 7 e sI saMdhi vA. 8 sI DI ye mA. 9 e iyanAma'. . 1 e evAnA . 2 e nIcai kurvarajA sainyakharo'. 3 e prata me. 4 I taM ma. 5 emapIkSNa. . Page #676 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ bhImarAjaH ] 3 7 kSNamuparamayyoparamayya yamayituruparamayitustiraskurvataH sata ityarthaH / mai baliSTatAyaM saMprati zatrUnparAbhavanmA bhImamapi parAbhUditi sakhyAya kimeSa bhIma udayami matribhirudyamaM kAritaH / kiM vA maitryai saMpratyayaM zatrUJjayanmA bhImasya duHsAdhyo bhUdityAzayena vigrahAyodayAmi / tathA vidhirdevamarka na yAmayati na pariveveSTi paracakrakRtarASTrabhaGgAdi sUcakaM durdaivakRtamarkapariveSAdyariSTaM na kiM cidastItyarthaH / caH paraMmarthe / paraM bhIma itosmindeza eti / kIdRksan / arI 1 jJApaMjJApaM jJapaMjJapamabhIkSNaM hiMsitvA hiMsitvA jJapayanhisannata eva mAmaprajJapayannaparitoSayan / tathA yatpUrvairthasya bhImasya pUrvajairmUlarAjAdyairastraM jJapayitvA tIkSNIkRtyAjJApyamAri zatruhiMsA cakre / bhAvetra jic / 'tuH paramarthe / paraM cahayitvA zAThyaM kRtvA yatpUrvairnAjJapi na hiMsitaM soyaM bhImotarkitamabhiSeNakatvAtkiM cAhacAhaM cahacahamabhIkSNaM chalayitvA chalayitvA jayecchatruM vazIkuryAt / "vidhinimantraNa" [5-4-28] ityAdinA saMprazne saptamI / tathainaM bhImaM jvAlaMjvAlaM jvalaMjvalaM pratyavaskandanaudinAbhIkSNaM kopayitvA kopayitvA na jvalayAmi na kopayAmi / kiM kRtvAjJAtvA / kimityAha / amunA bhImena na cAhitA na zAThyaM kariSyate cahitA vA / vA zabdotrApi yojyaH / zAThyaM kariSyate vA / tathAmuna nAjvAli kopenAtmA na jvAlita jvali veti / tathA paraM zatruM jvAlayapratApaiH saMtApayanprajvalayanprakarSeNa saMtApayaMzca bhImo dUtaM jhalayetpreSayet / kIdRksan / vigrahaM va halayaMzcAlayanpravartayanni 93 15 668 * 5 e 1e to sa 2 sI DI 'bhUyAdi 3 DI maitrye saM. 4 e 'sya dusA makai na. 6 e sI DI ramArthe', 7e 1 cahayitvA zAThyaM kRtvA yatpUrvernAjJapi na hiMsitaM soyaM bhImotarkitanhi ", 8 pUrvairmU 9 I ve ji. 10 sI tupa. 11 e pUrvernA 12 sI nAbhI'. 13 sIDI 'te cAhi". 14 sI DAvA. 15 bI 'to jvAliceti. 16 e repeats from yan to layan. 17 e I prajvAla. 18 e payazca bhImau dU. 19 DI 'ye kI. 20 e vA hula, - Page #677 -------------------------------------------------------------------------- ________________ [hai0 4.2.29.] navamaH sargaH / tyarthaH / saMdhiM vA hvAlayanpravartayan / yataH kIdRk / nayaM nyAyaM kAlayanpravartayan / yadyayaM mayA saha vigrahaM saMdhiM vA cikIrSuH syAttadA nyAyaniSThatvAtaM matpAzrve preSayenna tu preSitavAMstasmAnmaitryamaitrI ca na kAraNaM kiM tvanyatkimapItyartha iti // varNavarmAzubhiryoma snpytsnaapydishH| kUrmeNa vamayatphenaM garaM zeSeNa vAmayat // 11 // avanyA vAnayatkampaM nizchadma vanayattathA / zikhicchadacchacayairdhAmacchadbhizchadiHzriyam // 12 // divyapraicchadasAdyAzvamAlulokacca cedipaH / kAlocitaM ca vetrIzenAzAMsadacIkarat // 13 // 11-13. cedipa AzvamazvaughamAlulokacca na kevalaM rajopazyaditi cArthaH / kIdRzam / svarNavarmAzubhivyoma snapayadujvalIkArakatvenAbhiSiJcadivaivaM dizaH snApayat / tathA kUrmeNa kAtibhArAkrAntyA phenaM vamayadudgArayat / tathA zeSeNa ka; garaM viSaM vAmayat / tathAvanyA kampaM vAnayadavanI kampaM yAcamAnAM prayuJjAnaM pRthvI kampayadityarthaH / tathA nizchadma nirmAyaM yathA syAdevaM dhAmAtapaM chAdayanti vip / tairdhAmacchadbhiH zikhinAM mayUrANAM ye chadA: pakSAsteSAM chatracayaiH 1 e yandizaH. 2 e degpherna ga'. 3 bI nicchama. 4 e tratrathai0. 5 sI DI pracchAda. 6 e zAzada. 1 e vyamitrI. 2 e sI vala ra'. 3 bI ma znapa. 4 bI SiJcidi. 5 I zeSaka. 6 e gara vi. 7 e vanIyaM kI. 8 e canAnAM. 9 bI nicchama. Page #678 -------------------------------------------------------------------------- ________________ 670 vyAzrayamahAkAvye ... [bhImarAjaH] zrIkarInikaraiH kartRbhizchadiHzriyaM gRhAcchAdakatRNapatizobhA vanayadyAcayadaGgIkArayadityarthaH / tathA divyAH pradhAnAH pracchadA vastrANi yeSAM te tathA sAdinozvavArA yatra tat / tatazca cedipo vetrIzena kA kAlocitamAzazAsadbhANitavAnacIkaraca kAritavAMzca // asasvAmattato dvAstha AzazAsacca parSadam / khAdhikAramavabhrAjadvAcaM caivamasisvadat // 14 // 14. tatazcedipena kAlocitasya bhaNanakaraNaviSaye vyApAraNAnantaraM dvAsthosakhAmatsyAminamAkhyayuSmadAdiSTamadhunaiva kairomIti cedipamuvAcetyarthaH / tathA parSadamAzazAsatsvavacaHzravaNasAbhilASAM cakre yataH vAdhikAraM vijJapya vijJapanarUpamababhrAjadaprakaTayat / etadapi kuta ityAha / yata evaM vakSyamANaprakAreNa vAcamasikhadacca cAruracanayoM khAdvImakArSIca // - yathAsau vAcamasisvadattathA / chatrairavibhrejavyomAbIbhasatkuntakAntibhiH / ababhAsa~kirITohSArAvairabIbhaSat // 15 // khurAauravabhASatkSmAmadidIpadapIpiDat / bhAreNa koDadaMSTrAmapyapipIDadadIdipat // 16 // 1 em / sthAdhi'. 2 sI DI trairAbi. 3 e bhramayo'. 4 e degsatkSirITostraiH haSA. 1bI dizri. 2 e po vitrI'. 3 e ratva kA. 4 e dina'. 5 e 'yai vyA'. 6 e I kariSye ce. 7 e vaca. 8 sI DI vaNe sA. 9 bI sI DI rUpaM svavyApArama.. 10 e mavavAja. 11 DI yA sAdhvIma. 12 bI svAdhInama sI svAdhvIma. Page #679 -------------------------------------------------------------------------- ________________ [hai0 4.2.29.1 navamaH srgH| ajijIvattamastena rajo yadudamImilat / astrANyudamimIlattAnyuyotaM yairajIjivat // 17 // dundubhInacakANattAnyanikuJjAnyacIkaNat / ararANacca DhakkAstA yakAbhiryAmarIraNat // 18 // kAhalA avavANaca nijotkarSa nvabIbhaNat / zaGkhAnavIvaNacocaira_bhANannu maGgalam // 19 // kApi kSobhamazazrANadvimayaM kApyazizraNat / ajuhAvadveSayAzvamArka caindraM vajUhavat // 20 // ajiheThadagAMstAnbhuvyaluloTadalUlupat / nayAnajIhiThatkazcidalulopadalUla~Tat // 21 // nAlalApanmitho nAlIlapadanyaM tathApi hi / acikIrtatprabhoH zaktiM nijAM bhaktimacIkRtat // 22 // bhImasya dUtena sahaipovavartadihAgatim / azvAyutaM camUlezo nopadravamavIvRtat // 23 // 15-23. eSa yuSmAbhiratyAsannaM dRzyamAno bhImasya camUlezo 1 e karat. 2 bI bhistAma'. 3 sI bI tvabI. 4 e degvavANa'. 5 e kSotsama. 6 bI yaM kApya'. 7 e bI sI nvaindra. 8 DI degndraM tvajU. 9 e hiutka. 10 e lupat. 11 sI DI sahASo. 1DI bhirityA Page #680 -------------------------------------------------------------------------- ________________ 672 vyAzrayamahAkAvye bhImarAjaH] zvAyutamazvAnAM dazasahasrANi dUtena saheha pratyakSe deza AgatimAgamanamavavartaccakre / kIdRgityAha / eSaicchatraimahAsAmantAdimUrdhAparisthi tairAtapatraiH kRtvA vyomAbibhrajadazobhayat / tathaiSa kuntakAntibhiH kRtvA vyomaabiibhsduddiipyt| tathaiSa kirITomahAsAmantaziraHsthamukuTAMzubhiH kRtvA vyomAbabhAsat / tathaiSa hepAravaiH kRtvA vyomAbIbhaSatpratizabditairazabdAyayat / tathaiSa khurApraiH kRtvA kSmAmababhASacchabdAyamAnAM prAyutAdidIpatsamatApayadapIpiDatpIDitavAMzca / tathaiSa bhAreNa kA kroDadaMSTrAmapi na kevalaM kSmAmAdivarAhadADhAmapyapipIDadadIdipaJca / tathA yadyasmAddhetoreSa rajo dhUlimudamImiladucchAlitavAMstena hetunA tamojijIvadullAsitavAnityarthaH / tathaiSa tAnyastrANyudamimIladaprakaTayadyaiH kRtvaiSa udayotamajIjivat / tathaiSa tAndundubhInpaTahAnacakANadavAdayadyaiH kRtvaiSa nikuJjAni girigahvarANyacIkaNatpratizabdaiH zabdAyitavAn / tathaiSa tA DhakA vijayabhammA ararANacAvAdayazca yakAbhiH kRtvA dyAmarIraNat / tathaiSa kAhalA avavANacAvAdayat / etatsvarasyAtyudAttatvAdutprekSyate / eSa nijotkarSa nvAtmIyotkRSTatAmivAbIbhaNadabhANayatprastAvAtkAhalA eva / "gatibodha0" [2.2.5] ityAdinA NikartuH karmatA / kAlApAAdityarthaH / tathaiSa uccaiH zaGkhAnavIvaNaJca / etatsvarasya ca maGgalyatvAdutprekSyate / maGgalaM nvabauNandrANitavAn / prastAvAcchavAneva / tathaiSa kApi zatruSu kSobhaM bhayenAkulatAmazazrANadadAt / tathaiSa kApi nAgarikeSu RddhivizeSeNa vismayamAzca 1sI DI hazrANi. 2 e pastha traima'. 3 e degdimahAmU. 4 bI sI DI "ridhRta . 5 e sthiterA . 6 e bIsasa'. 7 bI zirastha. 8 e pArAvaH kR. 9 e mAnaba 10 bI I yuktAdi . 11 e deglaM myAnAdi. 12 e bI DI udyota. 13 e jiSastathai . 14 I DhakkAvi. 15 e viSaya. 16 e degNacca vA. 17 bI sI DI kRtvaiSa dyA. 18 e NatvAvA. 19 INikartuH. 20 e pArzvadi 21 bI thaiva u 22 DI laM tvaba. 23 e NaprANi. Page #681 -------------------------------------------------------------------------- ________________ [ hai. 4.2.30.] navamaH srgH| yamaMzizraNat / tathaiSa heSayAzvazabditena kA ravisaMbanyozvamazvaughamajuhAvannu svAzvazauryAvalepena saspardhamAkAritavAniva / tathaiSa heSayA katryendra zekasaMbandhinamazvamuccaiHzravasamajUhavannu / tathaiSa tAnagAnvRkSAnajiheThanmattagajAdibhirbAdhitavAnbhuvi 'pRthivyAmaluloTatpAtitavAnalUlupaccheditavAMzca yAnkazcinnAjIhiThannAlUluTannAlulopaJca / tathaiSa yadyapi mitho nAlalApadaho asmatprabhoH sAmarthya yenetthamitthaM helayaiva hammako baddha iti / tathA vayaM svaprabhukArye jIvitaM tRNAyApi na manyAmaha ityAdiprakAreNAnyonyaM na saMbhauSitavAnnacAnyaM svasmAvyatiriktaM kaM canAlIlapadbhASitavAMstathApi hi sphuTaM prabhorbhImasya zaktiM tejasvitAzrIvizeSAdyADambaraprakAzanena balAdisAmarthyamacikIrtajjJApitavAn / tathA nijAM bhaktiM tathAvidhaduSkarapararASTrapravezarUpabhAdezakaraNena svabhartRviSayaM bahumAnaM cAcIkRtat / tathaiSa iha deza upadravaM nAvIvRtanna cakre // yamayituH / udayAmi udayami / yAmayAmam yamaMyamam / atra "yamopari" [29] ityAdinA hrasvAdi // apariveSaNa iti kim / yAmayatyam // mAraNe / arIj jJapayan // tossnne| mAmaprajJapayan // nizAne / jJapayitvAstram / ajJApi ajJapi / jJApaMjJApam jJapaMjJapam / atra "mAraNa' [30] ityAdinA hrasvAdi // 1 e degmazazrANa bI mazazra. 2 e katryAMrkara'. 3 sI yArkara'. 4 sI DI dhyAzvaM turagaugha. 5 e zatrasaM. 6 sI DI namAzva. 7 eI 'samAjU. 8 bI jUhAva'. 9 e deghevanma. 10 bI sI pRthvyAma'. 11 e jIvannA. 12 e luThannA. 13 bI saMtoSi. 14 sI DI bhAvita. 15 e sI DInaM vAcI'. 16 bI kRttathai'. 17 e sI tyakam. 18 DIpi jJA'. 19 e deg / jJa. 20 e ara mA. Page #682 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ bhImarAjaH ] cahafai | cahitA cAhitA / cAhaMcAham cahacaham / atra "cahaNaH zAThye " [ 31 ] iti hasvAdi // jvalayAmi jvAlayan / hvalayan hvAlayan / hmayeM hyAlayan / glapita glApayat / strapayat strApayat / vanayat vAnayat / vamaya vAmayat / namita nAmayat / atra "jvalahvala" [32] ityAdinA vA hasvaH // ajvAla ajvali / jvAlaMjvAlam jvalaMjvalam / ityAdiSu dIrghavikalpaH siddha eSa || anupasargasyeti kim / prajvalayan // 11 isi / chadiH // mani / chadmaM // traTi / chetra // vipi / dhAmacchadbhiH / atra "chade:" [ 33 ] ityAdinA hrasvaH // pracchada / zikhiccheda / ityatra " ekopa" [ 34 ] ityAdinA hrasvaH // 674 arathi | ityatra "upAntyasyA" [ 35 ] ityAdinA hasvaH // asamAnalopizAsvadita iti kim / asasvAmat / yatrAntyasvarAdilopastatra sthAnivasAvene na sidhyatIti vacanam / yatra tu svarasyaiva lopastatra svarAdezasvAsthAnivadbhAvenaiva sidhyati / mAlAmAkhyadamamAlat / nanu yatrApi svaravyaJjanalopastatrAvayavAvayavinorabhedanayena svarAdeza eveti sthAnivadbhAvenaiva sidhyati kimasamAnalopivacaneneti / satyam / sthAnivadbhAvasyAnityatvakhyApanArthaM vacanam / tenAsisvadat / atrokArasya "nAminokalihaleH " [ 4.3.51 ] iti vRddhau kRtAyAmantyasvarAdilopAdasamAnalopitvam // zAsU | 14 1 ItvA / cAhitA / cahitA / cAhaM. 2 e cAhaM. 3 e I ityAdinA hai. 4 sI DI 'layat. 5 e 'tU hvAla . 6 sI 't na'. 7 bI sI DIpa si 8 DI ddhayeva. 9 DI ' // traTi " 10 bI sI DI I chatra // . 11 e kapi. 12 ecchabda / i.. sI DI 'cchad 30. 13 e . 'radityAditya. 14 bI sI DI I 'ditIti. 15 DI na si. 16 sI 'bhedena.' 17 sI vasyA". 18 I "sU / Aza'. Page #683 -------------------------------------------------------------------------- ________________ [ hai04.2.37.] navamaH sargaH / 675 1 azazAsat // AzAsopIcchatyanyaH / AzazAsat // Rdit / lokRR / Alulokat // 3 avibhrAjat ababhrAjat / abIbhasat ababhAsat / abIbhapat ababhASat / adIdipat didIpat / apIpiDat apipIDat / ajIjivat ajijIvat / amImilat amimIlat / acIkaNat acakANat / arIraNat ararANat / avIcaNat avavANat | abIbhaNat ababhANat / azizraNat azaizrANat / ha ajUhavat ajuhAvat / ajIhiThat ajiThat / alluTat aluloTat / alulupat alulopat / alIlapat alalApat / atra "bhrAjabhAsa" [ 36 ] ityAdinA vA hrasvaH // avIvRtat avavartat / acIkRtat acikIrtas / atra " RhavarNasya " [37] iti vA RtU // dUtaH sojighrapadvAhAdvAraM ratnAMzuzIlam / taM tatrAtiSThipaM devAjJAsaurabhamajidhipam // 24 // 24. sa bhImasatko dUto vAhAnazvAndvAraM siMhadvAramajighrapat / dvAraM vAhAnugataharita tRNAzaGkayA jighrataH prayuktavAn / yataH kIdRgdvAraM ratnAMzuzADulaM ratnAMzubhiH zAGkhazabdasAMnidhyAnnIlamaNikAntibhiH zADulamiva harita tRNAnvitamiva dvAradeze dUta AyAtostItyarthaH / taM dUtaM tatra dvArehaM pratIhArotiSThipaM sthApayAmAsa / yato devAjJAsaurabhaM 1 sI DI 'zAda'. 1 sI // rudi. 2 e sI kR / alu. adIdipa 5 sI 'zakSaNa'. 6 e sI 'hivata. 'janA'. 80sI acI. 9 sI DI 'tRNaza'. 3 bI 'vibhrAja', 4 e. 7 e 'tmAsa' bI sI 10 DI 'lami'. Page #684 -------------------------------------------------------------------------- ________________ 676 ghyAzrayamahAkAvye [bhImarAnaH devasya rAjJo yAjJA tasyAH saurabhaM guNagauravaM pradhAnAdezamityarthaH / ahamajighripaM ghrApayAmAsa / tavAjJAM pratIcchantaM dUtamahaM prayuktavAnityarthaH / / ajighripam ajighrapat / ityatra "jighrateriH" [ 38 ] iti vA-iH / atiSThipam / atra "tiSThateH" [39] iti nityamiH // adUSayadbhiH pratibhAmadUSyaiH sopyadoSayan / dhIgRhiteGgitaiH pumbhirAhatotraitumicchati // 25 // 25. sopyadoSayanna kevalaM pumbhiH pratibhAmadUSayadbhiH kiM tu dUtopi pratibhA prajJAM svAmidrohAdyabhiprAyeNAkaluSayansannatra devapAdAntika etumicchati / kIdRk / pumbhinrairaavRtH| kiNbhuutaiH| adUye: (pyaiH) kulInatvAdisadguNopetatvena zlAdhyairata eva pratibhAmadUSayadbhiH / tathA dhiyA prayojyakA gRhitaM saMgopitamiGgitaM ceSTitaM durvacovyApArAdi ystaigmbhiiraashyairityrthH|| adUSyaiH / atra "U~huSo gau" [ 40 ] ityUt // pratibhAmadUpayadbhiH pratibhAmadoSayan / ityatra "citte vA" [ 41] iti vot // cittagrahaNena prajJAyA api grahaNAt // gRhita / ityatra "gohaH svare" [ 42 ] ityUt // tenvabhUvaJjanAstaM nu pArthadUto babhUva yH| yemuM dAmodaraM draSTuM jagmurjanuna saMzayam // 26 // 26. ye, dUtaM dAmodaraM dAmodarAkhyaM draSTuM jagmuste janA yaH 1 e pyadUSa. 1 bI jidhripa. 2 sI DI jighrite. 3 e sI DI pyadUSa. 4 e yastArga'. sI DI yairga'. 5 e udoSo. 6 e degmado. 7 e gohe: sva. 8sI dUsadA. Page #685 -------------------------------------------------------------------------- ________________ [ haiM0.4.2.44. ] navamaH sargaH I 3 pArthadUto yudhiSThirasaMdezahArako babhUva taM nu dAmodaraM viSNumivanyabhUvajJAtavantaH / yudhiSThireNa hi yuddhAtpUrvaM paJcagrAmIprAptyA saMdhAnAya kauravANAM pArzve viSNurdUtaH preSita AsIditi bhAratam / tathA saMzayamayaM viSNuH syAnna veti saMdehaM na jannurnApajahurviSNuviSayaH saMzayotinaikaTyepyeSAM na vyapagata ityarthaH // 4 na yacanurna yakSurna yad ghnanti sma kiM cana / nAritAmagamannete tena jajJe mameti dhIH // 27 // 27. yadyasmAddhetorete sainikAH kiM cana latAdyapi na cakhnunatpATitavantastathA yadyasmAdete kiM cana tRNAdyapi na jakSurnAbhakSayaMstathA yadyasmAdete kiM cana mRgAdyapi na ghnanti sma tena hetunaiteritAM zatrutAM nAgamannityevaMvidhA dhIrmama jajJe babhUva // babhUva, A anvabhUvan / ityatra "bhuvo vaH' [ 43 ] ityAdinopAntyasya-Ut // kiti / jagmuH / jaghnuH / jajJe / cakhnuH / jakSuH // Giti / nanti / ityatra "gamahana" [ 44 ] ityAdinopAntyasya luk // anaGIti kim / agaman // aninditAdhvastabaloglucatkalacurirmadam / netrokta vA bhUpAJcitaH prAvezayacca tam // 28 // yd 677 97 28. kalacurizcedIzaH / kalacurirhi cedidezaH / iti dvAsthoktayo madaM harSamaglucatprApa / kIdRzoninditamakutsitamadhvastaM cAnirAkRtaM 1 e glukala 2 sI DI 'rirmuda.. 1e vAsbhU 2 e 'viSNudUtaH 3 e ti purANam 4e haiM ta jamnunApa 5 bI 'SNurviSa 6 sI tyarthaM // 7e cakhunautpAdita '. DInAri 9 bI dhIrbuddhirmaM 10 e sI DI mat // 12 sI DI ktyA mudaM. 13 e prApaH / 8e "tute". 11 DI 'dezeza: * Page #686 -------------------------------------------------------------------------- ________________ 678 vyAzrayamahAkAvye [bhImarAjaH] balaM bhImasainyaM yena / yadvA bhImacamUlezenAninditamavidhvastaM ca balaM yasya saH / tathA kalacuri pAJcito nRpaiH pUjita: svasevakairnRpairApUritasabhaH sannityarthaH / netrAbhyAmudaktorvIkRtA yA bhrUstayA bhrUsaMjJayA kRtvA dvAsthena kA taM dUtaM prAvezayaJca // dhvasta / aglucat / ityatra "no vyaJjanasya' [ 45 ] ityAdinA nasya luk // anudita iti kim / anindita // netrodakta / atra "aJconAyAm" [ 46] iti nasya luk // anAyAmiti kim / nR(bhU)pAJcitaH // tenAvikaipitenAvilagitaiH svairnissiidtaa| nAbhAji vinayo nAbhaJjyavaSTambhaH sajanyazaH // 29 // 29. tena dUtena vinayaH praNAmAdhucitapratipatti bhAji na bhagnaH / kIdRzI tena / avikapitena saMkSobhotthastambhAdivikArarahitena / tathAvilagitai rogAdinAnupataptaiH svairAtmIyabhaTaiH saha niSIdatA cedisabhAyAmupavizatA / tathA tena yazaH sajanbadhnannava'STambha aurjityaM nAbhanji / tAvAneva vinayaH kRto yAvatA svAvaSTambho na bhraSTa ityarthaH // darzankramukakarpUraM sotha rAgI rajansadaH / rajakakSAlitakSaumacokSadaintAMzurabravIt // 30 // 30. atha sa dUtobravIt / kIDaksan / rAgI zRGgAryata eva 1 sIDI kampite. 2 e degzanakamu. 3 sI DI dantAzu. 1 e svasaiva. 2 sI ktodvIkR. DI toki. 3 bI taMprave'. 4 bI sI DI zA satAvi. 5 sI kampate. DI kampite. 6 e gitI ro". 7 e bhavyaiH sa. 8 e va au'. Page #687 -------------------------------------------------------------------------- ________________ [ hai0 4.2.50.] navamaH sargaH / 679 mukakarpUraM pUgIphalAni karpUraM ca dazanbhakSayannata eva ca sadavedi - sabhAM rajansvaRddhivizeSe saspRhAM kurvan / tathA rajakena kSAlitaM dhautaM yatkSaumaM dukUlaM tadvaccokSA nirmalA daintAMzaivo yasya saH // vilagitaiH / vikapitena / ityatra "laGgi " [ 47 ] ityAdinA nasya luk // abhAji abhaJji / ityatra "bhajauM vA " [ 48 ] iti vA nasya luk // dazan / sajan / ityatra " daMzasaJjaH zavi" [ 49 ] iti nasya luk // rajaka / rAgI / rajan / ityatra "arkaT" [ 50 ] ityAdinA nasya luk // syadino rajayantyeva mRgAMstepi tvadAjJayA / yeSAM rAgonavodaudmavyasya dazane paraH // 31 // 31. tepi vyAdhA api meddeze kenApi mRgA na ghAtyA iti tvadAjJayA kRtvA syadinaistvarAvato mRgAn rajayantyaiva ramayantyeva na tu mArayantItyarthaH / nAstyavoda: pAko yasya tadanavodamapakkam / udyata iti auNAdike mani odma pakkam / vizeSaNakarmadhAraye tadyakavyaM mAMsaM tasya dazane bhakSaNe yeSAM paraH prakRSTo rAgaH spRhA / etena cederAvatidhArmikatve ukte // 13 14 dagdhAbhoyatairvindhyastvadyazaH prazrethaistataiH / gato himazrathAdritvamavyAhatamaterapi // 32 // 32. dagdhA ya edhAH kASThAni tadAbhaistatsadRzaH kAla ityarthaH / 1 eyantyaiva. 2 es. 1 ezeSo sadeg sI 'zeSA spR. DI 'zeSAtsaspR. 2e vastathA 3 bI dantAza 4 deg zavau ya. 5 e 'gintai: / . 6 sI DI 'kampite. "jeau vA. 8 ekam ideg. 9 sI mama de ke DI mama deze. 10 ena 11 e sI DI 'vanto mR. 12 e va na. 13 e ke nani. 14 e 7 e 15 e bhattatsa.. svarA * cedairA". Page #688 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [bhImarAjaH] vindhyovyAhatamaterapi jJAnakAraNendriyapATavAdapratihatajJAnasyApi puMso himazrathAdritvaM himena athyate vyApyate himazratho himavAnyodristadbhAvaM gtH| pahindriyopyevaM jAnAti yadayaM vindhyo na kiM tu himAdrirityarthaH / kairhetubhiH / ayatairanuparataistataivistIrNaistvadyazaHprazraMthairbhavadIyakIrtisandarbheH // akSatenaujasA kAzimavamatya nihatya ca / sAdhvanaiSIrdazArNezamanAratavati natim // 33 // 33. dazArNezaM darNidezAdhipamanAratA nirantarA vati: sevA yasyAM tAM natiM sAdhu yathA syAdevaM tvamanaiSIH / kiM kRtvA / akSatena kenApyavidhvastenaujasA balena kRtvA kAzi vANArasIrAjamavamaya raNe tiraskRtya nihatyai ca // paritatya prasatyebhAnpravatyAgatya duurtH| tvAM praNatyAdhigamyAbhUtsukhI bhadrabhaTo nRpaH // 34 // 34. bhadrAH sujAtyebhA eva bhaTA yasya sa bhadrabhaTa evaMnAmA nRpo gajabandhadezasya rAjI sukhyakutobhayatvAtsukhitobhUt / kiM kRtvA / dUraMto dUradezAdAgatya tvAmadhigamya prApya tvAM praNatya natvA tvAM pravatya sevitvebhAnhastinaH paritatya vistArya prasatya dattvA ca // 1bI tenoja. 2 e zArNeza'. 1 e zrathyApya. 2 e degvAnayodri'. 3 e vidhyo na. 4 e kiM hi'. 5 e zraddhairbha. 6 e zArNezaM dazANezA. 7 e seva ya. 8 sI tvamAnepIH. DI tvamAnai. 9 sI dhvastanau . 10 DI stanojadeg. 11 bI zi bANA. 12 e tya reNe. 13 e degtyavaH / / . 14 e jA mukhIzcaku. 15 sI rade. 16 bI Namya na. 17 edegvara se. Page #689 -------------------------------------------------------------------------- ________________ [hai0 4.2.53.] navamaH sargaH / niyatyebhAnniyamyAzvAnAvAse tAnpraNamya ca / viramyastrAdviratya vatsaMyato yantirAMDyayau // 35 // 3 35. yantirAjyamyAdityAzAsyamAno yantiH "tikRtI nAmnni" [ 5-1-71 ] iti tikU / evamanyeSvapi rantyAdiSu / yanteryantyAkhyadezasya yantinAmA vA rAhU rAjA yayau naSTaH / kiM kRtvebhAnAvAse hastizAlAyAM niyatya baddhAzvAMzcAzvazAlAyAM niyamya baiGkA gajAnazvAMzca muktvetyarthaH / tathA tAn gajAnazvAMzca praNamya ca namostu bhavadbhya iti namaskRtya cAstrAdviramya zastraM muktvetyarthaH / tvatsaMyato bhavadraNAdviratya nivRtya ca // rantidevA kIrteste satparItatkaliGgagat / nentirgantistathA hantirvantirmantiH satantikaH // 36 // ' 36. he rantidevAbha mahAyAgakaraNAdibhI rantidevAkhyapUrvarAtulyakaliGgaM gacchati kaliGgagatkaliGgadezAdhipaH satantika stantyA - khyanRpasahito nantirgantistathA hantirvantirmantirevanAmA nRpaughazca te kIrteH saddAtA svatkIrterutkIrtaka ityarthaH / tathA parItadvistArayitA // rajayanti mRgAn / ityantra " Nau mRga " [ 51 ] ityAdinA nasya luk // rAga / ityatra " ghaJi " [ 52 ] ityAdinA nasya luk // syadinaH / atra "syado jave" [ 53 ] iti syado nipAtyaH || 1 erAyau. 2 e natirga. 3 e bI tisadeg. 1 etikU. 2 e 'pu / ryaMterya'. 3 e nigamya. 5 e nicchatya. 6 e 'liGgagatka'. 7 bI 'nAmanR. 9 sakI. 86 681 10 evagha. 4 bI badvAngajA . 8 DI svakIteM.. Page #690 -------------------------------------------------------------------------- ________________ 682 vyAzrayamahAkAvye [bhImarAjaH] dazane / avoda / eMdha / odma / prazrathaiH / himazratha / ityete "dazana" [54 ] ityAdinA nipAtyAH // ayataiH / anArata / natim / gataH / avyAhatamateH / vtim| tataiH / akSata / ityatra "yamirami' [ 55] ityAdinAntasya luk // nihatya / avamatya / pravatya / paritatya / prasatya / ityatra "yapi" [ 56] ityantasya luk|| niyatya niyamya / viratya viramya / praNatya praNamya / Agatya adhigamya / atra "vA maH" [57 ] ityantasya lugvA // saNotIti (SaNUyI dAne ) kaliGgagat / saMyaMtaH / parItat / sat / ityatra "gamAM kvau" [58 ] iyaMntasya luk // yanti / ranti / nantiH / gantiH / hntiH| mantiH / vantiH / tanti / ityatra "na tiki dIrghazca" [59 ] iti luk dIrghazca na // ajItasAtirutkhAtoyodhyezaste siSAsati / / jaJjanyamAnabhaktInAM dhuri jAjAyate ca saH // 37 // 37. ajAtAsaMpannA sAtirdAnaM yasya sa pUrva kenApyagRhItakara ityarthaH / ayodhyeza utkhAtastvayA rAjyAdutpATitaH saMste tava siSAsati daNDaM dautumicchati / tathA jaJjanyamAnamatizayenotpadyamAnaM yathA syAdevaM bhaktiryeSAM teSAM bhaktimatAM dhuryAdau soyodhyezo jAjAyate ca bobhavIti ca // 1 sI jAdisA. DI jAtisA. 2 e ca sa // .. 1 e edhaH / opraH / pra. 2 e pAtyau // . 3 e hatyaH / avamantyaH / pra. 4 bI tyantyasya. 5 sI DI yat / pa. 6 bI sI DI yantyasya. 7 e yantiH / rantiH / na. 8 e sI DI nanti / ga. 9 sI ganti / ha. 10 sI DI hanti / manti / vnti| ta. 11 e tikiM dI. 12 edegtaH santistava, 13 e dAtumicchanti / ta. 14 e 'notpAdya. 15 e degsopayo. 16 ete bo. Page #691 -------------------------------------------------------------------------- ________________ [ha0 4.2.62.] navamaH srgH| nikhanyAsanyamAnaH prAkkoza utkhAya sAyate / prANAnsanyAH sthiti sAyA gauDenaM tveti jalpatA // 38 // 38. gauDena gauDadezAdhipena prAkpUrva nikhanya nidhAnIkRtyAsanyamAnodIyamAnaH kozo bhANDAgAramutkhAya nikhAtAduddhRtya sAyate tubhyaM dIyate / kiMbhUtena satA / tvA tvAM jalpatA / kathamityAha / he cede prANojIvitaM sanyA deyAH sthitimavasthAnaM dezaM ca sAyA iti // utkhAtaH / saatiH| ajAta / ityatra "AH khani" [60 ] ityAdinAntasyAt // siSAsati / ityatra "saini" [61 ] ityantasyAt // utkhAya nikhanya / sAyate sanyamAnaH / jAjAyate jaJjanyamAna / ityatra "ye na vA" [ 62 ] iti vAntasyAt // ya ityakArAntanirdezAdiha na syAt / sanyAH / anyathA yIti kriyeta / kecidatrApIcchanti / sAyAH // tanyaterjunavaMzazrIyazobdhivAva tAyate / sAteH santeH satezcAgregAnA khAnA dviSAM tvayA // 39 // 39. sahasrArjunavaMzotpannatvAttvayArjunavaMzazrIH sahasrArjunAnvayalakSmIstanyate vistAryate / yato dviSAM khAnnonmUlakena tathA sAteH santeH satezcaivaMnAmarAjavizeSebhyogegAnA svAmitvAdagresareNa / ata evAbdhiSu ghoNate bhrAmyatyabdhivAva yazastAyate vistAryate // 1 e sI prAkoza. 2 bI na viti. 3 e bdhiSvAva. 4 atra "kavargakakharavati' [2-3-76 ] iti Natvena bhAvyamiti bhAti / / 1 e he veta prA. 2 e NAcchIvi'. 3 e sI DI ti / a. 4 e sami i. 5 e khAyA nikhanya / speyato / manya. 6 sI na / sanyaH / a. 7 e sI sAyA // . 8 e hArju. 9 sI DI I hazrArju. 10 e bdhizcAvayavaza, 11 sIte // tA. Page #692 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye bhImarAjaH] tAyate tanyate / atra "tanaH kye" [ 63 ] ityantasyAdvA // sateH / sAteH / santeH / ityatra "tau sanastiki" [64 ] iti lugAtau vA // khAnA / agregAnA / dhvAva / ityatra "vanyAG paJcamasya" [ 65 ] ityAt // tannRpApaMcitinaM zrIbhImo hanavAniti / tvAmAha kimarirmitraM vAsi me hratikRvidhA // 40 // 40. tadyasmAttvaM pUrvoktanItyA rAjAdhirAjastasmAddhetornRpANAmapacitiH pUjA tayA hUnnaM pramuditaM tvAM zrIbhImo hannavAnpramuditaH sanniyevamAha / yathAsi tvaM me kimarimitraM vA dvidhA zatrutvamitratvarUpAbhyAM dvAbhyAmapi prakArAbhyAM tvaM me hattikRdAhlAdaka iti // apaciti / ityatra "apAd' [ 66 ] ityAdinA ciH|| lagnam / hannavAn / hatti / ityatra "hAda'' [67 ] ityAdinA hrad // vitIrNavAnatha nayAnuttIrNa lUnasaMzayam / karNaH karNAvatINirnu yazolIna idaM vacaH // 41 // 41. athaivaM dUtoktyanantaraM karNaH karNAkhyazcedIzo nayAnuttIrNa nyAyAdanapetaM lUnasaMzayaM chinnasaMdehamidaM vakSyamANaM vaco vitIrNavAndadau / kIdRk / yazolIno dAnavikramotthakIrtyAzliSTota eva karNAvatINirnu rAdheyAvatAra iva // alUniH somavaMzaH zrIkRtalInirjayatyasau / adholInavatAM tApaM lUnavAnpUrtipAvanaH // 42 // 42. asau somavaMzazcandrAnvayo jayati / kIdRk / asatI lUni1 sI tatvaM nR.2 DIpacati. 3 I degnuyazo'. 4 DI kRtAlI'.5 e vAtpUrti . 1 e dA // seteH. 2 sI bhyAM tvaM. 3 e I hunnaH / hra. 4 5 degtaM nUna. Page #693 -------------------------------------------------------------------------- ________________ [hai0 4.2.68.] navamaH sargaH / vicchedo yasya solUnaH sadA saMtatastathA zriyA rAjyAdilakSmyA kRtA lInirAzrayaNaM yasya saH / tathI pUrtyA lokarakSayA pArvanaH pavitrota evAdholInavatAM zaraNArthamadha AzritAnAM tApaM khedaM lUnavAn / yopi vaMzolUniracchinnaH syAtsopi zriyA patralabdhaunnatyAdilakSmyA kRtalI - nirata evAdholInavatAM tApaM lUnavAnpUrtyA nabhovyAtyA pAvanazca syAt // pUrNikSamabalaiH pUrtaH pUrtavAnkSmAM purUravAH / yazobhiH pUrNavAnAzAstatra pUrNendunirmalaiH // 43 // 43. tatra somavaMze purUravAH kSmAM pUrtavAnapAlayat / kIdRksan / pUrNau pU~raNe vyAptau pAlane vA kSamANi samarthAni yAni balAni sainyAni tai: pUrtaH paripUrNaH / ziSTaM spaSTam // 685 bhayaM chinnendradyarnaghuSazchinnavAniha / mUrto nu tejasAM rAziH kSAtro dharmo nu mUrtavAn // 44 // 44. iha somavaMze neghuSo nAma nRpo dyo: svargasya bhayaM nirnA 99 12 8 thatvajAM bhItiM chinnavAnindrIbhUyApahe / kIdRzyA: / chinnA vRtradai - tyasya mitrIkRtasya vizvastasya pRSThamaiyA hatyeyoccheditendrasya zakti: prabhutvaM yasyAM tsyaaH| yataH kIdRk / mUrtastejasAM rAzinu tathA mUrtavAnkSAtro 1 zakSa.. 4 e 1 sI 'thA martyA. 2 bI vanaM pa. 3 sI DI 'rarNArtha. 'syAzopi 5 DI 'lambana. 6 e vAn pA 7 sI pUNavyA. DI pUrNavyA. 8 etairtaH sI DI taiH pa. All Mss. write this name as naghuSa here whilethey write 10 I dyo: sarga. 11 e bhIti chi.. kI. 14 e pravAha'. it as nahuSa in the sixth canto. 12 e nidrIbhU'. 13 sI DI 'jaheM / 15 sI DI degtyayA chedi. 16 e yocchAdi Page #694 -------------------------------------------------------------------------- ________________ 686 ghyAzrayamahAkAvye [ bhImarAjaH] dharmo nu / atyantaM pratApI vikrAntazcetyarthaH / / ayaM ca naghuSavRttAntaH SaSThe sarge paJcatriMze vRtte prAgevokta eva / raNApramattAnduttavataH sUnAnayAniha / adUno dUnavAndaityAnbharataH sUnavAnyazaH // 45 // 45. iha somavaMze bharato nAma nRpodUnonupataptaH sandaityAndUnavAjaghAnetyarthaH / kiMbhUtAn / raNApramattAnsaMgrAme sodyamAndumattavato duSTamadAnata eva sUnAnayAJjanitAnyAyAnata eva yazaH sUnavAnutpAditavAn // anidrANavataH zatrUnanidrANotra vRkNavAn / vRkNapApo dhyAtadharmaH khyAtaH pUto yudhiSThiraH // 46 // 46. spssttH|| pUnAvAcUnayajJoMneH samanAvindratakSakau / pAtrodaktAhuteryasmAdabhUtpArIkSitotra saH // 47 // 47. atra somavaMze parIkSitaH parIkSitervApatyaM pArIkSitorjunaprapautro janamejayo nAma rAjAbhUt / yasmAtpArIkSitAtsakAzAnmRtyubhayenendratakSako samainau militau santau pUnau naSTau / yata AyUnaH sarpakulakoTibhakSakatvenaudariko yajJAgniryAgavahniryasya tasmAttathA pAtrAdAhutibhAjanAtmuca udaktoddhRtAstIkarSiprArthanayottAritetyarthaH / Ahu 1 DI tAndUma'. 2 e matava I matava'. 3 e kNamApo dhyAyata'. 4 e sI pUtAvA. 5 e jJAgreH sa. . 1 sI dhamanAndu. 2 bI sI DI yo rA. 3 e mano mi. sI DI maktau mi. 4 sI pAdahu. Page #695 -------------------------------------------------------------------------- ________________ [hai. 4.2.68.] navamaH srgH| 687 tirindratakSakarUpaM havyaM yena tasmAt // kila janamejayastakSakAhidaMzena pitari mRte sarpeSu kruddhaH sarpahotavyaM yAgaM prakRtavAMstatraM ca yAge yAcakaeNsvecchAyAM pUritAyAmevAhutiragnau kSipyata iti vidhiH / itazcavigbhiH keSucitsapeMdhU huteSu takSako bhIta indraM zaraNIcakre tajjJAtvAtikupitena janamejayena sendrasyApi takSakasyAhavanAyAdiSTA yAyajUkA yAvanmatrairAkRSya takSakendrAvAhutitruci nyavezayaMstAvadAstIkarSiryajJavATakAdvahirarthI sanvedaM jagau taM zrutvA janamejayaH prAha / yadasau muniryAcate tahattvAhutiranau kSipyatAM tatastvaM kiM yAcasa ityuktosau munirAha / yA kAcidhunAhutiragnau hotumArabdhAsti saiva mahyaM dIyatAmiti nirbandhAttenokte yadA yajJAgnitaH sAhutiruttAritA tadA tadAjAtamivAtmAnaM manyamAnau tau jhagiti palAyitAviti purANavidaH // kssiinndyuutaastthehaanyepysingraastejsH| adyApyakSINavanto nu yazobhiH kSitavarjitaiH // 48 // 48. tatheha somavaMzenyepi nRpAH kSitavarjitairakSayairyazobhiH kRtvAdyApi saMpratyapyakSINavanto nvakSayA iva jiivntiivetyrthH| yataH kIdRzAH / kSINadyUtA apagatadurodairavyasanAstathA sIyate sma sino baddho grAsonyanRpatejobhipresanaM yasya tatsinagrAsa na tathAsinagrAsamagrasta tejaH pratApo yeSAM te // 1 e degntotthaya. 1 e hidaze. 2 bI mRta sa'. 3 sI DI tra yA . 4 e kasmecchA. 5 e zcatribhiH ke. 6 sIDI pu hatedeg 7 ekSakA bhI . 8 DI stvaM kiyA 9 I nau jha. 10 sI DIvanta eve'. 11 e rasyasa. 12 e tathAH si. Page #696 -------------------------------------------------------------------------- ________________ 688 vyAzrayamahAkAvye [bhImarAjaH] bhavasINiH / anuttIrNam / vitIrNavAn / alUniH / laina / lUnavAn / lImiH / lImaH / lInavatAm / atra "RlvAdeH" [68 ] ityAdinA tasya naH // apra iti kim / pUrti / pUrNItyapi kazcit / pUrtaH / pUrtavAn // pUrNi pUrai / pUrNa / pUrNavAn / chinna / chinnavAn / ityatra "radAda" [ 69] ityAdinA naH // amUrchamada iti kim / mUrtaH / mUrtavAn / apramattAn / durmttvtH|| sUnaH(na) / sUnavAn / adUna (nH)| dUnavAn / vRSaNa / vRkNavAn / ityatra "sUyati" [70 ] ityAdinA naH // anidrANaH / anidrANavataH / atra "vyaJjana' [ 71 ] ityAdinA naH // akhyAdhya iti kim / khyAtaH / dhyAta // pUnau / AyU~na / samaknau / ityatra "pUdivi' [ 72 ] ityAdinA naH // nAzAyU~tAnapAdAna iti kim / puutH| dyUtAH / pAnodektA // asinagrAsa / ityatra "sase' [73 ] ityAdinA naH // kSINa / akSINavantaH / atra "kSeH kSI" [74] ityAdinA naH kSI-Adezazca / adhyArtha iti kim / kSita / bhAvetra ktaH / dhyaNarthazca bhAvakarmaNI // 1 sI tINi / adeg. 2 I lUni / lU'. 3 bI sIDI luunH| lU. 4 e lIniH / lI. 5 e degtra alvA . 6 sI pUrtiH pUrta . DI pUrtiH / pU. 7 e pUrau / pU. 8 e sI DI pUrNaH / pU. 9 e chinnA / chi. sI DI chinnaH / chiauM. 10 e dariti". 11 bI mUrta / mU. 12 bI dUnaH / adUdeg sI DI dUna / adU'. 13 sI DI vRkNaH / vR. 14 e I drANa / a. 15 sI DI vat / a. 16 e khyAtam / dhyA'. 17 sI DI dhyAtaH // pU. 18 e 'ghUn / sa. bI dhunaH / sa . 19 e sI mktau| I. 20 DI 'dhUnAna. 21 bI DI dyUtA / pA. 22 bI sI DI dakta // a. 23 bI segrase. 24 bI kSIyAde'. Page #697 -------------------------------------------------------------------------- ________________ hai0 4.2.75.] navamaH srgH| 689 anyUna ebhyaH pUrvebhyo bhImo jayati saMprati / yatra na kSitakaH kopi kSINakaH kevalaM kaliH // 49 // 49. saMpratyebhyaH pUrvebhya: pUrvajebhyaH purUravaAdibhyonyUnohIno bhImo jayati / yatra bhIme sati sarvasya sukhitatvAnna kopi kSitakaH paraparAbhavAdinA dIna: kevalaM paraM kali: kalikAlaH kSINako dharmodayAddInaH // maitrI hi sahajA sadbhiH satAmityAvayorimAm / anyathA khyApayankostu kSitAyuH kSINasaMtatiH // 50 // 50. hi sphuTa satAM sAdhUnAM sadbhiH saha sahajA svAbhAvikI maitrIti hetorAvayoH satorimAM maitrImanyathAmaitrIprakAreNa khyAparyaMnkaH kSINAyuH kSINatasaMtatiH kSINasantAnazcAstu / akRtrimamaitrIpavitrayorAvayoramaitrI mumUrSureva vaktItyarthaH / kSINaM yadvA svayaM tena kiM hi tasya kSitena naH / tvaM zlAghAhINa naH puNyairRtaM svAmyanRNAgataH // 51 // 51. yadvA tenAvayoma~trImanyathA khyApayatA nareNa svayaM kSINaM mahAlIkoktirUpatIvrapApapAtAdAtmanaiva kSayaM gatam / tatazca hi sphuTaM tasya svayaM kSINasya kSitena kSayeNa nosmAkaM kiM na kiMcittatmayasya mRtamAraNatulyatvAttasmottadvArtAmapi vayaM na kurma ityarthaH / athAtmAnugatameva tAtparyamAha / he zlAghAhrINa mahApuruSatvAtprazaMsayA lajita tathA 1 bI sahajAmi . e satyami'. 2 e bI I degNyai ataM. 1 bI sI DI bhyaH pu. 2 e takopa'. 3 e dIno ke. 4 e li: kA. sI likAlakSI'. 5 bI hi sphaTa. 6 sI DI hajA. 7 I trIhi he'. 8 e degyakSaH kSI. 9 e bI I "yuH kSitasaM. 10 sI mUrkhare. DI mUrkhare. 11 e yaM tena hitasya, 12 sIDI smAdvA. Page #698 -------------------------------------------------------------------------- ________________ 690 byAzrayamahAkAvye [bhImarAjaH] RtaM satyaM yathA syAdevaM svAmyanRNa svAmino bhImasya sarvakAryasaMpAdakatvAdanRNa jIvikopayogarUpatraNavarjita dAmodara tvaM nosmAkaM puNyairAgataH / arthAdava // iti praznAna kiM hrIto bhImastvaM hrItavAna vA / hINavAnasmi sauhArdAghrAta AghrANasatpatha // 52 // 52. he AghrANasatpathAGgIkRtasAdhumArgeti praznAkimarimitraM veti pRcchayA kiM bhImo na hrIto na lajito vAtha vA tvaM na hrItavAnasmyahaM punaH sauhArdAghAto maitryA sAmastyena vazIkRtaH sanniti praznAd hrINavAn // dhrAtamadhrANamapyadya bhImotraitIti me manaH / atrANotkaNThayA nunnaM nuttamatrAtayA mudA // 53 // 53. me manodhrANamapi ko mAmabhiSeNayatIti cintayAtRptamapyanirvRtamapItyarthaH / atra deze bhIma etIti hetoradya tvadAgamakAle dhrAtaM nivRtamata evAtrANAraMkSitA nirargalA yotkaNThA bhImAbhigamecchA tayA nunnaM preritaM tathAtrAtayA mudA nuttam / / avittmbhiyaamydyonngnnddottkrairibhaiH| rAjJA revA na laGgha yeti lokavinnaM tu vighnakRt // 54 // 54. ibhaiH kRtvAdyAvittamavicAritaM niHzaGkamityarthaH / abhiyAmi 1 bI motretI0. 2 bI vittaM nu vi. 1bI ga. 2 e paraNa'. 3 e pustake 'dUtasya nAma' iti TippaNI samAse vartate. 4 e sI rimitraM. 5 I tvaM kiM na. 6 e saurhArdA. 7 bI sI DI 53 ma. 8 bI vRttama. 9 bIyatvAdA. 10 bI rakSatAninira. 11 bI sI DI gamanecchA. 12 I degnnaM tadeg. 13 e 'dA vutta. 14 e kRtAdyA. Page #699 -------------------------------------------------------------------------- ________________ [ hai0 4.2.76.] navamaH srgH| 691 bhImAbhimukhaM gacchAmi / kiMbhUtairunnau madaklinnau gaNDau yeSAM te ya uttakarA madaklinnazuNDAHNDA jAtyaigajAnAM hiM karA api madaM kSaranti taiH / tu paraM rAjJA karNena revA revAkhyA nadI na laGyA vinahetutvAnnAtikramyetyevaMvidhaM lokavinnaM naimittikAdilokavicAritaM vinakRddhImAbhigamanAntarAyakAri // okoshe| kSINasaMtatiH kSitAyuH // dainye / kSINakaH kSitakaH / atra "vAkrozadainye" [ 75 ] iti vA naH // adhyArtha ityeva / kiM tasya kSitena // kazrittu bhAvepi vikalpamicchati / kSINaM tena kiM tasya kSitena // anaeNNa / tm| hrINa hINavAn / hrItaH hItavAn / AoNa AghrAtaH / aghrANaM dhAtam / atrANa atraatyaa| unna 'utta / nunnaM nuttam / vinnam avittam / atra "nahIM" [ 76 ] ityAdinA vA naH // gRhANebhAMstadadUnonyebhagnepi kopanAn / azuSkapakkapUgAbhAnirvANAkSAmatejasaH // 55 // 55. tattasmAddhetoredUno yadyayaM bhIme bhaktastatki bhImaM nAbhiyAtItyevaM manaHkhedarahitaH saMstvamibhAnbhImasya prAbhRtArthaM gRhANa / kiMbhUtAn / azuSkamAI pakaM niSpannaM yatpUgaM pUgIphalaM tadAbhamatiraktama 1 e DI nAt / . 1 DI uktaka. 2 e klinnaM zu. 3 e dahA jA. 4 e tyarAjA. 5 DI hi ma'. 6 sI DI vAkhyA. 7 e revakhyA. 8 I degtikrAmye. 9 e krozeH / kSI'. 10 e ti pakSi. 11 e kSi kA. 12 e I degcchanti / kSI'. 13 sI DI nRNaH ka. 14 DI t| hI. 15 sI DI hINaH hrI. 16 DI ghrANaH AghAta / a. 17 DI trANa: a. 18 DI uttaM / nu. 19 e ta / sunnaM vuttaM. 20 DI nutta / nuttaM / vi. 21 e ranUno 22 e niSphannaM. sI niSphannaM. 23 eraskama. Page #700 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ bhImarAjaH ] nirvANamakSINamakSAmamakRzaM tejaH pratApo yeSAM tAnata evAnyebhagU nepItaragajapurISepi kopanAnasahanan || vAtanirvAtagamanAnvAta nirvANajidrayAn / ullAghAnakRzAnkSIvAnnayAzvAnphulapadmabhAn // 56 // 56. azvAnnaya bhImapArzve prApaya / kIdRzAn / vA tasya karturyannirvAtaM nirupahataM gamane' teMdvadgamanaM yeSAM tAn / tathA vAtasya yannarvANaM gamanaM tajjidrayo vego yeSAM tAnkAMzcidvAtavacchIghragAnkAMzcicca vAtAdavyatizIghragAnityarthaH / tathollAghAnnIrogAMstathA kuzapInAMstathA kSIbAnmattAMstathA phulapadmabhAnvikasitapadmavatsazrIkAnaM // 692 saMphullakIrti bhojasya svarNamaNDapikAmimAm / zrIvAsotphullapadmAbhAM harAparikRzazriyam // 57 // 57, ImAM pratyakSAM svarNamaNDapikAM hara naya / kIdRzIm / zriyo lakSmyA vAsovasthAnaM yatra tacchrIvAsamutphulaM smeraM yatpadmaM tadAbhAmata evAparikRzazriyaM sphItazobhAm / tathA bhojasya mAlavAdhipabhojarAjasya saMphullakIrti vismerAM kIrtimiva tatkAritatvAt / karNena hi bhojarAjaM jitvA tanmaNDapikeyamAnItAsIditi // 12 93 1 e sI 'kIrtibho. 2 bI kArmimA 3 e 'minAm. 1 eSAM tAMnavamavA. 2 I tAnevAdeg 3 sI DI 'peti ko. 4e nA // 5 I naM. 6 e tadga. 7e tathaulA 8e zAnnInAM 9 en // saphu 10 e imaM pra. 11 e nara / kI. 12 e sI kIrtivi I 'kIrti'. 13 bI ritvA". 14. et / kIrNe . Page #701 -------------------------------------------------------------------------- ________________ [ hai0 4.2.82. ] navamaH sargaH / uSTraizca nAyayollAghavadbhiH prakSIvitetaraiH / merubhittatayA vittaM svarNavittamupAyainam // 58 // 58. jAtyatvAdvaMhIyatvAcca merubhittatayA mero: khaNDamidamiti meruzakalatvena vittaM khyAtaM svarNavittaM svarNarUpaM dhanamupAyanaM ca bhI - mArtha DhaukanikA cauH kartRbhirnAyaya / kiMbhUtaiH / ullAghavadbhirnIrogestathA prakSIvitetaraiH prakSIvitA iva mattA ivotkUrdakatvAt prakSIvito adAntAstebhya itarairdAntaiH // 1 5 adUna: / gUna / ityatra "dugorU ca" [ 77] iti na Uzca // 1 akSAma | azuSka / pakva / ityatra "kSaipi" [ 78 ] ityAdinA makavAH // nirvANa / iti "nirvANamavatei" [ 79 ] iti nipAtyam // avAta iti kim / vAta nirvAta // kecidU vAtanirvANa itIcchanti // 693 kSIbAn / ullAghAn / kRzAn / parikuMza | phula / utphulla / phula / ityete "anupasargA" 80 ] ityAdinA ktAntA nipAtyAH // ktavatyapi kecit / ullAghavadbhiH // anupasargA iti kim / prakSIbita // bhitta / ityatet " bhittaM zakalam" [81 ] iti nipAtyam / svarNavittam / vittaM / ityetau "vittam" [ 82 ] ityAdinA nipAtyau || etajjuhudhi bhImasya mitraM mAM viddhi zAdhi ca / jaihi zaGkAmedhi sajjo nizcinu vraja hi // 59 // 59. etaddvajAdyupAyanaM bhImasya juhudhi dehi / tathA mitraM viddhi 1 DI 'ruvitta '. 2 sI vitta 3 e yan // 4 e 'jjuhodhi. 5 e 'hi saGkA 6 e rAdhvahi. 1 etvAdIya 4 e sI goruca. 8 sI DI vA i. DI 'khAhI'. 2 ekAM caudhaiH 3 sI 'tAste'. 5 sI DI 'ti tasya na. 9e kuzAn / phu. 6 e nakrazca. 7. 10 sI DI m / etau . Page #702 -------------------------------------------------------------------------- ________________ 694 byAzrayamahAkAvye [ bhImarAjaH] jAnIhi zAdhi ca mAM mitraM bhImasya kathayezca / tathA zaiGko jahi yaja / tathA sajjaH prasthAnapraguNa edhi bhava / tathA nizcinvayamasmAkaM mitrameveti nirNaya / tathA braja gcch| tathA rAnuhi matkRte bhiimmaaraadhy|| juhudhi / viddhi / ityatra "hudhuTo herdhiH" [ 83] iti dhiH // zAdhi / edhi / jahi / ityete "zAsas" [84 ] ityAdinA nipAtyAH // braja / ityatra "ata" [85 ] ityAdinA herlak // nizcinu / ityatra "asaMyogAdoH" [86 ] iti herluk / asaMyogAdityovizeSaNAdiha na syAt / rAnuhi // yathAvAM tanuvaH prItiM tanvorthAnkurva Arjavam / tanmaH kSmAM tanumo mAM zaM kurmaH kuryAstA~dha nH|| 60 // 60. tAM taM prakAraM nosmAkaM bhImasya mama cAdya kuryA yathAvAM prItiM tanuvaH kurvArthAnkAryANi tanva ArjavamakauTilyaM kurvaH kSamA tanmaH zatrujayena vistArayAmo mAM lakSmI tanumaH zaM sukhaM kurmaH // "avizeSaNe dvau cAsadaH" [2.2.122] ityasmado bahutve tanma ityAdiSu bahuvacanam // 1 e vorSAnku. 2 emaH kSAM tadeg. 3 sI DI kurma ku. 4 e thAddha naH. 1 DI jAnAhi. 2 bI dhi mAM. 3 e I shc| za. 4 sI zaGkAmadviSayAmaritvAzaGkAja. 5 bI kAM madviSayAmaritvAzaGkAM ja. 6 I tramive. 7 sI thA pra. 8 e sI DI rthAtkAryA'. 9 evaH kSAM tadeg. 10 e 'numa zaM. 11 DI smadauba. Page #703 -------------------------------------------------------------------------- ________________ [ hai0 4.2.90 ] navamaH srgH| 695 tattanomi karomIti vyAkurvannAhatopadaH / dAmodarokarodyAnaM rundhakSmAM satturaMgamaiH // 61 // 61. dAmodaro yAnamakarot / kIhaksan / yaduktaM tvayA tattanomi vistArayAmi karomi vidhAmIti vyAkurvankathayaMstathAhatopado gRhItaprAbhRtaH / tathA satturaMgamairjAtyAzvaiH kSmA rundhannAvRNvan // tanvaH tanuvaH / tenmaH tanumaH / atra "vamyaviti vA" [ 87 ] iti-orvA luk // avIti kim / tanomi // kuryAH / kurvaH / kurmH| atra "kRgo yi ca" [88] ityorluk // avitItyave / karomi // vyAkurvan / atra "ataH zityut" [ 89 ] ityasyot // ukAranimittatvenAkAravijJAnAtkuryA ityAdAvukAralopepi syAt // avitItyeva / akarot // rundhan / sat / ityatra "nAstyorlak" [ 90 ] ityasya luk // advipurnopabhImaM taM matriNonyepi nAdviSan / kiM tvabhyayurayAnharSamakAeH pratyuta stutim // 62 // 62. upabhImaM bhImasamIpe vartamAnA matriNastaM dAmodaraM nAdvipurbhImamasmAMzcAnApRcchayaivAnenAtmabuddhye daM kusaMdhAnaM kRtamiti prakAreNa na dveSaM cakrustathAnyepi sAmantAdayopi nAdviSanki tu tamabhyayurabhimukhaM gatAstathA kiM tu harSamayAnprApustI pratyuta stutimakArSuH // 1 sI DI makarSaH. 1 DI "t / ya. 2 sI mi vi. 3 e tanvaH tadeg. 4 e ti orvA. 5 bI sI DI avitIti. 6 e kurmaH / a. 7 e "syota // u. 8 e nAtyorlu. 9 e lugU // . 10 e tmamuddhedaM. 11 I kiM tvata. 12 bI thA ki ma. sI thA kiMpuSa. DI thA kiM tu pra. Page #704 -------------------------------------------------------------------------- ________________ 696 vyAzrayamahAkAvye bhImamevAvidurbhImavidanvA viDaujasam / kRtArthamAgataM paurA anvabhUvaMzca maGgalam // 63 // 63. kRtArthaM kRtakAryamAgataM pattanasamIpa AyAtaM bhImaM paurA bhImameva pANDavamevAvidurjAnanti sma biDaujaise vaindraM vavidastathA maGgailaM prAvezikaM nagarazobhAdimaGgalakarmAnvabhUvaMzca samavedayaMzca catruzvetyarthaH // adviSuH adviSan / abhyayuH arthAn / ityatra "vA dviSa" [ 91 ] ityA dinAno vA pus // akArSuH / aviduH / atra "sijvidobhuva:" [ 92 ] iti pus // avidanni - tyapi kazcit / abhuva iti kim / anvabhUvan // nRpAgamamazAsurye tathaibhyojuhavurjanAH / nAdari uryathAjakSuracakAsurajAgaruH // 64 // [ bhImarAja: ] 14 6930 64. ye narA nRpAgamaM bhImArgamanamazAsurabhaNannebhyo janA: paurAstatha juhavurdaduryathA nAdaridurIzvarIvabhUvurityarthaH / ata evAjakSurbubhujire savilAsA hasurvA cakAsurdivyavastrAdinA rejustarthaM jAgarurudyatA babhUvuH // 18 ajuhavuH / ajakSuH / adaridruH / ajAgaruH / acakIMsuH / azAsuH / atra "yukta" [ 93 ] ityAdinAnaH pusa // 1 e nRpoga.. 2 e yojaha 3 sI DI 'juhuvu 4 bI sI 'jAguru: . 'GgamaM prA. 6 e rmAdi 7e 10 DI 'mama'. 11 e 'thAjaha'. 14 eridra. 15 sI jahaMsu . 18 degridraH / a. 19e 'kAmuH / a 1 I jasamindraM. 2 e 'saM vindra 3 sI vendravA 4 e vAvidasta 5 e 'vaM samaMve'. 8e ajAnU. 9e 'ti bus. 12 sI DI 'juhuvu'. 13 bI 'duyathA. 16 e "thAjoga'. 17 sI DI 'juhuvu:. 20 sI atra. 21 etra yukta. Page #705 -------------------------------------------------------------------------- ________________ ( hai0 4.2.95.] navamaH srgH| zAsadvibhraddhavaM bhImo vizantraiNAnyudaivata / dRzaM dadanti jakSanti vAcaM dadati jakSati // 65 // 65. bhuvaM zAsadrakSanbibhratpoSayanbhImo vizanpure pravizansana straiNAnyudaikSata / kIzi / dRzaM cakSurdadanti bhImadarzanAya bhImAbhimukhaM kSipanti santi jakSanti rUpAtizayotthaharSAddhasanti / tathA vAcaM dadati bhImarUpAtizayavarNanAyAnyonyaM vacanaM vitaranti santi jakSati harSAnmitho hasanti // bibhrat / zAsat / ityatra "anto no luk" [ 94 ] iti nasya luk // dadati dadanti / jakSati jakSanti / atra "zau vA" [ 95 ] iti nasya vA luk|| tasyAdaridrallAvaNyaM priinntprvishtstdaa| mimate sma na pauryopi mimItAmitaraH katham // 66 // 66. tasya bhImasya tadA pravizato lAvaNyaM saundarya pauryApi vaidagdhyena prasiddhA nAgarikI api na mimate sma / etAvadidamiti na paricchindanti sm| yatodaridratpracura tathA prIgatsarvalokAnharSayattasmAditaro grAmyastrIlokaH kathaM mimItAm / / sa prINIte sa datte sa dhatte sma ca tathA zriyam / daridritaH sa na yathA vibhitaH sma na rodsii||67|| 67. sa bhImastathaucityarUpeNa tena prakAreNa zriyaM prINIte sma yA 1 e tasmAda. 2 sI DI ridrata:. 3 e drita sma. 1 sI DI zanpra. 2 e degNAnyadai'. 3 e kIdRzi. 4 e bhimvakhaM kSipati sa. 5 sI DI khaM vikSi. 6 bI nti yakSa. 7 I viramanti. 8 e sI kSanti ha. 9 e degtra sau vA. 10 e kAzcapi. 11 ethAtprINa. 12 e thaM timI. 88 Page #706 -------------------------------------------------------------------------- ________________ 698 vyAzrayamahAkAvye [bhImarAjaH gAdividhau tarpayAmAsa / tathA datte sma dvijAdibhyo dadau dhatte sma bhANDAgAredhArayacca / yathA rodasI ne daridritaH sma na dusthyabhUtAM na bibhitaH sma na bhIte ca / aucityena tena yAgAdau zriyastarpaNe devAnAM tRptatvAd dyauradaridrAbhUdyAcakAnAM ca zriyo dAne bhUradaridrAbhUt / zriyaH saMgrahe cAyatau yAgabhavanAvyucchittisaMbhAvanayA dyaurna bhItA / bhUzcAtau dAnasaMbhAvanayAnucitadaNDapAtaparacakropadravAdyasaMbhAvanayA ca na bhIteti bhAvaH // bibhItaH seva vAryanI yajahItaH sma viplavam / jahitaH sma ne zAntatvaM tasiJ zAsati medinIm // 68 // 68. tasminbhIme medinI zAsati rakSati sati yadyasmAddheto - ryagnI viplavamativRSTipuradAhAdyupadravaM jahItaH smAtyajatAm / tathA zAntatvaM na jahitaH sma nirupadravau sadAsthAtAmityarthaH / tasmAjjJAyate bibhItaH smeva bhImAdbhItAviva bhIto yuktaprakAra eva syAt // mimate / adaridvat // nA / prINat / atra "nazcAtaH" [ 96 ] ityAto luk|| mimItAm / prINIte / atra "eSAmI' [ 97 ] ityAdinAta It // ada iti kim / datte / dhatte // daridvitaH / atrai "idaridraH" [ 98 ] iti-iH // 1 bI na sAnta. 1 bI sI DI sma ca svabhA. 2 e na ri'. 3 DI ridrataH. 4 I vibhataH. 5 e NA de'. sI DI rpaNAddevA. 6 DI cAyaMyato yA. 7 e yato dA. 8 e to vArya. 9 bI thA sAnta. 10 e thaH / stasmA. 11 I tathA jJAya. 12 e vivAbhI. 13 e degmato / a. 14 e 'tra IdAri. bI va Idari. 15 e bI sI I degti-it // . Page #707 -------------------------------------------------------------------------- ________________ [ hai0 4.2.102.] navamaH srgH| 699 bibhitaH bibhItaH / atra "bhiyo na vA" [ 99 ] iti vA-iH // jaihitaH jahItaH / atra "hAkaH" [100 ] iti vA-iH // jahIhi mA kRpAM yuddhaM jahAhi jahihi krudham / tava jahyAM na sevAmityUce kaistaM na pArthivaH // 69 // 69. kaH pArthivastaM noce / kathamityAha / he bhIma kRpAM mA~ jahIhi mA yaja yuddhaM jahAhi muJca krudhaM jahihi tava sevAM na jahyAM nAhaM muMJceyamiti // jahAhi / jahihi / jahIhi / ityatra "A ca hau" [ 101] iti-Aditau vA // jahyAm / atra "yi luk" [ 102] ityantasya luk // nizyaJjAnankalAH kSemarAjothAjAyatAsya tuk / jaJjanti smaiSa kiM dharmo jAjJAti seti yaM janaH // 70 // 70. atha kSemarAjo nAmAsya bhImasya tukputrojAyata / kIhak / kalA dhanu:kalAdyAstattacchaustrAvabodhena jAnaMstathA nizyaJ jJAtvApi satatAbhyAsenottejayansasphurAH kurvannityarthaH / yaM kSemarAjamatidhArmikatvAjano jAjJAti smAtyarthaM jAnAti sma / kathamityAha / kimeSa dharmo jaJjanti smAtyartha jAta iti // 1 bI jahahi kru. 2 e kartta na. 3 e ata smai . 4 e ti smoti taM ja. 5 sI DI ti taM ja. 6 bI antaH 'ta' samAse yaM'. 1 e vA-I: // 2 e jahItaH jahitaH / a. 3 sI DI mA jihI 4 I "Jca cakru. 5 I muceya. 6 bI jahahi / ja. 7 e lukItya. 8 e jo mAmAsya. 9 etro joyataH kI'. 10 bI I ka valA. 11 e ratacchabdAstrA. 12 I chAtrAva. 13 e jamiti. Page #708 -------------------------------------------------------------------------- ________________ 700 ghyAzrayamahAkAvye [kSemarAjaH] nizyan / ityatra "otaH iye" [ 103 ] iti-oto luk // jAnan / ajAyata / ityatra "jA jJA" [ 104] ityAdinA jAdezaH // atyAdAviti kim / jAjJAti / jaJjanti // punanprINaJjagadakSAvatArosyAparaH sutH| vINandhrINazriyamabhUtkarNaH kIrti triNandhiNan // 71 // 71. spaSTaH / kiM tvatidhArmikatvAdazAvatAro dakSasyarSeravatAra ivAta eva jagatpunanpavitrayanprINaMstopa'yaMstathA zriyaM rAjyAdilakSmI vrINanvarayandhrINanpoSayan rAjyAI ityarthaH // punan / ityatra "vAderha svaH'' [ 105 ] iti hrasvaH // pvAderiti kim / prINan |vriinnn / bhrINan ||aagnnaantaatpvaady ityanye / vRtkaraNaM lvAdisamAsyartha tnmte| viNan / niNan // nAmnA devaprasAdo bhUtkSemarAjasya cAtmajaH / gacchati mAdbhutAM khyAtiM yacchannartha ya icchatAm // 72 // 72. yopi devasya devatAyA rAjJo vA prasAdaH prasannatA syAtso. pIcchatAM yAcakAnAmarthaM yacchannadbhutAM khyAtiM gacchatItyuktiH / maulArthastu spaSTaH // gacchati / icchatAm / yacchan / ityatra "gami" [ 106 ] ityAdinA chaH // 1e puNanprI'. 2 e sI kIrti tri. 1 e olu. 2 e kiM svati'. 3 e mINAMsto'. 4 I payasta. 5 e tApvAda. 6 bI sI DI I molortha'. Page #709 -------------------------------------------------------------------------- ________________ [ hai0.4.2.104.] navamaH sargaH / 701 yenAdhAvandive pUrvAH zRNvanbhImopi vartma tat / rAjyAyoce kSemarAjaM tadAjJA nAdhinoca tam // 73 // 73. yena varmanA kRtvA pUrvAH pUrvajA mUlarAjAdayo dive svargAyAdhAvanvegena jagmustadvartma tapazcaraNarUpaM mArga zRNvanbhImopi na kevalaM pUrvA ityapyarthaH / kSemarauMjaM rAjyAyoce rAjyaM gRhANetyUce / tadAjJA rAjyAGgIkAraviSayo bhImAdezastaM kSemarAjaM nAdhinotpitRviyogakAritvAnnAprINAt / pitRmArgamanusariSyan rAjyaM naanggiickaaretyrthH|| nyAye tiSThansadApyAjJAmakRNvannAmanankalAH / karNotha mUrdhni jighrayAM tAbhyAM rAjyebhyapicyata // 74 // 74. atha mUrdhni jighrajhyA premaatishyaaNcumbdbhyaamityrthH| tAbhyAM bhImakSemAbhyAM kareM rAjyebhyaSicyata / yataH kIdRg / nyAya tiSThaMstathA sadApyAjJAM bhImAdezamakRNvannahiMsaMstathA kalA Amanannabhyasyan / / asIda zIyamAnAMhAH pazyanbrahmAmRtaM piban / tattve yacchanmano bhImadevo dyAmRcchati sa ca / / 75 // 75. bhImadevo dyAM svargamRcchati sma yayau / kIhaksan / tattve paramArthe saMsArAnityatvAdau mano yacchandadat / tattvaM paribhAvayannityarthaH / ata eva zIyamAnAMhA vizIryamANAjJAnAdimalota eva ca brahma paramajJAnasvarUpamAtmAnaM pazyansAkSAtkurvannata eva cAsIdannakhidyamAnaH kevalasukhe nimanjannityarthaH / ata eva cAmRtamiva piban / yopi devaH syAtsopyuktavizeSaNopeto dyAmRcchatItyuktiH // 1 DI dhinAca. 2 sI DI jyebhiSi'. 3 e J zrIyamAmAhAH, 1 e stapa0. I stattapa. 2 bI sI rUpamA. 3 I valaM i. 4 rAjyaM rA. 5 DI prINapitR. 6 e tisayAthumba. 7 I zayacumba'. 8 bI yAccambuyA. 9 sI DI jyebhiSi. 10 e bI sI DI bhyasan. 11 e petA yAM. Page #710 -------------------------------------------------------------------------- ________________ 702 ghyAzrayamahAkAvye [karNarAjaH] SThIvanazru dhamaJzokAgniM kSemodhisarasvati / aklAmastIrthamakAmadAcAmastapatAM yazaH // 76 // 76. kSema: kSemarAjodhisarasvati sarasvatInadyAM tIrthaM dadhisthalIsamIpasthaM maNDUkezvarAkhyaM puNyakSetramakAmadyayau / kIDaksan / viyogAcchokAgniM dhamannuddIpayannata evAzru SThIvanmuJcastA~tivairAgyeNotkRSTatapa:karaNAttapatAM tapasvinAM yaza AcAmana asamAnastathAklaoNmaMstapasAglAyan // adhAvan / ityatra "vege satairdhAv" [ 107 ] iti dhAv // zRNvan / akRNvan / adhinot / piban / jighrayAm / dhaman / tiSThan / Amanan / yacchan / pazyan / Rcchati / zIyamAna / asIdan / ityatra "zrauti kR' [ 108 ] ityAdinA zuprabhRtyAdezAH // akrAmat / ityatra "krama" [ 109 ] ityAdinA dIrghaH // ThIvan / aklAman / AcAman / ityatra "SThiv" [110] ityAdinA diirghH|| atAmyatosya sevArthaM dadau kopramAdyate / zAmyate dAmyate devaprasAdAya dadhisthalIm // 77 // 77. atAnyatastapaHkaraNenAkhidyamAnasyAsya dadhisthalIsamIpatI1 e klAmastI. 2 e AtA'. 3 DI sthalam . 1 sI DI kSemarA. 2 bI kesvarA'. 3 DI vAzuSThI'. 4 sI thApivai. 5 e I pazvinAM. 6 sI DI n asa. 7 e sI DI klAmasta". 8 DI sAklAmastapasAglA. 9 e dhAyava. 10 e rtedhAv, 11 e dhAva // zR. 12 sIDI n / kR. 13 sI t / ji0. 14 DIm / ti?. 15 e man / sI mana / ya. 16 e vazvauti. 17 e bI kRnvityA. 18 e "tyAdizA:. 19 e SThithityA. Page #711 -------------------------------------------------------------------------- ________________ [ hai04.2.112.] sargaH / 703 sthasya kSemarAjasya sevArthaM karNo devaprasAdAya kSemarAjaputrAya dadhisthala grAmaM dadau / yataH kiMbhUtAyApramAdyate kSemarAja sevAdau soyamAya tathA zAmyata upazAntAya tathA dAmyate jitendriyAya guruzuzrUSAklezasahAya vA / / nokSAmyAmyadazrAmyatsainyaH karNobhidhAmapi / dviSatAM phenaniSThIvanAniSThene dizan // 78 // 78. karNo dviSatAmabhidhAmapi nAkSAmyadvipaH samUlamunmUlitavAnityarthaH / kIdRksan / bhrAmyatsarvAsu dikSu prasaradazrAmyadakhidyamAnaM sainyaM yasya sota eva dviSatAM phenaniSThIvanAsRniSThene raNetyantaM khednAnmukhena phenodvamanaraktodvamane dizandadat // navamaH asIvanaM kIrtipaTaM divasevanaM nayAmi te / nayAvazca nayAmazcetyUcustaM ke na bhubhUjaH // 79 // 79 taM karNa ke bhUbhujo nocuH / kathamityAha / asIvanaM sevanarahitasphuTitamekakhaNDaM vetyarthaH / te kIrtipaTaM diksevanaM digbhiH saha bandhanaM nayAmi tvadyazaH sarvatrAhaM vistArayAmItyairthaH / AvAM nayAvo vayaM nAmazceti || zAmyate / dAmyate / atAmyataH / azrAmyat / bhrAmyat / akSAmyat / apramAdyate / atra "zam" [ 111 ] ityAdinA dIrghaH // 029 niSThIvana niSThevane / asIvanam sevanam / ityatra "SThiv" [ 112] ityAdinA vA dIrghaH // 1I nAyAmya.. 1 sI nAkAmya 2 ebI sI DI 'masphaTideg 3 e degtyarthakI stekI 4 e paTAM diksa. 5 e bI tyartha / A. 6 bI 'te / AtA 7 e niSTIva'. Page #712 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ karNarAjaH ] nayAmi / nayAvaH / nayAmaH / atra "mavyasyAH " [ 113 ] ItyasyAt // 9 2 bhuvi saMvidrate ye ca divi saMvidate ca ye * / samazerata tepyasyAgre naiva niracinvata // 80 // 704 80. ye narA bhuvi saMvidrateM vyAkaraNatarkadhAtuvAdAdizAstrANi samyagjAnate ye ca devA divi saMvidate tepyasya karNasyAgre samazerata prajJAtizayAdanenApUrvapramAdau kRte tadukte vA nirdoThite saMzayaM cakrunaiva niracinvata na nirNinyuH / etenAsya sarvebhyopi vidvattoktA * // niracinvata / ityantra "anata" [ 114 ] ityAdinAntot // samazerata / ityatra "zIGo rat" [ 115 ] ityanto rat // saMvidvate | saMvidRte / anna " vetterna vA " [116 ] ityanto radvA // 3 veda vidyA na vettha viviMda | 5 nA 99 81. atra karNaviSaye ke narA nAnuvan / kimityAha / asya karNa - syAhaM na veda na vedayAvAM na vidva vayaM na vidma / artha tathA na tvaM vettha na vetsi yuvAM na vidathuyaM na vida kiMbahunAnyopi kopi na veda na vetti kAvapi na vidatuH kepi na viduriti // vedaviturviduH ketreti bruvan // 81 // 1e vidrite . 2e vidite. 3 evetthaM vi. 4e 'syAye ve. 5 e "vipuH ke. 6 e nAva ' * sI pustake 'ca ye' ityetadArabhya 'vidvattoktA' ityetadantagranthasyAkSarANi lekhakapramAdAdvyutkramavanti jAtAnIti dRzyate. 1 e sI DI I ityAt. 2 bI ye ca na. 3 e karmasyA 4 sI pUrvaM pra. 5 erNinyu / e . 6 entotA sa. 7 e veterna. 8 e nAdhruva 9 DI vat / ki N. 10 e tha pata. 11 e velsa na. Page #713 -------------------------------------------------------------------------- ________________ [hai0 4.2.117.] navamaH srgH| indurdasrau hutAzAH sa vetti vitto vidantyamum / vetsi vittho vittha veni vidvo vidma itIriNaH // 82 // 82. amuM karNamindurvetti sma / dasrau nAsatyau vittaH sma / hutAzA dakSiNAhavanIyagArhapatyAkhyAstisrognidevatA vidanti sma / kiMbhUtAH santaH / vetsi vittho vittha vedmi vidvo vidma itIriNaH / indo vamamuM vetsi sa Aha vedmi dasrau yuvAM vitthatIvAhaturvidvo hutAzA yUyaM vittha tepyAhurvidma ityevaM mithovAdinaH / etenAyaM svargepi prasiddha ityuktam // veda / vidatuH / viduH / vestha / vidathuH / vida / veda / vidva / vima / vetti / vittaH / vidanti / vesi / vitthaH / vittha / veni / vidvaH / vibhaH / atra "tivAm" [ 117 ] ityAdinA tivAdInAM NavAdaya AdezA vA // na tathAgre bruvanti sma brUtaH smai smai bravIti vA / nAhurAhaturAhApi yathAsau satyamuktavAn / / 83 // 83. yathAsau karNaH satyamuktavAMstathAgre pUrva na kopi bravIti sma kAvapi na brUtaH sma kepi ne bruvanti sma / tathA vartamAnakAlepi na kopyAha na kAvapyAhaturna kepyAhuH // 13 1 e tAzA sma. 2 sI DI ma ba. 3 I ma bruvI. 1 sI DI dakSagA. 2 e nIryagA. 3 e sI bhUtA sau. 4 e vidro vi'. 5 e yurvA vittha: vi. 6 e degstAdAha. 7 e dinA / edeg. 8 e degtti / vettaH. 9 e vittha / vitthaH / ve. sI vitthA / ve'. 10 bI vAmetyA. 11 I pi bravI'. 12 e na dhruvAnte sma. 13 sI DI le na. 14 e kopyoha. 15 e keNAhuH. 89 Page #714 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [karNarAjaH] yAhathuH zivAvindrau brUthaH kRSNa bravISi ca / brahmannAttha tathAsAvityAkhyattaM divi nAradaH // 84 // 84. taM karNa divi zivAdInAM puro nArada Akhyat / kathamityAha / zivazca zivA ca he zivau yathA yAdRzamamuM kaNaM yuvAmArhathuvarNayatha ityarthaH / tathA he indrau zacIndrau yathAmuM yuvAM brUtho he kRSNa yathA~muM tvaM bravISi ca he brahman yathAmuM tvamAttha tathA tAdRzosau karNa iti // Aha / AhatuH / AhuH / Attha / AhathuH / bravIti / brUtaH / budhanti / avISi / bUthaH / atra "ga" [ 118] ityAdinA paMJcAnI tivAdInAM paJca NavAdayo vA tatsaMniyoge brUga Ahazca // jayatAjaya jayatu vijayetAM bhujau ca te / rAjete yAvadarkendU jagau tatretyRSivrajaH // 85 // 85. RSivrajastatra karNaviSaye jagAvAziSo dadau / kathamityAha / yAvadandU rAjete tAvadbhavAMstvaM vA jayatAttvaM jaya bhavAJjayatu te tava bhujau ca vijayetAmiti // bhajethe sa purA yattadbhajethAM mAdhunA dhanuH / bhajetaM karNapAdAvityUcustadarayo bhujau // 86 // 86. tadarayaH karNArayo bhujau svabAhU UcuH / kathamityAha / he 1 DI thAhethuH. 2 e vidrau bU. 3 sI DI brUtha kR.deg 4 DI ca tau / rA. 5 e DI jethA mAdhumA dha. 1 sI DI haturvarNayathA i. 2 bIndrau amuM. 3 e sI thAmu tvaM. 4 sI 'nti / brUvI. 5 sI paJca Na. 6 e 'nAM veti'. 7 bI sI DI dayastatsaM. 8e jaga vA. Page #715 -------------------------------------------------------------------------- ________________ [hai0 4.2.121.] navamaH sargaH / bhujau purA yaddhanuryuvAM bhajethe sma raNAyAzrayethe sma taddhanuradhunA karNa udite mA bhajethAM kiM tvadhunA karNapAdau yuvAM bhajetamiti // jayatAt / ityatra "AziSi " [ 119] ityAdinA tujhorvA tAta // pakSe | jayatu | jaya // jagau / atra "Ato Nava au" [ 120 ] iti Nava auH // 1 vijayetAm / rAjete | bhajethAm / bhajethe / atra "AtAmAte" [ 121 ] ityAdinA iH // bhajetam / atra "yaH saptamyAH " [ 122 ] iti - iH // yadi zriyaH zrayeyustvAM zrayeyaM kSmAzritaM katham 1 iti krudheva yatkIrtirdizo dizamazizriyat // 87 // 707 87. yatkIrtiryasya karNasya yazo dizaH sakAzaddizamazizriyat / ekasyA dizoparadizaM yayAvityarthaH / utprekSate / krudheva / kathaM krudityAha / yadi tvAM kSmAzritaM zriyaH zrayeyustatkathaM kimahaM tvAM zrayeyaM naivetyartha iti / anyApi mAninI sapattyAzritaM patim / yadyetA nirabhimA~natvAttvAM sarpatyAMzritamapi zrayante tatkimahamapi tvAM zrayeya e 90 93 miti kopenoktvA dizo dizaM zrayati tAmanunetuM yasyAM dizi patirabhimukho bhavati kopAttasyA dizo vimukhIbhavantyanyAM dizaM zrayati // 1 e kruddheva 2 ezizraya". 1 esI va au // . 2 etA / rA. 3e // bhadeg sI 'ta iti / bha'. 4 e 'zAdaza'. 5 vI tprekSyate. 6 sI DI pi kAminI, 7 e mAnitva'. DI paya: . 9 sI nyAzrayate ta. 10 e 'noktA di. 11 sI dizo. Page #716 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ karNarAjaH] zrayeyam / zrayeyuH / atra "yAmyusora" [123 ] ityAdineyamiyusau // caturdazaH pAdaH samarthitaH // zrayeyam / ayeyuH / atra "nAmino guNokiti" [ 8 ] iti guNaH // akkitIti kim / zritam / azizriyat // nAMdhUnonnAtanotkhaGgaM teSu yebibhayuyudhi / hepayanmallayoannAmeghajAgaritaH zrame // 88 // 88. yudhi yebibhayurbhAtAsteSU bhIruSu viSaye karNaH khaDga nAtanodvAtAya na vyApArayatki bahunA nAdhUnonAkampayadapi / etena kSatriyottamatvoktiH / nanvasau kadApi zastrazramAkaraNena yathAkAmInabhojanena ca sarvAGgINamatimeduratvAdatraM vyApArayitumeva na zakSyatItyAzaGyAha / nAmedyannopacitamedodhAturabhUt / kIdRksan / zrame khaDgAdyabhyAse jAgaritaH sadodyatota eva mallayoddhRnmallabhaMTAnhepayanparAjayena lajjayan / zrame hyakiMcitkaratvahetu dodhAtUpacayo na syAt // dharma jajAeNvAnarthe jajAgarvAnsa vetrinnaa| idaM vyajJapi yadvAri citrakRtkazcidAsarat // 89 // 89. sa karNo vetriNedaM vyajJapi / kIhaksan / dharme jajAgRvAnsodyamastathArthe dravye jajAgansvisvavelAyAM dhauthau~ sAdhayannityarthaH / kiM ___ 1 DI nAdhuno'. 2 sI DI vibhiyu. 3 e zramo // . 4 e 'gRthAna. 1 DI yeyuH. 2 e sI pAda sau. 3 sI DI vibhiyu. 4 DI pu viSayeSu ka. 5 bI bahUnA. 6 sI DI natvasau, 7 e I na sa. 8 e bI sI DI medadhA. 9 ebhayaMhepayatparA. 10 I tumedo . 11 e bI sI DI maidadhA. 12 e vazvisva'. 13 sI DI svave'. 14 e ArthosasA. sI mAthoM sA. Page #717 -------------------------------------------------------------------------- ________________ [ hai0 4.3.2.] navamaH srgH| 709 vyajJapItyAha / dvAri siMhadvAre kazcidajJAyamAnazcitrakRJcitrakara Asaratkutopi sthAnAdAyayau // sa Anache bahUndezAnadarzacAmRtAni saH / yAni saMcaskaruH pRthvIM viteyAni vismayam // 90 // 90. sa citrakRddhahUndezAnAnache bhrAntavAnata eva sodbhutAnyAzvaryakArivastUnyadarzaJca / yAnyadbhutAni pRthvI saMcaskararatizAyitvenAlaM cakrurata eva yAni vismayamAzcarya vitarurdaduH / arthAllokAnAm / etenAsau rAjJopi kiMcidadbhutaM darzayiSyati tasmAtpravezyatAmiti rAjJo vetriNA jJApitam // sothAnRcchApAdezAtpraNamyoce kRtaanyjliH| na ke sasmarurArustvAM tanmayA maryaseryase // 91 // 91. athaivaM vijJaptyanantaraM sa citrakRnnRpAdezAtkarNAjJayAnRcchAnnapaoNntikamAgataH sanpraNamya kRtAJjalirUce / yathA rAjan yasmAttvAM ke narA na sasmaruH ke ca nAruM yayuH / nyAyapAlakatvaudAryAdiguNopetatvena sarvairapi tvaM smobhigamyazcetyarthaH / tattasmAddhetormayA smayaseryase gamyase ca // arAryamANAH sAsvaryamANAstI| nadIH klamam / / vismaryAsaM zamaryAsa kIrticecyetyupAgamam // 92 // 1 e degzApraNa. 2 bI sAzcarya'. 3 e nadI chauM. 4 e vismAryA . 5 e cenyetyu. 6DI tyupoga. 1 e sI pRthvI saM. 2 e krurubha e'. 3 e cidedbhu. 4 e pitAm. 5 bI sI pyana. 6 e kanna. 7 e pAtika. 8e satpraNa. 9 e runAryayuH . 10 edeg Nopita. 11 sI DI ryobhyaga'. 12 bI tomayA. 10 Page #718 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ karNarAjaH ] 1 92. he kIrticecya / yazasotyarthamupacAyaka | ahamupAgamaM tvatsa - mIpamAgataH / kiM kRtvA / arAryamANA atyarthaM prasarantIrata eva sAMkharyamANA atyartha zabdAyamAnA nadIstIrtvAtiviSamaM bahumArga mullaGghayetyarthaH / kaismAdityAha / kumaM mArgazramAdikRtAM glAnimahaM vismaryAsaM tvaddarzanena vismareyaM tathA zaM sukhamaryAsaM prApnuyAmiti hetoH // dadhyAM dadhati vAcaste dadhyayantyarthinazca tAH / diSTyA mayyapi dIdhiyo veviyo dadhayantu tAH // 93 // 710 5 93. he rAjaMste vAco dadhyAM dadhIvAcaranti / kipa lope dadhaiyanaM "zaMsipratyayad" [ 5.3. 105 ] ityaH / mAdhuryeNa dana ivAcaraNaM dadhati dhArayanti / tathArthinazca yAcakAzca tAstvadvAcaH karma dadhyayanti dAnakAle mAdhuryeNa dadhIvAcarantIH prayuJjate / dadhizabdakila 12 bantINim / tAstvadvAco divyAnandena mayyapi dadhayantu dadhIvAcarantu / yU~ madhuravAgbhirmAmapyAlapatetyarthaH / kIdRzyaH satyo dIdhiyo dIptimatya ojorguNAnvitA ityarthaH / tathA vevitryaH kAntiguNopetA / dIdhIG dIptidevanoH / vevIG vetinA tulye / vetinA vIM dhAtunA tulyerthe vartate / etAvaparapaThitau // 18. 1 DIyo viyo 2 e vitro dadeg. * 1 bI sAdharya 2 e 'stIvva iti. 3 e kasyAdi 4e zaM mukhadeg 5 sI DI kapilo . 6 I lopo dadeg 7 DI 'dhana zaM. 8 e bI sI yAda i I 'yA i. 9 rantI prayuJjati / da 10 ebdAtkila. 11 e sI ntANig. 12 bI de ma. 13 e yUaM ma. 14 egbhimAMma. 16 e guNocitA. 17 e ca / dIdhIMGa dIpti. 18 sI lye ve, 19 bI 'pacitau . sI pavitau . 15 ete itya. va DI yetheM / Page #719 -------------------------------------------------------------------------- ________________ [hai0 4.3.3.] navamaH srgH| 711 vevyate dIdhyate lakSmyA bhavAnagredhunAnayA / yadi vevIta dIdhItetyAlekhyapaTamArpayat // 94 // 94. citrakRdAlekhyapaTa citrapaTamArpayadrAjJe dadau / katham / ityevarmuktidAnaprakAreNa / ityuktvetyarthastamevAha / he nRpAgre pUrva bhavAMstvaM lakSmyA rAjyazriyA kA vevyate dhIralalitanAyakatvAtkAmyate / tathA dIdhyate / antarbhUtaNigarthatvAd ramyate ca / adhunA sAMprataM punaranayAlekhyapaTasthakanyakayA sahitAM lakSmI yadi vevIta dIdhIta ca / icchA me yadi kAmayeta ramayeccetyarthaH / asaMjAtapUrvasapatnIkA lakSmIradhunAnayA sasapatnIkA yadi bhavettadA mamAtyabhipretaM syAditi bhAvaH / anna "kAmoktAvakacciti" [5. 4. 26 ] iti kAmoktau gamyamAnAyAM sarvavibhaktyapAdA saptamI / yadi ca bhavAnagra iti pAThasthAne pUrvameSa iti pAThaH syAttadA sarvApIyamuktiH kaveH syAttatazca pUrvameSa karNo lakSmyA vevyate dIdhyate cAdhunA tveSonayA sahito lakSmI yadIti yathArthe / yathA vevIta dIdhIta ca / vartamAnArthepi saptamI dRzyate / tatazca yathAbhilaSati krIDayati ceti hetorAlekhyapaTamArpayaditi sarala evAnvayaH syAt / viziSTAmnAyavidbhiranyathA vaitadarthaH svayaM vyAkhyeyaH // atanot / adhUnot / ityatra "uznoH" [ 2 ] iti guNaH // avibhayuH / hepayan / ityatra "puspau" [3] iti guNaH // 1 e I ta dedhI. 1 sI DI muktadA'. 2 e sI bhavAstva la'. 3 e vevyete. 4 e I ta dedhI'. 5 bI yecca ra. sI DI yet ra. 6 e yecetya'. 7 bI sI DI vakicci. e vakinviti. 8 bI vAdaH sa. 9 bI sI DI hitAM la'. 10 e dI ya. 11 e I ta dedhI . 12 ertakamA . 13 bI I pate kI .sI DI Sayate krI. 14 sI DI yavadbhi. 15 bI I thA caita. Page #720 -------------------------------------------------------------------------- ________________ 712 vyAzrayamahAkAvye yoddhRn / ityatra "laghorupAntyasya " 4 ] iti guNaH // amedyat / ityatra "midaH zye" [ 5 ] iti guNaH // jAgaritaH / anna "jAguH kiti" [ 6 ] iti guNaH // jajAgRvAn / ityana kasmAnna syAt / jAgarteH kvasuranabhidhAnAdbhASAyAM nAstItyeke // guNamevecchantyeke / jajAgervAn // apare tu vasukAnayorguNapratiSedhamevAhuH / jajAgRvAn // I [ karNarAjaH ] Asarat / adarzat / ityatra " RvarNadRzoDi" [ 7 ] iti guNaH // saMcaskaruH / Anarccha / viteruH / anna "skRcchrata" [ 8 ] ityAdinA guNaH // I akIti kim / AnRcchrAn // ssmruH| AruH / ityantra " saMyogAdatteH " [ 9 ] iti guNaH // smaryase / arthase / sAsvaryamANAH / arAryamANAH / vismaryAsam / aryAsam / atra "kyayaDAzIrye" [10] iti guNaH // e caithya / ityanna "na vRddhir" [11] ityAdinA na guNaH // kecitvapratyaye Nigi ca dadhyAM dadhyayanti ityatrApi / guNavRddhyoH pratiSedhamicchanti / tanmatasaMgrahArthaM kilope satyaviti pratyaye pare guNavRddhI na syAtAmiti vyAkhyeyam / viti 'tu dadhayantu // kecittu dIdhIvevyorivarNe yakAre vAntasya lukamanyatraM tu guNavRddhi niSedhamArabhante / dIdhitryaH / vevitryaH / dIdhIta / vevIta / dIdhyate vevyate // 11 1 egavAn. 2e darzyat 3 e au kRcchra. 4 e ceca / i . 5 etyayo Ni 6 e jallo. 7 e 'ti suda. 8 'bI re cAnta'. 9 bI. sIDI tra guNani 10 bI tryaH / vIvi 11 e vedhyate. Page #721 -------------------------------------------------------------------------- ________________ navamaH sargaH 1 taMtrekSya likhitAM kanyAmutko bhUdrADuvAca ca / Feri suvai ratnagarbhApyevaM na cintayet / / 95 / / 95. tatrAlekhyapaTe likhitAM kanyAMmIkSyAlokya rAGkarNa utkaH kanyAM pratyutkaNThitobhUttathovAca ce / yathedRksarvotkRSTaM ratnaM kanyArUpamahaM 3 suvai janayituM samarthA matAntareNAtra samarthanAyAM paJcamI / evaM karmatApannaM ratnagarbhAyastAmaratnagarbhA yoSidAdIni ratnAni garbhe yasyAH sApi bhUrapi na cintayet / saMbhAvanetra saptamI // e abhUt / ityatra " bhavateH sijlupi" [12] iti na guNaH // suvai / atra "teH paJcamyAm" [ 13 ] iti na guNaH // momudIti vaMzaH ko juhutyA zriyametayA / bandhutAM yanti ke cAsyA nAma tejuhavuzca ki // 96 // 96. anayA kanyayA kRtvA ko vaMzaH pramomudItyatyarthaM pramodate / yato rUpAdiguNAtizayena vaMzasyaiva zriyaM zobhAM juhatyA dadatyA / tathAsyAH kanyAyAH ke ca bandhutAM svajanatAM yanti prApnuvanti tathA te bandhavosyAH kiM nAma (mA) juhavurdaduH || adhiyAnastadetasyA adhIyAnonyadapyaho / yAni yathA toSaM vasu te juhavAni ca // 97 // [he0 4.3.13. ] 5 1 I tatraikSya. 2 e trekhya lideg 3 e sI DI 'ndhutA ya'. 4 sI DI m // 5 e brUyA 6 e vastu te. etayA. 713 1 enyAme khyAlo . I 'nyAmekSyA 2 DI ca / IdR. 3 e rthA gatA. 4 DI pyAstAM ma 5 e bI sI DI 'dI ra 6 e sijupi. 7e sUte. 8e yati prA. 90 Page #722 -------------------------------------------------------------------------- ________________ 714 vyAzrayamahAkAvye [ karNarAjaH ] 97. aho citrasyAH kanyAyAstadvaMzAdi brUhi / yatosyAstadadhiyanaH smartu zaktaH smaraNazIlo vA tathAnyadapi kalAkauzalAdyadhIyAno yathAhaM toSamayAni prAptavAni tathA te tubhyaM vaisu dravyaM yathA jaihavAni ca dadAni ca // E pramomudIti / ityatra "yuktopAntya " [ 14 ] ityAdinA na guNaH // 10 15 juhvatyA / yanti / ityanna "hiNa ( NoH ) " [ 15 ] ityAdinA vayau // avitIti kiM / pus / ajuhavuH // vit / juhavAni / ayAni // ardhiyAnaH / adhIyanaiH / ityatra "iko vA " [ 16 ] iti vA yakAraH // akuTitveti rAjJoktonutkoTo nuviteti saH / vaconutkoTayenmAhAlekhanIyakRtAM varaH / / 98 / / I 21 98. AlekhanIyakRtAM citrakRtAM varaH zreSTha Aha smoce kIdRksan / akuTitvA kauTilyamakRtvetyuktarItyA rAjJA karNenoktota evAnutkoTokuTilamanaskota evaM vaconutkoTayannakuTilayansanniti vakSyamANarItyA nuvitA kanyAvaMzadeH stotA // 27 19 1 ensAhA'. 1 Idasya ka. 2 e 'yAnA ma.. 7 sI DI 4 e vastu dradeg 5 bI juhuvA ca // pra N. 8 e degti / atra 9 bI sI DI I yukta i. iti yakAravakArAdezau // a0 11 DI avitI. 12 bI 10 e dviNoraSvitivyau sI DI I m / a 13 e pussa ahahavuH, 14 bI sI DI I vuH / ju. 15 sI ni / adhIyA, 16 e.yAniH / adeg. 17 bI sI DI I naH / atra. 18 bI DI I vA yaH // sI vAya // 19 DI I 'tAM va. 20 e smovAca / kI. 21 e 'TilasvAkau . 22 e I tyA kadeg. 23 bI DI va cava. 24 enni vadeg 25 I nayA rI 26 bI zAde sto. 27 esto // . I * 3 e prAptavA bI sI DI prApnuvA 6 e'ni vadAmi ca. Page #723 -------------------------------------------------------------------------- ________________ navamaH sargaH / avAcyA spharikAzrayasti nAmnA candrapuraM puram / kaiDasphalakastraiNaM dharmAnudvijitprajam // 99 // [ hai0 4.3.18. ] 3 99. avAcyAM dakSiNasyAM dizi nAmnA candrapuraM puramasti / kITake / spharikA sphurantI zrIlakSmIryatra tat / " taddhitAka" [ 3.2.54 ] ityAdinA na puMvat / tathA kaDakAni mAdyanti sphalakAni savilA - sAni straiNAni yatra tat / tathA dharmAdanudvijitryonudvijamAnAH prajA yatra tat / etenA~trArthakAmadharmANAM saMpaduktA // 13 akuTitvA / nuvitA / ityatra "kuTAder" [ 17 ] ItyAdinA pratyayo dvit // aditi kim / anutkoTaH / anutkoTayan // kuTAderiti ki / AlekhanIya // apare kaiDaspharasphulAnkuTAdau paThitvA pAThasAmarthyAd Niti vRddhi niSedhamicchanti / kaiDeke / spherikA / sphalaika // 1415 715 18 anudvijitR / ityatra "vijeriT " [18] itID Gidvat // dizAM prorNuvitA kIrtyA dviSAM prorNavitaujasA / rAjeha jayakezI yaM stuto vittazca rodasI // 100 // 1 e bI apAcyAM. 2 sI 'cyAM spuri 3 bI kaDaM ka I kaTaka .. 4 bI phula. 4 I 1 bI apAcyAM 2 e kU / sphurideg 3 sI DI I 'kSmI yatra. kaTakA 5 bI 'nti spala'. 6 e yatra ta 7 sI DI 'nArtha'. 8 e ityodi. 9 DI 'tyayA Gideg. 10 e ajJidi. 11 etkoTaya. DI 'koTa / a 12 em / le.. 13 I kaTaspha0. sI kaDasphulA.. 14 I 16 bI spharaka / spha. 17 e 'lakA / a. 18 e 15 degDakA / spha N. kaTaka. 'riDItiT. Page #724 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ karNarAjaH ] 1 100. iha candrapure jayakezI nAma rAjAsti / kIdRk / ojasA pratApena balena vA dviSAM prorNavitA chAdakota eva kIrtyA dizAM prorNuvitA vyApakota eva ca yaM jayakezinaM rodasI stutaH zlAghete vittazca jAnItazca // kanyA jayati tasyaiSA mayaNalleti nAmataH / samIdhesyA na dadhvaMse kAntirninye jaganmudam // 101 // 716 101. nAmato mayaNalleti mayaiNallAkhyaiSA citrapaTasthA tasya jayakezinaH kanyA putrI jayati sarvatraiNAdutkarSeNAsti / yatosyAH kanyAyA: kAntiH kamanIyatA samIdhe didIpe na dadhvaMse na kSINA / ata evAsyAH kAntirjaganmudaM harSaM ninye prApayat // prorNuvitA / prorNavitA / ityatra " vorNoH " [19] itIvA Gidvat // stutH| vittH| atra "zidavit" [20] iti zid Gidvat // aviditi kim / jayati // samIdhe / ninye / atra "indhyasam" [21] ityAdinA parokSA kidvat // indhyasaMyogAditi kim / dhvaMse // yauvanenAtha sasvaje sA vikArairna sakhaje / naSTvA yAti smarAkhyAyAmAste vAlinarmaNi // 102 // 102. atha sA mayaNallA yauvanena sasvaja AliGgitA paraM 1 elima 0. 1 e I ha pu. 2 e prorNavi. 5 etA / i. 6 Iziditi. andhasa. 9 e dadhvaso // . 3 e yayaNa 4 DI dihIpe 8e atredhyasa bI 7 e ziGadvit // Page #725 -------------------------------------------------------------------------- ________________ [hai0 4.3.22.] navamaH sargaH / saubhAgya are at cittasyanivezanAdvikAraiH sarAgaprekSitAdibhiH smaravikRtibhirna sasvaje / ata eva smarAkhyAyAM kAmapradhAna vArtAyAM naSTrA yAti / tathAlinarmaNi sakhInAM hAsyakarmaNi naMdrAste // bhaktvApA bhruvaM bhaktvA prekSate puruSaM na sA / Aste kaumAramartitvA RtitvApi hi yauvanam // 103. sA mayaNallA puruSamasvAnurUpatvAnna prekSate / kiM kRtvA / apAGgamakSiprAntaM bhaktvA kuTilIkRtya dhruvaM bhaGktvA ca / atazca sAste / kiM kRtvA / yauvanamRtitvApi prApyApi hi sphuTaM kaumAraM vAlyamatitveva / ivo luptotra jJeyaH // akarzitvApyamarSitvApISUnkirati manmathe / tRSitvAsyAM kRzitvAtha mRSitvAsthuH sphuTaM nai ke || 104 // 1 e bhaktA 2 evaM bhuGktvA . 104. ke rAjaputrAH sphuTaM nAsthuH / kiM kRtvA / asyAM tRSitvA sAbhilASIbhUyAta eva kAmAtirekAtkRzitvA kRzIbhUyAtha mRSitvA manmatheSUneva kSAntvA ca / kva sati / manmathe zarAnkirati kSipati / kiM kRtvA / akarzitvApyatanUbhUyApi baliSThIbhUyApItyarthaH / tathAmarSitvapi / kupitvApItyarthaH / yadyapyatitarAM smaraH praharati tathApyasyA anicchutvAdasyA abhilASukAH sarvepi rAjaputrAH smarazarAnkSAntvasthuH / na kopi pratIkArojanItyarthaH // I 1 e pApi 2 sI 'syAvive'. 5 e bhuktA ca 6 e I tvA ku. 717 103 // 3 e na keH // 3 e kArau sa N. 4 e 'dibhi smare. 7 e pya 8 evAsthaH / na. Page #726 -------------------------------------------------------------------------- ________________ 718 vyAzrayamahAkAvye [karNarAjaH]] vaJcitvAlaM vayo janmAlaM vacitvetivAdinIH / vRNomyananurUpaM kiM tarSitvetyAha sA sakhIH // 105 // 105. sA mayaNallA sakhIrAha / kathamityAha / he sakhyastarSitvA tRSNAM vidhAyAnanurUpaM svasyAsadRzaM varaM kiM vRNomIti / yataH kIdRzIrvayo yauvanaM vaiJcitvA / antarbhUtaNigartho gamanArthotraM vaciH / tato gamayitvAlaM varAnaGgIkaraNAdvayotikrameNa sRtamityarthaH / evaM janma vacitvAlamityevaMvAdinIH // ratnairgrathitvA granthitvAMjaiguMphitvotpalaiH sajaH / puSpaiH sAnyaizca gumphitvAcaityumAM suvarecchayA // 106 // 106. spaSTaH / kiM tvanyaizca puSpairmAlatyAdibhiH // lucitvA zmazru luJcitvA ziro ye tepire tpH| te lekhitvA muditvAsyA bhAvinaM satpatiM jaguH // 107 // 107. zmazru daMSTrikAsthAnkezAllucitvApanIya ziraiH ziraHsthAnkezAhu~JcitvA ye bauddhAdimunayastapo vrataM tepire cakrustesyA mayaNallAyA bhAvinaM bhaviSyantaM satpatiM zobhanaM varaM jaguH / kiM kRtvauM / 1 e deglaM vaci. 2 bI jaiguphi'. 3 e srajA / puSphairanyai . 4 bI. puSphaiH sA. 5 ercatomAM. 6 bI vA smazru. 1 e vacitvA. 2 sI I vacitvA. 3 e bI tvAtarbhU. 4 bI I tra baMciH 5 e bI deglaM barA. 6 bI yorati . 7 bI tyartha / e'. 8 e bI puSpharmA'. sI DI puppharmA. 9e degkAsvAnke. 10 I degraHsthA . 11 sI DI krustasyA. 12 e yati sa. 13 sItvA / likhatvA. DI tvA / likhi Page #727 -------------------------------------------------------------------------- ________________ [ hai* 4.3.23.] navamaH srgH| - 719 lekhitvA lagnAdi gaNayitvA tathA muditvA bhAvyutkRSTapatilAbhadarzanena harSa gatvA / zobhanosyAH patirbhaviSyatIti jJAnabalenocurityarthaH // moditvA tvAM likhitvAgAdanyeyuH kopi citrakRt / tassA mumudiSoH sakhyA mumodiSvA sa darzitaH // 108 // 108. anyedyaH kopyajJAtazcitrakRcandrapura AgAt / kiM kRtvA / moditvA tvadrUpAtizayena harSitvAta eva tvAM citrapaTe likhitvA tato mumudiSoranurUpavaradarzanAjiharSiSorhaSiyanyA ityarthaH / tasyo mayaNallAyAH sakhyA sa citrakRttasyA eva darzitaH // tasyAlilikhiSacchyAdhye pazyantI tvAM paTe tadA / dideviSaM tAM kAmotrairdevitvA vyalilekhipat // 109 // 109. kAmo devitvA krIDitvA valgitvetyarthaH / aspaiH zaraistAM kanyAM vyalilekhiSadvidArayitumaicchat / yata AlilikhiSadbhirAlekhitumicchadbhizcitrakaraiH ilAdhye prazasye tasya citrakRtaH paTe tvAM tadA pazyantI tI dideviyuM tvayA saha rimsum // sasvaje sasvaje / atra "sva na vA" [22] iti parokSA vA kidvat // bhaktvA bhaktvA / naSTvA naMSTvA / atra "janazoni' [23 ] ityAdinA ktvA kidvdvaa|| 1 e degsyA momudi. 2 e liSiSa. 3 bI sI DI I zyatIM tvAM. 4 e TettadA, 1 e 'tibhavi. 2 I tacitra. 3 DI tvA tadrU'. 4 e "pyatA I. 5 e "syA miya'. 6 e khikhiSa. 7 sI DI lepitu. 8 sI DI thA dedivi. 9 edegkSAdvA vA. Page #728 -------------------------------------------------------------------------- ________________ 720 vyAzrayamahAkAvye [karNarAjaH] RtitvA artitvaa| tRSitvA tarSitvA / meSitvA amarSitvA / kRzitvA akarzitvA / vacitvA vaJcitvA / lucitvA luJcitvA / grathitvA granthitvA / guphitvA gumphitvA / ityatra "RttRSa' [ 24 ] ityAdinA ktvA kidvadvA / muditvA moditvA / mumudiSoH mumodiSvA / likhitvA lekhitvA / AlilikhiSat vyalilekhiSat / ityatra "vauM" [25] ityAdinA ktvAsanau vA kidvat // ayva iti kim / devitvA / dideviSam // tvayAsyA dyutitaM citte dyotitaM ca manobhuvA / sadyaH pradyutitA bhAvAH pradyotitasakhIjanAH // 110 // 110. asyAH kanyAyAzcitte tvayA yutitaM vilasitaM manobhuvA cAsyAzcitte dyotitam / sadyo manobhUdyotanAnantarameva bhAvAH stambhasvedAdayaH pradyutitA ullasitumArabdhAH / kiMbhUtAH / pradyotito harSotkarSAdvilasitumArabdhaH sakhIjano yeSu te // yayA na ruditaM bAlye krIDayApi na roditam / sA smarArtA praruditA praroditasakhIjanA // 111 // 111. spaSTaH prAyaH / kiMtu krIDayo prItikautukenApi / prarudi. tA roditumArabdhA / dyutitam dyotitam / pradyutisAH pradyotita / ruditam roditam / praruditA prarodita / ityatra "uti" [26] ityAdinA ktau vA kidvat // 1 sI DI yathA na. 1 DI mRrSitvA. 2 e mumodi. 3 sI DI leSitvA. 4 e liSa. 5 e degsano vA. 6 e apavva i. 7 e tatAna'. 8 DI mbhakhedA. I mbhazvedA. 9 e harSAtka. 10 e rabdha sa. 11 bI janA ye. 12 e sI prAya / kiM. 13 e degyApIti . 14 e degtitH| ru. 15 bI sI DI titA / ru. et| pra. 16 bI sI DI di taM pra. 17 sI nA kto vA. Page #729 -------------------------------------------------------------------------- ________________ [hai0 4.3.29.] navamaH sargaH / 721 zayitA pavite talpe smrbaannprdhrssitaa| sA pRcchati tavodantamudaNDayitapakSiNaH // 112 // 112. sA kanyodIcyA uttarasyA dizo DayitA uDDInA ye pakSiNastAnkarNapAdimI AgatA iti tavodantaM kuzalavArtA pRcchati / kiMbhUtA stii| smarabANapradharSitI kAmAstraiH paribhUtAta eva pavite pavitre talpe zayitA // prasveditAprameditA dhairyAprakSveditApi sA / na marSitavatI tApaM sevitvApyambujasthitim // 113 // 113. sA kanyAmbujasthiti kamalapatrazayyAyAmavasthAnaM sevitvApi tApaM smarodrekotthaM saMtApaM na marSitavatI na kSAntavatI pa~dmasevayA tasyAtyantaM samullAsAt / kiidRshii| prasveditA sAtvikavikArojRmbhaNAtsvedaM kSaritumArabdhA / tathA dhairyAprakSveditApi dhairyeNAmuktApyaprameditAmedurA kRzetyarthaH // Dayita / zayitA / pavite / pradharSitA / aprakSveditA / prasveditA / aprmeditaa| ityatra "na DI' [27] ityAdinAM kau na kidvat // marSitavatI / ityatra "mRSaH kSAntau" [ 28 ] iti na kidvat // sevitvA / ityatra "ktvA" [29] iti kidvanna // 1 DI tApa se'. 1 I uddInA. 2 I tAta. 3 e paThite. 4 sI vitre. 5 e I deg na. 6 bI sI DI padmAse'. 7 e. svevi. 8 sI DI yitaH / za. 9e nA kto na. 10 e na kiM vRt. 11 eti viki. 91 Page #730 -------------------------------------------------------------------------- ________________ 722 vyAzrayamahAkAvye karNarAjaH ] syantvA svedamiyaM skanvA mA gAditi sakhIjanaiH / anAskandhAbhyupaskadya payaH prasyanya dhAryate // 114 // .. 114. iyaM kanyA svedaM prasvedaM syantvA kSaritvAta eva skantvA parizuSya mA gAnmA vine(na ?)zadityarthaH / iti hetoH sakhIjanairdhAryate jIvyata ityarthaH / kiM kRtvA / anAskandyAparizuSyaM / snehaatirekaadordrhdyiibhuuyetyrthH| ata evAbhyupaskadyAbhimuMkhyena samIpe gatvA tathA payo jalaM prasyandya kSaritvA // prasyadyAlaM payaH sakhyo gudhitvAlaM jalAyA / kSudhitvAlaM klizitvAlamuditvA seti mUrchati // 115 // 115. sA kanyA mUrchati / kiM kRtvA / uditvoktvA / kimityAha |he sakhyaH payaH prasyadyAlaM jalazrA(srA)vaNena sRtaM tathA jalAyA klinnavAsasA karaNena gudhitvAlaM pariveSTanena mRtaM tathA kSudhitvA bubhukSayAlaM tathA klizitvA yuSmaklezenAlamiti // hRdyuSitvA kuSitvAstraM mRditvA ka gacchasi / amRDitvA ruditveti sakhyosyAcukruzuH smaram // 116 // 116. aMmRDitvAsukhaM kRtvA ruditvA cAsyAH sakhyaH smaraM cukaMzuH / kathamityAha / re smara ka tvaM gacchasi / kiM kRtvA hRdyasyA 1 DI tvAmuM ka. 2 e tvA Rcitveti saMkhyAsyA'. 1 DI ghya / nehA. 2 bI dAdrahR. 3 e tyarthAta. 4 DI 'mukhena. 5 bI. pena ga'. 6 I ditve / ki. 7 e degNe nisa. 8 e asRtvitvA. 9 DI krusuH / ka. 10 I degha / sma. 11 e ra kathaM ga. sI DI ra kathaM ga. Page #731 -------------------------------------------------------------------------- ________________ [hai0 4.3.30.] navamaH srgH| 723 zcitta uSitvA sthitvA tathAstraM zaraM kuSitvA pUrva nyastaM niSkRSyAta evAmUM mRditvA pIDayitveti // muSitveva mumuSiSuH pRSTvaiva ca pipRcchiSuH / viditveva vividipugRhItveva jighRkSakaH // 117 // suptveva ca suSupsustAmahaM rurudiSurmuhuH / AlikhyAsminnihAnIyAbhUvaM kRtacikIrpitaH // 118 // 117-118. ahaM kRtacikIrSitaH kRtakRtyobhUvam / kiM kRtvA muhurvAraMvAraM rurudipustahu~Hkhena roditumicchuH saMstAM kanyAmasminpaTa Alikhya tatheha tvatsamIpa AnIya yathA mumuSiSuzcorayitumicchurmuSitvA moSyaM corayitvA yathA pipRcchiSuH pracchanIyaM pRSTvA yathA vividiSurjijJAsurviditvA jJeyaM jJAtvA yathA jighRkSako grAhyaM gRhItvA yathA suSupsuH sutvA kRtacikIrSitaH syAt // asaMzizayiSustvezaM sA bubhutsurabuddha ca / tAM bhutsISThAH kRSISThAstadvaidA yantralokRta // 119 // 119. sA kanyAsaMzizayiSuH saMzayitumanicchaniHsaMzayA satI tvAmevezaM priyaM bubhutsurjJAtumicchara dabuddha ca jJAtavatI ca mama bhartA 1 e pugRhI. 2 I putsustA . 3 e sI rSita // a. 4 e zaM tA bu. 5 e kRtaH // sA. 1e nikRSyA. I niHkRSyA . 2 e vAsU mR. DI vA, mR. 3 e xxxSyaM. 4 bI sI 'dukhe'. 5 e degcchipu pRcchannIyaM. sI cchiSu pra. 6 e vivadiSujijJA. 7 e nyAzaMsiza. 8 I tI tvAtvA . 9 e bhUtabuddha. Page #732 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye [karNarAjaH] karNa eveti manasA pratijJAtumaicchatpratijJAtavatI cetyarthaH / atazca tAM kanyAM tvaM bhutsISTA uktasvarUpAmavagamyAH / tathA nalo naiSadhiyadvaidA damayantyAM viSayekRta tattvaM tasyAM kRSISThAstAM prANezvarI kriyA ityarthaH // skanvA / syanvA / anAskandha / pa~syandya / ityatra "skandasyandaH" [30] iti ktvA kinna // keciMta upaskadya prasyadya iti yapaH kittvamicchanti / tanmatasaMgrahArtha ktveti dvitakAro nirdezastakArIdiH ktvetyarthaH // kSudhisvA / klizitvA / kuSitvA / gudhitvA / amRDitvA / mRditvA / 3. divA / uSitvA / ityatra 'kSudha" [31] ityAdinoM ktvA kidvat // ruditvA / rurudiSuH / viditvA / vividipuH / muSitvA / mumuSiSuH / gRhItvA / jighRkSakaH / susvA / suSupsuH / pRSTvA / pipRcchiSuH / atra "rudavida" [32] ityAdinA san ktvA ca kidvat // cikIrSitaH / atra "nAminonida" [33] iti san kidvat // aniDiti kim / asaMzizayiSuH // bubhutsuH / atra "upAntye" [34] iti san kidvat // abuddha / bhutsISThAH / anna "sij' [35] ityAdinA kidvat // akRt|kRssiisstthaaH / atra "RvarNAt" [36] iti kidvat // 1 e kanyA tvAM bhu. 2 esIpuSphakta'. 3 e dhiya?'. 4 e vIsvAstAM. 5 e sI zvarI kri. 6 e ntvA / syantvA / a. 7 e praskandha, 8 e dvatta // ke. 9 e bI sI DI t apa0. 10 DI skadyA pra. 11 e rAdiktve. 12 DI uSi. 13 bI sI kSudh I. I kSudhidhetyA. 14 DI nAxxxsan. 15 e 'diSu vi. 16 e ghuH / nuSi. 17 e degno anaDiti. 18 e anaDi. 19 e azaMzi. 20 sI shyssu| vu. 21 e yissu| Subhu. 22 e buddhaH / bhu. 23 e kRtaH / kR. Page #733 -------------------------------------------------------------------------- ________________ [hai0 4.3.39.] navamaH srgH| 725 yathA samagatomeze zrI kRSNe samagasta ca / saMgasISTa tvayi tathA sA zubhaiH saMgasISTa ca // 120 // 120. yatheze zaMbhAvumA gaurI samagata saMbaddhAbhUdyathA kRSNe zrIH samagasta ca tathA sA kanyA tvayi saMgaMsISTa saMbaddhIbhUyAttathA zubhaiH putralAbhAdibhiH saMgasISTa ca // samagata samagasta / saMgasISTa saMgasISTa / ityatra "gamo vA [37] iti vA kidvat // mA te vyAhata vighnotretyuktvA citrakRti sthite / rAgamantargataM rAjJo romodgama udAyata // 121 // 121. rAjJaH karNasya romodgamo romAJcontargataM rAgamudAyatAsUcayat / doSAviSkaraNaM cAtra dhairyagAmbhIryaguNAnvitasya rAjJo rAgadoSasya prakaTanAt / ka sati / citrakRti sthite / kiMkRtvA / uktvA / kimityAha / he rAjannatra mayaNallAviSaye te tava vinontarAyo mA vyAhata mA vyAghAtaM kArSIditi // vyAhata / ityatra "hanaH sic" [38] iti siMca kidvat // udAyate / ityatra "yamaH sUcane" [39] iti sic kidvat // upAyata nRpo ratnAnyupAyaMsta ca kAzcanam / aditAsai gRhItvAsau prAsthitAdhita saMmadam // 122 // 1 DI m / Adi. 1 bI mo viti. 2 e kRtvektvA. sI DI kRtvetyuktvA. 3 bI sI DII ye ta.deg 4 I sica ki. 5 bI sI DI ta / atra. Page #734 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ karNarAjaH ] 122. nRpaH karNo ratnAni jayakezinA prAbhRtArthaM preSitAMzcitrakare - NopaDhaukitAnmaNInupAyaita svIkRtavankAJcanamupAyaMsta ca / tato nRpo I 726 ratnAni kAJcanaM ca gRhItvAsmai citrakRtedita dadau / tatazcAsau citrakRtprAsthita prAcAlIt / tathA saMmadaM kAryasiddhijaM harSamadhita dadhAra || uparyaMta upAyaMsta / ityantra " vA svIkRtau " [40] iti sic kidvA // prAsthita | adita / adhita / ityatra "izva sthAda: " [41] iti sic kitatsaMniyoga ikArazca // atrAntare ca puSpeSuH puGkhAnmA mRjannipUn / mArjandhanuradhijyatvamanaiSInyadhuvIdapi // 123 // 123. atrAntare ca puSpeSuH smaro dhanuradhijyatvamanaiSIdAropayadityarthaH / nyadhuvIdapi jyAkarSeNAkampayacca / kIdRksanpuGkhAn zarapatrANi mArza karasparzena samAracanazIlastathe pUnmRjannuttejanena nirmalIkurvan / tathA dhanurmArjazciramavyApAraNAdudbhUtasya rajomalAdisaGgasyApanayanena nirmalayan // 97 "" mArza / ityatra "mRjosya vRddhiH " [42] iti vRddhiH // mArjan mRjan / ityatra " RtaH khare vA " [ 43] iti Rto vA vRddhiH // 1 epeSurmukhAnmA sRja e sI pepupuSAnmA 2 e 'SInnadhu. 1 5 e * prakarSitAM 2e reNaupa 3 e ya svI. 4 evAnvAJcamupAyaM ca mu.. DI te Adi. 6 sI pAyaM. 7 I sica ki. 8 DI ta / Adi. 9 enpukhAJ. 10 sI DI 'janutte'. 11 e mAMjazci 13 bI ityasya vR. 14 e svaro vA. 12 sI DI 'ddhi: / mA~, Page #735 -------------------------------------------------------------------------- ________________ 727 [hai0 4.3.44.] navamaH srgH| anaiSIt / ityatra "sici" [ 44 ] ityAdinA vaiddhiH / aGitIti kim // nyadhuvIt // na kApyarAjInAdevInArautsIdiGgitaM nRpaH / praurNAvInnAkRtiM naukyaM praurNavItsokaNItparam // 124 // 124. kAmena dhanupi kampite sa nRpaH kApi zayanAsanabhojanAdau nArAjInArajyannAdevIjalakrIDAdikrIDAbhi krIDat / tatheGgitaM mayaNallArUpalekhanAdismaravikAraceSTitaM nArautsItsmarodrekeNa dhairyabhraMzAna saMvRtavAn / tathAkRti stambhAdivikArAnvitamAkAraM na praurNAvInna saMvRtavAMstathautkyaM mayaNalAviSayotkaNThAM na praurNavItparaM kevalamakaNItkAmotthasaMtApAtirekeNArtasvaraM vyalapat / / sokANIdyAvadajvAlIdatsArIca tadutsukaH / AbAjIdityavAdIca tAvannA jayakezinaH // 125 // 125. sa karNastardutsuko mayaNallAyAmutkaNThita: sanyAvadajvAlIsaimatApsIdata evAkANIdortasvaraM vyalapadatsArIcca zUnyacittatayAlIkagatiM ca cakre tAvajayakezino nA puruSa AvAjIdAyayAviti vakSyamANamavAdIcca // 14 15 1 e sI digitaM. 2 e kRtaM nauvayaM prau. 3 e tsukA / A. sI "tsuka / A. 1 e siSi i. 2 e vRddhau // a. 3 I dimi. 4 e degbhinAttathe . 5 e nAvisma'. 6 e sI kRtista. 7 e yoktyaM ma. bI thaukSyaM ma. 8 e "tkaNThA na. 9 I pan // so'. 10 bI dutsako. 11 e degNThitAsatyAvadadvatalI. 12 DI samantAdatA. 13 bI sI DI dArca vya. 14 e sI rIzca zU. 15 sI DI kamatiM. 16 bI sI DI tiM cakre ca tA. Page #736 -------------------------------------------------------------------------- ________________ 728 ghyAzrayamahAkAvye [karNarAjaH] __ arautsIt / ityatra "vyaJjanAnAmaniTi" [45] iti vRddhiH // bahuvacanaM jAtyarthaM tenAnekavyaJjanavyavadhAnepi syAt / arAsIt // aniTIti kim / adevIt // praurNAvIt praurNavIt / ityatra "vortugaH seTi" [46] iti vRddhirvA // akANIt akaNIt / ityatra "vyaJjanAde" [ 47] ityAdinA vA vRddhiH / avAdIt / AbAjIt / ajvAlIt / atsArIt / ityatra "vada0" [48] ityAdinA vRddhiH // mA zasInmA grahItkazcinmA zvayIditi tarjatA / bhaLa naH preSitA ratnopadAsti zrIriva svayam // 126 // 126. nosmAkaM bhe; svAminA jayakezinA ratnopadA mANikyaDhaukaina jotyatvenAtisazrIkatvAtsvayaM mUrtA zrIriva lakSmIdevIva preSitAsti / kiMbhUtena / tarjatA / kathamityAha / yuSmAsu madhye ratnopadA mA~ kazcicchasIdvinInarza tathA kazcinmA grahIttathA mA zvayIdyuSmatpAdeiSopadA mA yAsIditi / atyAdareNaiSA rakSyetyAdizatetyarthaH // yatsadAjAgarIH zatrUnANI: sAma cAsyamIH / nAhayIna kaikhIstannaH svAmIbhAnprAhiNoca te // 127 // 1 e nA. 2 bI kSaNI sA. 3 I kasvIstanyaH svA. 1 enidi I. 2 e tyathiM te'. 3 e akSiIt. 4 DI niTAviti. 5 e derinA. 6 sI vaderityA. 7 sIDI nA vA vR. 8 bI sI I // bha; ja. 9 e bhartA svA.10 DI' ja. 11 e. pahA mA. 12 e kana jA. 13 I jAjAtya. 14 I mA mA ka. 15 sI DI I sIdhanI. 16 e zastathA. 17 e rakSetyA. 18 sI dinAza. DI dinA zapate , Page #737 -------------------------------------------------------------------------- ________________ [ hai0 4.3.49.] navamaH srgH| 729 127. tattasmAddhetornosmAkaM svAmI jayakezI te tvadarthamibhAnprAhiNocca / ca: pUrvavAkyApekSayA samuccaye / yadyasmAddhetostvaM sadAjAgarIrudyamyabhUstathA zatrUnaikSaNIrahiMsIstathA sAma madhuravAkyamasyamIzcAvIcazca / priyavAkyaiH sarvamapyasukhaya ityarthaH / tathA nAyIvipadyapi nAklamIna vyaSada ityarthaH / tathA nAkhI: saMpadyapi nAhasI - hRSya ityarthaH / tvaM mahArAjo mahApuruSazceti tAtparyArthaH / / shraantaaNstaanmviinaagaanbhaajynduunpricchdH| abhAji tu mayA devonAyi cAtmA pavitratAm // 128 // 128. paricchado mama parivAra: zrAntAnbahumAItikrameNa khinAMstAJjayakezipreSitAnnAgAn gajAnamavIvRkSeSvabadhnAt / kIDaksana / dUnvRkSAnbhAjayannAgaiH sevayan / mayo tu mayA punardevaH karNobhAji sevito devasevayAtmA pavitratAmanAyi nItazca / devasevayA hyAtmA pavitraH syAt // taM na nApIpaTadrAjApapaTatkiM tu tuSTimAn / mA nAgA jahalanmA cakalan gaccheti cAdizat // 129 // 129. rAjA karNastuSTimAMstuSTaH saMstaM jayakezinaraM na nApIpaTana 1 e yandUnpa. 2 sI ji ta ma. 3 e nAya cA. 4 sI DI gA hajala'. 5 DI gacchati. 1 bI sI DI kyArthIpe0. 2 e tostva sa. 3 e nakSINara. 4 DI "syamI: prAvo'. 5 e vocaH pri. 6 IrthaH / stathA. 7 e kadhIH saMdeg. 8I pi mAha?. 9 e dviSya. 10 e rthaH / tva ma. 11 e ksannRkSA. 12 DI yA pu. 13 e kau~bhA. 14 I NatuSTi'. 15 e stuTimAMstuSTuH saM. 16 e TannaM na. Page #738 -------------------------------------------------------------------------- ________________ 730 vyAzrayamahAkAvye [karNarAjaH na paTuM dakSamAkhyatkiM tvapapaTatpaTumAkhyat / tathA taimAdizaJca / kathamityAha / nAgau gajA mA jahalan haliM maheMddhalaM mA grahISustato mA cakalan mA mithaH kaliM grahISustasmAdgaccha nAgAntike yAhIti // mA zvayIt / ajAgarIH / mA zasIt / akSaNIH / mA grahIt / asyamIH / ahayIH / akakhIH / ityatra "na zvi" [ 49 ] ityAdinA vRddhirna // vakArAntasyApi pratiSedhamicchatyanyaH / amavIt // abhAji / bhAjayan / ityatra "Niti" [50 ] iti vRddhiH // anAyi / ityatra "nAminaH" [51 ] ityAdinA vRddhiH // kalihalivarjanAnnAmnopi / tena apIpaTat ityatra vRddhAvantyasvarAdilope cAsamAnalopitvAtsanvadbhAvaH siddhaH // kalihalivarjanaM kim / mA cakalain / mA jahalan // anye tu nAmno vRddhimanicchantontyasvarasyokArasyaiva Nici lopamicchantaH samAnalopitvAtsanvadbhAvapratiSedhepapaTadityAhuH // ajAgAri yathA mArge jajAgAra tathA sa nA / zataM dAyIva dAyArthe yAvannAdAyyupAyanam // 130 // 130. yAvadupAyanaM ratnAdiDhaukanaM tena nAdAyi karNAya na dattaM tAvattena yathA mArgejAgAyupAyanarakSArthamudyataM tathA tatrAvAsepi sa nA jayakezinaro jajAgAra / yathA zataM drammAdizataM dAyI dAsyannadhamarNo dAyArthe dAnaM dAyo yorthaH kAryaM tasmiJ zatadAnaviSaye jAgati // 1 e tavA sa. 2 e sI DI dAvyupA . bI degdAyupA. 1 e degmAkSatki tvapaTadeg 2 e tamadizazca / ka. 3 I deggA rAjA. 4 I deghadalaM. 5 I degcchannAMgA. 6 e nAgInti'. 7 I ti // nAva. 8 bI zazIt . 9 DI akSINaH / mA. 10 DIjaxx naM kim. 11 I nAno 12 e vantyisva 13 e lat / mA. 14 e degcchatyontya. 15 e ya da. 16 e degpi nA. 17 DI zate dA. Page #739 -------------------------------------------------------------------------- ________________ [hai.. 4.3.54.] navamaH srgH| 731 ajAMgAri / jajAgAra / ityatra "jAgurjiNavi" [ 52 ] iti vRddhiH // dAya / zataM daayii| adAyi / ityatra "Ata aiH kRau" [ 53 ] ityet // kiM jAtiprajanA janyayogyA ba(va?)dhyA be(v?)dhodytaiH| itIbhAnvIkSituM rAjA channogAtsaha vetriNA // 131 // 131. ibhAnvIkSituM vetriNA saha rAjA karNazchanno veSaparAvartAdinA guptaH sannagAt / kasmAdityAha / kimamI ibhA jAtau bhadrajAtau prajano janma yeSAM te jAtiprajanAH kiM jAtyAstathA kiM janyayogyAH saMgrAmAstithA kiM ba(va?)dhodyataibandhanodyatai rAjabhirba(?)dhyA AlAnayituM yogyAH kiM sulakSaNA ityarthaH / iti hetoH // yatrAjani tadAvAso gajavyUhaH sa cAvadhi / tatrArAmevizadrAjA zamadozamakAtmanAm // 132 // 132. spaSTaH / kiM tu avadhi baddhaH / azamakAtmanAM balAcaMvalepenAzAmyatAM dviSAM zamado darpaGgenopazamakaH / / na jAtvazaimi yairyazcAjI krIDAkAmyaraoNmi ca / jayazrIkAmukopazyan gajAnsovirAmakaH // 133 // 133. madotkaTatvAdyairgajairjAtu kadAcidapi nAzami sadA kupita 1e bandhodyatai / itIbhInvI'. 2egA saha. 3 bI cAbadhi. 4 e zama ya. 5 e rApi ca. 6 e tAnAjAnavi. 7 I rAmikaH, 1 e jAgari. 2 e dAyaH / za. 3 sI yItya. 4 e. kRnnAvityet . 5 e kSitrI ve'. 6 e Nacchanno. 7 bI thiA. 8 bI taivandha 9 e bhivRddhA A. 10 e heto // . 11 sI valope. 12 e dodAbhiGge. I do dobhaGge. 13 DI bhaGgopa. 14 e jaijAtu. Page #740 -------------------------------------------------------------------------- ________________ 732 vyAzrayamahAkAvye [karNarAjaH] mevetyarthaH / ata eva yairAjau raNe krIDA reNakelirakAmi ca vAJchitArAmi ca yuddhenAjau krIDitaM ca raNe nivyUDha mityarthaH / tAn gajAnsa kovirAmako darzanAdanivartamAnaH sannapazyadyato jayazrIkAmukaH / / vyAyAmacchedakAmena tenAgAmi latAgRhe / dRSTA cAgAmukA zrIrnu kApyAyAmakacakSupA // 134 // 134. tena karNana latAgRhegAmi gataM yato vyAyAmacchedakAmena khedaapnodecchunaa| tatra ca kApi nAyikA zrIrnu rUpAdyatizayena lakSmIrivAgAmukAgacchantI tena dRSTA c| kIdRzA satA / AyAmake tadarzanAdvizeSeNa dIrdhIbhavantI cakSuSI yasya tena // nAnAmyAyAmi hAmbhovAmyAcAmi sudheva ca / unnAmikAbhravastasya dRzA nirnAmapakSmaNA // 135 // 135. tasya karNasya dRzAkSNA nAnAmi na nIcairbhUtam / kIdRzasya sataH / unnAmike adbhutarUpadarzanena vismaratvAdunnamantyAvUrvIbhavantyau dhruvau yasya tasya / yataH kiMbhUtayA / rUpadarzanabhaGgabhayAnnirnAmAni nirnamanAni nimIlanarahitAnItyarthaH / pakSmANi yasyAsti'yA / kiM tvAyAmi dIrghAbhUtam / tathA harSAmbhaM AnandAca~ / avAmi ca kSaritaM ca yataH sudhevAcAmi sukhaidarUpAvalokanenAmRtamivAsvAditam // 1 bI cchedikA . 2 e lagAgR. 3 e DI dRSTvA cA. 1 e tyatho e. 2 sI DI raNe ke'. 3 I rikakA. 4 e kauvi'. 5 bI ke udbhu. 6 e pratyAdunnamatyAvU. 7 bI sI DI stathA / kiM. 8 I kiM tvayA'. 9I bhayAna'. 10 sI DI zru / AcAmi. 11 e kSarataM. 12 e degkhalarU. Page #741 -------------------------------------------------------------------------- ________________ [hai04.3.56.] navamaH srgH| vAmAcAmaM sudhAcAmakAnAM mene camaM nRpaH / pulakodvAmako dRSTyA tasyA lAvaNyacAmataH // 136 // 136. pulakodvAmako romAJcojhedavAnnRpaH karNaH sudhAcAmakAnAmamRtAsvAdakAnAM devAnAM camaM camyate camaH karmaNi ghan / bhakSyaM sudhAM vAmAcAmaM pratikUlajemanaM mene / kasmAt / tasyA nAyikAyA dRSTyA darzanena kRtvA lAvaNyacAmataH saundaryAsvAdAddhetoH / tallAvaNyamAsvAdyAmRtamavAhIlayadityarthaH / prajanAH / janya / ajani / badha / vadhyAH / avadhi / ityatra "na janavadhaH" [ 54 ] iti ne vRddhiH|| / zama / azarmaka / azami / ityatra "mokami" [55] ityAdinA na vRddhiH|| kamyAdivarjanaM kim / kAmena / kArmukaH / akAmi / vyAyAma / AyAmaka / AyAmi / ArAme / avirAmakaH / arAmi / nirnAma / unnAmikA / anAmi / AgAmukA~ / agAmi / vAma / udvAmakaH / avAmi / AcAmam / AcAmakAnAm / AcAmi // AMcama iti kim / camam // anye tu sAmAnyena niSedhamicchanti / caamtH|| yasyAM vizrAmakaM cakSurmano vizramakaM ca me / sA zrIvizramabhUH keyaM kAmavizrAmamandiram // 137 // 16 1 enapakeH su. 2 e bhakSya su. 3 I tatasyA. 4 e vaNyAcA. 5 I tamivA. 6 e laadi. 7 e sI janA / ja. 8 I avadhi. 9 e na ddhi:. 10 DI zamaH / a. 11 e makA / a. 12 I tyatrAmo . 13 e "ddhiH / / kAmyA . 14 sI muka / a. 15 DI ma / ayA. 16 DI mi / a. 17 bI kA / AgA. 18 e sI DI I degmk| a. 19 sI DI AcAma. 20 sI mata. Page #742 -------------------------------------------------------------------------- ________________ 734 vyAzrayamahAkAvye [karNarAjaH yayA citrapaTe vyazrAmyatha vyazrami me hRdi / dRkpathaM kila nirnaya tAM ninAyodyama smaram / / 138 // saMzayoparamAyAsyA raumi rorotvasAvapi / asyAH sakhI vA rorautu juhotu mama nirNayam // 139 // vitaryeti yathoNauti jyotsnA{oti candanam / Uonoti madhUrNonautyamRtaM sa tathAbravIt // 140 // 137-140. sa karNastathA tenAhlAdakatvasaMtApApahArakatvazaityamAdhuryAdyatizayarUpeNa prakAreNAbravIdyathA yaH prakAro jyotsnA{otyAcchAdayati / adhaH karotItyarthaH / tathA candanamUoti tathA madhUrNonoti / atyarthamadhaH karotItyarthaH / tathAmRtamU!nauti / kiM kRtvA / vitayaM / kimityAha / yasyAmityAdi / tatrAdyaH zloka: spaSTaH / kiM tu vizrAmakaM sukhena sthAsnu / tathA yayA nauyikayA citrapaTe vyazrAmi sthitamatha tathA yayA me hRdi vyazramyuSitam / kileti saMbhAvane / saMbhAvayAmi tAM nAyikAmahaM dRkpathaM dRggocaraM ninaya prApayaM tathA 1 e pade vyazrAmyavyathazra. 2 e nayitAM. 3 sI I asyA sa. 4 I yathaurNI. 5 DI thoNoMti. 6 I tijyotsnA. 7 DI mUNauti. 8 sI DI !nauti. 9 sIDINoMnotya. 1 e sI DI I motyA. 2 sI roti / tathA xxxmR. 3 e sI DI I mUrNauti. 4 DI dhUrNonauti. 5 e bI DI 'roti / ta. 6 DI gonoti. 7 sI DI nAyaka. 8 e kasyA ci. Page #743 -------------------------------------------------------------------------- ________________ [ hai0 4.3.61.] navamaH srgH| 735 kila smaramahamudyamamutsAhaM ninAya kRtAsmaraNe parokSAtra / tathAsyA nAyikAyAH karmaNo yaH saMzayo matkartRkaH saMdehastasyoparamAya nivRttaya uktarItyA saMzayyamANA(nA)yA asyAH saMdehanivRttaya ityarthaH / raumyahaM vadAmyasAvapi nAyikApi rorotvatyartha vadatu / atha vAsyAH sakhI rorautu / tato mama nirNaya juhotu dadAtviti / / vizrAma vizrama / vizrAmakam vizramakam / vyazrAmi / vyazrami / ityatra "vizramevA" [ 56 ] iti vA na vRddhiH // udyamam / uparamArya / ityetau "udyamoparamau" [57 ] iti nipAtyau // ninaya ninAya / ityatra "NidvAntyo Nav" [58 ] iti NavvA Nit // 1011 raumi / ityatra "uta aura" [59] ityAdinA-auH // adveriti kim / juhotu / rorotu // kecidyaGlubantasyApIcchanti / rorautu // UrjAti UrNoti / ityatra "vorNoH" [60 ] iti vA-auH // adverityeva / UrNonoti // yaGlubantasyApIcchantyanye / UrNonauti / / sudhaiM tvAM mA sma bhIH prorNotsvaM prorNormA sma vA mayi / tRNeDhi saMzayaM mUrtiH kulaM cocairbravIti te // 141 // 1 e 8 mA sma bhIH proNoM na mA sma vA proostvaM ma. 2 e sI mUrti ku. 1 sI nAyakA'. 2 e kAyA ka. 3 e saMsayya. 4 sI DI zayamA'. 5 e zrAmaH vizramaH / vyazrAmakaM vya. 6 DI ya / etau. 7 DI ninA: 8 e NadANi'. sI DI Navo Ni'. 9e hotuH / ro". 10 DI UoMti Uauti. 11 e degauN U. 12 e ti / atra' Page #744 -------------------------------------------------------------------------- ________________ 736 vyAzrayamahAkAvye [karNarAjaH] 141. he subhra bhIradRSTapUrvamadarzanotthA bhItiH kIM tvAM mA sma prorNodvyApat / mA sma vA / vA smuccye| mA sma ca mayi viSaye svamAtmAnaM tvaM prorNorAcchAdayeryathAvasthitamAtmAnaM prakaTayerityarthaH / yataste mUrtirAkRtireva saMzayamadbhutaguNatvAdiviSayaM saMdehaM tRNeDhyapanayati tathocairunnataM kulaM vaMzaM bravIti ca / AkRtireva tvadIyaM svarUpaM vaMzaM connataM vaktIti tavAtmanopahnavo nirarthaka eva yata ityarthaH / / mA sma prorNot / mA sma prorNoH / atra "na disyoH" [61 ] iti-aurna // tRNeDhi / ityatra "tRhaH znAdIt " [ 62 ] iti-It // bravIti / ityatra "bUtaH parAdiH" [63 ] iti-It // bobhavISyapsarAH kiM kiM bobhoSyudyAnadevatA / yatte varvati lAvaNyaM divyatAM vAvadIti tat // 42 // 142. kiM tvamapsarA devI bobhavISyatyarthaM bhavasi kiM vodyAnadevatA bobhoSi / yasmAdyatte lAvaNyaM varvartyatizayena vartate tallAvaNyaM te divyatAM svargabhavatvaM vAvadIti // tauSi ka vaMze kAmbeti stauSi tAteti rauSi ca / kiM tavISyatra ke vA saMstavISi na ravISi kim // 143 // 143. ka vaMze tauSi vartase / ka kasyAM striyAMmambeti mAteti 1e degtra kiM vA sasta. 1 e raiSTa. 2 bI madarza'. sI madarza. 3 e degdayorya. sI DI 'yayathA. 4 e dizyoH i. 5 e aunaM // tR'. 6 e degyAnambe. Page #745 -------------------------------------------------------------------------- ________________ hai.. 4.3.65.] navamaH srgH| 737 stauSi varNayasi / vadasItyarthaH / tathA kasmiMstAteti janaketi rauSi ca vakSi ca / tathAtrAsminsthAne kiM kimiti tavISi vartase kaM vA puruSaM saMstavISi paricinoSi kaste bandhurityarthaH / kiM na ravISi kimiti na kiMcidbhavISi // bobhavISi bobhopi / tavISi tauSi / ravIpi rauSi / saMstavISi stauSi / ityatra "yaGtu" [64] ityAdinA vA-It // kvacinna syAt / varvati // kvacinnityam / vAvadIti // kuto vAvyathitevAsIrakArSIrazru yatkila / kimAsIdurlabhaH kopi yastekArSItpadaM hRdi // 144 // 144. kutaH kasmAddhetostvaM vAvyathitevAtyarthaM duHkhitevAsIrabhUH / nanu kathaM me vyathA tvayA jJAyate tIha / akArSIrezru yatkileti / kileti satye / yaditi kriyAvizeSaNam / yattvamazru netrAmbvakAryittvamarodIrityarthaH / atha vyathAhetuM svayamevAzakya pRcchati / yaste hRdi citte rUpAdhatizayena padamavasthitimakArSIt sa kiM kopi yuvA durlabha AsIt // akArSIt / akArSIH / AsIt / aasiiH| ityatra "sa" [65] ityAdinA-It // 1 e degsIcakAri ya. 1 e si / veda. 2 eSi va. 3 DI pi / tauSi tavISi / ra. 4 e ravauSi. 5 bI yaGatu. 6 e sI Ita // ka. 7 e me dhathA. 8 bI 'trA kA. 9 e rasa ya. 10 e ye / vadi. 11 e trASvakAryarya. 12 e aca vya. 13 sIt // xxx va pIDi. Page #746 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye [karNarAjaH] yaccolakamadhAstanAdyApi kanyAtvamatyagAH / ArtevAsthA yadeva tvaM sarastattvAM zarairadAt // 145 // 145. yattvaM colakaM kanyocitaM sarvAGgINakaJcukavizeSarmadhAH paridhAnenAdhArayastaijjJAyate tvamadyApi kanyAtvaM nAtyegA nAtyakramIH / tathA yattvamatra zaityaramyatvAdisukhakArisarvaguNopetakadalIgRha Ateva pIDitevAsthAstajjJAyate tvAM smaraH zarairadAdakhaNDayat / atra hi sthAne kAmA~ti muktvAnyA pIDA na syAdevetyarthaH / etena manobhISTaH kopi te durlabhostIti draDhitam // atha durlabhameva nAmAdinA spaSTaM pRcchati // subhagaM ke dRzApAstvaM yena tebhUdRzedazI / aGgoSmAzrUNyadhAsIyacchvAsodhAdadharacchavim // 146 // 146. tvaM kaM subhagaM vallabhaM dRzApA apivaH kiM nAmAdyupetaM subhagaM tvaM satarSamapazya ityarthaH / yena subhagena hetunA te tavedRzI dazAvasthAbhUdyatkiM yadaGgoSmAGgasaMtApozUNi netrAmbUnyadhAsIdapAdgaNDasthalopari patitAnyazoSayadityarthaH / yacca zvAso duHkhAnnizvasanamadharacchaviM sarasatvarUpAmadharazobhAmadhAdazoSayat // athodyAnasaMbhavinAvanyAvapi vyathAhetU AzaGkaya pRcchati // kiM vA kiMpAkamacchAsIraghAsIzveha dAruNam / acchA aghrA ayukparNa vAtha yatsubhra dUyase // 147 // 1 e tvasatya. 2 e dava tvaM. 3 e sIveha. 4 e yasubhru. 1 bI DI citasa. 2 e madhA pa. 3 e stadjAya'. 4 bI DI te tattvama . 5 e tyaragA. 6 bI DI pete kadeg. 7 e degmArtamu. 8 sI ti // du. 9 e yadyazvA. Page #747 -------------------------------------------------------------------------- ________________ [ hai0 4.3.66.] navamaH srgH| 147. vA yavahodyAne dAruNamugragandhi kiMpAkaM viSavRkSaphalamecchAsI raimyatvena kautukAdatroTayastathAghrAsIzca / vAtha yadAyukparNa saptacchadapuSpamacchA aghrAzca / he subhra yattvaM dUyase karmakartari prayogoyam / yattvamevamArtIbhavasItyarthaH / kiMpAkaphalAghroNa hi mUrchAhetutvena saptacchadapuSpAghrANaM cAtimadakatvena pIDake syAtAm // mA naraiH zotmaro mA sma zAsIdvyAdhizca mA smeM sAt / hRtstho mAdhizca sAsIttvAM brUhIti vibhaja vyathAm // 148 // 148. vyathAM subhagasmaraNAdyutthAM pIDAM brUhi tato vibhaja mayyapi vibhAgena sthApaya / vyathA yuktA nirmalAzayatvAtsajane darpaNa iva saMkrAmati / svavyathA nivedakasya laghUsyAcca / yaduktam / nivedyaM duHkhaM sukhI bhavatIti / kuta ityAha / hRtsthastvaddhRdayavartI naraH subhagastvAM mA zAhuHkhotpAdanena mA tanUkArSIttathA hRtsthaH smaro mA sma zAsIttathA vyAdhizca smarotthaH kiMpAkAdyAghrANottho vA saMtApAdistvAM mA sma sAnmAntaM naiSIttAdhizca mAnasI vyathA ca tvAM mA sAsIditi hetoH // apAH / atyagAH // dAsaMjJa / adAt / adhAH / abhUt / asthAH / atra "pibaiti" [66] ityAdinA sico lup // adhAt adhAsIt / aghrAH aghrAsIH / mA zAt mA sma zAsIt / acchAH 14.15 1 e degraH syAtsaro. 2 sI zAsmaro. 3 e degsIzvAdhi. 4 DI ma smAt. 1 eNasugra. 2 e matsArasI. 3 DI rassatve'. 4 e vAva ya. 5 DI ghANe hi.6 e NaM hi mUrchAhetutvena saptacchadapuSpAghrANaM cA. 7 e sI degdyutthA pI. 8 sI DI mayApi. 9 e degsyAsva / ya. sI DI syAt / ya'. 10 bI degdya durakaM su. 11 e kArSa ttathAdvatsthaH. 12 e thAvizca. 13 sI atya. 14 sI pibetyA. 15 bI vaityA. Page #748 -------------------------------------------------------------------------- ________________ 74.0 vyAzrayamahAkAvye [karNarAjaH] acchAsIH / mA sma sAt mA sAsIt / ityatra "TenA" [67] ityAdinA vA sico lup // atha prathamamAzaGkitaM kaM citsubhagametenApi strIratnenAbhilaSyamANatayA dhanyaM manyamAnosau zlokadvayena stauti // tIrthatata sa kiM dAnamataniSTa tapaH sa kim / ataniSThA ratiM yasminutkaNThAmatathAstathA // 149 // 149. sa subhagastIrthe gayAdau kiM dAnamaMtata dadAvityarthaH / tathA sa kiM tapotaniSTa cakre yasmiMstvaM ratiM manaHprItimataniSThAstathA ysmitrutknntthaamtthaaH|| varaM kasyAsaniSTomA harosAtAsata smaraH / asaniSThA dRzaM yatra manosAthA yazosathAH // 150 // 150. umA gaurI kasya varaM prasAdamasaniSTAdAttathA kasya haro varamasAta tathA kasya smaro varamasata / yatra nare tvaM dRzamasaniSThA darzanAyAdAstathA yatra manosAthA anurAgeNAdI ata eva yatra yazo rUpaguNAdyatizayotthA kIrtimasathAH // atate ataniSTa / atathAH ataniSThAH / aseta asaniSTa / asathAH asnisstthaaH| atra "tanbhyo vA' [ 60] ityAdinA sico lubvA / tatsaMniyoge naNayozca lup|| 1bI atini. 2 esminnutkaNThAta. 1e degcchAsI / mA. 2 sI DI mA ma sA. 3 bI thamA. 4 e degmAzaMsitaM. 5DItaM kiMci. 6 e manata. 7 e cakro ya. 8 e tathA // . 9 e degsAsada'. 10DIdAt a. 11e yotthA kI .12 etatA a. 13 eniSTaH / aM. 14 e niSTA / a. 15 e satA adeg. 16 eniSTAH / a. 17 e tanyo vA. 18 e luptvA / tadeg 19e Navozca. Page #749 -------------------------------------------------------------------------- ________________ [hai0 4.3.70.] navamaH sargaH 1 741 asAta asata | asAthAH asathAH / atra "senastatrA vA" [ 69 ] iti lupi satyAM vA-At // kRthA mayyaprasAdaM mA viruddhA meti vAdinaM / bhUpekRta hiyaM vaktuM sopAruddha saMkhIM vA // 151 // 151. sAmayaNalA hiyaM lajjAmakRtai / tato bhruvA bhrasaMjJayA sakhIM sannihitavayasyAM vaktumu~pAruddha preritavatI / kva sati / bhUpe kairNe / kiMbhUte / mayi viSayeprasAdaM mA kRthA~ mayi mA viruddhA virodhaM mA kRthA iti vAdini // sakhyUce tvamabhASiSThA abhASiSTa yathA suhRt / imAmanvagrahIH pRcchanyacca satsu cakAdhi tat / / 152 // I 152. sakhyUMce / he mahApuruSa tvamimAM tathA bhASiSThA yathA suhRnmitramabhASiSTrAvAdIt / yacca yatpunaH pRcchankulAdikaM praznayannimAM kanyamanvagrahIH / asyAM yattvaM prasAdaM caikathetyarthaH / tatsatsu sajjaneSu tvameva cakAdhi zobhava || 1 cakAdvyavahitaH zrotAsi cedeSA hi naH sakhI / anayA dyotayAmAhe kadambakulamujvalam // 153 // 153. cedyadi tvaM zrotAsi bhavasi tadAvahitaH sAvadhAnaH saMzcakAddhi zobhava sAvadhAno bhavetyarthaH / eSA kanyA hi sphuTaM nosmAkaM 1 e kRtvA ma. 2 DI degni nRpe 3 e sakhI zru. 1 sI DI 'sAt a. 2 DI satasta 3 bI 'tastato. 4 e mudrAru. 5 e karme / kiM . 6 e degSayeH pra0 7 sI 'thAstathA ma. 8 e viruddhaM mA kuddha i. 9 e khyUco / he. 10 e nyAyAma. 11 e cakAryetya .. Page #750 -------------------------------------------------------------------------- ________________ 1742 vyAzrayamahAkAvye [karNarAjaH] sakhI / tathAnayAsmatsakhyojvalaM niSkalaGkaM kadambakulaM kadambAkhyavaMzo dyotayAmAhe strIratnatvenAzobhyata // dakSiNA dyotayAmAse yena yobdhimadhukSata / adigdhAdugdha gAM tasya putrIyaM jayakezinaH // 154 // 254. tasya jayakezino rojJa iyaM kanyA putrI yena dakSiNA dig dyotayAmAse svAmitvenAzobhyata tathA yobdhimadhukSata prabhutvAdranAnyakSArayattA~ yo gAM pRthvImadigdha diha upacaya ityeke / nyAyapAlanenopacitIcakre tathAdugdha ratnAnyakSArayacca / adRSTeSTavarA nAnnamalIDhAghukSatAzayam / nyagUDhAkArameSA ko na yathA samadhikSata // 155 // 155. eSA kanyA dRSTeSTavarA satI tathAnnaM nAlIDha nAbhukta tathaiSAzayamiSTavarAprAptyasamAhitaM cittaM tathA mahAkaSTenAdhukSata saMvRtavatI / tathaiSAkAramiSTavarAprAptiduHkhodbhavaM mukhavikArAdi tathAtikaSTena nyagUDha yathA ko na samadhikSata na sNdigdhvaan| kiM tu sarvopyevaMvidhAvasthAsau kiM jIviSyati na veti saMdehe papAtetyarthaH // nepAlikSata yattannAlikSAtAM pitarAvapi / mukhedaridrItvajanodaridrAsItsakhIjanaH // 156 // 156. yadyasmAdeSA kanyA nAlikSata nAmukta tattasmAddheto: pitarA 1 e adugdhA. 2 bI m / nyaMgU. 3 e degkSatA // . 4 DI janAH // . 1embAsyavaM. 2 e rAja ideg 3 e yoccima. 4 bI thA pR. 5 DI citAM ca. 6 e he yathAte. Page #751 -------------------------------------------------------------------------- ________________ hai04.3.77. navamaH srgH| 743 vapi nAlikSAtAmata eva svajana etadvandhuvargaH sukhedaridrIdaridrobhUtsukharahitobhUdityarthaH / tathA sakhIjanaH sukhedaridrAsIt // upAruddha / mA viruddhAH / akRta / mA kRthAH / atra "dhuD" [ 70 ] ityAdinA sico luk // aniTa iti kim / abhASiSTa / abhASiSThAH // anvagrahIH / ityatra "iTa Iti" [ 71 ] iti sico luk // cakAdhi cakAddhi / ityatra "so dhi vA" [ 72 ] iti sasya vA luk // asi // hastveti / dyotayAmAhe / anna "asteH si hastveti" [73] Iti sasya lugekAre tu haH // parokSAyA ekAre necchantyanye / dyotayAmAse // adugdha adhukSata / adigdha smdhiksst| alIDhaM alikSata / nyagUDha aghukSata / ityatra "duhediha" [ 74 ] ityAdinA sako lugvA // alikSAtAm / atra "svaretaH" [ 75 ] iti sakosa luk // adaridrIt adaridrAsIt / ityatra "daridrodyatanyAM vA" [76] ityantasyai la~gvA // daridrAMcakruSAmantardaridrAmIti kopyadAt / karNarUpaM likhitvAsyA adaridrAyakonyadA // 157 // 157. kopi citrakaronyadA karNarUpaM likhitvAsyAH kanyAyA adAt / kIdRksan / daridrAMcakruSAmantadaridrANAM madhye daridrAmyahaM daridrosmIti hetoradaridrAyako dridrissynniishvriibhvitumityrthH|| 1 e degcakSuSA. sI cakSapA. 2 DI ridromI. 1 e kSAtAM ta. 2 sI drIbhU. 3 e tyathAH / tadeg. 4 e piSTaM / a. 5 e sI grahIditya. 6 e ti tasya. 7 DI tam / a. 8 e alI . 9 sI Dham a. 10 sI DI kSat / nya. 11 e adhukSa. 12 e duhiduha. 13 bI I degre i. 14 e lugva // . 15 e cakSuSvA. 16 e dalidrA . 17 e sI haiM. Page #752 -------------------------------------------------------------------------- ________________ 744 vyAzrayamahAkAvye [karNarAjaH] eSAdaridrANamudyadadaridrAyikA dadau / tasyAtodidaridrAsorna daridrAyikAbhavat // 158 // 158. eSA kanyA yadravyAdi dadau / kIhaksatI / adaridroyikodArA tathAvidyamAnaM daridroNaM dAridryaM yasyAH sA tathA mutkarNarUpadarzanottho harSoM yasyAH sA tathA / atastasmAddAnAdadidaridrIsorIzvarIbubhUpostasya citrakRto daridrAyikA dAridryaM nAbhavat // ____ kAnteradadaridrAvadrUpameSAbibhazca tat / na nAcakAH kiM tvacakAdamuneti na konvazAt // 159 // 159. tatkarNarUpameSA kanyAvibhazcAtmapArzvedhArayaJca / yataH kAnteH saundaryAdizobhAyAH sakAzAdadaridrAvadadaridritaM paripUrNakAntItyarthaH / tatazcaitAM ko nAnvazAnnAvadat / kathamityAha / he kanyemunA karNarUpeNa kRvIM tvaM na nAcakA na nAzobhethAH kiM tvacakAdatyantaM tvamevAzobhathA evetyartha iti // mAM ruNo viruNanmA sma mAM bhinaH saMminatma maa| vazaM jaGgamitA tesmItyeSAvAvadyata smaram // 160 // - 160, karNarUpadarzanena smarapairavazatvAdeSI kanyA smaremavAvadyatAbhIkSNamavocat / kathamityAha / he smara tvaM mAM mA sma ruNo mA bAdhiSThAstathA mA sma mAM viruNanmA vidvikSastathA tvaM mAM sma mAmA sma bhino 1 e bI sI I "drAyakA.2 sI DI t|| karNa. 3 e ruNonmA. 4 enatsamA. 1 e yadravyadi. 2 e bI sI I drAyako'. 3 sI DI drANAM dA. 4 e sI drAsaurI'. 5 bI rIvabhU. 6 e bhUSAsta. 7 e kAnta sau. 8 sI tvA tvame. 9e bhayAH kiM. 10 e bhayA e. 11 e I ti // mA ru. 12 e rapavaraza. 13 e degSA kanyA, 14 DI ramevAvAva. 15 e tyA he'. 16 e mA sAmi. Page #753 -------------------------------------------------------------------------- ________________ [ hai0 4.3.78. ] navamaH sargaH / bANairvidArayastathA sma mA saMbhinatsamyagvidArayo yatosmyahaM te tava vazamAyattatAM jaGgamitA kuTilaM gantA nRtyantI [ nRtyaM ? ] kariSyAmItyartha iti // karNe zAzayitA zAzayyitAhetha pAvake / samidhiSyati samidhiSyamANetyAgrahIdiyam / / 161 // 161. iyaM kanyAgrahInnirbandhaM cakre / kathamityAha / karNe karNasamIpehUM zAzayitAhetyarthaM svapsyAmyethAtha vA yadi karNasamIpe zayanaM na syAttadAhaM sama ( mi ? ) dhiSyati prajvalitatvAtkASThAnyabhilaSiSyamANe pAvazAyitA / kIdRksatI / saimidhiSyamANA / kASThatubhaviSyantIti // madhyaSyati kAmAnau drAksaimidhyiSyate hyasau / nAnyo bhiSajitAtrArthe karNa eva bhiSajyitA / / 162 // 162. hi sphuTamasau kanyA samidhyiSyati kASThAnyabhilaSiSyamANa iva / atiprajvaliSyatItyarthaH / kAmAnau drAksamidhyiSyate samidivAcariSyati / kAmAgnisaMtApenAsau bhasmasAdbhaviSyatItyarthaH / atrArthe kAmAgnisaMtAparogaviSayenyo na bhiSajitA na cikitsitA / bhijidhAtuH kaNvAdau cikitsitArthaH / kiM tu karNa eva bhiSajyitA / E 745 daridrAMcakuSAm / atra "aziti" [ 77 ] ityAdinAntasya luk // azitIti kim / daridrAmi // sannAdivarjanaM kim / sani / adidaridrAsoH // 1 e bI samadhi.. 2 bI samadhyi'. 3 eksamadhyekSyate . 1 sI DI gatA nityaM ka 2 e myathatha vA. 3 e dhiSTAti 4 e 'zayitA'. 5 bI sI DI samadhi 6 e 'kitsatA. 7 e 'vajadhA bI 'SajdhA' 8 bI sIDI 'kitsArtha:. 9e 'zizItyA 10 e DI I 'mi / rasanAdi sI 'bhi / smanA 11 sI DI 'drAso // Na, * 94 Page #754 -------------------------------------------------------------------------- ________________ 746 vyAzrayamahAkAvye [karNarAjaH] Nakaci / adaridAyakaH // "paryAyAha" [5.3. 120 ] ityAdinA nnke| daridrAyikA // "NakaitRcau" [5.1.48 ] iti Nake / adaridrAyikA // anaTi / adaridrANa // keciddaridAteraniTi kvasAvAlopaM necchanti / tanmata ida Am cAbhidhAnAnna syAtAm / adadaridrAvat // anvazAt / abibhaH / atra "vyaJjanAd" [78] ityAdinA derluk yathA. saMbhavaM dhAtusasya ca dH|| acakAstvam acakAttvam / ma mA bhinaH ma mA saMbhinat / mA sma ruNaH mA sma viruNat / ityatra "seH saddhAM ca rurvA" [ 79 ] iti serluk sakAradakAradhakArANAM ca vA ruH // jaGgamitA / zAzayitAhe / atra "yoziti"[80] iti yasya luk // zIDo (!) zayAdeze vyaJjanAntatA // anye tu lAkSaNikavyaJjanAntebhyo yalopaM necchanti / tena zAzayyitAhe / tanmatasaMgrahArthaM vyaJjanAntAddhAtorvihitasyeti vihitavizeSaNaM kAryam // azitIti kim / avAvadyuta // samidhiSyati samidhyiSyati / samidhiSyamANA samidhyiSyate / atra "kyo vA" [81 ] iti kyankyaDorvA luk // kecittu yakopi lugvikarUpamicchanti / bhiSajitA bhiSadhyitA / tanmatasaMgrahArtha kenopalakSito yaH kya iti vyAkhye yam // 1DI drAkaH. 2 e kanRcau ati. 3 e 'yika / anadi / da. 4 e sI DII degTi / da. 5 DI ranaTi. 6 DI AmacA .7 e NaH mA sma ruNaH mA. 8 sI seH saM dvA ca. 9 e zAsayi. 10 e yaca // sa. 11 sI pyate. 12 e midhiSya. 13 e kyo vyeti. 14 e kyanolik. 15 e sI to ya kya. DI to y kya. Page #755 -------------------------------------------------------------------------- ________________ 747 [ hai* 4.3.85.] navamaH srgH| 744 varayitrImimAM karNa tddeshetraattitttpitaa| upAyanaM preSitavAn gajairagaNitaistathA // 163 // 163. tattasmAddhetoH / karNa varayitrImIpsantImimAM kanyAmatra deze gUrjaratrAyAM pitA jayakezyATiTatpreSitavAn / tathAgaNitairasaMkhyAtegajaiH sahopAyanaM ratnopadAM preSitavAn / varayitrIm / atra "ataH" [ 82 ] ityasya luk // ATiTat / ityatra "NeraniTi" [ 83 ] iti luk // aniTIti kim / varayitrIm // agaNitaiH / preSitavAn / ityatra "se TrayoH" [ 84 ] iti Neluk // spRhayAluH spRhayAyyaM varayAmAsa yaM sakhI / bhUmaNDayanto ghoSeNa gadayijurna sosi kim // 164 // 164. spRhayAlurabhilASukA satI sakhyasmadvayasyA spRhayAyyaM spRhayAlu yaM karNa varayAmAMsepsAmAsa sa tvaM karNaH kiM naasi| karNa eva tvamityarthaH / yataH kIdRk tvam / bhUmaNDayanto rUpAdiguNAtizayena pRthvyA bhUSaNam / tathA mahApuruSatvAddhoSeNa kRtvA gadayilumeMgho meghagambhIrasvara ityarthaH // varayAmAsa / maNDayantaH / spRhayAluH / spRhayAyyam / gadayitnuH / atra "Amanta" [85] ityAdinA jeryaadeshH|| 1 e zevATi. 1e trAyA pitA ke. 2 e degvA tathAgaNitai 3 e hopaya'. 4 e Tivat. 5 e DI yAlu yaM. 6 DI mAsaipmA. 7 sI DI yato rU. 8 eguNoni. 9 e "yitumeM. 10 sI yanta / spR 11 e hayAMyyatorU. 12 e bI sI 'yitnu / ma. Page #756 -------------------------------------------------------------------------- ________________ 748 vyAzrayamahAkAvye [karNarAjaH] nRpAnavagaNayyAnyAnkhedaM prApayya naH sakhI / karNa prApya manotrAgAdapramitya vacosi kim // 165 / / 165. nosmAkaM sakhyatra gUrjaratrAyAmAgAt / kiM kRtvA / anyAnRpAnudvoDhumicchUn rAjJovagaNayyAvajJAya / ata eva tAnkhedaM prApayya tato manaH svacittaM karNa prApya nItvAnurAgeNa karNa manasi kRtvetyarthaH / tasmAdvacohaM karNa iti vacanamapramityApratidAya kimasi kimiti tiSTasi / prativacanaM datsvetyarthaH // apramAya karaM karNazcetsarAjayyatAM bhajet / ayazokayyamakSayyameSA prakSIya dAsyati / / 166 // 166. cetkarNaH karamapramAyaitatkaragrahaNapUrva svapANimadatvaitAmapariNIyetyarthaH / smarAjayyatAM smarasya katurjetumazakyatAM bhajeddhairyAtizayAtsmareNa jetumazakyo yadi syAdityarthaH / tadeSA kanyA prakSIya vinazyAyazo dAsyatyarthAtkarNasya / kiMbhUtam / akrayyamakasmAdupanatamityarthaH / akSayyamanekAvadAtairapi kSetumazakyam / / avagaNayya / ityatra "laghoryapi" [ 86 ] ityay // prApayya prApya / ityatra "vApnoH" [ 87 ] iti vAya // apramitya apramAya / ityatra "meDo vA mit" [ 88 ] iti vA mit // prakSIya / ityatra "kSeH kSI(kSI:)" [ 89 ] iti kSIH // akSayyam / ajayyatAm / atra "kSayyajaiyyau'' [90] ityAdinA nipAtyau // Ryyam / iti "krayyaH krayArtha" [ 91 ] iti nipAtyam // 1 e 'zvetsarA. 1 e jarAvA. 2 e bI sikRtyetya. 3 bI sI kimi . 4 sIDI karagra. 5 e svaprANi'. 6 DI degNIyo i. 7 e bI DI anava. 8 e tyava la. 9 bI vApnotiriti. 10 e vAiy. sI vADaya. 11 DI tra kSaH kSI. 12 sI m / ajayyam / a. 13 e degjayo kSayya i. 14 bI gyau kSayya i. Page #757 -------------------------------------------------------------------------- ________________ [ hai0 4.3.92.] navamaH sargaH / 749 zRNvatyavAtsIditi rAjJi cintAsau me didIyAnadhRtididIye / nAlyaH papustvAmavitAsi karNaH kaSTe hahA~ tasthitha cetyathAvat // 167 // 167. zRNvati pUrvoktamAkarNayati rAjJi karNa ityevaMvidhA cintAvAtsIduvAsa / cintAmevAha / asau mayaNalA didIyAnA madviyogena kSINA dhRtiH svAsthyaM yasyAH sA tathA satI me madarthaM didIye kSINA / athaivaM cintAnantaraM mayaNallAmAhvaccAvadacca / kathamityAha / he mayaNalle / hahA khede / tvaM kaSTe duHkhe tasthitha sthitavatI / paramAlya: sakhyastvAM na papurna rarakSuradhunAhaM karNastvAmavitAsmi rakSiSyAmIti / indravanAchandaH / / pANiM te vyatile natabhra guravo yattvAmadurme tato gleyAdbhUpajanastvadicchurakhilo glAyAca divyo janaH / dheyAstvaM mahiSIpadaM maima ratiM deyA viheyAstrapA niSpeyA madhuparkamityabhidadhattAM paryaNaiSInRpaH // 168 // 168. nRpaH karNastAM paryaNaiSIt / kIhaksan / abhidhadvadan / kimityAha / he natabhra yadyasmAtte guravaH pitarastvAM me mahyamadustatastasmAdahaM te pANiM vyatile vinimayena gRhNAmi / tatastvatpANigrahaNAnantaraM tvadicchurakhilo bhUpajano gleyAtkSINaharSo bhUyAttathA tvadicchudivyo jano devogho glAyAcca / tathA tvaM madhurpaka danA saMyuktaM madhu niSpeyAH / vivAhakAle hi vadhUvarau madhuparka pibata ityAcAraH / matpatnI bhUyA ityarthaH / tathA mahiSIpadaM paTTarAjJIpadavIM dheyA dhAryA 1 e putvAma. 2 e hA vasthi. 3 e maga ra. 4 e dedyA vi. 5 e niSpheyA. bI nippeyA. 1e hRt / avadasva ka. 2 e degTe ta. 3 e rakSatAha. 4 e guruvaH. 5 e ANi vya. 6 sI DI vinama. 7 e tastva'. 8I degparka da. Page #758 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [karNarAjaH] stathA trapAM ratikAle lajjAM viheyAstyajyA ata eva raitiM sukhaM deyA iti / zArdUlavikrIDitaM chandaH // geyAsaM gItairvAM susUtreNa meyAsaM stheyAsaM cAgrevaseyAsamaMhaH / abhyAgAttatrAtheti jegIyamAnaM bandhUnAM straiNaM kuGkumApItapaoNNi // 169 // 169. athetyArambhe / atha vivAhArambhakAle bandhUnAM vaidhUvarasvajanAnAM traiNaM ttrodvaahsthaanebhyaagaat| kIdRgjegIyamAnamatyarthaM gAyadvadvA / kimityAha / he vadhUvarau vAM yuvAmahaM gItairvivAhocitagAnairgeyAsaM gAyAni / tathAhaM susUtreNa suSTu kumArikAMkartitatvAtruTitatvAdizAtroktaguNopetatvAcchobhanaM yatsUtraM tena kRtvA meyAsaM puGkhaNaM kriyAsamityarthaH / tathAhamane lavaNottAraNAdyarthaM yuvayoH puraH stheyAsaM tAhamahazcakSurdoSAzudbhavaM pApaM kaSTamityarthaH / avaseyAsaM lavaNAMdyuttAraNenAntaM nayeyamiti / tathAvRttyA vyAkhyAne jegIyamAnaM kuTilaM gacchatsalIlagAmItyarthaH / tathA kuGkumenApItA AraktAH pANayo ghuTikAdhobhAgA api yasya tatkuGkumapiJjaritasarvAGgamityarthaH / etenAsyAvidhavatvoktiH / vaizvadevI chandaH // 1I meSAsaM. 2 sI samahaM / aM. 3 I maha / a. 4 e abhyagAttathe 5 e pANiH // . I pASNi // . 1 e trapA ra. 2 bI sI DI yAstyAjyA. 3 bI ratisu. 4 I varavadhUsva. 5 e namityarthaH gA. 6I deg dat / ki. e dadvya ki. 7 e vadhauva. 8 e degmahaMgI'. 9 e saMgIyA. sI degsaM geyA. 10 I kAkItitatvAt truTitvAdi. 11 e dizosro . 12 e guNApe. 13 e pukhaNaM. sI pusvaNaM. 14 e 'hamahacakSu0. 15 bI sI degNAduttA. 16 I gIamA'. 17 I gAmitya. 18 e pANayo. 19 I vidhivatvoktiH, 20 I vI cha / . Page #759 -------------------------------------------------------------------------- ________________ [ hai0 4.3.92.] navamaH sargaH / 751 teSThIyete tau sa pepIyamAnau dRSTyAnyonyaM dhAma dedhIyamAnau' / dedIyantenamemIyyamAnAnsAptAzcAcArAnaseSIyarmANAH // 170 // 170. dhAmodvAhasaMbandhotthaM zrIvizeSa dedhIyamAnAvatyartha bibhratau tau vadhUvarau teSThIyete smAtyarthaM sthitau / kIdRzau santau / dRSTayA kRtvAnyonyaM pepIyamAnAvatyarthaM pibantau / tArAmelakaM kurvANAvityarthaH / tathAptA vadhUvarayoH pratyayitAH svajanA amemIyyamAnAnatyarthamasaMkhyAnarthAndravyANi dedIyante smAtyarthamanyonyaM viteyaMta AcArAndAnAdIni vivAhakarmANyaseSIyamANA atyarthamavinAzayantaH / zAlinI chndH|| jehIyante ye madaM naiva yedrInmAmAyanteGgarahInaigajAMstAn / caulukyaH saMvandhibhirdIyamAnAnAdAyAthAmIyamAnAMzcacAla // 171 // 171. atha vivAha vidhyanantaraM caulukyaH karNazcacAla / kiM kRtvAmIyamAnaoNnapratidIyamAnAstA~ saMbandhibhiH zvazuracaryalokairdIyamAnAMstAn gajAnAdAya ye madaM naiva jehIyante nAtyarthaM pariharanti na kadApi madarahitA ityarthaH / tathA yehInaizcatvAriMzadvarSatvena paripUrNairaGgaiH kRtvAdrInmAmAyantetyartha mimate yedripramANAGgA ityarthaH // amIyamAnairaviSIyamANainidhIyamAnaiH pathi paurlaajaiH| AsthIyamAnaH sa navoDhavadhvA tayA sahocairnijahar2yAmAgAta // 172 // 172. sa karNastayA navoDhavadhvA sahocairunnataM nijayaMmAgAt / kIhaksan / pauralAjai gairAkSataiH pathyAsthIyamAna AzrIyamANaH / kiM 1 enau / didI. 2 e nime'. 3 I 'rAnnase'. 4 e bI sI mANA // . 5e 'nmAnAya. 6 e naigajAM. 7 e deglukya saM.8 e degbhidIya'. 9 e cAlaH // a. 1 sI dhotthazrI. 2 bI yitA sva. 3 e rthasaM. 4 e 'khyAmarthI . 5 DI 'nAnpra. 6 I thAxxxyehInaizca. 7 e degvargalo . sI vargalo. 8 sI DI ye gajA mo. 9 bI sI DI garikAkSa. Page #760 -------------------------------------------------------------------------- ________________ 752 vyAzrayamahAkAvye [karNarAjaH] bhUtaiH / amIyamAnairasaMkhyairaviSIyamANaiH pracaNDavAtAdinAvinAzyamAnanidhIyamAnanikSipyamANaiH // avAtsIt / ityatra "sastaH si" [ 92 ] iti sasya taH // didIye / didIyAna / ityatra "dIya' [ 93 ] ityAdinA dIy // papuH / Ahvat // ida / tasthitha // et / vyatile // pus / aduH / ityanna "iDed" [ 94 ] ityAdinAto luk // gleyAt glAyAt / atra "saMyogA' [ 95 ] ityAdinA vA-et // gaiyA~sam / niSpeyAH / stheyAsam / avaseyAsam / dAsaMjJa / deyAH / dheyaaH|| meyAsam / viheyAH / bhanna "gApA' [ 96 ] ityAdinA-ait // gai gauMDA / jegIyamAnam / gItaiH // pA / pepIyamAnau / ApIta // sthaa| AsthIyamAnaH / teSThIyete // so / aviSIyamANaiH / aseSIyamANAH // dAsajJa / dIyamAnIn / dedIyante / nidhIyamAnaH / dedhIyamAnau // mA iti mAmAGmeGAM trayANAM graihaNa / mA mAGkA / amIyamAnaiH / amemIyyamAnAnaM // meG / amI. yamAnAn / hAk / jehIyante / ahInaiH / atra "Iya'Jjaneyapi" [97] iti-iiH|| mAtenecchantyanye / mAmAyante / ayapIti kim / AdAya // upjaatishchndH|| // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrA. bhidhAnazabdAnuzAsanadyAzrayavRttau navamaH sargaH // 1 I "mANaini'. 2 sI DI NaiH // AvA'. 3 I tra deyItyA. 4 e dIyA // pa.5 e sthithA // e. 6 e puru / a. 7 e I DetyA . 8 sI geyAH / sthe'. 9 e yAsAm. 10 e saMjJaH / deM. 11 e heyA / a. 12 e t / gaugAr3I / jaMgI. DI t / gaiMgA. 13 I gAGa / je. 14 e degmAnAm. 15 e pItA // sthA. 16 e te // sau / a. 17 e saMjJA / dI. 18 In / didI. 19 e I 'mAnau / de'. 20 e I mAnaiH // mA. 21 e deghaNAm / momoGA / / 22 sI m / mADA.23 sI DIn / hA. 24 e bI IvyA. 25 bI sI DI I ticchandaH. Page #761 -------------------------------------------------------------------------- ________________ jeghIyyamANoruyazA nRpaH sA dedhmIyyamAnaikasatIvratA ca / jeghrIta uccaiH zivayoH zriyaM sma jAghrIta Abha sa ca viSNulakSmyoH // 1 // 1. nRpaH karNaH sA ca mayaNallA ca zivayorharagauryoruccairatizayitAM zriyaM zubhasaMbandharUpAM zobhAM jenrItaH smAtyarthaM jighrataH sma / jagRhaturityarthaH / tathA viSNulakSmyorAbhAM ca jAghrItaH sma / kIdRgnRpaH / jenIyyamANaM surabhitvAdatyarthaM lokairAghrAyamANam / saMkIrtyamAnamityarthaH / uru mahadyazo yasya saH / sA ca kIdRzI / deSmIyyamAnaM nirmalatvAlokairatyarthaM saMkIrtyamAnamekamasAdhAraNaM satIvrataM yasyAH sA / / vyAzrayamahAkAvye dazama sargaH / 11 93 jetrIyamaNi / demIyyamAna / ityatra " ghrAdhmorya Di" [ 97] iti - It // yaGIti kiM / jAnItaH / atra "eSAmIrvyaJjanedaH " [ 4.2.98 ] iti-IH // an lupyapIcchanti / jeIH // sargesminnupajAticchandaH // 1 e 'zrIyAmA bI 'zrIyamA'. 2 I denIyya. 3 e AbhA ma. bhAsi ca DI 'bhAM sa ca . 1 sAma. 2 e 'yorhera - 3 bI rAyatAM. 5 e jeghrIH tasmA 6 e kIryamA. zrai dezIyya. 9e loke. mA. 12 e m / jonI, 95 4 sI 4e 'yinaM zri I tA 7 e saH / sa ca. 8 I 10 e bI mANA / de. 11 sI DI 'dhamI 13 e 'mIvyama'. 14 e aDe ya. Page #762 -------------------------------------------------------------------------- ________________ 754 vyAzrayamahAkAvye [ karNarAjaH] jenIyate yAM na hi no jaghAna tAM me prajA jaGghanitA nu kopi| AsIdasUnoriti dhairyaghAtI nRpasya cintAkulizAbhighAtaH // 2 // 2. dhairyaghAtI dhairya vyasanepyakAtayaM tadvinAzI nRpasya karNasya cintAkuMlizAbhighAtazcintaivAtiduHkhakatvAdvaijrAghAtobhUt / kathamityAha / tAM me mamAsUnoniSputrasya sataH prajAM lokam / nu iti saMbhAvane / saMbhAvayehaM kopi jaGghanitA mattonantaraM kuTilaM gamiSyatyabhiSeNayidhyatItyarthaH / atyarthaM haniSyati vA / yAM na hi naiva kopi jenIyatetyarthaM hinasti na jaghAna veti // yonezadAghAni mayA sa nAjau nazyAmi no nApyanazaM svayaM ca / parastriyo nAzvamavocamAsthaM kathaM nvapaptaM visutatvaduHkhe // 3 // ... tvamAtmajenAbhyudiyAH pratIyAstatsparzasaukhyaM pratiyAH pramodam / mayItyasaMzayya samuhyate sma yaddhyAnazayyaistadu kiM nu zete // 4 // mAM saMtatIyanaMdhiyAsamAstUyAsaM zucIbhUya bhRzAyamAnaH / cecIyamAnaH paricIyamAnaM valgUyadojAstadahaM samAdhim // 5 // 1 sI DI jeghIya. 2 e hi bhoja'. 3 e na tA me. 4 sItA na ko. 5 sI DI 'norati. 6 I kulazA. 7 e ni yamA sa. 8 I bhyudayAH... 9 e degtiyA pra. 10 e yadvAnazabyothartika nu. 11 I zetam // mAM. 12 e na--sa. 13 bI samAMstU. 14 e degmAna pa. 15 e degstamahaM. 16 e dhi // mA. 1e kArya tadvi. 2 I kulazA'. 3 e dvajApA. 4 e noniSpu. bI nonipputra. 5 I nitputra'. 6 e tAmutto'. 7 bI NayaSatI. 8 e na di nai. 9 e sI DI jenIya. 10 bI I degna ceti. Page #763 -------------------------------------------------------------------------- ________________ [hai0 4.3.99.] dazamaH srgH| 55 mAtrIyatAmApadi yAtra mAtrIyatetha mAtrIbhavati kriyaabhiH| kriyAtkRpAmahriyamANabhakta hrIyyamANA tapasAdya sA me // 6 // itthaM sutIyansa vitayaM dIpIkRtairdivAbhUtanizaM prdiipaiH| zrIvezma mAlIkRtaketu yAtodanyAzanAyo vidhanAya Apat // 7 // 3-7. sa karNaH zrIvezma lakSmIdevatAbhavanamApattopa / kIdRksan / sutIyanputramicchannata eva yAte vigate udanyAzanAye bhojanecchodakecche yasya sH| tathA vigata dhanA~yA dhanecchA yasya sa nirlobhazca / kIdRzaM zrIveima / dIprIkRtaiH prajvAlitaH pradIpaiH kRtvA divAbhUtA divasIbhUtA nizA yatra tat / tathA mAlIkRtaketu patIkRtadhvajam / kiM kRtvA / vitaLa / kathamityAha / Ajau raNe yonezannaSTaH sa mayA nAghAni na hatastathAhaM svayaM cAjo no nazyAmi nA. pyanazaM na naSTastathAhaM parastriyo nAzvaM nAgamaM nAvocaM naulapaM na cAsthaM satItvena madvacomanyamAnA nAha tirazcakre / naSTaprahArAdIni kSAtradharmabAdhakAni mahApApAni mayA na kRtAnItyarthaH / tato nu iti saMzaye / saMzayitosmi kathamahaM visutatvaduHkheputratvakaSTepaptaM patitaH / tathA dhyAnameva sadA vizrAmasukhahetutvAcchayyA yeSAM tairyogibhirasaMzayya samyagjJAnena nizcitya mayi viSaye yatsamuhyate sma cintitam / 1 e tesa mA. 2 I degbhiH / kRyA'. 3 e teyehI. 4 e tarkA dI. 5 sI DI t / paJcabhiH kulakam / sa. 1bI tAbhuva. 2 e prAp / kIdRn. 3 sI DI yatputra. 4 e nyArAnA. 5 e bI degdakocche. 6 e tA yA dha. 7I nAya dha. 8 e ditvAbhU. 9 bI mithyAha. 10 I yaM Ajau. 11 e paristriyo. 12 bI bhaM novAcaM. 13 e nAlaMpa na. 14 sI haM vasu. 15 e myagjAne. Page #764 -------------------------------------------------------------------------- ________________ 756 dhyAzrayamahAkAvye [karNarAjaH] kathamityAha / Atmajena putreNa kRtvA tvamabhyudiyA abhyuditaputro bhUyA ityarthaH / tathA tatsparzasaukhyaM putrasparzasukhaM pratIyA anubhavejIva'nputrasukhaM pazyerityarthaH / tathA pramodaM putrarAjyAbhiSekAyudbhavaM harSa pratiyA iti / u iti saMbodhane / taitika nu zete yannAdyApi putro bhavatItyarthaH // tattasmAddhetorahaM valgUyacchobhanamojaH sattvaM yasya sotisAttvikota eva zucIbhUya bAhyAbhyantaramalaprakSAlanena nirmalIbhUya paricIyamAnamabhyasyamAnaM samAdhi cittaikAgryaM cecIyamAnotyarthaM poSayansanmAM lakSmIdevatAmadhiyAsaM saMsmaryAsamAstUyAsaM sNkiirtyeym| yataH kIdRzohaM saMtatIyansaMtatimicchaMstathA bhRzAyamAna: saMtatiprAptau tvaramANaH / tathAtra jagati yA lakSmIrApadi mAtrIyatAM mAtaramicchatAM nRNAM kriyAbhiH pAlanapoSaNAdibhiH kRtvA mAtrIyate mAtevAcaratyathAtha vA mAtrIbhavati jananyeva syAt sA lakSmIradyAhiyamANabhaktanizcalabhakterme mama tapasA jehIyyamANAtyarthamAvImAnA satI kRpAM dayAM kriyAnmamaivettham // jenIyate / atra "hano zIrvadhe' [ 99 ] iti nIH // vadha iti kim / gatau jaGghanitA // keciddhantervadhe nI-AdezaM vAhustanmate vadhArthepi javaniteti syAt // abhidhAtaH / dhairyaghAtI / ityatrai "Niti ghAt " [ 100 ] iti ghAt // aghAni / jaghAna / ityatra "miNavi |n " [10] iti ghan // 1I degthA statspa. 2 sI sautyarthaH / tatta'. 3 e vejIvanpu. 4 bIDI 'vatputra. 5 e I tramukhaM. 6e tatkaM nu. 7e cIya. 8 DI masya'. 9sI mAdhi. 10 bI yamano. 11 I samAM la', 12 e degNA mA. 13 bI caritya. 14 DI tyatha. 15 bI nizcila'. 16 I yata / a. 17 e nodhI vadhe. 18 bInIvadhe. 19 e ti ghI // va. bI sI DI tinii|| va. 20 e zaM cAhu. IzaM nAhu. 21 bI jaghani. 22 e I dhairyaghA. 23 etra Niti. 24 e ghaG i. Page #765 -------------------------------------------------------------------------- ________________ hai0 4.3.110.] dazamaH srgH| anezat anazam / atra "nazernezvAGi" [ 102 ] iti vA naiza // aGIti kim / nazyAmi // azvam / Astham / avocam / apaptam / atra "zvayati" [ 103 ] ityAdinA zva-astha-voca-paitAH // zete / atra "zIGa e: ziti" [ 104 ] ityet // asaMzayya / dhyaaneshyyaiH / atra "kviti yi zay" [ 105] iti zay // samudyate / atra "upasargAd" [ 106 ] ityAdinA isvH|| abhyudiyAH / atra "AziSINaH" [ 107 ] iti hrasvaH // nanu pratIyAH ityanna samAnalakSaNe dIrghe sati kathaM na isvaH / na / dIrghe satyupasargAtparasyeNobhAvAt / kecidanApIcchanti / pratiyAH // ikopi samAnadIrghatva icchantyeke / adhiyAsam // ci / zudhIbhUya // yaG / cecIyamAnaH // yak / valgUyat // kyan / saMtatIyan // kyaG / bhRzAyamAnaH // kya / paricIyamAnam ||aastuuyaasm / atra "dIrghazvi" [108 ] ityAdinA dIrghaH // bahuvacanAtkyazabdena kyankyaG kyajya(?)kyAnAmavizeSeNa grahaNam // mAtrIbhavati / jehIyyamANA / mAtrIyatAm / mAtrIyate / atra "Rto rI'(:) [ 109] iti rIH // kriyAbhiH / ahriyamANa / kriyAt / ityetra "riH za" [110] ityAdinA riH|| 1I zenezvA. 2 e neza // a. 3 e sI paptA | ze'. 4 e 'nazAyyaiH. 5 I zayya / ati. 6 bI yi ziy. 7 e I degm / cci / zu. 8 e sI DIm / a. 9 e dIrghazci i. 10 e kyackyadeg. 11 sIDI hIyamA. 12 e sI 'taa| mA0. 13 DI yante / adeg. 14 e bI sII tirI // kri. 15 e tyava riHzadityA. Page #766 -------------------------------------------------------------------------- ________________ 758 ghyAzrayamahAkAvye [karNarAjaH] diipriikRtaiH| mAlIkRta / ityatra "Izvau" [111] ityAdinA-IH // anavyayasyeti kim / divAbhUta // sutIyan / ityatra "kyani" [ 112 ] iti-IH // azanAyoda'nyAdhanAyAH / "kSuttRD' [ 113 ] ityAdinA nipAtyAH // tatrASasyan guruNApyanazvasyatA rhodhyaapitlkssmimtrH| vArisyatAM vismayamapyavAryasyaMstApasAnAM nRpatistatAna // 8 // 8. tatra zrIvezmani nRpatiH karNovAryasyanvAryapi pAtumanicchansanvAristhatAM vAri pAtumicchatAM tApasAnAmapi / apiratra yojyaH / AstAmanyeSAmityapyarthaH / vismayamAzcarya tatAna cakre / kIdRzaH / avRSasyan / vRSa maithunamanicchan / tathA guruNApi matrAcAryeNApyanazvasyatAzvaM maithunamanicchatA satA raha ekAntedhyApitalakSmimantraH pAThitalakSmIdevatAmatraH // avRSasyan / anazvasyatA / ityatra "vRSa" [114] ityAdinA so(sso?)ntH|| vAristhatIm / avAryasyan / ityatra "as ca laulye" [ 115] iti so(sso?)s cAntaH // paJcadazaH pAdaH saMpUrNaH // 1e dIghrIkR. 2 e degnAI // a0. 3 e vyayaH / sye'. 4 e degta // stRtI. 5 e sI kyati i0. 6 bI degdanyadha. 7 e bI sI naayaa| kSu. 8 envApi. 9 bI degcchanvA. 10 e sasvAri . 11 e mAmani'. 12 bI vRpaM maiM. 13 e iSNAdi. 14 e tA / a. 15 e degsU cAlolyati. Page #767 -------------------------------------------------------------------------- ________________ [hai0 4.4.1] dazamaH srgH| 759 na paryabhUtkaM cane na vyavocajjapAkSaraM sAsti raho bruvANaH / strINAM samAje samaje nvajAnAM vivAya dRSTiM sa vazI na jAtu // 9 // 9. sa karNa upazamitatamoguNatvena kaM cana zatrumapi na paryabhUnna nyakRtavAMstathA kaM cana na vyavocana viruddhaM bhASivAMstathopazamitarajoguNatvAdvazI jitendriyaH sansojAnAM chAgInAM samaje nu samUha iva strINAM samAje vRnde jAtu dRSTiM na vivAya rAgeNa na cikSepa kiM tu raha ekAnte japAkSaraM jAparvaNa mantraM bruvANa uccArayannasti sma tasthau // sa viTmajyAM tanugAM pravetAMhaH prAjitA prAjanavattapobhiH / drAkpA~vayaNyaM kalayadbhiravinnAnpravetuM zriyamarcati sma // 10 // 10. sa karNobjaiH kRtvA zriyamarcati sma / kiMbhUtaiH / vinAnantarAyAnpravetuM kSeptuM prAvayaNyaM totradaNDatAM klydbhirdhaarydbhiH| saurabhItizayena vighnavinAyakAnAM vazIkAritvAdvighnakSepadakSairityarthaH / kIksan / prAjanavattodanatulyairatitIkSNairityarthaH / tapobhiH kRtvA tanugAmantaraGgAM dvitamajyAM kAmAdyariSakasabhA dAkpravetA kSeptAta evAhaH pApaM prAjitA // 1 e ryasUktaM ca. 2 e na ca vya. 3 DI je tvajA. 4 e vicArya vRSTiM sa. 5 e jAtuH // sa. 6 DI pravAtA. 7 e prAcavaNyaM. 8 eranairvi. 9 e degmarthati. -1 bI nAM chagI. 2 e je vande. 3 e vivaranavavimeNaci. 4 sI DI degNa ci. 5 ente pA. 6 sI varNa ma. 7 ebaM dhruvA'. 8 e yanvasti sma tasthau. 9 e gobjaikR. 10 e degmarthati. 11 e yadbhi / sau. 12 DI bhAvijaye. 13 e dviznakSe. 14 e raGgA dvi. 15 e evAhaH. Page #768 -------------------------------------------------------------------------- ________________ 760 vyAzrayamahAkAbbe [karNarAjaH kzAtA na hi prAjitumapyaniSTakhyAtAramoM brahma sa kiM nu cakze / brahmA na cakhze murajinna cakhye na cAcarcakSe ca yathendumauliH // 11 // 11. sa karNa upazAntatvAdaniSTakhyAtAramapyapriyavaktAramapi naraM prAjituM nirAkartuM na hi naiva kzAtA vaktA kiM tu brahma paramadhyeyamomokAraM tathA cakza uccAritavAn yathA brahmA na cakhze yathA~ murajidviSNurna cakhye yathendumaulizca harazca nAcacakSe // paryabhUt / vyavocat / ityatra "asti" [1] ityAdinA bhUvacau ||ashi. tIti kim / asti / buvANaH // vivAya / ityatra "argha' [2] ityAdinA vIH // aghakyabalacIti kim / samAje / samajyAm / samaje / ajAnAm // prevetA prAjitA / prAvayaNyam prAjana / ityanna "nane vA" [3] iti vA vIH // anye tvane pratyaye yakArarahite vyaJjanAdau cAvizeSeNa vikalpamicchanti / pravetA prAjitA / pravetum prAjitum // kzAtA / khyAtAram / atra "cakSo vAci" [4] ityAdinA kshaangkhyaagau| cakze / cakhze / cakhye / atra "na vA" [5] ityAdinA vA kzAGkhyAGgau // pakSe / AcacakSe // cakhze / atra "zivyAdyasya dvitIyo vA " [1.3.59] iti kasya khaH // 1 e bI khze sura. 2 bI cakSye ca. 3 e kSetha ya. 1 e bho oGkAra ta. sImo AkAraM. 2 sI khzena cakhze mu. DI khze mu. 3 e thAsura . 4 bI cakhze ya. 5e cau // prazi. 6 e sti / dhruvA'. 7 sI DI NaH // vyavA. 8 e degghaD i. 9 e bI I kyavala . 10 e jyA / samajo / aM. 11 e pracetA. 12 e prAyavaNyam proja'. 13 bI dau vAvi. 14 e tA / khyotA. 15 bI cakzau / ca. DI cakSe / ca. 16 e cakhve / . Page #769 -------------------------------------------------------------------------- ________________ [ hai0 4.4.6.] dazamaH srgH| bhaTuM baliM bhraSTumathAjyamAMjJA prattaH pradattaH kusumAni raajaa| nIttAhutistairguruvIttamatrairdevyai vidattAsana AbabhAse // 12 // 12. rAjA karNa AbabhAse zuzubhe / kIhaksan / guruNAcAryeNa vizeSeNa dIyante sma guruvIttA ye mantrAstaiH kRtvA devyai lakSmyai vidattAsano vitIrNapIThastathA balimupahAraM bhaiSTuM paktumatha tathAjyaM ghRtaM bhraSTuM vilInayitumAjJAmuttarasAdhakAnAmAdezaM pratta: pradAtumArabdhastathA devyai kusumAni pradattaH pradAtumArabdhastathA tairbalyAjyakusumaiH kRtvA devyai nIttAhutirdattahavyaH / pIThamaMtroccArapUrva devIM pIThe sthApayitvA ba~libhiH puSpairAhutibhizca pUjayan rAjAbhAdityarthaH // jajApa nAsAgranidattanetrokSasUtrasUttAGgulikaH kSitIzaH / sudattacitkhe vidavattamauranUtapuSpairanudattahomaiH // 13 // 13. kSitIza: karNo jajApa / kaiH kaiH kRtvA vidavattamaMtrairvidA guruNAvattA dattA ye mantrAstaistathAnUttapuSpairdattakusumaistathAnudattA ye homA agnau tilAdihavanauni taizca mantrajApaM puSpajApaMhomajApaM ca cakAretyarthaH / kIdRksan / nAsAgranidattanetrastathAkSasUtrasUttAGguliko jaipamAlikAyAM saMsthApitAGgulikastathA kha AkAze sudattacitsaMnivezitacittokhilendriyaviSayavyAvRttyA nirAkAradhyAnaM kurvannityarthaH / 1 e mAjJA pra. 2 e nItyAhu . 3 sI DI degse // sa rA . 4 e nAzAna. 5 bI DI puSpara. 1 sI DI Na hIya. 2 e yate sma. 3 e sI DI vIttA ma'. 4 e bhaSTu pa. 5 e taM sraSTuM. 6 e degvyainItvAhu. 7 e matroccA. 8 e bahuli'. 9 edegmatrivi . 10 bI degmA'sau. 11 sI DI nAdi tai. 12 e kSamUtrasUtrAguli . 13 e panAli'. 14 ecitsani. 15 bI tokhale. Page #770 -------------------------------------------------------------------------- ________________ 762 vyAzrayamahAkAvye [karNarAjaH] AttAvadattailibhiH sa itthaM samAhito dhItasudhAraso nu| sthitaH sitAMhA aditAmitaujA dinAnyamAtAni tapaHzitAGgaH // 14 // 14. sa komAtAnyasaMkhyAni dinAni sthitaH / kIDaksan / itthamuktarItyAttAvadattairAttAH pUrvamuttarasAdhakebhyo gRhItA yevadattAH pazcAlakSmyai pradattAstalibhiH pU~jopakaraNaiH kRtvA sitAMhA vinAzitavighnastathA tapa:zitAGgastapazcaraNakRzadehota evAditAmitaujA apratihatAsaMkhyartapaHprabhAvastathA samAhitaH samAdhivAnata eva dhItasudhAraso nu pItapIyUSa iva // anyecuracchAtanizAtabuddhau hitvAnyakarmAcchitasaMzitesin / abhUjahitvA samayaM svasAmagrikAmajAhitva RturghanAnAm // 15 // 15. anyedhurghanAnAmRturvarSAkAlobhUt / kiM kRtvA / samayaM svakAlaM jahitvA tyaktvAkAla ityarthaH / tathA svasAmagrikAM vidyudAdisaMpadamajAhitvA gRhItvA / ka sati / asminkae~ / kiMbhUte / acchAtAkhaNDitA nizAtA tIkSNA buddhirjJAnaM yasya tasmin / tathAnyakarma tapasa itaradrAjyAdi kArya hitvAMcchitamakhaNDitaM saMzitamasidhArAtIkSNaM vrataM yasya tasmin / yadvA / akarmakatvavivakSIyAM saMzyati sma saMzito vrate yatnavAn / a~cchito yaH saMzitastasmin // 1 e bI sI AttAvadattairva. 2 e taH satAM. 3 e tAsitau . 4 e hitAnya. 5 sI DI sthita. 1 e bI sI tyAttAvadattarAttAH pU. 2 DI dattAH pa. 3 DI dattAstai. 4 e pUjaupa. 5 e dezota. 6 e tapapra. 7 e tamudhA. 8 bIyUkha I. 9 e ktvA ikA. 10 sI DI tvA ka. 11 e tvA icchi. sI DI tvA sthita . 12 e kSAyA saM. 13 e saMsito. 14 e asthito. 15 en / bhraSTuM bhra. Page #771 -------------------------------------------------------------------------- ________________ [ hai0 4.4.14.] dazamaH srgH| 763 bhaTuMm bhraSTum / atra "bhRjo bha" [ 6 ] iti vA bharja // prastaH pradattaH / atrai "prAddAga' [ 7 ] ityAdinA vA ttaH // nItta nidatta / vItta vidatta / sUtta sudatta / anUtta anudatta / bhavatta avadattaiH / atra "nivi" [ ] ityAdinA vA ttaH // Atta / ityatra "svarAd" [9] ityAdinA ttaH // adha iti kim / smaahitH|| avadattaiH / atra "dat" [10] iti dat // adha ityeva / dhIta // adita / sita / amita / sthitaH / ana "dosomAstha i." [11] itiiH // gAmAdAgrahaNeSvavizeSa iti mA-mAG-meDA grahaNam / anyastu mAjhameDorevecchati / mAtestu / amAtAni // acchita / acchAta / zita nizAta / ityatra "chAzovA" [12] iti vaa-iH|| saMzite / atra "zo vrate" [13 ] iti-iH // hitvA / ityatra "hAko hiH ktvi" [14] iti hiH // yaGlupi / jahitvA // dvitve pUrvadIrghatvamapIcchantyeke / ajAhitvA / ubhayatreTi-Ato luk // jagdhaprakAzA vihitAndhakArA divaM prajagdhyAbhijighatsavaH kSamAm / meghA jalaughairaghasansapAsaiH sphuTapraivAsipraghasaidigantAn // 16 // 16. meghA jalaughairdigantAnaghasanvyApuH / kIdRzAH santaH / jagdha1 e vaH kSbhyAm / 2 e jalodhai'. 3 e prakAsi'. 1 e bharja // pra. 2 DI "ttaH a. 3 e degtra praddA. 4 DI dattaH / vI'. 5 e I ta / sutta. 6 DI vada. 7 e datteH / a. 8 e mAGoM. 9 e DI asthitaH / a. 10 sI cchitaH / acchAtaH / zi. 11 bI ti-iH||. 12 bI ti| hi'. 13 e tve dIrghapU. 14 e DI Ti-ato. Page #772 -------------------------------------------------------------------------- ________________ 764 vyAzrayamahAkAvye [ karNarAjaH ] prakAzA bhakSitodyotA: / ata eva vihitAndhakArAstathA divamAkAzaM prajagdhya vyApyetyarthaH / kSmAmabhirjighatsavo vyAptumicchavaH / kIdRzaijalaughaiH / saghAsairvidyamAnatRNaistathA sphuTaM pravAsinAM pAnthAnAM praghasaiH pIDakai: 5: prAdantItyac / yadvA / prAdanam ali praghasaH / sphuTaH pravAsinAM prasaH pIDA yeSu taiH // 2 fahita / ityatra "dhAgaH " [ 15 ] iti hiH // jagdha / prajaigdhya / ityanna " yapi " [ 16 ] ityAdinA jaigdhaH // abhijighatsavaH / aghasan // karmaNi vaiji / ghAsaiH / praghasaiH / atra "ghaslR " [ 17 ] ityAdinA ghaslaH // zrutIrjaghAsAda dRzo yathAvdastathA vavau nAdamuvAya vajram / nadIH pUrvAnpavAsarAMsi sthalIH zizIrvAn zazRvAn girIMva // 17 // I 17. abdo meghastathA nAdaM garjA vavau saMbaddhavAn / yathA zrutI: karNAJjaghAsAbhakSayadiva / tathA vajraM vidyutaM tathovAyAracayadyathA dRzokSINyAda ga vidyutaM cAtitItrAM cakAretyarthaH / uttarArdhaM spaSTam // yodrIndidIrvAndavAnbalaM taM vadhyAH smarAstrairaitha ghAniSISTa / tvayA viyogI marutApi kopi tvAM mA vadhIdityarasanumeghaH ||18|| 18. megha iti nvidamivArasadavocat / kiM tadityAha / he smara yodrIndidIrvAnvajreNAdArayat / tathA yo balaM balAkhyaM daityaM daddvAMsta 1 e bI . 2 sI DI girIzva 3 DI 'rakhaghA'. 1 e 'jidhitsivo vyAghumi 2 e sI 'ti hi // jadeg 3 e bI sI 'jagdha / * 6 e bI ghasraH // zru 4 DI 'jagdh // a. 5 e ghaGi / ghA 8 e sI DI degtInaM ca . i. 7e baddavA Page #773 -------------------------------------------------------------------------- ________________ [ hai0 4.4.19.] dazamaH sargaH / 765 mindraM tvamastraiH zarairvadhyA artha tathA viyogI karmatApannastvayA kI marutApyAsatAmastrANi purovAtenApi kRtvA ghAniSISTa hanyatAM tathA tvAM kopi harAdirapi mA vadhIditi / varSAsu hi meghA garjanti smarazvAtijaitra: syAdityevamAzaGkA // puSpaiH smaro vyAhata nAvadhiSTa zastrairna matrAyudhamadhyaMgAdvA / pratyAyayazaktimagAjayaM sa vazaM trilokI gamayaMstathApi // 19 // 19. yadyapi smaraH puSpaiAhata prAharannaM tu zakhairayomayAstrairAvadhiSTa na ca maitrAyudhaM matrapradhAnamatraM vAyavyAdyadhyagAdasmarattathApi sa smaro varSAmAhAtmyena jayamagAtprApa / kIhaksan / zaktiM svasAmarthya pratyAyayajJApayannata eva trilokIM vazaM svAyattatAM gamayanprApayan / / kekAravaistantryadhigamyate yaiyarAvi SaDDAdhijigAMsayA taiH| sadyazca haMsairajigAMsyatArtha sma mAnasasyAdhijigAMsyate ca // 20 // 20. yairmayUraiH kekAravaiH kRtvAtimAdhuryAttatrI vINAdhigamyate smAyaMte tairmayUraiH paDDAdhijigAMsayA SaDjasvarapipaThiSayA vyarAvi pha~DjasvaraH kRta ityarthaH / mayUrA hi SaDgasvaraM kurvanti / tathA sadyaH kekAzravaNakAla eva haMsaizcaujigAMsyata gantumiSTamathAnantaraM mAnasasya sa~rasodhijigAMsyate sma ca susmUrSitam // jaghAsa Ada / ityatra "parokSAyAM na vA" [ 18 ] iti vA ghesTuH // uvAya vavau / atra "vervay" [19] iti vA vay // 1 DI dhyagIdvA. 2 bI degtha mA mA. 1e degtha yathA. 2 sI nna zAstrai'. 3 sI strairava'. 4 bI matrAyu. 5 DI 'dhyagIda. 6 sI jamAgA. 7 edegyamApatprA. DI yamAgA. 8 DI SaGgAdhi'. 9 DI SaDgasva. 10 bI DI SaDgava. 11 bI DI SaGgasva. 12 sI DI 'zcAdhiji . 13 e degmabdAna. 14 DI sarodhi'. 15 sI ghasla // u. Page #774 -------------------------------------------------------------------------- ________________ 766 ghyAzrayamahAkAvye [karNarAjaH] zazRvAn zizIrvAn / dadRvAn didIrvAn / papRvAn pupUrvAn / atra "RH zUdRpraH" [ 20 ] iti [ vA] RH // vadhyAH / atra "hana" [21] ityAdinA vadhaH / anAviti kim / ghAniSISTa // mA vadhIt / ityatra "adyatanyAM vA" [22] ityAdinA vadhaH / vA tvAtmane / AvadhiSTa / vyAhata // agAt / adhyagAt / ityatra "iNikorgAH" [23] iti gAH // gamayain / adhigamyate / atra "Nau" [ 24 ] ityAdinA gamuH // ajJAna iti kim / pratyAyayan // iG / adhijigAMsyate // ik / adhijigAMsayA // iN / ajigAMsyeta / ityatra "sanIDazca" [25] iti gmuH|| khanaddhanenAdhijigApayiSyamANo mayUrodhijage sunRttam / tenaiva cAdhyApipayiSyamANAmadhyApipatsvAM dayitAM ca hRssttH||21|| 21. mayUro nRttamadhijagedhItavAMzcakAretyarthaH / yataH svanadvanena garjatA meghena kA nRttamadhijigApayiSyamANo garjayA pAThayitumiSyamANa iva / tathA tenaivaM ca va'naddhanenaiva ca nRttamadhyApirpayiSyamANAM zikSayitumiSyamANAM svAM dayitAM ca mayUrI ca hRSTaH sanmayUro nRttmdhyaapipdpaatthyt| meghagarjA zrutvA mayUradampatI nRttAviti taatpryaarthH|| 1 e zudRpraH. 2 DI yat / aM. 3 sI DI ika / aM. 4 e sI DI adhiji. 5 DI syate / i. 6 e I pAThitu. 7 e I va sva. 8 I svanddha. 9epa xxx dapA. 10 bI yinAM ca. 11 I ca hR'. Page #775 -------------------------------------------------------------------------- ________________ [ hai0 4.4.26.] dazamaH sargaH / 767 adhyaiSTa yAMstAnpunaradhyagISTAdhyajIgapatstraiNamitazca rAsAn / hallIsamadhyaiSyata cedbhavatyadhyagISya ityAzu mitho bruvANam // 22 // 22. itosminvarSARtau straiNaM yAn rAsAnadhyaiSThApAThIt / tAnAsAn geyakAvyavizeSAnpunarbhUyopyadhyagISTAdhyajIgapaJcAnyastraiNameva karmApIpaThacca rAsAnsvayaM dvistrirvoccAryAnyastraiNenocArayAmAsetyarthaH / vRSTau hi striyaH pramuditA rAsAndadati / kIdRk / mithonyonyaM bruvANam / kimityAha / cedyadi bhavatI vaM hallIsaM nArINAM maNDalInRttamadhyaiSyatAzikSayiSyata tadAhamapi hallIsamAzvadhyagIdhye zikSiSya iti / kecidbhUtepi hetuphale kriyAtipattimicchanti tanmatetra kriyAtipattiH // mUrthIpriyA metyavadaMzcirAyAdhyAyannirAyanpathi kaSTamAsan / pAnthAstadA vyomni yadA payoda ATIdvalAkAtatirATadArAt // 23 // 23. yadA vyomni payodo megha ATIprasasAra tathArAnnikaTe balAkAtatirATadebhrAmyaMttadA pAnthAzvirAyAdhyAyannasmarannavadaMzca / kimityAha / priyA jAtAvekavacanam / vallabhA mA mU dasmadviyoge mA vicetIbhUditi / ata eva nirAyanyasmindeze gatA AsaMstato nirgatA ata eva ca pathi jaladurgatvAtkaSTamAsan // na ceddhanATiSya ihAbhaviSyaM kathaM tRSAhaM bhavitA vihastaH / ciraMtadAssveti vadankilAste sma cAtakaH patrapayopi lipmuH||24|| 24. cAtaka Aste sma tasthau / kIhaksan / vadan kila meghadarza1I pastraiNa0. 2 e sI madhyeSya'. 3 bI yatpathi. 1e pAtpuna.2 e madhyeSya'. 3 I 'yikSata. 4 sI yati tadA . 5 e ziSya. 6 I te kri. 7 sI prazasA. 8 bI tadArA. 9 sI davA. 10 e myastadA. 11 e tasvau / kI. Page #776 -------------------------------------------------------------------------- ________________ 768 ghyAzrayamahAkAvye [karNarAjaH]] notthakUjitairbhaNanniva / kimityAha / he ghana cettvamihAkAze nATiSyastadAhaM tRSA kRtvA vihasto bhavitA vyAkulo bhavankathamabhaviSyaMstattasmAkhetostvaM ciraM bahukAlamAssva tiSTheti / yataH patrapayopi vRkSaparNAtpatajjalabindumAtramapi meghonmuktajalakaNabhrAntyA lipsuH / etenAsya tRSNAdhikyamuktam // adhijage / atra "gA' [26] ityAdinA gAH // adhijigApayiSyamANaH adhyApipayiSyamANAm / adhyajIgapat adhyApipat / ityatra "Nau sanDe vA" [ 27 ] iti vA gAH // adhyagISTa adhyaiSTa / adhyagIdhye adhyaiSyata / ityatra "vAdyatanI" [28] ityAdinA vA giidd'| avadan / adhyagISTa / adhyagISye / atra "aMD dhAtora" [29] ityAdinAaDAdiH // amADeti kim / mA mUIt // nirAyan / adhyAyan / Asan / ityatra "eti" [30] ityAdinA vRddhiH // ATIt / ATiSyaH / ATat / ityatra "svarAdestAsu" [31] iti vRddhiH // abhaviSyam / bhavitA / ityatra "stAdi" [32] ityAdinA-iT // azita iti kim / Assva / Aste // atroNAderiti kim / patra / uNAdi / vihastaH // cakre dhanuSkampitisaMgRhItIrjayaM grahItuM zamasaMvarItA / zarairjagatpAvaritA varItA prIte ratervA varitA sa devaH // 25 // 25. zamasaMvarItendriyajayasyAcchAdayitA prItervarItA varo ratervA 1 I dhanuHkampi. 2 sI DI yaM gRhI. 1I Theta / ya . 2 sI atra. 3 e bI degmANam. 4 DI adhaiSya'. 5 I bhaDato . 6 sI dhyAsa. 7 sI DI patra / u.. 8 sI DI yasyacchA. Page #777 -------------------------------------------------------------------------- ________________ 769 [hai.. 4.4.33.] dazamaH sargaH / varitA sa prasiddho devaH kAmo dhanuSkampitisaMgRhItIH alpasvaratvAtkampiteH prAgnipAte dhanuSaH saMgrahaNAni kampanAni ca cakre / yato jayaM grahItuM varSAbalena prAptuM zarairjagatprAvaritA vyApnuvan / taTAndaritrIviMTapAndarItrInaMdIH sukhaM teritha nAtha kacit / sadyo ratistvAM variSISTa vistariSISTa cetthaM pathikaM priyoce // 26 // 26. priyA pathikamUce / kathamityAha / kaccidiSTapariprazne / he nAtha nadIH sukhaM sukhena teritha / kIdRzIratijalApUrNatvena taTAndaritrIvidArayitrIstathA viTapAnvRkSAndarItrIH / tathA sadyo nadItaraNAnantarameva tvAM ratiH sukhaM nidhuvanaM vA variSISTa sevatAM tathA ratirvistariSISTaM ca vistRNIyAcceti // vyastAriSuH SaTuraNAH kadambAnyAvAriSurvAsavakArmukaM ca / samAstariSTAmbaramAvariSTa vyastISTaM gAM prAkRta zAvalaM ca // 27 // ___ 27. SaTurA~ bhRGgA vyastAriSurbAhulyAdvistRtA ata eva kardambAni kadambatarupuSpANi karmAvAriSurAcchAdayan / varSAsu hi dhArIkadambAH puSpa(pya ?)nti / tathA vAsavakArmukaM cendradhanuzca samAstariSTa vistRtamata evAmbaraM vyomAvariSTa vyApa / tathA zADvalaM ca / jAtAvekavacanam / sasyena haritAni sthAnakAnyupacArAddharitatRNAni vA vyastIrdIta eva gAM pRthvI prAvRta // 1 I kazcit. 2 e degmAsari'. 1 e tA saH pra. 2 bI kampati'. 3 e sI DI ni cakre. 4 sI DI 'yaM gRhI. 5 DI STapra. 6 eTa vi. 7 e yAzceti. 8 e NAbhyaGgA. 9 e damboni. 10 e bI sI puSpANi. 11 sI DI rAbhiH ka. 12 e vAntaraM. 13 e degtanRNA. 14 sIvRtaH // . e vRtaH // nRSI. Page #778 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [karNarAjA] vRSISTa kekAM mRdu lAsyamAstISTiAzu te cedbhavatAsmRSAtAm / purA hi ye vyasaripUrvapAtAM zikhaNDinItIva lalApa kAntam // 28 // 28. zikhaNDinI mayUrI kAntaM mayUraM lalApeva meghadarzanotthasvareNovAceva / kathamityAha / he kAnta bhavatA ye kekAlAsye hi sphuTaM purA varSAkAlAtpUrva vyasmaripUrvaSAtAM vyasmariSAtAM ciraM tyAgAdvismRte te kekAlAsye cedbhavatAsmRSAtAM meghAlokena smRte tadAzu kekAM bhavAnvRSISTAzrIyAttathA mRdu laoNsyaM nRttamAstIrSISTa vistIryAditi // smRSISTa goptrI bhavateSTadevI pragopitA vA smariSISTa devaH / yatte ghevitrI tarukhaNDadhotrI bhoH pAnya jhaJjhetyarasannu meghaH // 29 // 29. meghorasannu garjayAvocadiva / kimityAha / bhoH pAntha tarukhaNDadhotrI vRkSavanasya kampikA jhaJjhA saMzIkaro vAto yadyasmAtte chavitrI kAmoddIpakatvena kampikA tasmAdbhavatA gopvI raikSikeSTadevI smRSISTa smaryatAM pragopiteSTadevo vo bhavatA smariSISTeti // rarandhimainaM ne na kiM tu redhmApisphAyiSuryo madanaM na cAtA / pisphAsurastvasya nicoyitA tatketakya ityUcurivAlinadiH // 30 // 1 erSISTAMzu. 2 DI tAM kAntaMlalApeva ziSaNDinIti // ziSaNDinI ma. 3 e ziSaNDi'. 4 sI nI ma. 5 e dharitrI. 6 DI I SaNDa'. 7 I degndhimenaM. 8 bI maitaM na. 9 e bI DI nanu kiM. sI na tu kiM. 10 DI renApi . 11 e "pispAyi. 12 e "cAyatA. 13 sI ityucUri . DI ityucu. 14 e nAdau // ke. 1e ripUrvaSAtAM capaM tyA . 2 sI ciratyA . 3 e dvissarite. 4 e sIvAnaSI'. 5 e lAsaM na. 6 bI vistAryA'. 7 e bho bhyAntha. 8 DI pAnthA tadeg. 9 bI sasIka.10 sI DI dharitrI. 11 e I rakSake . 12 bI vA sma'. 13 e bhavitA. Page #779 -------------------------------------------------------------------------- ________________ [hai04.4.35.] dazamaH srgH| 771 30. ketakyolinAdairUcuriva / kimityAha / apisphAyiSurvadhitumanicchuH sanyo madanaM na cAtA na pUjayatyenaM munyAdijanaM vayaM ne na rarandhima na na hatavantaH kiM tu redhma vaiyameva taM hatavanta evetyarthaH / tattasmAdyaH pisphAsurjIvitavyAdinA vardhitumicchati sosya madanasya nicAyitA pU~jakostviti // pyAtA ghanaH pyAyitRkaoNma evaM manAMsi niSkoSTumalaM janAnAm / dhyAnakriyAniSkaeNSitaM tu rAjJo mano na niSkoSitumIpadAsIt // 31 // 31. evamuktarItyA pyAtA vardhiSNurghano janAnAM manAMsi niSkoSTumAkraSTuM kAmavAsanayA vyAkulIkartumityarthaH / alaM samartha AsIt / yata: pyAyitA vardhiSNuH kAmo yatra saH / rAjJastu karNasya punarmano niSkoSitumISanmanAgapi nAlamAsIt / yato dhyAnakriyAniSkuSitaM praNidhAnenAkRSTaM vazIkRtamityarthaH // saMgRhItIH / kampiti / ityatra "ter' [ 33 ] ityAdinA-idai // grahItum / saMgRhItIH / anna "gRhNa' [34] ityAdinA dIrghaH // vRg / saMvarItA praavritaa| vRch| varItA varitA / Rdanta / darItrI: 1 bI yinakA . 2 I kAsa e. 3 e manAsi. 4 bI ni:koSTuM. 5 e I kupitaM. 6 e kopitu. 1 bI sI yetaM mu. 2 e I na ra'. 3 e vayaMme'. 4 e jIvata'. 5 e pittami. 6 e pUjito kostiti. 7 DI viSNurgha'. 8 e manAsi, 9 I TukA. 10 e sI viSNukA. 11 e kopitu. 12 e kRSNaM va. 13 bI hiitii| ka. 14 DI tt|| gRhI. 15 e rItyA va. 16 e taa| Rda. 17 e I dntaa| da. 18 I daritrIH darItrIH / a. Page #780 -------------------------------------------------------------------------- ________________ 772 ghyAzrayamahAkAvye [karNarAjaH]] daritrIH / atraM "vRto na vA" [ 35 ] ityAdinA vA dIrghaH // parokSAdivarjana kim / teritha / variSISTa / vistariSISTe / AvArighuH / vyastAriSuH // prAvRta AvariSTa / vyastISTaM samAstariSTa / vRSISTa vrissiisstt| AstIrSISTa vistariSISTa / ityatra "iD" [ 36 ] ityAdinavA // asmRSAtAm vyasmariSAtAm / smRSISTa smariSISTa / ityatra "saMyogAdRtaH" [37 ] itIvA // dhotrI dhavitrI / goptrI pragopitA / ityatra "dhUgauditaH" [ 38 ] itIDvA // stAdyazita ityeva / radhauca / rarandhima // anyastvatrApi vikalpamicchati / rema // eke tu cAyisphAyipyAyInAmapi vikalpamicchanti / cAtA nicAyitA / pisphAsuH apisphAyiSuH / pyAtA pyAyitR // niSkoSTuMm niSkopitum / atra "niSkuSaH" [39] itIvA // niSkuSitam / atra "ktayoH" [ 40 ] itIda // vazcitva RddhaM timiraM jaritvA devitva RkSAdhvani hAryuSitvA / dyUtvAstabhUbhRtyuSitaH kSudhitvevAtrAntare propitvaandineshH||32|| 32. atrAntaresminprastAve dinezo raviH 'kSudhitveva bubhukSitIbhUyeva proSitavAndezAntaraM yayau / yatostabhUbhRtyastAcale dyUtvA vilasyoSitaH sthitaH / pUrva kIdRgbhUtvApi / RddhaM sphItaM timiraM brazcitvA 1 e degzcittu R. 1 etra nRto. 2 bI nA dI. 3 bI tt| avA. 4 e riSu / vya. 5 I degstISTa / sa. 6 sI DI mAtari . 7 e itor3A. 8 sI DI DA // dhAtrI. 9 I dhin // a. 10 sI DI ma // apare tu. 11 sI koSi. 12 e I niHkuSaH. 13 e I niHkuSi. 14 sI DI Situm. 15 e I tIi // . 15 e kSuSitveva pubhu0. 16 e tvA / R. 13 14 Page #781 -------------------------------------------------------------------------- ________________ [ hai0 4.4.41.] dazamaH srgH| 773 khaNDazaH kRtvA jaritvA kSayaM nItvA ca tathaidhvini vyoni devitvA krIDitvA tatraiva hAri manojJaM yathA syAdevamuSitvA sthitvApi / yopIza IzvaraH pRthvyAM hAyuSitvAstabhUbhRti kSINanRpa AdhAre dhUtvA vyavahRtya sthitaH syAtsa kSudhitvA sarvarddhikSayAbubhukSito bhUtvA dezAntaraM yaatiityuktileshH|| guhAsu yadvAvasitaM vane vA vAvastavattatkSudhitaM nu rakSaH / dRzo lubhitvA lubhitAlakatrizakAzcitAzAM timiraM niraash||33|| 33. yadguhAsu vAvasitaimatyarthaM sthitaM yacca vane vA vanagahane vAvastavattattimiraM dRzokSINi lubhitvA vyAkulIkRtya zakrAJcitAzAM pUrvA nirAzAbhayavyApetyarthaH / kIDaksan / lubhitA AkulIkRtA yelakAH kezAstadvacchrIryasya tatsarvadikSu prasRmaraM kRSNaM cetyarthaH / ata eva kSudhitaM nu rakSo bubhukSitarAkSasa iv| tadapi hi guhA~su vane vAvasati visaMsthulavAlaM ca syAdata evaM raudrAkAratvAllokadRzo vyAkulIkaroti syAdyapyatti ca // dizo dhvajairazcitavadramaukozcitvAbhipUtaM paripUtatkSmAm / vapuH pavitvA sukalAzca pUtvApsarogaNotho pavitaH prapede // 34 // ___34. atho timiraprasaraNAnantaraM pavito rUpAdizriyA pavitropsa 1 e I vA cAva'. 25 ttakSudhi. sItaSudhi'. 3 DI taM tu ra. 4 degkogjitvA . 5 e vakSyAm. sI vatakSmA. 6 sI DI tvA svaka. 7 e pedeH // a0. 1 sI DI tathA . I tathAvaM. 2 e thakSAdhva. 3 e tamitya'. 4 sI vA vAvasta'. 5 e bI ne vA vAva. 6 I kSayA. 7 e yApyetya'. 8 e bhitvA A. 9 bI sI lakA ke. 10 e hi suguhAsu bhuva. 11 I hAva. 12 I sthulaM vA. 13 bI sI DI va ca rau'. 14 e khAloka. 15 I khyAdhipya. 16 bI degvitA rU. 17 degvivopsa. Page #782 -------------------------------------------------------------------------- ________________ 774 byAzrayamahAkAvye [karNarAjaH] rogaNo ramauko lakSmIbhavanaM prapeda AgataH / kiM kRtvA / ramaukoJcitvA puSpagandhAdibhiH pUjayitvA / kiMbhUtam / dhvajaiH kRtvA dizoJcitavatpUjitavatsarvadigvyApakadhvajAnvitamityarthaH / tathAbhipUrta candanacchaTAdinA pavitram / tathA mAM pRthvIsthaM lokaM paripUtavaddAriyamalocchedena pavitritavat / tathA vapuH svAGgaM pavitvA veSeNa sNskRty| tathA kalAzca gItanRttAdikAH pa'tvA satatAbhyAsena nirmalIkRtya // tatryA karAvaklizitau klizitvA kliSTvAMsamakliSTamatheha kAcit / bhAvapuH kliSTavatI vilobhitryalobdhari kSmAbhuji dttdRssttiH||35|| 35. atheha ramaukasi kAcidevI bhAvaiH sAtvikai ratyAdibhirvA kRtvA vapuH kliSTavatyapIDayat / rAjJi bhAvAnAM nirarthakatvAdvapuHklezameva cakAretyarthaH / kiM kRtvA / aklizitAvapIDitau mRdU ityarthaH / karau tacyA vINayA kRtvA klizitvA vAdanAya tatryAghAtena pIDayitvA tathAkliSTamaMsaM skandhaM vINAdaNDasthApanena kliSTvA vINAM vAdayitvetyarthaH / kIhaksatI / vilobhitrI sAbhilASAta evAlobdhari vazitvAnniHspRhepi kSmAbhuji karNe dttdRssttiH|| na naiSa soDhA sahitaiva kiM tveSitrIraneSTApyaviroSitA naH / roSTrIya cennauyyata eSa reSTeti bhItireSitryaparA nanata // 36 // ___36. aparA kAcidevI nanarta / kIdRksatI / bhItireSitrI mara 1 DI kliSTvAsa . 2 e tIvalo'. 3 sI tA na / ro. I tA nAH / ro. 4 eSTApya ce.sI STA ce. 1 e maukAJci'. 2 e dizAcita. 3 e bhibhUtaM. 4 e I taccha. 5 e cchedana. 6 e vata / ta. 7 I pUrvA sa. 8 e bhAvai sA. 9 bI kairityA . 10 e bapu ki. 11 e tau pUdU. I tau paTU i. 12 e 'bhittI sA. 13 e tI re". Page #783 -------------------------------------------------------------------------- ________________ [ hai0 4.4.41. ] sargaH / dazamaH 775 4 7 8 yasyApanAyikA / kathamityAha / eSa karNoneSTapi vazitvAnni:spRhopa nosmAneSitrIH sAbhilASA: satIrna na soMDhA kiM tu sahitaiva kSamiSyatyevetyarthaH / yatoviroSitAkrodhanothAtha vA cedyadi roSTA kautsyati tadApyeSa karNotidayAlutvAdayyato raudreNAsmAnna reSTA ne haiM niSyatIti // bhartAsi zacyA bharitA nu bhAnAM vyomAzitASTA ca dizastviSeti / jagAvasaMstotryaparA stavitrI vasyuttarIyaM vasanaM vasitrI // 37 // 37. asaMstotryaparicitAdRSTapUrvetyarthaH / aparA devI karNaM jagau gAyati sma / kIdRzI satI / uttarIyamuparitanaM vastraM vayekena kareNa paridadhAnA / tathA vasanaM pArizeSyAdadhovastramaparakareNa vasitrI / karNasya manaH kSobhanAya vastraparidhAnamiSeNa stanAdyavayavAndarzayantItyarthaH / tathA stavitrI karNa svavazIkartuM gItamadhye varNayantI / kathamityAha / 1 he rAjaMstvaM tviSA kRtvA vyomozitA sitA vyApaka ityarthaH / dizazcASTA vyApakastadasi tvaM zacyA bhartI nu kimindraH / bhAnAM nakSatrANAM bharitA nu bhartA vA kiM vA candrosItyarthaH / indracandra hi vyoma dizazca tviSa vyApnuta iti // zomadotrIM davitosi kiM mAM na zocitA kiM ravitA na kiM vA / rotrI praNotrIti ca veNugItyopAlabdha taM zrInavitAramanyA ||38|| 38. anyA devI zrInavitAraM lakSmIdevyAH stotAraM taM karNamupA 1 e bhasi. 2 esI tAsa kiM. 3 I ca vI 4 bI labdhaM taM. 1I 'NAdayasthApa. 2 eSTAbhi vadeg I 'TA va 3 sI DI I 'tvAnniHspR. 4e 'tInA na. 5 Ikrosyati. 6 I to rodryeNa nomA . 7 sI DI yeNA 8 dreNosAnnA re 9 e na hinideg 10 sI DI hariSya. 11 e parika. 12 e 13 sI DI grAzitA. 14 e bhattA nu. 15 eSAvA, " 'mAsitA Page #784 -------------------------------------------------------------------------- ________________ 776 byAzrayamahAkAvye [karNarAjaH] labdha sainindamavocat / yataH kIdRzI / veNugItyA vaMzasya gAnena kRtvA rotrI vadantI praNotrI ca paramArthataH karNarUpasaubhAgyAdi stuvatI ca / kathamityAha / he rAjab zokI tvadvirahaduHkhena sazokAM tathAdotrImasantApikAM tvameva me priya iti pratijJayA te sukhayitrImityarthaH / mAmasi tvaM kiM davitAnaGgIkAreNa kimiti saMtApayasi tarthI tvaM mAM ne kiM zocitA hA madviraheNAsau varAkI duHkhitetyevaM kiM na zocasi kiM vA mAM na ravitA nAlapasIti // soteSa kopaM savitA kSamA vA duyUpurasmAnadideviSurvA / itIsaMdUhArdidhiSusmarAnyA samAra nAdhItamapIha gItam // 39 // 40. anyA devIha karNaviSayedhItamapi pUrvapaThitamapi gItaM na sasmAra / yataH kIdRzI / IsanvivardhiSurUho yasyAH sA vitarkAkulA / kathamityAha / eSa karNaH kopaM maddhyAnasya vinAdhAyikA aitA iti krodhaM sotA janayitA supraisavaizvaryayoH / vAtha vA saMprati prazAntatvArakSamA savitA tathaiSosmAnduyUpU riraMsuradideviSurveti / tathAdidhiSuH karNarUpadarzanAdvivarddhiSuH smaro yasyAH sA kAmavihvalA ca // 1 e mAM va du. I mAM ca du. 2 e tItsapUhA'. 3 e degha gatim . 1 DIbdha tamidama'.2 sI samidama . 3 e yata kI. 4 e tIta / ka. 5 DI degtrIsasantA. 6 e degthA tva gAM na. 7 sI vaM mA kiM na zo'. 8 DI mAM kiM na zo' 9 bI na zo'. 10 eti // sautai'. 11 e pi gI'. 12 bI Ichavi . 13 e tarkAku. 14 e esA i. 15 e krodha so. 16 DI sotA ja. 17 bI sI DI I tA suM pra. 18 sI DI prazavai. 19 DI surAdi. 20 bI cighu ma. Page #785 -------------------------------------------------------------------------- ________________ 770 [ hai. 4.4.41] dazamaH srgH| adhipsumAziyiSu yuyUrSu zizrISase kiM nai didambhiSo mAm / bibhrakSyamANAM yiyaviSvanaGgAnalena bibhrajiSasi tvamAH kim // 40 // dhArya _bhUbibhariSvalajjAmitIGgita kAcidarjunUSuH / bhAvairbalAtyoMnaviSyamANA tAlaM bibharSuH sahasA tamUce // 41 // 40. 41. kAciddevI sahasA ratyAdiparavazatvenAparyAlocitameva taM karNamUce / kiidRkstii| karNadarzanAdbhAvai ratyAdibhirbalAtproNunaviSyamANA vyApnumiSyamANAta evAlajAM nirlajjatAM bibharieM poSayitumicchu dhArayitumiccha vA dhAya prAgalbhyaM bubhUpurata eva ceGgitaM smaraceSTitamairgunUSuH prakaTayitumicchurata eMve ca tAlaM caccapuTAdi bibhapurdhArayitumicchustAlaM vAdayantItyarthaH / kathamUca ityAha / he didambhiSo 'dambhitumiccho mAM kimiti na zizrISase na sevitumicchasi / kiMbhUtAmadhipsuM dambhitumanicchaM tathAzizrayiSu siseviSu tathA yuyUmoliGgitumicchu tau~ AH khede yiyaviSvanaGgAnalena saMba 1I zizriyi. 2 e yiSu yu. 3 e na vida, 4 sI I bhrajiSa. 5 e tvamA ki. 6 erthya vibhU. 7 DI burbhUrbhu. 8 I bhUghuvi. 9e puMbibha. 10 DI mitAGgi. 11 e nUrNanU. 1 e karmamU. 2 I degbhibalA. 3 bI Nurnavi. 4 e mANo dhyAnumi. 5 sI micchurataxxeva ca tA. 6 DI lajjA ni. 7 sI I ripuM po. 8 I degj proSa. 9 e tunicchu. 10 emiccha vA. 11 e dhASTaya prA. 12 e bhUpura'. 13 e degmacUrNanUSuH. 14 I nUrNanU. 15 bI sI DI va tA. I degvatha tA. 16 e pordambhi'. 17 I dandambhi'. 18 e nicchuta. 19 e I degzizrIpuM. 20I degdhuM tadeg. 21 e punA lideg. 22 sI DI degmAlaGgi. 23 I gitami. 24 e degthA A khe. 25 bI degde yayivi. 26 e nabale. 9 Page #786 -------------------------------------------------------------------------- ________________ oo vyAzrayamahAkAvye [ karNarAjaH] ddhIbhavitumicchunA kAmAgninA bibhrakSyamANAM dagdhumiSyamANAM mAM kimiti bibhrajiSasyanaGgIkAreNa 'dagdhumicchasIti / alajAmityatretizabdo bhinnakrametra yojyaH // mAnAdyayA jijJapayiSyase na vuvUya'se nApipatiSyase na / jJIpsuH prapitsurvivarIpurAstAM dhyAtAsi citte sisaniSvalajaH // 42 // tataH siSAvA titaniSyamA'NamudA mayA zuSkadhunI titIrvA / titasyatenuttitarISu cakSurmudhA tvayItyeSa kayA cidUce // 43 // 42. 43. kayAciddevyA eSa karNa Uce / kathamityAha / yasmAtvaM yayA sumaMgayA mAnAtsaubhAgyAhaMkArAnna jijJapayiSyase na toSayitumiSyase na vuvUya'se yAcituM sevituM vA neyase na cApipatiSyasa Agantumapi neSyase / AH khede kope vA / tAM nAyikAM sisaniSuH sevitumiccharalajjA yasya sa nirlajjosi tvaM citte dhyAtA smarasi / kIhaksan / tAM jJIsustoSayitumicchuH prapitsurgantumiccharvivarISuH sevitumicchuzca / tatastasmAddhetostitaniSyamANA tvadrUpAtizayadarzanAdvistArayitumiSyamANA mudyayA tayA / ata evaM rAgollAsena siSAsvA tvAM 1 e varSase. 2 DI purIstAM. 3 e degniSTala'. 4 e degmANaH mu. 5I zuSkadhu. 6 e tIrthA / ti . 7 e kSurmadhAnvayI . 8 DI tvayAtye . 9 bI sI DI ce // eSa karNaH ka. 1 e degnA vivakSya. 2 I dabhrami'. 3 I degNAM ki. 4 I dami. 5 bI sI DI I devyoce. 6 I bhayA. 7 e dhyate na. 8 e dhyate na. 9 e sya ni. 10 e rapti / kIdRksaMjJAMstAM jhI. 11 I tAM jIpsu. 12 e "mitsu pradeg sI micchavi . 13 I picchurga. 14 sI DI chustata. 15 bI tattasmA . 16 e dristara. 17 sI DI va ca rA. Page #787 -------------------------------------------------------------------------- ________________ 2 [ hai0 4.4.41.] dazamaH srgH| 779 sevitumicchantyA mayAnuttitarISvagAdhalAvaNyAmRtanimagnatvenottarItumanicchu cakSustvayi viSaye mudhA nirarthakaM titasyate darzanAya vistArayi. tumiSyate / yataH kIdRzyA / zuSkaMdhunI nirjalanadI titIrvAnurAgarasarahitatvAcchuSkanadItulyaM tvAM duHkhakAri nirarthaka cArbhilapantyetyartha iti // dipAgdaridrAsutanustapobhilakSmI bhajetAdidaridripurnA / visismayiSvA pipaviSyamANoririSyaseGgeziziSuzriyA tvm||44|| tejastamisraM cikarIpadAjigarIpadAstvAJjijiSatyadhIzam / tvayA tapaH kiM didhariSyate tadyadbhikSukairAdidariSyate hi // 45 // pipRcchiSu mAM nihaniSyasi tvaM kariSyase nottaramuccitsuH / cicartiSuzchadma ca cettitRtsvA'tardiSyasenjena mayAmunA tat // 46 // cikartipUnapyacikRtsumuccicchrutsAvacicchirdiSumityamuM drAk / uktvA nivRtsuH praninartipuzrUH kAcidvilakSAjadalAnyakartIt // 47 // - 1 egdadidrA . 2 e kSmI bhuje'. 3 e I jethAdi'. 4 e visma'. bI I visarama. DI vi jisma'. 5 sI DI riraSya. 6 I riSise. 7 e sI mizrAM ci. bI mizraM ci. I mizrA ci. 8 I didhiri . 9 e bI I 'ccibhRtsuH. 10 DI tarhiSya. 11 e degcichardi. 12 e uktA ni . 13 I ninitsuH. 14 I cidala'. 15 e bI I tIn // kA. 1 e tvena tvatta. sItvenatta. I tvena tUtta. 2 e kadhanI. 3 sI DI tIrvAnu. 4 esasahi. 5 e duHrakakA. bI duraka kA.. 6 bI 'bhilASa'. 7 e pantetya'. I pantItya. Page #788 -------------------------------------------------------------------------- ________________ [ karNarAjaH ] 5 30 11 12 44-47. kAciddevI karNakSobhalakSaNakAryAsiddhervilakSA satyabjadalAni krIDAkamalapatrANyakartIJciccheda / vilakSo hi patrakartanabhUvilekhanAdi kurute / kiM kRtvA / vilakSaumaM karNamuktvA / kIdRksatI / karNamanaHkSobhanArthaM ninRtsurnartitumicchustathA praininartiSu nartitumicchU bhruvau yasyAH sA ca / kIdRzamamum / cikartipUnapicchettumi cchUnapi roddhumicchranapi vA zatrUnapItyarthaH / acikRtsuM jitadveSatvAspratikartumanicchraM tathoccicchrutsAvapi / apiratrApi yojyaiH / krIDitumicchAvapi mitrepItyarthaH / acicchardiSu jitarAgatvAtkrIDitumanicchum / kathamuktvetyAha / he rAjannadidaridriSurderidraH sannadaridrIbhavitumicchuna naro lakSmI devatAM dAridryocchedAya bhajeta sevitumarhati / kIdRksan / tapobhiH kRtvA diprAgdaridrA~surdidaridrAsuH kRzIbhavitumicchrustai nuraGga yasya sa tvaM tu visismayiSvAzcarya bhUtaiyA ziziSuzriyA sarvAGgaM vyAptamicchantyA lakSmyA rAjyazriyA pipaviSyamANaH pavitrIkartumiSyamANaH 14 23 24 25. 27 1 / sannaGgeririSyase gantumiSya se sevitumiSyasa ityarthaH / ata eva / A vismayai / tamisraM timiraM cikarISatkSeptumicchvAjigarIrSe situmicchu pracaNDamityarthaH / tejoGgadIptistvA tvAmadhIzaM rAjAnamajijiSati prakaTayitumicchati tasmAddhi sphuTaM yattapo bhikSukairbhikSAcarairAdidariSyateGgIcikIrSyate tattapastvayA kiM kena hetunA didhariSyate / 3. 780 vyAzrayamahAkAvye 1 eddhe vila 2 e tIMcicche. 3 e sI DI 'leSanA. 5 sI kSobhAya 6 e bI I 'ya nanR. 7. pratini 8 e SUneMtitu "jyaH / kIDideg. 14 e jigata. kR. 18 e 'drAsukRsIbha 19 225 bI mANasa. 23 I riraMdhya 26 I degye / timideg 27e misrAMti micchAji . sI rISutkSe 29 e Sahusi 30 sI DI 'teta. 31 bI 'nA dadhiri, 9 IsA / kI. 10 I viza. 11 e 'tsuM cita. 12 I rtumicchu. 13 I 15 bI 'Sudari. 16 I lakSmIde . 17 DI 'drAsuH stamuraMgaM ya 20 e I visamma 21 ' tayA: zi. 24bI se rantu' sI 'se pantu 25e se i. sI I mizrAM ti 28 e rIpatkSeSu 4kSAsuMka, Page #789 -------------------------------------------------------------------------- ________________ [10 4.4.46. ] dazamaH sargaH / 781 STa antarbhUtaNigarthaH sakarmakaH / dhertumiSyate caritumiSyata ityarthaH / 3 5 tathA tvamucitsuH kopena hantumicchuH san pipRcchiSumuktarItyA praSTumicchu mAM nihaniSyasi capeTAdinA tADayiSyasi / tathA cevaM chadma dhyAnyahaM maunyahamityaivaM mAya cicartipurbranthitumicchucikIrSuH sainuttaraM pUrvapRSThaprativacanaM na kariSyase ca tattadA titRtsvA jighAMsvA mayAmunA pratyakSeNAbjena kRtvA tvaM tardiSyase haniSyasa iti // 93 17 jaritvA / vrazcitvA / ityatra "jarvezvaH ktvaH [ 41 ] itIda // devatvA dyUtvA / ityatra " udito vA " [ 42 ] iti veda // 1 20 kSudhitam | kSudhitvA / uSitaH / proSitavAn / uSitvA / ityatra " kSudhU 0" [ 43 ] ityAdinA - iT // yaGlupi vAvasitam / yaGlupi necchantyanye / vAvastavat // lubhita / lubhitvA / aJcita / aJcitavat / aJcitvA / ityana [44] ityAdinA - iT // abhipUrtam paripUtavat kliSTavatI kliSTvA akkizitau ityAdinA veT // 23 24 soDhA sahitA / alobdhari vilobhitrI / aneSTA eSitrIH / roSTA aviroSitA / 1 19 e kSuSitvA 23 eTA paSi pUtvA pavitaH kkizitvA / "lubhi" pavitvA / akliSTam / ityatra "pUGga' [ 45 ] 1 bI dhRGkA a0 2 e dhami 3 e 4 e bI mitsuH sa 5e 'micchu mAM. I 7e degtyeva mA. 8 sI I 'yAM vivarti 9e pugranthi 11 mitsuzci. 12 e samutta. 13 I naMka 14 sI DI ca vatta N. 16 e 'tvA sva tadiSya. 17 e sI se i. 18 bI sI 'vrazca ktvaH. 20 I degssit| pro. 21 esIta / pa. 22 e aniSTa.. 24 e trIH / rauTA / roSitrIzca vi DI 'trIH / rASTraTA. cibhRtsu ko bI I cibhRtsuH * 'micchaM mAM. 6 e maunAha. 10 DI prathitu 'Syasi ca. 15 e Page #790 -------------------------------------------------------------------------- ________________ 782 ghyAzrayamahAkAvye [karNarAjaH ] reSTA reSitrI / ityatra "sahalubha" [ 46 ] ityAdinA veda // kazcittu paThati / azibhRgstuzucivastibhyastakArAdau veda / aSTA ashito| bhartA bhritaa| asaMstotrI stavitrI / zokrIm zocitA / vasvI vasitrI // tathA~ re-nu-su. dubhyoparokSAyAM veT / rotrI ravitA / praNotrI navitAram / sotA savitA / adotrIm davitA // ivanta / duyUSuH adidevissuH| Irsat adidhiSu / bibhrekSyamANAm bibhrajiSasi / adhipsum didmbhisso| zizrISase aashishryissum| yuyUSum yiyaviSu / anUnUMSuH proNunaviSyamINA / bubhUrSuH bibhariSu / jIpsuH jijJapayiSyase / siSAsvA sisaniSu / titasyate titaniSyamANa / prapitsuH ApipatiSyase / buvuuyese vivarISuH / Rdanta / titIrkhA anuttitarI / didridriisu| adidaridiSuH / atra "ivRdha0" [ 47 ] ityAdinA veT // bhareti zavA nirdezo yaGlupo bibhartezca nivRttyarthaH / bubhUrSuH / bibharterapIcchantyeke / iDabhAvapakSe guNamapi / bibharSuH bibhariSu / tanmatasaMgrahArtha kRtaguNasya bhRgo nirdezasteneDabhAvapakSepi guNaH syAt // aririSyase / visismayiSvA / pipaviSyamANaH / aJjijiSati / 2425 1bI pitI / i. 2 edegcivyasti'. 3 e tA / sA. 4 bI trIm / zo'. 5 sI DI kI zo'. 6 e zotitA. 7 e degthA RtuSusu. DI degthA anu. 8 sI rutudu'. 9 e idaM ca / du. 10 e bhrakSamANA bi. 11 bI yuyUMSum / yiyivi. 12 e yUe yi. 13 e nRpuH prANu. 14 e mANo / bu. 15 DI nipuH / ti?. 16 DI mANA pra. 17 e Na / preSitsu A. 18 sI "pitsu A. 19 vubhUya' . 20 e sI rISu / R. 21 e pu / dada. 22 DI degdrAsuH a. 23 e adada. 24 sI ridraSu / a. 25 e driSu / ava i. 26 e bharati. 27 e bI sI DI tizivA. 28 DI ripuH| ta. 29 DI gonideM. 30 sI nideza'. 31 e yeSA / pi. Page #791 -------------------------------------------------------------------------- ________________ [ hai0 4.4.50. ] dazamaH sargaH / 783 aziziSu / cikarISat / AjigarISat / dRG / AdidariSyate / zRG / didhariSyate / pipRcchim / atra "Rsmi 0" [ 48 ] ityAdinA - iT // nihaniSyasi / kariSyase / atra "hanRtaH syasya " [ 49 ] itIT // 5 e 7 8 20 kRtait kRtair vaa| cikRtsum cikartiSUn / uccicatsuH / cicartiSuH / ninRtsuH praninartiSu / uccicchrutso acicchardiSum / titRtsvA tardiSyase / atra " kRte cRta * ' [ 50 ] ityAdinA veT // asica iti kim / akartIt // svastvaM gamiSyasyuta gaMsyate dhijigAM sunAntaH kimapIha mokSaH / yattedhipUrvaM jigamiSvabhikhyAM straiNaM prati stravitAsi nAntaH // 48 ukSNA yadA strota Azu zailairutkrasyatebdheH kramitatha vaurvaH / bhUrvAmitra RmitAsi mAM tvaM tadA prakalptAsi ratau vivRtsAm // 49 // pAtA na mAM tvaM zakitApyazatkrImakheditA yadyadhunAtikhetrIm / ka veditA mAM nanu mRtyuvetrIM yatkRtyaboddhApi na bodhitA kim // 50 // kSvettA tvamakSveditRvanmayAsi vRtaH zritaH kIrNahiyetyuditvA / sa UrNuto dhyAnayuto jighRkSvA kareNa nilUnabhiyA kayA cit 11:48 11 . 1e 'gAMmunA 2 e 'bhikhyA strai 3 e prasnaMvi0 4 sI 'dA stoSya' 5 e 'rutkaMsya 0. 6 e 'tAnacaurvaH 7e kasphAsi. 8 evaM zaMki. 9 e 'nabhayA. 1 e 'zipuH / vika, 'nRtasya. "tiSu / ni 11 e DI Su / ti 2 bIte / dhRG. 3 e sI Su / a 4 e 6 bI cikirti". 7 e cci mRtsuH 8e 10 e DI tiMSuH / uccinRtsau aniccha', 12 e 'tabhRtyatyA. sI 'tabhRtetyA'. 5 bI 'taipu vA. 9e suni Page #792 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ karNarAja ] 11 48-51. kayA ciddevyA nirlUnabhiyA nirbhayayAta eva kareNa kRtvA jighRkSvA taM grahItumicchantyA satyA dhyAnayuto yogI sa karNa UrNuta AcchAdita: svAGgena vyApta AliSTa ityarthaH / kiM kRtvA / uditvA / kimityAha / he rAjaMstvadgatacittatvAttebhikhyAM karNa iti nAmAntaizcittedhipUrva jigamiSvadhijigamiSu paThitumicchu smartumicchu vA straiNaM devAGganaughaM prati lakSyIkRtya yadasi tvaM na prenavitA nArdrahRdayIbhavasi na prasIdasItyarthaH / tattvaM kiM svargamiSyasyutAtha veha lakSmIgRhentazcitte kimapyaijJeyaM rahasyamadhijigAMsunA pipaThiSuNA japatetyarthaH / tvayA mokSo gaMsyate / IdRzaistapojapaiH svargApavargau svapnepi te durlabhA - vityarthaH / atha vA yadokSNA balIvardena stoSyate payaH kSariSyatetha vA yadA zailairIMzukaMsyata UrdhvaM yAsyatetha vA yadauva vaDavAgnirabdheH sakAzaukkamitA gantA niHsariSyatItyarthaH / vA yadvau bhUH pRthvI kramitrI svapadAbhyAM saMcariSyatItyarthaH / tadA tvaM mAM kramitAsi gamiSyasi sevi 12 14 15 19 24 25 26 28 yasa ityarthaH / tathA tadA ratau nidhuvanaviSaye vivRtsAM pravartanecchAM prakalpAsi vidhAsyasi '" klRpra antarbhUtaNigarthaH sakarmakaH / ya~dokSAdInAM prazna (na)vAdi bhaviSyati tadAnayA devyA sahAhaM raMsya iti tvayA 784 1 bI taM gRhI. 2 sI 'tvAditvAdizakideg 3 e 'divyA / kideg 4 evAbhi mitsu sma 8 e lakSmI * 5 bI sI DI ntazcetasyadhi 6 e miSu pa0 kR. 9e praznavi0 10 e dayAMbha 11 bI Ggami. 12 e hetazci. 13 e "vyajeyaM. 14 e 'gAMsanA, 15 e kSo gamyate. 16 e 'vargoM sva. 17 e yathAyavokSNA. 18 e sI DI 'na stoSya. 19 e teya vA. 20 e kaM. 21 zAkrama 22 bI sI 'dvA yadA bhU: 23 e 'thvI kRmi 24 evaM nAM kra. sImA 25e sethiSya 26 e vimRtsAM 27 e necchApra. 28 sI si kRpU. e degsi kR i a. 29 e 'ntabhUta. 30 e yadAkSAdInA pradeg 31 sI prastavanAMdi. DI prastavanAdi 32 e 'vyasi tayAna . Page #793 -------------------------------------------------------------------------- ________________ [ hai0 4.4.51.] dazamaH sargaH / 785 tIbrobhigrahaH kRtotha vetyahaM jAnAmItyarthaH / paramadhunA saMprati mAM yadi tvaM na pAtA svAGgasaGgAmRtAsvAdanena na rakSasi / kIdRzIm / azakrIM kAmazarairjarjarIkRtatvAtkicidapi kartumasamarthAmata evAtikhetrImatyantaM dInIbhavantI paritaptIbhava'ntIM vA / yata: khidaMparitApa iti kecitpaThanti / kIdRzaH saMstvaM zakitApi samarthopi / ata evAkheditApyadInopi / tadA nanviti prazne / pRcchAmi tvAM mAM ka veditA labhase yato mRtyuvetrI tvadupekSAyAM kAmAgnidAhAtirekeNa maraNe vartamAnAM bhRtyorlabdhI vAdya zvo vA me mRtyu vIti mRtyorvicArikAM vA / tasmAdyatkRtyaboddhApi yacca tatkRtyaM ca yatkRtyaM svayamakhinnazaktena khinnAzaktapAlanalakSaNaM mahAdharmakRtyaM tasya boddhApi sarvazAstreSu loke ca prasiddhatvAj jJAtApi sankimiti na bodhitA na jAnAsi tasyAkaraNAt / tasmAnmAM rakSeti tAtparyArthaH / yadvA kiM bahUktena zvettApi / apiradhyAhAryaH / jApavazenAvyaktaM vadannayanaGgIkArAnmAM tyajannapi vAkSveditRvavyaktAkSara mAmAlapannivAtyajanniva vA tvaM mayA vRto bhartRtvena varitaH zritazcAsi yataH kIrNahiyA vyaktalajayeti // kopaM jughulannijugUhiSuH svaM nRpaH pupUSannatitikSataitat / uDDInavadvighnabhayaH sa lagno brahmaNyanuDDInasamAdhizUnaH // 52 // 52. nRpaH karNa etadapsaraHkRtamanukUlopasargavRndamatitikSatAkSAmyat / kIdRksan / kopaM judhukSannirundhastathA svamAtmAnaM nijugUhiSu1 e panniti . 2 sI udIna. DI uDIna'. 3 e bhavaH sa. 4 e degNyamuDDI. 1 sI grahaM kR. 2 e haH kuto'. 3 e degmarthIma. 4 bI sI vantI vA. 5 ebhate ya. 6 e tyoptrI vA. 7 e degpi tvata0. 8 bI sI tyaM ya.9 e degnkigiti. 10 e DI ktenAve. 11 e pavyasenA. 12 e pyanaMdagIkArAnyAtya. 13 vI GgIkarA. 14 e DI I degpi zve. 15e dizava . 16 e DI ra nAmAla. 17 e nirvA tvaM. 18 e ritA zri. 19 bI sI DI nijagU. Page #794 -------------------------------------------------------------------------- ________________ 786 vyAzrayamahAkAvye [karNarAjaH ] vaMzIcikIrSurityarthaH / ata eva svameva pupuussnpvitriicikiirssuH| yataH sa karNo brahmaNi paramadhyeye lagna AsaktobhUt / kIdRksana / anuDDInokSINo yaH samAdhizcittaikAgryaM tena zUno vRddhotisphItasamAdhirityarthaH / ata evoDInavannaSTaM vighnabhayaM yasya sH|| gamla / gamiSyasi / ik iddddaa| adhijigamiSu / atra "gamonAtmane" [51] itIda // iGo necchantyeke / adhijigausunA // anAtmaina iti kim / gaMsyate // prasnavitA / ityatra "noH" [52 ] itIda // RmitAsi / ityatra "kramaH" [53] itIda // anAtmana iti kim / utkraspate // kramitA / RmitrI / ityatra "tuH" [ 54 ] itIT // vivRtsAm / prakalptAsi / ityatra "na vRyaH" [ 55 ] iti neda // pAMk / pAtA // zaiklut zakIMdvA / azakkrIm // vidic vidaMtI vidipvA / ventrIm // khidiMca khidat khidipvA / atikhetrIm / atra "ekasvarA' [56] ityAdinA neT // zakyativindatikhindatInAmiTamicchantyeke / shkitaa| veditaa| akheditA // anusvAreta iti kim / zikSviI likSvidoG jidivauvvaa| 1e puH / yataH, 2 bI dhyeyala'. 3 e tama zU. 4 sI vighnaM bha'. 5 etma I. 6 e sI gAMmunA. 7 vI tma i. 8 DIm / gamyate. 9 e gamyate. 10 e uktaMsya. 11 e DI mitI / i.12 bI sI DI zarkaTa zakIMcvA / a0. 13 e vidipvA. 14 bI vetrIm. 15 e dit. 16 e khidiptvA / a. DI diptvA / a. 17 bI sI DI svarAdityA. 18 bI sI khidatI. 19 em / nikSvi. 20 sI dAccA / zve. 21 DI jidAG nikSvidAcvA / zve. 22 e dAdvA / ve'. 23 bI dAdhvA / zve. Page #795 -------------------------------------------------------------------------- ________________ 787 [ hai0 4.4.62.] dazamaH srgH| zveditR // asAdapITaM necchantyeke / zvettA // budhag budha vA / bodhitaa| AbhyAma pITaM necchantyeke / boddhA // vRtaH / kiirnnH(rnn)| zritaH / uurgutH| atra "RvarNa" [57] ityAdinA ned|| yutaH / lUna / ityatra "uvarNAt" [ 58 ] iti neT // jighRkSvA / jaghu^n / pupUSan / ityatraM "graha'' [59 ] ityAdinA neT // guheriTamicchatyanyaH / nijugUhiSuH // atitikSata / ityaMtra "svArthe" [ 60 ] iti neda // anuDDIna / uDDInavat / zUnaH // edit / lagnaH / atra "DIya'' [61] ityAdinA neTa // muvyaktamityastaruciH smarAMsvAsitaiH samarNo yuvadhUjanotha / nabhoditairutpatito vimAnaNastrapAM vyarNarugaNabuddhiH // 53 // 53. atha karNasya dhyAnAcalanAnantaraM vadhUjano nabhoditaiyomaprAptairvimAnaiH kRtvotpatitaH / kIdRksan / smarautrAsitaiH karNarUpadarzanotthakAmazaraHpaiH samarNaH pIDitastathetyuktarItyA suvyaktamastarucirbhamamanorathota eva trapAM lajAM nyarNaH prAptastathA vyarNarugvicchAyastathANabuddhirgatadhIH // 1 e tyaru. e rAsvAsi. 3 e nova / na. 4 bI nainyarNa'. 5 e pAM tyarNaragaruNabu. 1 e bI sI budhRg 2 bI DI budh vA. 3 e pITA ne. 4 DI kSat / pu. 5 sI tra guha. 6 DI haguha ideg. 7 e nijagU. 8 e tyava svA. 9 e zUn // e. 10 e ra sva. 11 e nabhyordi'. 12 e rAsvAsi. 13 emarthapI. 14 sI DI yarucista. Page #796 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [karNarAjaH] __ aau| suvyaktam / asU / asta / ityatra "veTopataH" [ 62 ] iti neT // kecidasyaterbhAvekte nityamiTamicchanti / asitaiH|| apata iti kim / utptitH|| , samarNaH / nyaNaH / vyarNa / ityatra "saMni" [ 63 ] ityAdinA neT // saMniveriti kim / aditaiH // kshcitkevlaadpiicchti| arNa // abhyarNamAgAdatha vRttamatre nRpe vizastaujasi kopi dhRSTaH / kaSTaH pumAnghuSTaguNAvabaddhAtikaSTakezo ghuSitAni kurvan // 54 // 54. atha devyutpAtAnantaraM kopyajJAta: pumAn purUpadhArI surobhyarNa karNasamIpamAgAt / ka sati / vizastaujasi prauDhapratApe nRpe karNe vRttamatre japitalakSmImatre / kIdRg / dhRSTaH pragalbhastathA kaSTaH kaSiSyati kaSTaM kRcchre tasya hetustathA ghuSTena saMbaddhAvayavena nibiDenetyarthaH / guNena jvAvabaddhAH saMyamitA atikaSTA atigahanAH kezA yasya saH / tathA ghuSitAni nAnAzabditAni kurvan / abhyarNam / atra "avidUrebheH" [ 64 ] iti neT // vRttamantre / a "vRtteH(teH ?)'' [ 65] ityAdinA vRtteti nipAtyam // pRSTaH / vizasta / ityatra "bhUSa" [ 66 ] ityAdinA neT // kaSTaH / atikaSTa / ityatra "kaSaH" [ 67 ] ityAdinA neT // ghuSTaguNa / ityatra "ghuSaH" [ 68 ] ityAdinA neda // avizabda iti kim / ghuSitAni // 1e degmAthAvatha. 2 e degpi sRSTaH / . 1 e amU / a. 2 eNaH / vya'. 3 sI arNam // a. DI arNaH / / aM. 4 sI DI Na sa. 5 e si nR. 6 bI nivaDe. 7 e rajva ava. 8 e kenAya". 9 bI sI DI zA yena saH. 10 e bI I tra vatteM: i. 11 e "tya ||dhR. 12 e adhiSTaSTetyakaSTetya. Page #797 -------------------------------------------------------------------------- ________________ [ hai0 4.4.69. ] dazamaH sargaH / dhvAntAkRtirvADhaidRDhAcalendrakSubdhAmbudhimliSTaviribdhakaNThaH / 3 sa pAridRDhyaM nu dadhannRpaM sma duHkhAnta ityAha samAdhilagnam ||55 // 1 55. sa pumAnsamAdhilagnaM dhyAnalInaM nRpamiti vakSyamANanItyAha smAnnavIt / kIdRksanM / dhvAntAkRtiH / tathA bADhaM bhRzaM dRDho balI sthUlo vA yocalendro mandarAdristena kSubdho mathito yombudhistasyeva mliSTamaspaSTaM viribdhaM svaro yasya sa tathA kaNTho galo yasya saH / tathA duHkhAnto duSTacetAstathA pArivRDhyaM nu prabhutvamiva dadhatsvAmIva niHzaGka ityarthaH // phANTaM nu minno viditosi minnaM mama krudhA meditamIyayA ca / prameditavyAja tava praminnaM vapuH kimattuM zaktiM maryAM na // 56 // 56. prameditaM snigdhIkartumArabdhamAzritamityarthaH / vyAjaM tapojaparUpaM chadmaM yena he prameditavyAja phANTaM nvanAyAsasAdhyamapitamapi - STamudakasaMparkamAtrAdvibhaktarasaMmauSadhaM kaSAyAdi phANTaM tadiva bhinnaH snigdhotyupacita ityarthaH / asi tvaM mayA vidito dRSTa ityarthaH / atazca mitho viruddhAGgopacayatapodhyAnAvalokena tava mAyitvAvagatyA mama krudhA kartyA minnamupacitamIyAM cAkSamayA ca meditamatazca praminnamupacetumArabdhaM tava vaputtuM kiM mayA na zaktiM na zakSyate / atra "vA hetusiddhau ktaH " [ 5.3.2 ] iti bhaviSyati ktaH / cenmama kopena minnaM tadA tvadvapurettuM zakSyata evetyarthaH // 789 4 1 evaDhA 2e viraptaka'. bI 'virabdha' 3 paM svaduH 4 DI duHkhAnta. 5 e nu sinno. 6 e yA ta // . 1 "n / kantA. 5 sI DI 'losya. 'jena. 10 e 'samoSa 2 e thAvaDhaM. 3 e 'toryodhi'. 6 sI DI duHkhAnto. evaM mA. 8e taja 9 e 4 e bI virabdhaM. * 11e mIrSayA bI 'mIyA. 12DI ' yA vAkSa. 13 e "tuM kiM. 14 ezaSyate. DI zakyate. 15 e te / tatra. 16 e ratvaM zaSyataH Page #798 -------------------------------------------------------------------------- ________________ 790 byAzrayamahAkAvye [ karNarAjaH] na zaktaimAsthAtumazAntadAntaiH zrIvezma me spaSTamadAsitA.H / tatastvamacchannamadastapUrNabalimayA~ spAzita evamanye // 57 // 57. zrIvezmAsthAtumAzrayituM na zaktaM na zakyate sma / kaiH kairityAha / azAntaidAntairajitendriyatapaHklezAsahaistathA me mahyaM spaSTamadAsitA.radattapUjaizca / tattasmAddhetoracchannaM prakaTamadastapUrNabalimahyamadattaparyAptapUjopacArastvaM mayA spAzita eva bhakSaNAya gRhIta eveti manye / yadyapi rAjJa: spazanaM bhAvi tathApyanenAtisvAdhInatvena kRtamiva saMbhAvitamityatIte ktaH // rakSobhirAcchAditapUritaM prAk saMjJaptavizvairdamitAmarairhi / vizvastayA pAtumidaM zriyauka AjJApitohaM shmitaanyshktiH||58|| 58. idaM pratyakSamoko lakSmIgRhaM pAtuM rakSituM vizvastayA mayi kRtavizvAsayA zriyAhamAjJApito niyuktaH / yataH kIdRzam / prAkpUrva saMjJaptavizvairmAritalokairdamitAmaraiH paribhUtadaivai rakSobhirhi sphuTamAcchAditapUritamAkrAntaM saMbhRtaM ca / yataH kIdRzoham / baliSTatvena zamitAnyeSAM rAkSasAdizatrUNAM zaktiryena sH|| ___ kathamAjJApita ityAha // japtaoNpi matrairjapitApi puSpaistUrNaM bhavAmyucchrasitA na tasya / na te baliM yastvarito dizetmAgvaliH sa bhAvI ruSitasya te ca // 59 // 1 e ktamasthA'. 2 e degvezane spa. sI vesma me. 3 e li. 4 bI yA sphAzi. 5 I sAbhima'. 6 e japtApi. 7 bI puSpaistU. 8 e mucchasi'. 9 e vI RSi. 1sI vesmAsthA . 2 sI zakya'. 3 bI degntadItaira. 4 bI tatastasmA. 5 e rAjJa spa. 6 e sI DI va saza. Page #799 -------------------------------------------------------------------------- ________________ [ hai0 4.4.69.] dazamaH srgH| abhyAntarakSovamitAsraSTA vAntAzrurAsvAntavatIti vRttim / saMghuSTavAgmebhyamitasya devI pratijJayA saMghuSitasvanasya // 60 // 59,60. devI lakSmIrme vRttiM jIvikAmAsvAntavatyuvAca / kIhaksatI / abhyamanti smAbhyAntAnyabhimukhamAgatAni yAni rakSAMsi tairvamitamarucyodgINa yadalaM pUrvapItaM manuSyAdiraktaM tena ruSTAta eva vAntAzruH kopAvezena netrebhyozrUNi kSarantI / kIdRzaH sato mebhyamitasya devyabhimukhaM gatasya tathA pratijJayA tvadvezma mayA sarvaduSTebhyo rakSyamevetyabhyupagamena saMghuSitasvanasya nAnoccAritazabdasya / kAM vRttimityAha / yo narastvarita utsukaH saMste tubhyaM prAgbaliM na dizenna dadyAttasya prAktubhyaM baleradAtu!cchsitA na prasannA bhaami| kiidRshii| matraistUrNa jaitApi smRtApi puSpaitripUtakusumairjapitApi mantroccArapUrva karavIrAdipuSpakSepeNa smRtApItyarthaH / tathA sa proktubhyaM baleradAtA ruSitasyApUjayA kruddhasya te balirbhAvI ca sa tvayA grasanIya ityartha iti / na ca vAcyamavahelayA pratijJAtaM saMkuccaitAM vRttiM devI tevocaditi / yataH saMghuSTavAgevaMvidhA te vRttireveti pratijJAtavacanaivaMvidhA te vRttirityasakRduccAritavacanA vA // 1 e kSovAmitAzru. 2 I tAzruru. 3 e sI vAntAMzru. sI vAtAzru. 4 e vAgmabhya'. 1e degntimAsamAbhyA. 2 e raktA tena raSTA'. 3 e vAtAH zruH . 4 e debhyobhi. I devyA abhi. 5 e rakSame'. 6 e tyabhyapa. 7 sI DI gamanena. 8 e tsukasaM. 9 I kaH sa~ste. 10 sIDI vAmIti / kI. 11 e I tA smR. 12 I prAk balaira'. 13 e degtA RSi'. 14 I krudhasya. 15 bI navA. 16 e degcyasava. 17 e bI DI kRccatAM. sI kRtvetI vRtti de. 18 bI sI ttirevaM vidhA te vRttiri, Page #800 -------------------------------------------------------------------------- ________________ 792 ghyAzrayamahAkAvye [karNarAjaH] tadbhoktumityAstranitaM zriyA tvAmahaSTadantAhaSitAgradaMSTraH / sajosi dhAAdRSitArakezalomanmaheSTonnatakezalomA // 61 // 61. tattasmAddhetohe dhASTAnna tu sattvAtirekAddhRSitAyekezalobhannuSitavAlaromAotyuktarItyA zriyAkhenitamAdiSTaM dattamityarthaH / tvAM bhoktuM grasitumahaM sajjosmi / kIhaksan / prahRSTonnatakezalomA tvatsadRzApUrvabhakSyaprApaNotthaharSAtirekAducchrasitoccakezalomA tathAhRSTA apratihatA dantA yasya sa yohRSitApradaMSTropratihatadaMSTrAgraH sa tathA // kiM cAsi hRSTo hRSito na ko vA sasarjithAdyApacitaM na yanme / sasraSTha devyA apacAyitaM tvaM na mAM tu dadraSTa dadarzithAH kim // 62 // 62. kiM ceti vizeSe / adya yattvaM me maiMmApacitaM pUjAM na sasajitha na cakartha tenAsmyahaM hRSTo vismito vAtha vA ko na hRSitaH kiM tvabhinavaH kopyayaM dhyAtA ya: prAkpUjyamamuM vyantaramapUjayitvA mantradhyAnaphalaM sAdhayiSyatIti sarvopi sAzcaryobhUdityarthaH / nanu mayAnyopi kopi nArcitastataste kopamAno yenaivaM vkssiityaah| tvaM devyA lakSmyA apacAyitaM pUjAM sasraSTha cakartha mAM tu mAM puY=na dadraSTha pUjAyai na smRtavAnatastvam / A: kope / kiM dadarzitha mUlasmaraNIyAsmaraNAnna kimapyasmara ityarthaH // __1 I dRSTAnna'. 2 e 'yitvaM taM na. 1 sI tohi dhA. I tohe dhASTayAnna, 2 e graklezanoma. 3 bI degnuddhaSi. 4 bI sI DI 'tabAla'. 5 e "svamita. 6 e dhAna sa. 7 e mapa'. 8e kathaM te. 9 e vismRto. 10 e kiM tu bhi'. 11 sI DIstataH sa ko . 12 e degyitAM pU. 13 e kathamA tu. 14 e degnanaM da. 15 e' yai smR'. 16 I kopi| kiM. 17 e degNAnnA ki. Page #801 -------------------------------------------------------------------------- ________________ [ hai0 4.4.69.] dazamaH sargaH / 793 matreNa saMcaskarithAtha saMcaskathayatatraiH sva zekithAstraiH / zazaktha dorbhyAmatha cettatopi kSayaM yayAthAyayiyAtra yattvam // 63 // I 63. u he rAjaMzcedyadyapi tvaM mantreNAGgarakSAmantreNa svamAtmAnaM saMcaskaritha / atha tathAgryatantraiH saMprabhAvairaGgarakSA hetumudrA vizeSAditatraizca svaM yadyapi saMcaskarthArtha tathA yadyapi tvamatrairvAruNAdirbhiH zekitha samarthobhUstathA yadyapi dorbhyAM zazaktha tatopi tathApi yattvamatra zrIgRha AyarthithAgAstatastasmAtkSayaM yayAtha prApta eva // jahartha yarcchizrayithArithAtha saMsvartha viprAgvarithAdithApi / tvaM yacca saMvivyayithApasa svaritheha tadgarhaya tesmi mRtyuH // 64 // 64. he rAjanniha janmani yadahAye devadravyAdi jaharthApahRtavAn yaccAsevyamasatsaGgAdi zizrayithArtha tathA yadgamyaM parakhyAdyAritha gato yaccAvAcyaM sasvarthoktavAnyadapIDyaM sAdhvAdi pIDitavAn yaccAyAcyamadhikakarAdi viprAgvarirthaM vivaritha yAcitaivAnyaccAbhakSyamAdiyApi 99 21 bhakSitavAMzca yacAnAcchAdyaM pracchannapApaM saMvivyayithAcchAditavAnyaccApasasvaritha viruddhabhavocastattvaM garhaya nindaye yatastehaM mRtyurmaraNahetu 1. 5 e satvartha. 2 Izoka". 3 e rokathA 4 I cchitriyi'. 6 DI 'riteha. 20 3 DI 'khairbANA' 7e viprAmAsta 8 e 1 bI sabhA 2 I bhAvara 5 e 'zakta 6 I tavApi 10 e satvAtha ta 11 I tothAvA. 12 enyapI. 14 etanvA. 15 I vAn ya'. 16 e sI DI 'tha yA. 18 e yaca nA.. 22 e I 'ta'. pApasaM 20 e I saMvya 100 19 23 bI "tyumara'. 4 e I 'bhiH zoki.. hArya de 9 e yathAse. "vAyidapI. 13 e 17 e tathAcyatvAbha'. 21 e 'divA'. Page #802 -------------------------------------------------------------------------- ________________ 794 vyAzrayamahAkAvye [karNarAjaH] vate / mRtyukAle hi pApagIM kriyate / yadyapyatra vizeSAnuktairyacchabdena nindharmanindyaM cocyate tathApi tadrha yetyuktenindyamevocyate // dRDha / iti "bali'' [ 69 ] ityAdinA nipAtyam // kSubdha / viribdha / svAntaH / dhvAnta / lagnam / mliSTa / phATem / bAda pArivRhyam / ete 'kSubdha" [ 70 ] ityAdinA nipAtyAH // minnaiH / bhatra "AditaH" [1] iti neT // minnaM krudhA meditamIgraMyA / praminnam amedita / ityatra "na vA" [72 ] ityAdinA nevA // zaktam zakitam / atra "zakaH karmaNi" [73 ] iti vA neT // dAntaiH damita / azAnta zamita / pUrNa pUritam / adasta adAsita / spaSTam spAzitaH / acchannam aacchaadit| saMjJapta aajnyaapitH| ete "Nau dAnta' [74] ityAdinA vA nipAtyAH // vizvastayA usitA / japtA japitA / vAnta vmit| reSTA ruSitasya / tUrNam tvaritaH / saMghuSTavAk saMghuSitasvanasya / AsvAntavatI Asvanitam / abhyAnta abhyamitasya / ityatra "zvasajapa" [ 75 ] ityAdinA vA neT // 1 e rte / kA. 2 e hAM kraya'. 3 e teccha0. 4 e manandhaM vyocya. 5 sI DI pigaI . 6 e bI I virabdha. 7 DII svAnta / . sI svAnta / dhAta / la'. 8 e degntaH / dhvanta. 9 e sI gna / mli'. 10 sI Tam / phA. 11 e DI degNTa / bA. 12 sI degDham / pArivRTya / edeg. 13 e minna / a. 14 sI minna kru. 15 e DI I mitaH / a. 16 sI zAntaH za. 17 e pUrNA pU.18 sI ta / sphaSTaM sphAzi. 19 DI zita / a. 20 e DI I ditA / saM. 21 DI jJaptaH A. 22 sI 'pita / e'. 23 bI Nau dInta". 24 I ucchRsi'. 25 e bII sita / ja. 26 I 'pita / vA. 27 sI DI vAntA va. 28 I ruSTa ru, 29 sI 'rita / saM. 30 em / AbhyA. Page #803 -------------------------------------------------------------------------- ________________ [hai04.4.81.] dazamaH sargaH / prahRSTonnatakezalomA hRSitArakazaloman / Tosmi hucita na kH| anta ahRSitAgradaMSTraH / atra "haeNpeH' [ 76 ] ityAdinA vA neda // apacitam / iti "apacitaH" [ 77 ] iti nipAtyaM vA / pakSe / apacAyitam // sasraSTha sasarjitha / da~draSTha dadarzitha / saMcaskartha saMcaskaritha / svara / yayArthaM Ayayitha / asvat / zazaktha zekitha / anna "sRjidRzi' [ 78 ] ityAdinA veDsa // tRjiti kim / kiti nityAniTo mA bhUt / zizrayitha // aniTa iti kim // zizrayitha // jahartha / ityatra "RtaH" [ 79] iti neda // tRjnityAniTa ityeva / apaMsasvaritha // atrApi niSedhamicchantyeke / sasvartha // Aritha / vivaritha / sNvivyyith| Aditha / ityatra "R" [80] ityAdineT // yattuSTumAthAdadhimAhitAsthizANeSu saMcaskarimAyudhaM prAk / zuzrotha yattvaM babhRmAdhunA taddhantuM bhavantaM vasamAntakatvam // 65 // 65. prAgyadAyudhaM vayamahitAsthizANeSu / ahitAsthInyeva tejohetutvAcchANA nikaSopalAsteSu / Adadhima saMsthApitavantotha tathA 1 e sI ddhantaM bha. 1 e sI DI mA RSi'. 2 sI I adRSTa'. 3 e bI DI dantA hR'. 4 e I hRSetyA. 5 DI ityatra a. 6 sI m // asra. DIm // sra. 7 e dadRSTa. 8 edegtha yayayi. DI I tha ya . 9 I t / azazaktha. 10 bI ktha zaki. 11 sI kithaH / a. 12 e tRjityA. 13 e degpasva. 14 DI trApITa ni. 15 e 'tra va 30. 16 e degyasAhideg sI DI degyamAhideg. 17 sI DI Su / Ahideg. 18 e degsthAta. Page #804 -------------------------------------------------------------------------- ________________ 796 jyAzrayamahAkAvye [karNarAjaH] saMcaskarima satatavyApAraNenottejitavantazca / yenArayo hatA ityarthaH / ata eva yettuSTuma zlAdhitavantota ervaM ca sarvatra prasiddhatvAdyattvaM zuzrotha janavArtayAzRNostadAyudhamadhunA bhavantaM hantuM vayaM babhRma dhRtavanto yato bhavantaM hentumantakatvaM vayaM vavRmAGgIcakRma // susrotha dudrotha sasartha na tvaM yajaglivAnnaiva ne cocivAnvA / tajjApo jannivadatramujagmivanmamotpazya madaM jaganvAn // 66 // 66. yadyasmAttvaM na susrotha mRtyubhayena nAmUtrayo na dudrothai ne khinno na ca sasartha na kApi naSTa ityarthaH / naiva ca jaglivAnna kSINaharSobhUna cocivAnvA na ca dInavacanAyuktavAn / tvaM zUra ityarthaH / tattasmAjakSuSastvAM prastavato mama jannivadvattakamastramujjagmivattvanmAraNAyodyataM sattvaM pazya / kIhaksan / madaM harSa jaganvAnprAptaH / mama prahAraH zUreSveva tvaM ca zUrastasmAddhRSTaH sanmatprahAraM patantaM pazyetyarthaH / / pocyeti pAdena bhuvaM jaghanvAnsa vaivizuSyaM ka canApi bheje / tadAzuSyaM prati vaividuSyamAJjIculukyazva smaadhilNgnH|| 67 // 67. iti pUrvoktaM procyoktvA bhayotpAdAya kopATopAtpAdena bhuvaM 1 e sI DI I na voci. sI DI na vauci0. 2 sI DI po jigni'. 3 e sarvevi 4 e I zuSkaM ka. 5 I dAtRzu. 6 bI mAjIMccu. 7 sI DI dhimagnaH. 8 e lagna // . 1 sI DI tyoM a. 2 I yatruSTa'. 3 sI DI to ata. 4 e va sa. 5 sI DI ntaM hetuM va0, 6 e vayavavRma. 7 I dhRva'. 8 sI ntaM hetuma. 9 e hantuMma . 10 I na zuzrotha. 11 e yo du. 12 e degtha savi. 13 sI DI na zcinno. 14 DI na na sa. 15 bI poMbhUna co'. I po na co. 16 e 'rthaH / statta. 17 bI I dvAtuka. 18 I vanmA. 19 DI taM saMttvaM, 20 sI n / maMdaha. 21 I nvAtprAptaH. 22 e hAra zU. Page #805 -------------------------------------------------------------------------- ________________ [ hai0 4.4.85.] dazamaH srgH| 797 jaghanvAnhatavAnsa suraH ka canApi kApi sthAne vaivizuSyaM praveza bheje karNasya svadhyAnAcalanena vilakSaH sankApyantarhita ityarthaH / samAdhilagno dhyAnasthazzulukyaMzca karNopi tAdRzuSyaM devadarzanaM karmAJjIyajitavAn / katham / vaividuSyaM lAbhaM prati lakSyIkRtya antarbhUtaNigoMkSiH sakarmakotra / yathA vyanakti padArthAn raviH / devadarzanaM viphalaM na syAditi devadarzanAdAtmanaH phalasiddhiM jJAtavAnityarthaH / / saMcaskarima // sAyanyebhyaH / Adedhima / ityatra "smR" [ 81] ityAdinA-iMdai // srAdivarjanaM kim / sasartha / vavRma / bbhRm| tuSTuma / dudrotha / zuzrothai / susrotha // jakSuSaH // eksvr| ucivAn / jaglivAn / ityatra "ghaseka" [ 82 ] ityAdinA-iT // ujjagmivat / jaganvAn / jannivat / jaghanvAn / vaividuSyam / vaivizuSyam / dIdRzuSyam / atra "gamahana" [ 83 ] ityAdinA veT // iTyaniTi ca dhyaNyekarUpatvAdvikalpapakSepi vidRvizadRzAM vaividuSyamityaughevodAharaNam // AjIt / ityatra "sicojeH" [ 84 ] itIT // lakSmIyaMdhAvItsvaziro nRpaM cAstAvIdasAvIca mudazrupUraiH / vinAyaraMsIhuritaM nyayaMsInmudodanaMsItsavidhebhyayAsIt // 68 // 68. lakSmIH svaziro vyadhAvIdAzcaryakAritaddhairyadarzanAdakampaya1 sIDI nvAnsa'. e vAhatavAnsu su. 2 bI pi sthA. 3 DI ne vi'. 4 I degstha zcalu. 5 sI kyaka. 6I dAtRzu. 7 e sI I lakSIkR. DI lakSAI kR. 8 sI lasuddhiM. DI lazuddhiM. 9 e ddhiM jAta. 10 I ma // zrAdya. 11 e I dhanebhyaH. 12 sI DI dadima. 13 e skramityA. sI skrasityA. I skrazrityA. 14 e degTa / xxx vi. 15 I degtha / jadeg. 16 I japtavAn. 17 sI ghasvAn. 18 e I dAtRzu. 19 e dhyaNyaika. sI DI dhyaNaika. 20 e tyAdevo. Page #806 -------------------------------------------------------------------------- ________________ 798 vyAzrayamahAkAvye [karNarAjaH] tathA nRpaM karNamastAvIca / tathA mudazrupUrairmudA karNadhairyAtizayadarzanotthAnandena yezrupUrAstairasAvIcca snAtA ca / tathA vighnAdanukUlapratikUlAntarAyADhyaraMsInnivRttA / tathA duritaM kaSTaM nyayaMsInyayantrayat / tathA mudA kRtvodanaMsIduzvasIt / tathA savidhe karNasamIpebhyayAsIdabhimukhaM gatAM // vyadhAvIt / asAvIt / astAvIt / ityatra "dhUgsu" [ 45 ] ityAdineT // nyayaMsIt / vyaraMsIt / udanaMsIt / abhyayAsIt / atra "yami" [86] ityAdinA siMca Adirida / eSAM ca sontaH // IzidhvamIzidhva u cedathocedIDidhva IDidhvaMmu mAtaromum / IziSva cedIziSa IDiSe cedIDiva caNDiM svapiSIha kiM tvam // 69 // kiM rodiSi prANihi jakSihi me dharma zvasihyadya hi mA sma rodiiH| tvaM mArtha rodaH sa ca kiM tu jakSyA gIrmA sa rodIca vRthA hyarodat // 70 // vineT sma mAdaH svayazossa vighnairmA sAdardanyopi yadadya lkssmiiH| varaiH susaMskAramamuM pariSkarotItyathAbhASyata vetravatyA // 71 // 71. atha vetravatyA lakSmIpratIhAryA kAbhASyatoktam / kimi1 e dhvanu mA. 2 e ziSU ce'. 3 e Ditha cauM. 4 e degNDi dhvapi. 5 e kiM tvAm // sI kiM vi // kiM. 6 ema zcasidyadya hi. 7 sI DI rodIt. 8 e netpramAdasveya. 9 bI danyaupi. 10 bI sI DI riskaroM'. 1 e vIrava / tadeg. 2 I raimudA. 3 e yAdvAraM. 4 e 'danasI. 5 e pebhyAyA. 6 e sI DI tA // nyA . 7 e sI DI 't / araM. 8e yasi i. 9 bI sic / A. 10 e eso, 11 sI 71 la. 11 Page #807 -------------------------------------------------------------------------- ________________ [hai0. 4.4.87.] dazamaH sargaH / 799 tyAha / u he mAtaro brAhRyAdyAH sapta mAtRdevatAzcedamuM karNa yUyamI - zidhve pAlayathetyarthaH / tadezidhvaM pAlayaita / atrArthe mamAnujJetyarthaH / atha tathA he mAtaramIDidhye nirvyUDhadhairyAdiguNAvarjitatvatsuSTIDive tadevaM stuta / tathA he caNDi gauri tvaM cedarmumIziSe pAsiM tadeziSva cedIDiSe tadeDiSva kiM kimiti tvamiha karNasya pAlane stavane ca viSaye svapiSi nirudyamIbhavasi / tathA he kSme bhUdevate kiM rodiSi mama bhartA karNAnena duSTasureNa bhakSyate lagna iti zokena kimityazrUNi muJcasi kiM tu prANihi madbhartA vijayamAnostItyujjIva tathA jakSihi svabharturabhyudayadarzanena hasa / tathA he dharma hi sphuTamadya mA sma rodI: kiM 'tuM zvasihi tathA he artha tvaM mA smarodaH kiMtu jaikSyA hasa tathA gIH sarasvatyadya mA sma rodIca hi nizcitaM vRthA 99 12 34) 15 nirarthakaM gIH pUrvamarodIt / tathA he vighne vighnavinAyakAsya karNasya vinnaiH kRtvA svayazo mA smAdo mA~ vinAzayaH / atropasargA akiMcitkaratvAttatvAza eva kariSyantIti bhAvaH / tathAnyopi yakSarAkSasAdirapyasya vighnaiH svaisyAyazo mA smAdadyadyasmAddhetoH susaMskAraM sthiravAsanamamuM karNa lakSmIradya dherai: prasAdadAnaiH pariSkarotyalaMkarotIti // 25 IziSe / Izidhve / IziSva / Izidhvam / IDiSe / IDi / I / 1 28 IDidhvam / atra "IzIGa : " [ 87 ] ityAdineT // 1 ero brahmAdyAH. 2 sI brAhmAdyAH. 3 e yatItrA sI DI 'yatetyatrA'. 4 bI vAstu . 5 etsutaDivaM. 6 e munIzi. 7 e si ca cezIva. 8 sI DI 'dezISva. 9 sI DI ' lanasta'. 10 bI tu svasi 11 e mA. 12 e roha kiM. 13 e jakSA hasA ta 14 bI 'rodatta / ta. 15 bI neT vi. 16 bImA sma. 17 DI 'zaya / a. 18 e rgA kiM. 19 e vyatIti. 20 e vistaiH sva. 21 e bI svayaM. 22 e smAnadya. bI smAdAdya sI DI 'smAdadyasmA'. 23 e 'lakSmIra'. 24 e vacaiH pra. 25 bI sI DI 'riska'. 26 e Isidhva. 27 DIm / IDiSe IDidhve / IDiSva / IDidhvam / a. 28 ezI i. 1 Page #808 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [karNarAjaH ] rodiSi / svapiSi / prANihi' / zvasihi / jakSihi / ityantra "rutpaJcai" [88 ] ityAdinA iT // aya iti kim | jaikSyAH || - mA sma rodIt / mA sma rodIH / ityatra " disyorIT " [ 89 ] itIT // di syoriti kim / prANihi // disAhacaryAsi stanyA eva / tena rodiSi // mAsmAdat / mAsmAdaH / arodat / mA sma rodaH / atra "adazcAda" [90] ityaT // saMskAram / pariska (Ska ? ) roti / ityatra "saM" [ 91 ] ityAdinA ssada || devI smitajyotirupaskRtenopaskurvatI dyAmanupaskRtaM tam / nRpaM prasannA rabhasAdupaskurvANAnupaskAramidaM babhASe || 72 // 800 90 1 72. devI lakSmIranupaskAraM vAkyAdhyAhArarahitaM yathA syAdevamidaM vakSyamANaM babhASe / kIdRksatI / prasannAta evAnupaskRtaM rAgadveSAdivikArarahitaM taM nRpaM karNaM rabhasAdautsukyenopaskurvANA putralAbhavareNa vizeSayantI / ata evaM smitajyotirupaskRtena smirtesya prasAdodbhavahasitasya jyotiSAM kAntInAmupaskRtena samudAyena kRtvA dyAM vyomopaskurvatyalaMkurvatI // dyAmupaskurvatI / jyotirupaskRtane / tamupaskurvANA / anupaskRtam / anupaskAram / atra "upAd" [ 92 ] ityAdinA sT // 1 e DI 'parva'. 2 bhasmAdu 1 ehi / svasi 2 evyaca. 5 e rodIt / i. 6 e 'tisAMstasyA e. "skAra / pa 9 e devIM la 10 e 12 bI sI DI va smi. 13 DI 'tasya. "paskA". 16 sInA smaT 3 eAmu 4 ebhASeH // 4 bI jakSyA // . 3 sI DI 'caka i. 7 e sI 'pi // sA smA, 8 bI 'raM vyAkyA'. 11 etsukono. 14e 'tasma pra 15 sI 17 esa i // tu. Page #809 -------------------------------------------------------------------------- ________________ [ hai0 4.4.95.] dazamaH srgH| 801 tuSTAsmyupaskIrya lunAmi tegha mA bhUtpatiskIrNamataH paraM te / yadapyupaskIrNamihopasargastaiste tapaH pratyuta dIpitaM hi // 73 // ___73. he rAjannasmyahaM tuSTA satI te tavAghaM kaSTamupaskIrya vikSipya lunAmi / atazcAtosmAdinAtparaM pazcAtte pratiskIrNaM hiMsAnubandhI vineTakRto vikSepo mA bhUt / yadapyupasagaivineTatopadravakartRtamupaskIrNa hiMsAnubandhI vikSepa iha sthAnebhUttena parIkSAnirvAhazANabhUtenopaskIaina tairupasa~gaiH kartRbhirhi sphuTaM pratyuta vizeSeNa te tapo dIpitamujavAlitam // upaskIrya lunAmi / ityatra "kiro lavane" [ 93 ] iti ssada // pratiskIrNam / upaskIrNam / atra "pratezca vadhe" [ 94 ] iti' ssaT // apaskirante zvakaviSkirIkSANaH kSetrapAlAcyutazaMkarANAm / prastumpati svargigavIM ca vatso yatrAstu tatrApyahatA tavAjJA // 74 // ___74. tatrApi svargepi tavAjJAhatA matprasAdAdaskhalitAstu / yatra svarge kSetrapAlAcyutazaMkarANAm / ajJAtaH zvA zvakaH kukkuraH / vikiraH pkssii| arthAdgaruDotra / ukSA vRSabhaiH / dvandve te vAhanAnyapaskirante vikSipantIti sAmAnyArthaH / vizeSastvayam / zvA AzrayArthI san vilikhya bhasma vikSipati / viSkirI bhakSyArthI san vilikhyAva 1 DI paskArya. 2 sI teSamA. 3 e vikaro . sI DI viskaroM'. 4 DI degm / prAstu. 1 e vAyaM ka. 2 e smAdvinA. 3 e yadipyu. 4 sI vighnaMkRto. DI vinakRto. 5 e karNika. 6 e sI skINi hiM. 7 e sagaiMka'. 8 e pratyata. 9sI DI nAti / i.10sI tiSkIrNa / u..11sI ti sadda // a. 12e kukaraH. sI kukkuraH. DI kurkuraH. 13 e degbhaH / thIdete. 14 eparikara'. 15 e degmAnyarthaH. 16 e degliSyati sma. sI liSya bha. 17 bI viSkaro. 18 e sI DI bhakSArthI. 101 Page #810 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ karNarAjaH ] 3 skaraM vikSipati / ukSA hRSTaH san vilikhya taTaM vikSipati tathA yatra ca vatsaH svargirgavIM kAmadhenuM prastumpatyuttuNDayati / payaHpAnAyodha AghAtapUrvaM leDhItyarthaH // prastumpatirgaurapi mAstu dezaH prastumpako nandatu taidya vatsa | / mAsizca muJcAdya samAdhimudrAmumbhAmi yattenyadabhIpsitaM vA // 75 // 802 75. he vatsa putra te gaurapi dhenurapi vRSopi vA prakRSTastumpati - hiMsA yasya sa prastupatirmAstu / tathA tava dezazca pragatastumposmAt kaci prastumpakaH paracakropadravAdirahitaH sannandatu / ata evAdya samAdhimudrAM yoganirodhaM mA siJca mA vardhayetyarthaH / kiM tu muJca / vA yadvA yattenyatsvargepyaskhalitAjJAbhavanAderapIta radabhIpsitaM samAdhimudrAyA amokSaliGgenAbhilaSitamasti tadapyumbhAmi pUrayAmi // / zumbhannadRmphansudhayeva tRmphangumphanu hArAnvacanairajambhaH / Arambharandhonmuditotha lakSmIM sa reghuSImArabhateti notum // 76 // 99 76. athaivaMbhaNanAnantaraM sa karNo reghuSIM saMsiddhAM phaladAnonmukhImityarthaH / lakSmImiti vakSyamANarItyA notuM stotumArabhata / kIdRksan / ajambho maithunarahito brahmacArItyarthaH / ata evArambharandhonmu I * 1 etigora. 2 e stumyako 3 e te va DI tehya va 4 DI tRphangu0. 5 DI nairaMja .. 6e dhomuditoya . 7 nam 1 bI vikSapa. 2 e 'ti viSkiro bhakSArthI sanvilikhyAvaskaraM vikSipati u. 3 bI vikSapa 4 e sI 'gavI kA. 5 DI 'kRSTA stu. 6 e 'stuntirmA 7 vI "gata: stu.. 8 e rahi: sa. 9 erodha mA 10 e laSata. 11 evabha 12 entarasaMsa. 13 e vakSmamA 14 e nottuM sto. 15 DI ' bhat / kI. Page #811 -------------------------------------------------------------------------- ________________ [ hai0 4.4.95. ] dazamaH sargaH / 803 ditaH kAryasya saMsiddhyA hRSTota eva cAhamphaMstapodhyAnAdinA klizyamAnota eva ca zumbhaJ zobhamAnota eva ca sudhayA tRmphannivAta evaM ca vacanaiH kRtvA hArAniva rAjJotihRSTatvena vacasAM smitasitatvAtsusaMbaddhatvAcca muktAkalApAniva gumphan granan // Arebha AlambhyapazUna nAlambhayanpuro yaH karuNAM labhantIm / tvAmacituM tena yazAMsi lambhaM lambhaM vibholambhyupalambhyasiddhi: // 77 // 77. he vibho svAmini yastvAmacitumArebhe / kIdRksan / purastAttatvAprata AlambhyapazUnvadhyAMzchAgAdipazUnanAlambhayannahiMsan / yataH kiMbhUtAM tvAm / karuNAM labhantIM prApnuvatIm / tena puMsA kartrA yazAMsi lambhaM lambhamupalambhyasiddhiH prazasya kAryaniSpattiralambhi prAptA // 16 asUpalambhAM matimatra lAbhaM lAbhaM taivAlAbhi padArcanaM yaiH prAlambhi nAtmA hi kaliM pralambhaM pralambhamebhiH sazivopalambhaiH 1106 11 78. yairnarairasUpalambhAM duHprA (duSprApAM marti jJAnaM lAbhaM lAbhamatra jagati tava padanirmalAbhi / sajJAnairyaistvatpAdapUjA prAtetyarthaH / e 1e Ambhapa. 2 bI lambhapa. 3 e 'ciMtaM te. tabAlA 6 e pralimbhaM. 7 bI labhaM pra. 8e pralimbha 4 DI bhaMnavA 5 e 1 DI ditokki. 2 e tRphanni 3 bI vA tRpyaMnnivAta. 4 sI DI va va 5 e canaiH. 6 DI 'saMbaMddha N. 7e mukkAka. 8 e bI sI I grathan. 9e tathA . 10 bI 'lambhapa. 11 va 12 bI zUnvaMdhyAM 13 I 'bhatI prA. 14 bI vantIm. 15 e bI sI DI 'labhyasi 16 bI nippatti 0. 17 DI 'raMsU. 18 sI lAbhama. 19 sI DI 'ti nava. 20 e dArthana. 21 e lApi / sa. 22 I tyartha / e0. Page #812 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [karNarAjaH] bhineraiH kaliM pApayugaM pralambhaM pralambhamabhIkSNaM vaJcayitvA hi sphuTamAtmA na prAlambhi paramapuruSArthamokSaprApaNena na vaJcitaH / kiMbhUtaiH / sazivopalambhaiH paramAtmadarzanayuktaiH / te paramajJAnina: santaH siddhA ityarthaH // apaskirante zvakaviSkirIkSANaH / atra "apAt" [95] ityAdinA sstt|| vikira / ityatra "vI viSkiro vA" [96] iti vA ssa~da nipAtyaH // prastumpati vatsaH svargigavIm / atra "prAt" [97] ityAdinA ssaT // anye tu prAtparasya tumpatizabdasya gavyabhidheye ssaDAdiH syAt / prastuMmpatiauH / tumpatidhAtostu ssaT na syAditi manyante // eke tu prAttumpateH kapItyArabhante / kapi hiMsAyAM kaparyAye vA kapi samAsAnta iti ca vyAcakSate / prastumpati vatsaH svargigavIm / dugdhakSAraNAyodhasi hinastItyarthaH / prastumpakaH // nandatu / ityatra "uditaH" [ 98 ] ityAdinA nontaH // muJca / siJca / tRmphan / adRmphan / gumphan / zumbhan / umbhAmi / ityatra "mucAdi' [99] ityAdinA nontaH // ajambhaH / atra "jabhaH svare" [ 100 ] iti nontaH // randha / ityatra "radha" [10] ityAdinA nontaH // iTi tu parokSAyAM redhuSIm / atra nasya luk // Arambha / ityatra "rabha" [102] ityAdinA naH // aparokSAzavIti kim / Arebhe / Arabhata // 22 23 1 DI rapuSA. 2 I degktaiH / pa. 3 I degviSkaro. 4 bI apItyA. 5 e inA. 6 e sI DI kiro. 7 e ssadbhipA. 8 e svagiMga. DI svargaga'. 9 e stupati. 10 I tigauH / tu. 11 e tossa. 12 sI DIstu na. 13 bI rambhe / ka. 14 e kanyaryA . sI katyA. I kabhyaryA. 15 sI DI ti vyA. 16 e vatstAsva. 17 DI ntaH // muMJca. 18 e tRphat / adeg 19 e ubhAtya. sI DI umbhan / i. 20 e atajabhasva. 21 DI kSAyA re. 22 e redhuMSI . 23 e sI DI pI / aM. 24 enaH // svapa'. Page #813 -------------------------------------------------------------------------- ________________ [ hai. 4.4.108] dazamaH srgH| 805 anAlambhayan / ityatra "labhaH" [ 103] iti naH // labheH parasmaipadasyApyabhidhAnAllabhaintImiti kecit // Alambhya / ityatre "AGo yi" [104] iti naH // upalambhya / ityatra "upAtstutau" [105] iti nH|| alAbhi almbhi| lAbhaM lAbham laimbhaM lambham / ityatra "jikhNamorvA"[106] iti vA naH // khala / asUpalambhAm / ghaJ / uplaimbhaiH||ji|praalmbhi| pralambhaM pralambham / atra "upasargAt" [ 107 ] ityAdinA naH // abhaktibhAjAM tvamihAtidurlambhatotidurlambha RtaM bravImi / bhaktAtmanAM cAtisulambhatotisulambha RddhyAspadamasyajasram // 79 // 79. he prabho ahamRtaM satyaM bravImi / kiM tadityAha / iha bhuvyabhaktibhAjAmabhaktAnAM tvamatidurlambhatopyatizayaduHprA(duSprA)pyAdapi vastunotidurlammA tI RddhyAspadamaNimAdimaharbInAM sthAnamasi tvaM bhaktAtmanAM cAtisulambhatopyatisulaimbhA // khala / atisulambhataH / atidurlambhataH // ghaJ / atisulmmaa| atidurlmbhaa| ityatra "sudurvyaH" [ 108 ] iti naH // 1 e jAM tami'. 2 e RbhaM bravIsi / bha. 3 bI sumbhaMto'. 4 e labha R. 1 DI syAmi . 2 bI dhAnnAla'. 3 e bhantaH / mi. 4 bI DI lambha / i'. 5 sI degtra upA. 6 bI lambha / i', 7 e pAsutau. 8 I naH // lA". 9 e lAbha lAbha la'. 10 bI labhaM labham / . 11 e itratya likhNa. 12 e "mbhAH // . sI DI mbhA // . 13 sI DI upAladeg. 14 DI lambhaH / / 15 e lambhiH / pra. 16 bI mbhi / ruNam / pra. 17 sI DI tyAnA. 18 I mi / kita. 19 e ta ityAha / duha bhu. 20 e degktirAjAmAbha. 21 I thAspadeg. 22 e sI DI labhA // . 23 e durlabhya i. Page #814 -------------------------------------------------------------------------- ________________ 806 vyAzrayamahAkAvye [ karNarAjaH ] naMSTrIM ca meDIM ca yadAmbudhau tvAM sraSTApi naiM draSTumalaM tadA hi / dRSTaM nisRSTaM jagatopi dausthyaM spaSTuM vimaSTI tava kaH kalAM tat // 80 // 3 80. sraSTApyAstAmanyo jano brahmApi yadA nAlaM na samarthobhUt / kiM krtum| tvAM draSTum / kiMbhUtAM satIm / naMSTrIM ca RSizApena jagato nazyantIM ca / tathAmbudhau maGkIM ca majjantIM ca / tadA hi sphuTaM jagatopi sakalavizvasyApi nisRSTaM svAbhAvikaM dausthyaM dAridryaM dRSTam / abdhimathanAtpUrvaM kila durvAsomuninAtyAdareNa dattAyAM santAnakarpu - SpamAlAyAmindreNairAvaNakumbhasthele kSepeNAvajJAtAyAM kruddhena zopo datto yathA lakSmIgaNaivamavajJeti niHzrIkaM jagadbhUyAditi / tato lakSmIrabdhau tathA nilInA~ yathA sraSTApi na draSTuM zakitA jargecAtiduHsthamAsIditi purANam / tattasmAttava kailI mAhAtmyaM spaSTuM jJAtuM ko vimarza vimRzati / ahaM lakSmI mAhAtmyaM jJAsyAmIti cintAmapi na kopi karotItyarthaH // spaSTAstramASTa RtaM ca zAstraM saptA girInvArinidhIMzca sapta / astvagnicidvA yajamAna audAsInyaM bhavatyA yadi tanmudhaitat // 81 // 19 23 24 81. atraM dhanopArjanArthaM cApAdi zastraM spaSTa svavidyAnaipuNena 1 sI I naMSTrI ca. 2 bI maGI ca. 3 bI na dRSTu. 4 e tathA hi. 5 sIDI spaSTastra. 6 I zca sraptA 1. 7 e 'dvAjayamA . 1. I hyAdi ya. DII jIM ma. 5 8e santAna 9 12 e lakSmIMga. 16 bI lAM mahA. 20 bI 'nAyeM cA 23 sI puSpena. 2 sI DI 'laM sadeg. 3 e sI DI 'STrIM Rdeg 4 e. sI bI caM draSTa. 6 e dRSTA azvima '. 7I sAmu. 10 sI DI 'sthalakSe. 14 gatvAti, 15 I "smAtte ka. bI puSkamA 11 e zApAda. 13 e 'nA kha 17 I 'tmyaM spraSTuM jJA. 18 e bI spaSTuM jJA. 19 emI ci. 21 sI spraSTAH stvavi 22 bISTAtravi . DI I 'TAstravi DI puNyena. 24 I na gRhI Page #815 -------------------------------------------------------------------------- ________________ dazana [ hai0 4.4.115.] dazamaH srgH| grahItA narostu / RtaM satyaM zAstraM zabdazAstrAdyAmraSTA ca yathAvasthitAvigamena vicArayitA vA narostu / udyamitvAdrIina rohaNAdizailAn saptA vA gantA vA narostu / vArinidhInsatA ca gantA vAstu / yajamAnonicidvA dhanavRddhihetuyAgasya kArayitA vAstu / paraM yadi bhavatyA audAsInyamupekSAnArAdhitatvenAspraSTA(STrA)diSu cennAnukUlAsItyarthaH / tattathaitadasvasparzanAdi mudhA viphalam // naMSTrIm / atra "nazo dhuTi" [109] iti naH // maDIm / anna "masjeH saH" [110 ] iti sasya naH // sraSTA / draSTum / atra "aH sRji" [111] ityAdinA-aH / akitIti kim / nisRSTam / dRSTam // spraSTA spaSTuMm / AmraSTA vimI / saptA saptI / ityatra "spRza' [112 ] ityAdinI vA-aH // agnicit / ityatra "hastrasya" [ 113] ityAdinI tontaH // yajamAnaH / atra "ato ma Ane" [ 114 ] iti maH // audAsInyam / atra "AsInaH" [ 115] ityausInazabdo nipAtyaH // vacaH sudhAmudgirati nvakIrNa mukhaM ca pUrtenduruciM jihIrSu / popUryate kaustubhatAM nakhazrIH ziSTaH karau khardumapallavatvam // 42 // 1 e kIrNa mu. 2 e ca mUteM. 3 e ruci ji. . 1 sI zAdyA . 2 e dazabdazA. 3 bI. thAsthi. 4 e sI dhInsuptA". 5 e nAsvaspra. 6 sI straspRSTA . 7 bI ttadaita. I ttadaitattada. 8 e thaidatadasvaspa". 9 e degdi sudhA. 10 I degTi naH. 11 bI masje za iti zasya. 12 e sje: za i. 13 e ti zasya maH // . 14 e sI DI naH / / spraSTA. 15 e atI. 16 sI DIm / sa. 17 I m / draSTa. 18 sI DI tra dRza0.19 bI nA a:. 20 sI nA notaH // ya. DI nA nontaH, 21 bI tyAzIna. Page #816 -------------------------------------------------------------------------- ________________ 808 vyAzrayamahAkAvye [karNarAjaH] iyaM viziSTAziSadalavAse tavAryazIH kAmagavItvamAzIH / akrUtamakSmApitapAdametadgajendrayAnaM didivatprayAtam // 83 // kiM krUyyate vA viniSevyase tvaM sahodaraiH kIrtitasevanairnu / mAM praNiste ghanaghAtyavighno dAnIya eSopi janastavAhI // 8 // 82-84. he abjavAse lakSmi akIrNa saMbaddhaM te vacastuSTAsmItyAdigIrAhlAdakatvAtsudhauM nvamRtamivodgirati kSarati tathA te mukhaM pUrtenduruciM paripUrNacandralakSmI jihIrSu pUrNendutulyaM mukhamityarthaH / tathA nakhazrIratyAraktatvAdiguNaiH kaustubhatA kaustubhamaNitvAtmanaH popUryatetyartha poSayati / tathA karau mArdavAdiguNaiH svardumapallavatvaM pArijAtakizalayatAM svasya ziSTo vadataH / tathAryAnpuNyavataH zAsti vaktayAyazIH / puNyapAtreSu bhavantItyarthaH / iyaM pratyakSA viziSTA sAdhitavizeSakAryAzIrastu tatrApyahatA tavAjJetyAdinoktapUrva maGgalazaMsanaM kAmagavItvaM sarvakAryasAdhakatvAtsvasya kAmadhenutAmaziSadavocat / tathaitatpratyakSamataM niHzabdamakSmApitapAdamakampitAMhi prayAtaM matsamIpebhigamanaM kartR gajendrayAnamairAvaNagati didivajitavat / vA yadvA kiM nUyyate vacaH sudhAmudritItyAdi kimityucyte| upamAnopameyatoktyA yadvacanAdeH sakAzAdbhedo mayoktaH soyukta evetyarthaH / yato nu zaGke kIrtitasevanairvacanAdivyAjena jJApitasevaiH sahodaraiH sudhAdibhireva sAkSAttvaM sevyase sarvasahodareSatkRSTatvAdAzrIyase / na tu te sudhAditulyaM vacanAdi kiMcidastItyarthaH / sudhendukaustubhasvardumapallavakAmadhenu__ 1 sI DI tathArya. 2 e vineSe'. 3 bI Nistai gha. 4 I hI // a. 1 e kIrNa saM. 2 e degmIdi. 3 e dhAM tRma I dhAM tvamR. 4 I vodgara. 5 e te sukhaM. 6 e sI lakSmI ji. 7 I mAtmAnaH. 8 DI vAhate ta. 9 bI pUrvamadeg, 10 I GgalaM. 11 DI vanjita. 12 e sI DI do nayo'. 13 e dire. Page #817 -------------------------------------------------------------------------- ________________ [hai0 4.4.122.] dazamaH sargaH / 809 gajendrA abdherutpannatvAlakSmyA: sahodarA iti / atazcaiSopi mallakSaNo janastavAhI mUI praNista cumbati namatItyarthaH / yetaH kIdRk / ghanailohaghanairghAtyA hantuM zakyA vinA niSputratvAdyantarAyA yasya saH kRcchrottAryavighna ityarthaH / tathA dIyate yasmai sa dAnIyaH prasAdadAnayogyaH // akIrNam // Diti / girati / atraM "RtAM kitI" [116] itIra // bahuvacanaM lAkSaNikasyApi parigrahArtham / jihIrSu // pUrta / popUryate / atra "oSThyAdur" [ 117 ] ityur // aGi / aziSat // kiti vyaJjane / ziSTaH / viziSTA / ityatra "IsAsaH" [118] ityAdinA-Is // aaryshiiH| atra "kvau" [119] itIs // AzIH / atra "AGaH" [120 ] itIs // akSmApita / anUtam / didivat / ityatrai "TavoH" [121] ityAdinA yavayorlak // yavarjanaM ki / kyya te / viniSevyase // vyaJjana iti kim / sevnaiH|| kIrtita / ityatra "kRtaH kIrtiH" [ 122 ] iti kI // ghoDazaH pAdaH samAptaH 1 I abdharu. 2 e lakSmyA sau. sI lakSmA sau. 3 I o paNiM. 4 e degste yuvati. bI degste spRzati na0. 5 e yatA kI'. 6 e sI degnIya pra. 7 e Na // Gi. 8 e giriti. 9 e degtra RtAntitI. 10 sI tIra / ba0. 11 DI r / ba. 12 e tIrA / ba. 13 I baluva. 14 I jijihI . 15 I tam / po. 16 DI yatte / a. 17 e t / nviti. 18 bI degne / viziSTA / ziSTaH / i0. 19 sI DI izAsa:. I i. sA. 20 e din I. 21 I im // AryasI / a. 22 siit| dideg. 23 e degtra dyoH i. 24 e degm / nakkayya. 25 e "tra kRtaH. 26 e bI sI I kIrta // . DI kIrtta / . 27 sI SoDaH pA. 28 sI pAdasa. 29 I degdaH // . 102 Page #818 -------------------------------------------------------------------------- ________________ 810 vyAzrayamahAkAvye [karNarAjaH ] dhanardhAtya / ityatra "AtumaH" [ ] ityAdinA pratyayaH kRt // atyAdiriti kim / praNiste // dAnIyaH / atra "bahulam" [ 2 ] ityuktAdarthAdanyatrApi kRt // tvanandanasyAsya purApi mAtarna nyUnamahazchiduresti kiMcit / yatkRSTapacyAnnamayI dharitrI bhidelimaM bhaGguradhairyamAram // 85 // 85. he ahaMzchidure pApacchedike mAtastvannandanasya mallakSaNasya purApi sAkSAttvadAzIrdAnAtpUrvamapi na kiMcinyUnamasti / yadyasmAttvaprasAdapratApamAtrAdapi pRthvI kRSTapacyAni kRSTe svayaM paMkvAnyannAni prAcuryeNa prAdhAnyena vA yasyAM "assin" [7.3.2] iti mayaTi kRSTapacyAnamayyasti / tathAramarisamUho bhaGguradhairya svayaMvizIryamANadhairyamata eva bhidelimaM svayameva vidIryamANamAste / / nandanasya / ityatra "kartari" [3] iti kartari kRt // bhaGgura / chidure / bhidelimam / kRSTapacya / ityatra "vyApye" [4] ityAdinA ghurakelimau pratyayau kRSTapacyazabdazca karmakartari syuH // 12 13 1 e hastidu. sI hasthidu. 2 e pazcAnna. 3 bI bhidili'. 4 e "lisura. 1 DIpustake samAse-'dhanadhAtya ityatra kArakaM kRteti samAsaH'. 2e ghAta / ha'. 3 e dinAH pra. 4 bI tyAderi . 5 DI pustake samAse-'praNista ityatra kRtsaMjJAyAM nisanikSeti NatvavikalpaH syAtsa tu na. 6 bI hacchidu. sI hasthidu. 7 bI pratApaprasA. sI prasmAtvatprasA. 8 e degyaM nya. 9 sI DI pavyAnya. 10 e svarya vi0. 11 sI DI Namasti // . 12 sI tarI ka. 13 e degririti. bI degri kRt i. 14 e sI DI dura / mi. 15 e degbdasya ka. 16 sIri sphu // . DI risphuH // . Page #819 -------------------------------------------------------------------------- ________________ [ hai05.1.5.] dazamaH srgH| 811 dhatsejayaM rucyamavyathyabhavye vAstavyA cenmesi citte tadAnIm / janyaM ramyaM sUnunA janyaramyApAtyAplAvyasphAtinApAtyamajhe // 86 // 86. avyathyeSu muniSu bhavyA rakSakatvena pradhAnA yadvAvyadhyA nirbhayA ca sA bhavyA ca he avyathyabhavye lakSmi cettvaM rucyaM manojJamajaryamAryasaMgataM dhatse tathA cenme citte vAstavyA vasanyasi bhavasi tadAnIM sUnunA janyamutpattavyaM tathAGke mamotsaGge pAtyaM patanIyaM ramyaM ca kUrcAkarSaNAdinA krIDanIyaM ca / kiMbhUtena satA / janyA jAyamAnA ramyA manoharApAtyAgacchantyAplAvyocchalantI sphAtivRddhiryasya tena tvatprasAdAtputrasyotpattivRddhizca stAdityarthaH / zAli~nI chandaH // gAndhAragaryajanageyayazobhirAplA vyAzena vatsa bhavatastanayena bhavyam / lakSmIriti pravacanIya toktyupasthA nIyA jagatpravacanIyaguNA tirobhUt / / 87 // 87. lakSmIstirobhUt / kIdRzI / RtoktayaH satyavacanAnyupasthAnIyAArAdhikA yasyAH saa| yadvA RtoktibhirupasthAnIyArAdhyA / tathA jagatAM pravacanIyAH kIrtanIyA guNA yasyAH sA / tathA pravacanIyA vadantI satI / kimityAha / he vatsa bhavatastanayena bhvymutpttvym| 1 bI tsejayaM ru. 2 e vyasaraphA. 3 sI sphATinA. 4 e yayana'. 5 e degbhisaplAvyAzaina. 6 e degyeyena. 7 sI Rtyoktyu'. 1 e kakSo pra. 2 bI gate dha. 3 e tathIke samo. 4 sI mAnyA ra. 5 e sya-va. 6 e bI tivRddhi'. 7 e zca tAdi. 8 elinI cha'. Page #820 -------------------------------------------------------------------------- ________________ 812 vyAzrayamahAkAvye [karNarAjaH ] kIdRzA / gAndhArasya tRtIyagrAmasya geyo gAtA yo jano devalokastenaiva gAndhArasya geyatvAttena geyAni yAni yazAMsi taiH kRtvAplAvyAzena pUraNIyadikeneti // ajayam / iti "saMgatejaryam" [5] iti nipAtyam // rucyam / avyathya / vaastvyaa| ete "rucya" [ 6 ] ityAdinA kartari nipAyAH // bhavye / geya / janya / remya / aapaaty| [A ?]plAvya / ityete "bhavya'' [7] ityAdinA kartari vA nipAtyAH // pakSe / tanayena bhavyam / janageya / sUnunA janyam / ramyam / ApAtyam / AplAvyAzena // pravacanIyopasthAnIyAzabdau "pravacanIyAdayaH" [8] iti kartari vA nipAtyau // pakSe / pravacanIyaguNA // tatpuruSe / RtoktyupasthAnIyA / vasantatilakA chandaH // AzliSTairdayitAM nabhodhizayitaiH khaM yAnamadhyAsitailakSmI zazvadanUSitairmudamupArudaistvarAmAsthitaiH / puSpakSepamiSottadAmarajanairArUDhaharSoM nRpaH kiM zliSTaH kimupAsitodhizayitaH kiM vAtha vaanuussitH||88|| 88. tadA lakSmyA varapradAnakAla ArUDha Azrito harSo yena sa ArUDhaharSo nRpaH karNaH puMSpakSepamiSAtkusumavarSavyAjAdaimaraiH kiM zliSTo 1 bI zasvada. 2 e pAstadA'. 3 e ponnRpaH. 4 e pAzito. 1 bI sI DI ni yadeg. 2 bI DI dikene'. 3 e DI I stavya / e. 4 e degtyAH // savye. 5 e ramyA / pA. 6 bI ri ni. 7 sI DIna va. 8 sI DI sthApanI. 9 e ponnRpaH. 10 bI pupphakSe. 11 e degdanaraiH. Page #821 -------------------------------------------------------------------------- ________________ [ hai0 5.1.9.] dazamaH srgH| 813 mitrairiva snehAtirekAdAliGgitaH / kiM vopAsito bAndhavairiva sadA samIpAvasthAnena sevitaH / kiM vAdhizayitaH paricitalokairiva sukhavArtAlApenAzritaH / atha vAnUSitaH preSyairivonugamanAdinAnusRtaH / kiMbhUtairdayitAmAzliSTaiH sabhArityarthaH / tathA nabhodhizayitairAzritaistathA svaM yAnaM vimAnamadhyAsitaistathA lakSmI zrIdevIM zazvadanUSitairarnusRtaistathAmudamupArUDhairAzritaistathA tvarAmautsukyamAsthitairAzritaiH // zArdUlavikrIDitaM chandaH // avibhaktacittaiH sujanairupasthito jnniivijaatairvnujiirnnklmssH| sa vijAta uA pravibhakta unnati na taponujIrNaH prakRto na ca smayam // 89 // 89. sa karNaH sujanaiH purapradhAnalokairupasthito vardhApanakasUcakavastrAApaDhaukanenAzritaH / kiMbhUtaiH / sadbhiH / jananIvijAtairnu / ekamAtrA prasUtairiva sahodarairivAvibhaktacittaimithobhinnamanobhiH / yataH kIhak saH / uAmunnatimabhyudayaM vibhakto vibhAgena sthApitavAn / ITaikuMta ityAha / yata unnatiM putralAbhavararUpamabhyudayaM vijAtaH prasUtaH / IdRzopi kuta ityAha / yato nu jIrNa lakSmIprasAdena kSayaM nItaM kalmaSaM 16 1 e na visma. 1 e vAbhUSi. 2 e degvAmuga. 3 bI nuzritaH. sI DI nudhRtaH. 4 e tAgAzli0. 5 e zriyitaitathA. 6 e numRtai. bI nuzrita'. 7 e sI DI NaH svaja. 8 edegnInujA. 9 e degmAtronna. 10 e rvyApunna. 11 sI degn / ikrutadeg. e Ikruta. 12 bI dRkkuta. 13 e bhaputralAbhava. 14 e sI jAta pra. 15 e yaM kalmaSaM nipu . 16 sI SaM nipu. Page #822 -------------------------------------------------------------------------- ________________ 814 byAzrayamahAkAvye [ karNarAjaH niHpu(niSpu)tratvarUpaM pApaM yena saH / IdRzopi kuta ityAha / yatastapo nAnujIrNaH sAtvikatvAttapaH prApya na kSINastathA mahApuruSatvAtsmayaM lakSmIsAkSAtkaraNodgavaM na prakRto na kartumArabdhavAn / yopi tapo nAnujIrNaH smayaM ca na prakRtota evAnujIrNakalmaSo nipApo muniH syAtsopi sujanaistapaHprabhAvAnnivartitavairatvAja nIvijAtairivAvibhaktacittaiH sadbhiH sevyata unnatiM prabhAvanAM vijAta: sannutimurtyA vibhajatItyukti: / / sudantaM chandaH / syau rajau ge: sudantam / / prakRtotsavaiH sonugato mudaM gatairamRtaM nu pItairvinipIta IkSaNaiH / rucirAsitaH kuJjarapRSTha AsitaH sadanaM prayAtobhyanuyAtavAsavaH // 9 // 90. sa karNaH sadanaM rAjabhavanaM pryaatH| kIksan / mudaM gataihaSTairataH prakRtaH kartumArabdha utsavo nagarazobhAdimaho yaistaiH paurairanugatastathAmRtaM nu pItaiH svasvAmidarzanAnandena sudhAM pItairivekSaNairvinipItaH saharSa dRSTastathA kuJjarapRSTha AsitaH sthitastathA ruciramAsitamAsanabandho yasya sota 'evaabhynuyaatvaasvonukRtendrH|| AzliSTairdayitAm nRpaH zliSTaH / nabhodhizayitaiH nRpodhizayitaH / tvarAmAsthitaiH upasthitaH sH| yAnamadhyAsitaiH nRpa upAsitaH / lakSmImenUSitaiH 1 e vaiH sAnu. 1 e NaH syatvi. 2 e NAdUrva. 3 e yoti tadeg. 4 e jIrNaHka. 5 e namaivi. 6e bhAvinA jA. 7 e natamu. 8 e ktiH / muda. 9 e ga: muda. 10 e karNa sa. 11 bI rata eva prakRtaH praka. 12 bI dimaho. 13 e hodaya. 14 bI taiH susvA. 15 e nAtidena mudhAM. 16 e hagha dR. 17 e eDAnu. 18 sI DI degvAnu. 19 e degzayaiH nR. 20 bI yitaH nR'. 21 e degyitaiH / nRpodhizayitA / tva. 22 e degmabhUSi. Page #823 -------------------------------------------------------------------------- ________________ [hai0 5.1.11.] dazamaH srgH| 815 nRponUSitaH / unnatiM vijAtaH jananIvijAtaiH / mudamupArUDhaH aaruuddhhrssH| tapo nAnujIrNaH anujIrNakalmaSaH / unnatiM pravibhaktaH avibhaktacittaiH / atra "zliSa" [ 9 ] ityAdinA kartari vA taH // smayaM na prakRtaH prakRtotsavaiH / atra "Arambhe"[10] iti kartari vA ktH|| gatyartha / mudaM gataiH sonugataH / sadanaM prayAtaH abhyanuyAtavAsavaH // akarmaka / AsitaH rucirAsitaH // piba / amRtaM pItaiH sa vinipItaH / atra "gatyartha" [11] ityAdinA to vA kartari // // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddha hemacandrAbhidhAnazabdAnuzAsanavyAzrayavRttau dazamaH sargaH // 1 sI DI liSya i. 2 e sI ri ktaH. 3 bI tyarthaH / mu. 4 e gatai so . 5 e atyanu. 6 bI sita / ru. 7 bI pIta / . 8 e 'tariH / / Page #824 -------------------------------------------------------------------------- ________________ Page #825 -------------------------------------------------------------------------- ________________ BOMBAY SANSKRIT & PRAKRIT SERIES. Edited under the superintendence of Prof. V. S. Ghate, M. A. and Dr. S. K. Belvalkar, M. A., Ph. D. Apastambiya Dharmasutra, Part I., with Critical Notes and Index and various Readings of the Hiranyakes'i-Dharmasutra, by Dr. G. Buhler (B. S. S. No. 44) wr 1 4 Part II., containing extracts from Haradatta's Commentary called Ujjvala, by Dr. G. Buhler (B. S. S. No. 50) 1 2 Atharvana Upanishads and Commentaries, by Col. G. A. Jacob. (B. S. S. No. 40)-Under revision. Bhatti-Kavya with Mallinatha's Commentry, Vol. I., by R. B. K. P. Trivedi, B. A. (B, S. S. No. 56) 9 Vol. II., by R. B. K. P. Tridevi, B. A. (B. S. S. No. 57) Concordance to the Principal Upanishads and Bhagavadgita, by Col. G. A. Jacob (B. S. S. No. 39 )... Das'akumaracharita of Dandin, Part I., with Critical Notes, 0 6 0 etc., by Dr. G. Buhler (B. S. S. No. 10)-Under revision. 23 ww 29 31 23 440 *** *** ... *** *** Part II., by Dr. P. Peterson (B. S. S. No. 42)--Under revision. ... ... Des'inamamala Part I., Text and Critical Notes, by Prof. Pischel and Dr. G. Buhler (B. S. S. No. 17) *** Rs. a. 1 6 *** Ekavali of Vidyadhara, with the Commentary, Tarala, of Mallinatha, and Critical Notes, etc., by R. B. K. P. Trivedi, B. A. (B. S. S. No. 63) .... 14 0 Gaudavaho, by Vakpati, by S. P. Pandit, M. A. (B. S. S. No. 34) 103 3 C 4 0 0 8 1 0 Page #826 -------------------------------------------------------------------------- ________________ Hand-book to Rigveda Part I., by Dr. P. Peterson, (B. S. S. No. 41) Part II., by Dr. P. Peterson (B. S. S. 19 ... No. 43) Harshacharita, by Dr. A. A. Fuhrer (B. S. S. No. 66) Hitopades'a of Narayana, by Dr. P. Peterson (B. S. S. No. ... 33) 13 39 ... "" ... 800 ... 2 *** ... Hymns from the Rigveda, 3rd edn., by Dr. P. Peterson and S. R. Bhandarkar, M. A. (B. S. S. No. 36) Hymns from the Rigveda (Second Selection), by Dr. P. Peterson (B. S. S. No. 58) Kadambari, Vol. I. (Text), by Dr. P. Peterson (B. S. S. No. 24) ... ... *** ... ... ... ... ... ... ... Vol. II. (Introduction and Notes ), by Dr. P. Peterson (B. S. S. No. 24) Kirti-Kaumudi, by A. V. Kathavate, B. A. (B. S. S. No. 25) ... -Copy-right restored to the Editor Kumarapala-Charita, by S. P. Pandit, M. A. (B. S. S. No. 60) 8 8 Mrichchhakatika with two Commentaries and various Read ings, by N. B. Godbole, B. A. (B. S. S. No. 52) Malavikagnimitra, by S. P. Pandit, M. A. (B. S. S. No. 6), 2nd edition. Under revision Malati-Madhava, with Critical Notes, etc., by Sir Dr. R. G. Bhandarkar (B. S. S. No. 15), 2nd edition Mahabhashya of Patanjali, Vol. I., ... ... ... Parts I., II and III, (together), 2nd edition, by Dr. F. Kielhorn (B. S. S. Nos. 18-20) Vol. II., Parts I., II. and III. (together), 2nd edition, by Dr. F. Kielhorn (B. S. S. Nos. 21, 22 and 26) Vol. III, Parts I., II. and III. (together), 2nd edn., by Do. (B. S. S. Nos. 28-30)... Mudrarakshasa, with the Commentary of Dhundiraja, by K. T. Telang, M. A. (B. S. S. No. 27)-Copy-right restored to the Editor ... ... ... Rs. 8. ... 9.0 1 8 2 8 2 0 0 14 2 4 4 0 20 4 8 3 8 2 2 4 4 4 8 9 0 9 0 Page #827 -------------------------------------------------------------------------- ________________ ... 1 10 . Rs. a. Mahanarayana Upanishad, by Col. G. A. Jacab (B. S. S. No. 35) ... ... ... ... ... ... ... 07 Naishkarmyasiddhi, with the Chandrika of Joanottama, by Col. G. A. Jacob (B. S. S. No. 38), 2nd Edn. ... ... 2 8 Navasahasankacharita, Part I., by Vamanashastri Islampur kar (B. S. S. No. 53) ... ... ... ... Niti and Vairagya S'atakas, with Notes and extracts from two Commentaries, by K. T. Telang, M. A. (B. S. S. No. 11)-Copyright restored to the Editor ... ... Nyayakos'a, by Mahimahopadhaya Bhimacharya Zalkikar (B. S. S. No. 49 ) ... ... ... ... ... to Pafchatantra, Book I., with Notes, by Dr. F. Kielhorn (B. S. S. No. 4)... ... ... ... Books II. and III., with Notes, by Dr. G. Buhler (B. S. S. No. 3) ... ... Books IV. & V., with Notes by, Dr. G. Buhler (B. S. S. No. 1)... ... ... ... 04 Paras'ara Smriti, Vol. I., Part I., by Vamanshastri Islampur kar ( B. S. S. No. 47 ) ... ... 2 2 Vol. I., Part II., by Do. (B. S. S. No. 48) 20 , Vol. II., Part I., by Do. (B. S. S. No. 59) 4 0 Vol. II., Part II., by Do. (B. S. S. No. 64) 5 0 , Vol. III., Part I., by Do. (B. S. S. No. 67) 4 0 Paribhashendus'ekhara, Part I., Text and various Readings, by Dr. F. Kielhorn (B. S. S. No. 2) 08 Part II.. Translation and Notes, by Do. (Paribhashas 1-37 ), (B. S. S. No. 7) 0 8 Part II., Translation and Notes, by Do. (Paribhashas 38 to 69), (B. S. S. No. 9) O 8 Part II., Translation and Notes, by Do. (Paribhashas 70 to 122) (B. S. S. No. 12) 0 8 Patanjala Su trani, with the Scholium of Vyasa and Vachas pati's Commentary, by Mahamahopadhyaya Rajaram Shastri Bodas ( B. S. S. No. 46 ) Under revision. ... 1 10 Prataparudrayas'obhushana of Vidyanatha, by R. B. K. P. Trivedi, B. A. (B. S. S. No. 65) ... ... ... 11 0 Raghuvams'a, Part I. (Cantos i-vi), with Mallinatha's Com mentary and Notes, by S. P. Pandit, M. A. (B. S. S. No.5) ... ... ... . . s ... 18 Page #828 -------------------------------------------------------------------------- ________________ " ... 18 . ... 3 Rs. Raghuvama'a, Part II. (Cantos vii-xiii), with Mallinatba's Commentary and Notes, by S. P. Pandit, M. A. (B. S. S. No. 8) ... ... ... O 12 Part III. (Cantos xiv-xix), with Mallina tha's Commentary and Notes, by Do. (B. S. S. No. 13)... ... ... ... ... ... 0 8 Rajatarangini, Vol. I., by Pandit Durgaprasad ( B. S. S. No. 45) ... Vol. II., by Do. (B. S. S. No. 51)... ... 14 Vol. III.. by Dr. P. Peterson (B.S.S. No. 54) 1 2 Rekhagaaita, Vol. I., by H. H. Dhruva, B. A. and R. B. K. P. Trivedi, B. A. (B. S. S. No. 61)... ... 120 Do. Vol. II., by Do. Do. (B. S. S. No. 62)... ... 9 S'arngadharapaddhati, Vol. I., by Dr. P. Peterson (B. S. S. No. 37) ... . S'ribhashya. Vol. I., by Vasudeva Shastri Abhyankar. (B. S. S. No. 68). ... ... ... ... ... 11 Subhashitavali of Vallabhadeva, by Dr. P. Peterson (B. S. S. No. 31) ... ... ... ... ... ... 2 8 Tarka-Kaumudi of Laugakshi Bhaskar, by M. N. Dvivedi, B. A. (B. S. S. No. 32)--Copy-right restored to the Editor ... ... ... ... Tarka-Samgraha, with two Commentaries and Notes, by Y. V. Athalye, M. A. (B. S. S. No. 55)... ... Vasishtha Dharmas'astra, by Dr. A. A. Fuhrer (B.S.S. No. 23) 0 8 Vikramarikadevacharita, by Dr. G. Buhler (B. S. S. No. 14 ) -Copy-right restored to the Editor Vikramorvas'iya, with Notes, 3rd edn., by S. P. Pandit, M. A. and B. R. Arte, M. A. (B.S, S. No. 16) ... ... 20 SANSKRIT PUBLICATIONS NOT INCLUDED IN THE BOMBAY SANSKRIT AND PRAKRIT SERIES. Amarakos'a, the Thesarus of Sanskrit Words of Amara Simha with the Commentary of Mahes'vara. Edited by Raghunath Shastri Talekar with Index ... ... ... 0 13 Atharvaveda-Samhita with the Commentary of Sayanacharya. Edited by S. P. Pandit, M. A., Vols. I., II., III., and IV., each at ... ... ... ... ... ... 0 10 Kavyaprakas'a (2nd edition ), edited by Vamanacharya Zalkikar -Under revision Pahlavi.. Vendidad, complete in 2 Volumes ... ... ... ... 5 0