________________
न्याश्रयमहाकाव्ये
[मूलराजः] दातृष्वेकतमस्मादेकतरस्माच देस्रयोः ।
कतमस्मिन्सर्वतमे देशेस्मानाभ्यगायशः ॥ १४१ ॥ १४१. अस्मान्नृपात्सकाशात्सर्वतमेतिशयेन सर्वस्मिन्देशे कतमस्मिन्कस्मिन् यशो नाभ्यगान ययौ । सर्वशब्दोत्र तमप्यसंकुचितवृत्तिस्ततो जगत्रयेप्यस्य यशो विस्तीर्णमित्यर्थः । यतो दातृषु मध्य एकतमस्मादसाधारणात्तथा रूपातिशयेन दस्रयोरश्विनीकुमारयोर्मध्य एकतरस्मादन्यतरस्मात् । दानरूपातिशयेन हि प्रसरति दिशो दिशं यशो नरस्य ।
त्वस्माद्याच्ञापराविन्द्रोपेन्द्रौ दानैकशालिनः ।
नेमस्मायपि कल्पेते नास्य हेतुं गुणवतम् ॥ १४२ ॥ १४२. गुणत्वतं हेतुम् । त्वच्छब्दः समुच्चयार्थः । शौयौदार्यादिगुणसमूहेन हेतुनेन्द्रोपेन्द्रौ शक्रविष्णू अस्य राज्ञो नेमस्मायपि खण्डायाप्यर्थाद्गुणशकलायापि न कॅल्पेते नालं भवतः । यतो दानेनैकेनाद्वितीयेन न तु याच्या शालते शोभत इत्येवंशीलो यस्तस्य । प्रभूतगुणैरपीन्द्रोपेन्द्रौ दानैकशालिनोस्य गुणांशमात्रस्यापि तुल्यौ न भवत इत्यर्थः । यतस्त्वस्मादन्यस्माद्याच्यापरौ याचकौ । इन्द्रो हि बलिष्ठे बलिदैत्येप्रभवन् विष्णुं बलिंबन्धं ययाचे विष्णुश्च बलिं त्रिपदीमिति । याच्यायां च सर्वे गुणा भंसन्ते । उक्तं च ।
देहीति वचनं श्रुत्वा देहस्थाः पञ्च देवताः । नश्यन्ति तत्क्षणादेव श्रीहीधीधृतिकीर्तयः ॥ १ ॥
१ ए दश्रयोः ।. २ बी कल्प्येते.
१ सी स्मि य". एफ स्मिन्कतरस्मि'. २ बी शोदशय. 'शो नृपस्य. ४ बी कल्प्येते. ५ ए बी डी लिवधं य. सी ६षी चेति वि. ७ बी सी डी यां स.
३ सी डी लिवन्ध य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org