SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २६८ व्याश्रयमहाकाव्ये [मूलराजः] नामिनः । वपुषम् । सैन्येषु । सिषिचुः । असेविष्ट ॥ अन्तस्थायाः । वाएं । उद्गीर्षु । पुपूर्षवः ॥ कवर्गात् । दिक्षु । लिलिक्षन् ॥ शिनान्तरेपि । सर्पिःषु । बीपि । अत्र "नाम्यन्तस्था" [१५] इत्यादिना षत्वम् ॥ शिग्रहणेनैव सिद्धे नकारोपादानं नकारस्थानेनैवानुस्वारेण यथा स्यादित्येवमर्थम् । तेन मकारानुस्खारेण न स्यात्। पुस्सु ॥ शिटा नकारेण चान्तर इति प्रत्येकं वाक्यपरिसमाप्तेरुभयव्यवधाने न स्यात् । निस्से ॥ अग्निष्टुतः पथि ज्योतिष्टोमायुष्टोमवेदिनः। अग्निष्टोमविदो वन्याः सैन्यमैक्षन्त तापसाः॥ १०२ ॥ १०२, वन्या वनवासिनस्तापसाः पथि सैन्यं कौतुकादैक्षन्त। किंभूताः । ज्योतिषो ज्योतिषे वा स्तोमो यागो ज्योतिष्टोम एवमायुष्टोमश्व तेजोवृद्ध्यर्थमायुर्वृद्ध्यर्थं च क्रियमाणौ यागभेदौ तद्वेदिनः । यद्वा । ज्योतिषां ज्ञानानां स्तोमः संतानस्तेनायुष्टोमवेदिनो जीवितसंतानज्ञास्तथामिष्टोमोग्निस्तुतिप्रधानः प्रथमो यागस्तद्वेदिनः । एतेन ज्ञानितोक्ता । तथा यागाग्निकारिकादिकारित्वेनाग्निं स्तुवन्त्यग्निष्टुतः । एतेन क्रियानिष्ठत्वोक्तिः ॥ अग्निष्टुतः । इत्यत्र “समासेनेः स्तुतः" [१६] इति षत्वम् ॥ ज्योतिष्टोम। आयुष्टोम। अग्निष्टोम। इत्यत्र "ज्योतिः" [१७] इत्यादिना पः॥ मातृष्वसृपितृष्वस्रोवियुग्ग्राम्याको रुदन् । अतिमातुःष्वसृपितुःष्वनाश्वासि चमूस्त्रिया ॥ १०३ ॥ १०३. मातृष्वमृपितृष्वस्रोर्जननीभगिनीजनकभगिन्योर्वियुग्वियुतोत एव रुदन् ग्राम्या कश्वमूस्त्रियाश्वासि मधुरालापादिना१ ए बी डी पिवुः । अं. २ वी पुंसु । शि. ३ सीन. ४ ए यास्वासि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy