SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ [है० २.४.३८.] चतुर्थः सर्गः । ३३९ नभसि कबरपुच्छय आशुचियः शरपुच्छयो न्वहिभिःसुपर्णपक्ष्यः गोपुच्छी तां च शशंसुः समरक्रीती राजिनंन्दनेन ॥ ६३ ॥ ६३. नभसि व्योम्नि वर्तमानाश्चियः शम्बलीति प्रसिद्धाः शकुनयो गोरिव पुच्छं यस्यास्तां गोपुच्छी गोपुच्छाकृतिपृष्ठानीका तां ग्राहारिसत्कां च शशंसुः । कीदृशीम् । राजिनन्दनेन मूलराजेन काशु शीघ्रं समरेण क्रीयते स्म या ताम् । एतां चमू मूलराजो रणेन हैनिष्यतीति रक्तपिशितेच्छासूचकेन नभोवस्थानेन सूचयामासुरित्यर्थः । किंर्भूताः । कबरं कर्बुरं कुटिलं वा पुच्छं यासा तास्तथाहिभिर्भक्षणार्थ गृहीतैः सर्पः कृत्वा शरः पुच्छे यास ता: शरपुच्छयो नु । तथा सुपर्णो गरुडस्तत्पक्षाविव स्वर्णवर्णों पक्षौ यासां ताः ॥ अपलिमयः पलिताः । अनसिन्यः [क्की] असिता । इत्यत्र "क्तः” [३०] इत्यादिना वा ङीस्तस्य कादेशश्च ॥ सुकेश्यः सुकेशा। इत्यत्र "असहनञ्'[३८] इत्यादिना वा डीः ॥ असहनविद्यमानपूर्वपदादिति किम् । सहकेशाः । अकेशाः । विद्यमानकेशाः ॥ अक्रोडादिभ्य इति किम् । तोयदृतिकोडाः ॥ अविकारोद्वं मूर्त प्राणिस्थं स्वाङ्गमुच्यते । च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ॥ इति च स्वाङ्गम् ॥ अविकार इति किम् । अपशोफाः ॥ अद्वमिति किम् विकफाः ॥ मूर्तमिति किम् । सुवेगाः ॥ प्राणिस्थमिति किम् । दीर्घमुखायां १ ए बी सी डी क्रीन्ती रा. २ ए सी नन्दिने ॥. १ ए सी गोच्छीं. २ सी डी तिपुच्छानी ३ डी हरिष्य. ४ ए सी डी भूता क. ५ ए सी डी °सां ता श. ६ बी नयः । अप. ७ ए सी डी वा ङीः । सु. ८ सी केश्यत्य. ९ सी क्रोडा ॥. १० ए सी च्युचं त प्रा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy