________________
[है०३.१.१२६. ]
पञ्चमः सर्गः ।
द्विरिवोत्पत्योत्त्य यथा मैनाक: सपक्षत्वेनोत्पतत्येवं दुर्धरत्वाद्द्वजाद्भूमौ निपत्येत्यर्थः । कथं बबन्ध । आक्रन्दिनौ रुदन्तौ ग्राहारेः श्वश्रूश्वशुरौ
यत्र तद्यथा स्यात् ॥
श्वशुरयोः श्वश्रूश्वशुरम् । इत्यत्र “श्वशुरः श्वश्रूभ्यां वा " [१२३] इति वा र्श्वशुरस्य शेषः ॥
गाग्य वात्स्यौ तुष्टुवरिन्द्रौ च ब्राह्मणाविव । इन्द्रेन्द्राण्यो रिपौ बद्धे तमुपेन्द्रं बलाविव ॥ १०४ ॥
१०४. इन्द्रेन्द्राण्यो रिपौ ग्राहारौ बलाविव बलिदैत्य इव बद्धे तं मूलराजमुपेन्द्रमिव विष्णुमिव तुष्टुवतुः । कौ कावित्याह । गार्ग्यव गार्ग्यायणच गाग्य वात्सी च वात्स्यायनश्च वात्स्यौ । तथेन्द्रौ चेन्द्रेन्द्राण्यौ । किंवत् । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणाविव भट्टभट्टि - न्याविवेत्यर्थः ॥
८
1
गाग्यौ । इत्यत्र “वृद्धो यूनां " [ १२४ ] इत्यादिना वृद्धशेषः ॥
वात्स्यौ । इत्यत्र “स्त्री पुंबच्च” [१२५ ] इति वृद्धस्त्रियाः शेषः । पुंवच्चेयं
स्यात् ॥
ब्राह्मणौ । इत्यत्र “पुरुषः स्त्रिया” [ १२६ ] इति पुरुषशेषः ॥ तन्मात्रभेद इत्येव । इन्द्रेन्द्राण्योः । अत्र धवयोगलक्षणोर्थभेदः । अन्ये तु तन्मात्रभेददिधिके प्रकृतिभेद एवैकशेषं नेच्छन्ति । अर्थभेदे विच्छन्त्येव । इन्द्रौ ॥
१ ए सी 'नाकस. ● श्वसुर ५ बी श्वसुरः किंव ब्रा. डी किंच ब्रा. ११ डी दाधि,
४१९
Jain Education International
२ ए सी डी ६ बी श्वसुर ०. ९ ए सी
सुरौ ३ बी श्वसुर . ४ एसी७ ए सी मूलं रा ८ एसी शेषं पुं. १० ए सी 'त्र धुव
For Private & Personal Use Only
www.jainelibrary.org