________________
[है० ३.१.६८. ]
पञ्चमः सर्गः ।
३९७
विनायक ८ प्रलाप ९ पिशाच १० अन्त्यंज ११ योनिज १२ भूत १३ अपस्मार १४ ब्रह्मराक्षस १५ क्षत्रराक्षस १६ वैश्यराक्षस १७ शुद्रराक्षसाख्या १८ नारायणीसंहितायामुक्ता अष्टादशैव भूतजातयः प्रसिद्धाः । अयं त्वेकोनविंशतितमं भूतमिव । भूत एव हीदृशः स्यात् । भूतशब्द: पुंक्कीबः ॥
तेनात्येकान्नपञ्चाशन्मरुता कुन्त उद्धृतः । यूपदाविव युद्यज्ञेभाच्छ्रीसुखयशोहितः ॥ ६२ ॥
६२. युयज्ञे रणयागे यूपदाविव यूपाय यज्ञकीलकाय काष्ठैमिव यज्ञस्तम्भ इव तेन ग्राहारिणोद्धृतः कुन्तोभात् । यतः श्रिये जयलक्ष्म्यै सुखः सुखकारी यो यशोहितो जयोत्थकीर्तयेनुकूलः स तथा । यूपदावपि यागकारयितुः श्रीर्मुखं यशोहितं च स्यात् । कीदृशा तेन । अत्येकान्नपञ्चाशन्मरुता । एकान्नपञ्चाशन्मरुतो भौमप्रवहादीने कोनपञ्चाशद्वायून् गणदेवता अतिक्रान्तेनैकोनपञ्चाशद्वायुभ्योप्यधिकबलेनेत्यर्थः ॥
अर्धचतस्रः । इत्यत्र “चतस्रार्धम् " [ ६६ ] इति तत्पुरुषः ॥
1
1
[ऊनार्थ |] वीर्योनाः । भीविकलः ॥ पूर्वाद्य । मासपूर्वैः । मासावरैः । इत्यत्र “ऊनार्थ” [६७] इत्यादिना तत्पुरुषः ॥
कर्तृ । अरिवान्त || करण । अस्त्रभिन्न । पादहारकः । इत्यत्र " कारकं कृता " [ ६८ ] इति तत्पुरुषः ॥ बहुलाधिकारात्स्तुतिनिन्दार्थतायां प्रायेण कृत्यैः समासः । कर्तृ । काकपेया असृनदीः । एवं नाम पूर्णा इत्यर्थः ॥ बाष्पच्छेद्यवत् । एवं नाम मृदूनीत्यर्थः ॥ अन्यत्रापि । घनघात्यान् ॥
करण ।
१ डी .
९ बी न्त्यजः ११ यो. २ ए डी क्षमा १८ ना. सी क्षस १८ ना. ३ बी g इव. ४ ए सी डी कुम्भोभा° ५ ए सी डी सुखका 'सुख'. ७ ए सी कात्स्तु ८ बी 'रास्तुति ९ बी 'त्याम् ॥ ए.
६ सी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org