________________
व्याश्रयमहाकाव्ये
[ कर्णराजः ]
1
१००. इह चन्द्रपुरे जयकेशी नाम राजास्ति । कीदृक् । ओजसा प्रतापेन बलेन वा द्विषां प्रोर्णविता छादकोत एव कीर्त्या दिशां प्रोर्णुविता व्यापकोत एव च यं जयकेशिनं रोदसी स्तुतः श्लाघेते वित्तश्च जानीतश्च ॥
कन्या जयति तस्यैषा मयणल्लेति नामतः ।
समीधेस्या न दध्वंसे कान्तिर्निन्ये जगन्मुदम् ॥ १०१ ॥
७१६
१०१. नामतो मयणल्लेति मयैणल्लाख्यैषा चित्रपटस्था तस्य जयकेशिनः कन्या पुत्री जयति सर्वत्रैणादुत्कर्षेणास्ति । यतोस्याः कन्याया: कान्तिः कमनीयता समीधे दिदीपे न दध्वंसे न क्षीणा । अत एवास्याः कान्तिर्जगन्मुदं हर्षं निन्ये प्रापयत् ॥
प्रोर्णुविता । प्रोर्णविता । इत्यत्र “ वोर्णोः " [१९] इतीवा ङिद्वत् ॥ स्तुतः। वित्तः। अत्र “शिदवित्" [२०] इति शिद् ङिद्वत् ॥ अविदिति किम् । जयति ॥
समीधे । निन्ये । अत्र “इन्ध्यसम्" [२१] इत्यादिना परोक्षा किद्वत् ॥ इन्ध्यसंयोगादिति किम् । ध्वंसे ॥
यौवनेनाथ सस्वजे सा विकारैर्न सखजे ।
नष्ट्वा याति स्मराख्यायामास्ते वालिनर्मणि ॥ १०२ ॥ १०२. अथ सा मयणल्ला यौवनेन सस्वज आलिङ्गिता परं
१ एलिम ०.
१ ए ई ह पु. २ ए प्रोर्णवि. ५ एता । इ. ६ ईशिदिति. अन्धस.
९ ए दध्वसो ॥.
Jain Education International
३ ए ययण ४ डी दिहीपे
८ए अत्रेध्यस बी
७ ए शिङद्वित् ॥
For Private & Personal Use Only
www.jainelibrary.org