SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ ওও व्याश्रयमहाकाव्ये [ कर्णराजः] द्धीभवितुमिच्छुना कामाग्निना बिभ्रक्ष्यमाणां दग्धुमिष्यमाणां मां किमिति बिभ्रजिषस्यनङ्गीकारेण 'दग्धुमिच्छसीति । अलजामित्यत्रेतिशब्दो भिन्नक्रमेत्र योज्यः ॥ मानाद्यया जिज्ञपयिष्यसे न वुवूय॑से नापिपतिष्यसे न । ज्ञीप्सुः प्रपित्सुर्विवरीपुरास्तां ध्यातासि चित्ते सिसनिष्वलजः ॥४२॥ ततः सिषावा तितनिष्यमा॑णमुदा मया शुष्कधुनी तितीर्वा । तितस्यतेनुत्तितरीषु चक्षुर्मुधा त्वयीत्येष कया चिदूचे ॥४३॥ ४२. ४३. कयाचिद्देव्या एष कर्ण ऊचे । कथमित्याह । यस्मात्वं यया सुमंगया मानात्सौभाग्याहंकारान्न जिज्ञपयिष्यसे न तोषयितुमिष्यसे न वुवूय॑से याचितुं सेवितुं वा नेयसे न चापिपतिष्यस आगन्तुमपि नेष्यसे । आः खेदे कोपे वा । तां नायिकां सिसनिषुः सेवितुमिच्छरलज्जा यस्य स निर्लज्जोसि त्वं चित्ते ध्याता स्मरसि । कीहक्सन् । तां ज्ञीसुस्तोषयितुमिच्छुः प्रपित्सुर्गन्तुमिच्छर्विवरीषुः सेवितुमिच्छुश्च । ततस्तस्माद्धेतोस्तितनिष्यमाणा त्वद्रूपातिशयदर्शनाद्विस्तारयितुमिष्यमाणा मुद्यया तया । अत एवं रागोल्लासेन सिषास्वा त्वां १ ए वर्षसे. २ डी पुरीस्तां. ३ ए °निष्टल'. ४ ए °माणः मु. ५ई शुष्कधु. ६ ए तीर्था । ति . ७ ए क्षुर्मधान्वयी . ८ डी त्वयात्ये . ९ बी सी डी चे ॥ एष कर्णः क. १ ए °ना विवक्ष्य. २ ई दभ्रमि'. ३ ई °णां कि. ४ ई दमि. ५ बी सी डी ई देव्योचे. ६ ई भया. ७ ए ध्यते न. ८ ए ध्यते न. ९ ए स्य नि. १० ए रप्ति । कीदृक्संज्ञांस्तां झी. ११ ई तां जीप्सु. १२ ए "मित्सु प्र° सी मिच्छवि . १३ ई पिच्छुर्ग. १४ सी डी छुस्तत. १५ बी तत्तस्मा . १६ ए द्रिस्तर. १७ सी डी व च रा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy