________________
[ है० ४.२.२५. ]
अष्टमः सर्गः ।
६६३
3
प्रतिकiयिता । व्यकागि आकगि । कागंकागम् कगंकगम् । आवनयितुः । अवनि अवनि । वानवानम् वनंवनम् । प्रतिजनेयता । अजानि अजनि । जानंजानम् जनजनम् । प्रतिजरयिता । अजारि आजरि । जारंजारम् जरंजरम् । नसयितुं | अक्कासि अक्नसि । क्नासंनासम् नसंक्नसम् । रजयसि मृगान् । एणोराज अरजि । राजराजम् रजरजम् । अत्र " कगेवनू” [२५] इत्यादिना ह्रस्वो जिणम्परे तु णौ वा दीर्घश्च । केचित्तु ष्णसूचोपीच्छन्ति । स्त्रसयन् ॥ अदमि न सुरैर्नो वा दैत्यैरदामि य आहवे स्म दमयति तं दादामं दमंदममोजसा ।
चुलुककुलभूः कामं कामं कामयदामयतमथ निगडं ग्रामंप्रामं य आमिन केनचित् ।। १२४ ॥ १२४. यो हम्मुक आहवे रणे सुरैर्नामि न दमितो नो वा दैत्यैरदामि तं हम्मुकं चुँलुककुलभूर्भीम ओजसा बलेन प्रयोज्यकर्त्रा दामंदामं दमंदममभीक्ष्णं दमयित्वा दमयित्वा दमयति स्म । अथानन्तरं हम्मुकं निगडं शृङ्खलां हि स्फुटं कामंकाममभीक्ष्णं वाञ्छयित्वाकामयदवाञ्छयत्तथा निगडं प्रामंप्रामं प्रापय्य प्रापय्यामयप्रापयद्य हम्मुकः केनचित्केनापि निगडं नामि न प्रापितः || नाचामि नाकामि च केनचिद्या तां सोथ चौलुक्यकुलावतंसः । आचाममा चाममि भाश्व सैन्यान्याचामयत्सेक्षुयवां तदुर्वीम् ॥ १२५॥
१२५. अथ योर्वा केनचित्केनापि खसैन्यपार्श्वान्नाचामि न
१ ई चुलक. २ ए मं ह्य'. ३ ए 'तंस | आ.
१ सी गयता. २ ए बी नयिता. ३ ई °रि अज ४ सी डी 'तृ । आक्का.. ५ ए म् । २°. ६ ई चुलक ७ ए 'भूमी ओ. ८ डी निगंड,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org