________________
तृतीयः सर्गः ।
एकमेवमहोरात्र वर्षे वर्षे विशां पते । दत्तं दानवराज्यस्य आदर्शमिव भूतले ॥ ७ ॥ निरुजश्च जनः सर्वः सर्वोपद्रववर्जितः । कौमुदीकरणाद्राजन् भवतीह महीतले ॥ ८ ॥ यो यादृशेन भावेन तिष्ठत्यस्यां युधिधिर । हर्षदैन्यादिरूपेण तस्य वर्ष प्रयाति हि ॥ ९ ॥ रुदितो रोदते वर्ष हृष्टो वर्ष प्रहृष्यति । भुक्तो भोक्ता भवेद्वर्ष सुस्थः सुस्थो भवेदिति ॥ १० ॥
हितार्थं । प्रजाभ्यः पथ्यं स्तात् राज्ञः पथ्यं स्तात् ॥ सुखार्थ । शं प्रजाभ्यस्तात् शं राज्ञः स्तात् ॥ भद्रार्थ । भद्रं प्रजाभ्यः स्तात् । भद्रं राज्ञः स्तात् । श्रेयः पुत्रेभ्यः स्तात् श्रेयः खुषाणां स्तात् ॥ आयुष्यार्थ । प्रजाभ्य आयुष्यं स्तात् राज्ञ आयुष्यं स्तात् । पुत्रेभ्यश्चिरायुः स्तात् स्नुषाणां चिरायुः स्तात् । क्षेमार्थ । प्रजाभ्यः क्षेमः स्तात् राज्ञः क्षेमः स्तात् पुत्रेभ्यः कुशलं स्तात् स्रुषाणां कुशलं
१०
स्तात् ॥ अर्थार्थ | अर्थः प्रजाभ्यः सिध्यतु अर्थो राज्ञः सिध्यतु । सिद्धिमेत कार्य स्नुषाणां सिद्धिमेतु । इत्यत्र " तद्भद्व" [ ६६ ] चतुर्थी ॥
शरदा किं परिक्रीताः सहस्रायायुतेन वा ।
अलं केल्यै श्रियै शक्ता हंसास्तस्या यदन्वयुः ॥ ३३ ॥
[ है० २.२.६६. ]
Jain Education International
२३१
For Private & Personal Use Only
कार्यं पुत्रेभ्यः
१ ए हंस्यस्त.
१ बी सी डी 'राजस्य २ सी डी तीति म ३ ए 'त्यस्या युधिष्ठिरः । ६. ४ सुस्थसु. ५ए सी तार्थः प्र एफ तार्थे प्र. ६ ए एफ् स्तात् । श्रे ७ ए सी डी क्षेम स्ता. ८ सी स्तात् पु° ९ ए स्तात् । अ पुत्रेभ्यः सिध्यतु राज्ञेोर्थः सिध्यतु अर्थः प्रजाभ्यः सिध्यतु कार्य प्रजाभ्यः षाणां मे इ. ११ ए सी दिवा. १२ डी एफ 'ना च
र्थः
·
1
33
इत्यादिनो वा
१० एफू सिद्धिमेतु कार्य
www.jainelibrary.org