________________
७८२
घ्याश्रयमहाकाव्ये
[कर्णराजः ]
रेष्टा रेषित्री । इत्यत्र “सहलुभ” [ ४६ ] इत्यादिना वेद ॥ कश्चित्तु पठति । अशिभृग्स्तुशुचिवस्तिभ्यस्तकारादौ वेद । अष्टा अशितो। भर्ता भरिता। असंस्तोत्री स्तवित्री । शोक्रीम् शोचिता । वस्वी वसित्री ॥ तथाँ रे-नु-सु. दुभ्योपरोक्षायां वेट् । रोत्री रविता । प्रणोत्री नवितारम् । सोता सविता । अदोत्रीम् दविता ॥
इवन्त । दुयूषुः अदिदेविषुः। ईर्सत् अदिधिषु । बिभ्रेक्ष्यमाणाम् बिभ्रजिषसि । अधिप्सुम् दिदम्भिषो। शिश्रीषसे आशिश्रयिषुम्। युयूषुम् यियविषु । अनूनूंषुः प्रोणुनविष्यमीणा । बुभूर्षुः बिभरिषु । जीप्सुः जिज्ञपयिष्यसे । सिषास्वा सिसनिषु । तितस्यते तितनिष्यमाण । प्रपित्सुः आपिपतिष्यसे । बुवूयॆसे विवरीषुः । ऋदन्त । तितीर्खा अनुत्तितरी । दिदरिद्रीसु। अदिदरिदिषुः । अत्र "इवृध०” [ ४७ ] इत्यादिना वेट् ॥ भरेति शवा निर्देशो यङ्लुपो बिभर्तेश्च निवृत्त्यर्थः । बुभूर्षुः । बिभर्तेरपीच्छन्त्येके । इडभावपक्षे गुणमपि । बिभर्षुः बिभरिषु । तन्मतसंग्रहार्थ कृतगुणस्य भृगो निर्देशस्तेनेडभावपक्षेपि गुणः स्यात् ॥
अरिरिष्यसे । विसिस्मयिष्वा । पिपविष्यमाणः । अञ्जिजिषति ।
२४२५
१बी पिती । इ. २ ए°चिव्यस्ति'. ३ ए ता । सा. ४ बी त्रीम् । शो'. ५ सी डी की शो'. ६ ए शोतिता. ७ ए °था ऋतुषुसु. डी °था अनु. ८ सी रुतुदु'. ९ ए इदं च । दु. १० ए भ्रक्षमाणा बि. ११ बी युयूंषुम् । यियिवि. १२ ए यूए यि. १३ ए नृपुः प्राणु. १४ ए माणो । बु. १५ डी निपुः । ति?. १६ डी माणा प्र. १७ ए ण । प्रेषित्सु आ. १८ सी "पित्सु आ. १९ वुभूय॑ . २० ए सी रीषु । ऋ. २१ ए पु । दद. २२ डी °द्रासुः अ. २३ ए अदद. २४ सी रिद्रषु । अ. २५ ए द्रिषु । अव इ. २६ ए भरति. २७ ए बी सी डी तिशिवा. २८ डी रिपुः। त. २९ डी गोनिदें. ३० सी निदेश'. ३१ ए येषा । पि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org