SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ [है० १.२.१६.] प्रथमः सर्गः 1 स्वैरिस्मराक्षौहिणीनां स्वैरस्त्रीणामभावतः । sta धर्मः सोद्येव तत्रेति वितर्क्यते ॥ १८ ॥ १८. इहैवाणहिलपाटक एव नान्यदेशेषु धर्मोस्तीति तथात्र पत्तनेद्येवाद्यापि कलिकालेपि स स्त्री महासतीत्वादिधर्मप्रधानत्वेन प्रसिद्धस्त्रेता द्वितीययुगमस्तीति च लोकैर्वितते । इतिर्वाक्यसमाप्त्यर्थ उभयत्रापि योज्यः । कुतः । अभावतोभावात् । कासाम् । स्वैरस्त्रीणाम् । स्व आत्मीयेः स्वेच्छाकृत ईर आसाम् । यद्वा । स्वेनात्मना नै तु श्वशुराद्यनुज्ञयेरन्ति ईरते वा विचरन्ति "नाम्युपान्त्य " [ ५.१.५४ . ] इत्यादिना के स्वैरा याः स्त्रियस्तासां कुलटानाम् । किंभूतानाम् । स्वयमीरितुं शीलमस्य स्वैरी स्वतन्त्रो यः स्मरः कामस्तस्याक्षौहिण्य इव दुःसाध्यानां कामविपक्षाणां मुनीनामपि रूपलावण्य लीलाकटाक्षविक्षेपादिशस्त्रैः साधकत्वात्सेनाविशेषा इवें याः । यद्वा । स्वैरिण्यो याः स्मराक्षौहिण्यस्ता इव याः । तासाम् ॥ १७ 1 I स्वैर । स्वैरि । अक्षौहिणीनाम् । इत्यत्र “स्वैरस्वैरि” [१५] इत्यादिना ऐदौतौ ॥ यदा तु स्वैरिण्यश्च ताः स्मराक्षौहिण्यश्चेति समासस्तदा स्वैरिण्य इत्यत्र "नामग्रहणे लिङ्गविशिष्टस्यापि " [ न्या° सू° १६] ग्रहणमिति न्यायादैत् ॥ अद्येव । इत्यन्त्र “अनियोगे लुगेवे" [ १६ ] इत्यस्य लुक् ॥ नियोगे तु sa धर्मः ॥ नौतुनेत्रा न वृद्धोतुक्रूरा नाभतुलम्पटाः । न दीर्घोष्ठा न ह्रस्वौष्ठा नौष्ठस्थूला इह स्त्रियः ॥ १९ ॥ Jain Education International १९. सुगमः । नवरं नौतुनेत्राः न मार्जारवत्कपिलरौद्राक्ष्यः । न च वृद्धोतुवत्क्रूराशयाः । न च बालौतुवल्लम्पटाः । तथा स्थूलशब्दोत्र गुण १ सी एफ °ति वाक्य २ एफू यस्वे ३ बी सीन व ४ एव । य॰. ५ सी डी स्वैरण्य. ३ For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy