SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ मूलराजः ] धेनुं भव्या धेनुभन्या । इत्यत्र " धेनोर्भव्यायाम्" [११८] इति वा मोन्तः ॥ अन्यदर्थौ । अनन्यार्थ । इत्यत्र " अषष्ठी " [११९] इत्यादिनां वा दोन्तः ॥ अन्यदाशीः । अन्यदाशा । अन्यदास्थितस्वैः । अन्येदास्था । आन्यदुत्सुक्यम् । अनन्यदूती । अन्यद्भागम् । अत्र “आशीराशा " [ १२० ] इत्यादिनों दोन्तः ॥ अन्यदीयम् । अन्य कारके । अत्र “ईयकारके" [ १२१] इति दोन्तः ॥ लाटोथ तयङ्गजहार सर्वव्यग्भिः शरैः सम्यगहीन्द्रसध्यङ् । विष्वेद्यगोजा रथमस्य तिर्यक्चक्रे च देवव्यगिषुः कुमारः ॥ ९२ ॥ ९ ९२. अथ लाटः सर्वद्र्यग्भिः सर्वगैः शरैः कृत्वास्य कुमारस्य रथं सम्यक्सुप्रयुक्तशरं यथा स्यादेवं प्रजहार । कीदृक्सन् । विषुवति विषू: समर्थस्तमञ्चति विष्वक्तमप्यञ्चति गच्छति विष्वद्व्यक् । अतिबलिष्ठेप्यस्खलितमित्यर्थः : । यद्वा । विष्वगित्यव्ययं सर्वतोर्थे । विष्वगभ्यति विष्वक्रयक् सर्ववैिषयमोजो बलं यस्य सोत एवाहीन्द्रसध्यङ् शेषाहिसदृशोत एव च तं कुमारमभ्वति प्रहरणाय गच्छति तद्र्यङ् । तथा देवद्यञ्चः सर्वत्राप्यस्खलितगतित्वाद्देवानप्यश्चन्त इषवो बाणा यस्य स कुमार चामुण्डराजोपि रथं तिर्यक्प्रहारवश्वनाय तिरोगामि यथा स्यादेवं चक्रे मण्डलाकारेण भ्रमयति स्मेत्यर्थः ॥ मा गास्तिर चीनमजीवसि त्वमवीर दुर्गाहुन गेत्युदित्वा । लाटोगतुङ्गः स नखायुधो नु नभ्राट् कुमारं निजघान मुष्ट्या ॥ ९३ ॥ ९३. हे अवीराशूरात एव दुष्टौ रणकर्मकरणाक्षमत्वेन निन्द्यौ १ एसी पूर्व. २ ए सी 'इगो'. ३ डी 'गोजो र. ५ ए सी जीरसि. ४ ञ्चक्रे, ५०२ १ बी 'ना दो. २ ए सी न्यदस्था । ३ ए सी 'ना वोन्तः । ४ ए बी सी 'विति ५ बी 'ध्वथम ६ ए सी 'ति विष्वक्तमप्यञ्चति गं. ७ डी 'विजय' ८ ए सी । ९ ए सी वो माणा. १० एसी स्य कु. ११ ए सी 'कणा'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy