________________
[ है० ४.१.४७.]
अष्टमः सर्गः।
दनाकुलमतिनिश्चिन्तः सन्नुन्नतमनोरथशैलाज्जातु न सनीखंसीति च नात्यर्थं पतति च । चः पूर्ववाक्यार्थापेक्षया समुच्चये । एतेनास्य नीतिशास्त्रोक्तानुसारित्वाहुर्जेयतोक्ता ॥ द्रावनीकसति दिक्षु दनीध्वस्यन्त आपदि पनीपतति स्म । आपनीपदति मत चनीस्कन्दत्यमुष्य कटकेम्बुधिभूपाः॥६०॥
६०. अमुष्य सिन्धुपते: कटके मङ शीघ्रप्रयाणैश्चनीस्कन्दतिच्छलचारित्वेन यियासितदिग्विशेषगोपनाय कुटिलं गच्छति आपनीपदति च कुँटिलमायाति चेतस्ततो भ्राम्यति सतीत्यर्थः । अम्बुधिभूपा द्वीपवासिनृपा द्राक् दिक्षु चनीकसति स्म मा स्मेदमस्मासुच्छलेन पप्तदिति भयेन कुटिलं गच्छन्ति स्म । अत एव दनीध्वस्यन्ते स्म सैन्यादिनात्यर्थं क्षीणाः । अत एव चापदि विपत्तौ पनीपतति स्मात्यर्थं पेतुः । एतेनास्य सैन्ये चलिते महादुर्गस्था अपि भयान सुखेन शेरत इत्युक्तम् ॥ जङ्गमीति च बलैः स बनीभ्रंश्यन्त उच्चशिखराणि गिरीणाम् । जञ्जभत्यहिपतौ परिबम्भञ्जीति जीर्णकमठोपि च पृष्ठम् ।। ६१॥
६१. स सिन्धुप॑तिर्बलैर्जङ्गमीति दिग्जयायच्छलचारित्वात्कुटिलं गच्छति । ततश्च गिरीणामुञ्चशिखराण्युन्नतशृङ्गाणि बनीभेंश्यन्ते चानन्तबलसंमर्दैन गिरीणां कम्प्यमानत्वादत्यर्थमधः पतन्ति • १ ए डी द्राकनी. २ ए सी डी मुख्यक. ३ सी डी स वनी'. ४ बी भ्रस्यन्त. ५ डी बम्भ्रजी. ६ ए बी पृष्टम् .
१ सी ई °श्चितः. २ बी नीअंसी'. ३ ए बी सी ई °ति छल°. ४ सी कुल'. ५ ए बी सी डी पतदि. ६ ए पति वलै०. ७ ए दिग्गया. ८ एडी °णि वनी. ९ सी नीभृश्य. १० बी भ्रस्यन्ते. ११ ए “त्यर्थः म.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org