________________
व्याश्रयमहाकाव्ये
[ भूलराज : ]
पीडासंभावनाश्वखुराघातात् । तैस्तैरित्यत्र वीप्सायां द्विरुक्तिः । वीप्सा चात्र
बहुगुणेनैव ॥
निस्तन्द्रैश्चञ्चलैश्छेकैष्टीकमानैष्टकारिभिः । तैस्तैः । निस्तन्द्रैः । तैस्थद्वैः । इत्यत्र
“चटते” [७] इत्यादिना शषसाः ॥
३६
गायंस्तारं वश्छायां व्रजेश्वारु वधूजनः । दृश्यतेस्को यूनां कुर्वष्टतमं मनः ॥ ४८ ॥
४८. अस्मिन्पुरे वधूजनो यूनामेव ठकरछलेक इव दृश्यते । कीदृक् सन् । तारं तारस्वरं यथा स्यादेवं गायन् विप्रलम्भादिप्रधानगी - तीरुच्चारयंश्छायां रूपलावण्यकान्तिवेषादिकृतशोभां वहन् धारयंश्चारु सलीलं व्रजन्नत एव यूनां तरुणानां मनश्चित्तं टलैति विक्लवीभवति अचि प्रकृष्टे तमपि च टलतमं स्मरातिरेकादतिशयेन निःसत्त्वं कुर्वन् । Shiva asarगोपनार्थ लोकच्छलनार्थं च तारं गायति छायां शिष्टजनोचितां वेषादिशोभां वहति चारु शिष्टजनोचितं गच्छति ततश्वर्णक्षेपादिना लोकrai aat faraiकरोतीति
जानंस्थूत्कसमान्प्राणाँश्वरँष्टङ्कारिकार्मुकः ।
पराँश्छ्यन् भटलोकोस्मिँत्रायकः शरणार्थिनाम् ॥ ४९ ॥
४९. अस्मिन्पुरे भटलोकः शरणार्थिनों प्राणैषिणां त्रायको क्षकोस्ति । एतेनात्रत्यलोकस्य निर्भयत्वोक्तिः । कीदृक् । चरन् गछन् । तथा प्राणांस्थूत्कसमान थूत्कृततुल्यान् थूत्कृतवत्स्वाम्यादिकार्ये परित्याज्याजानन् । एतेन सात्त्विकत्वोक्तिः । तथा टं करोतीत्येवंशीलं टंकारि
१ एफ् 'ते सद्वितीये' इति श ं. २ सी एफ ल इ . ३ एफ् लयति. ४ सी डी एफ रोति ॥ . ५ डी नत्रा. ६ सी डी रक्षाकारको ७ एफ्
'विकोक्तिः । •
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org