________________
[ मूलराज: ]
लौहित्यायन्यपेहि सांशित्यायनि कात्यायिन्ययि त्वरस्व । शाकल्यायन्ययस्व गौकक्ष्यायणि गौकक्ष्यासुतेपसर्प ॥ ७८ ॥ आवट्यापुत्रि तूर्णमावट्यायनि कौरव्यायणि व्रजेति । अनुवनमिह यात्युवाच भीता माण्डूकायन्यासुरायणी च ॥ ७९ ॥
३५०
व्याश्रयमहाकाव्ये
७८,७९. कण्ठ्ये । किं तु । लोहित - संशित-कत - शकल-गोकक्षअवटा ऋषिभेदास्तेषामपत्यानि वृद्धानि स्त्रियो गर्गादित्वाद् [ ६. १. ४२ ] जि लौहित्यायन्यादय ऋषिपुत्र्यो गौकक्ष्यायाः सुर्ती एवमावट्यापुत्री तासां संबोधनानि । अयख गच्छ । अपसर्पापसर । कौरव्यायणि कुरो: क्षत्रियस्यापत्य स्त्रि " कुर्यादेः " [६. १. ९९ ] इति “दुनादि " [६.१.११७] इत्यादिना वा यः । अनुवनं वनस्य समीप इह ग्राहारौ याति सति भीता सती माण्डूकायनी मण्डूकस्य द्विजस्यापत्यं स्त्री “पीला” [६.१. ६८.] इत्यादिनां । आसुरायणी चासुरस्यर्षेरपत्यं स्त्री
८
च बाह्वादित्वाद् [६.१. ३२] इन् । इति पूर्वोक्तमुवाच ॥
लौहित्यायनि । सांशित्यायनि । कात्यायनि । शाकल्यायनि । अन्त्र "लोहितादि" [ ६८ ] इत्यादिना ङीडयन् चान्तः ॥
गौकक्ष्यायण गौर्केक्ष्या । आवव्यायनि आवट्या । अत्र "पावटाद्वा" [ ६९ ] इति वा ङीडयन् चान्तैः ॥
कौरव्याणि । माण्डूकायनी । आसुरायणी । इत्यत्र " कौरव्य ० " [ ७० ] इ
त्यादिना ङीडयन् चान्तः ॥
१ ए सी डी यहि लौ २ ए बी सी डी 'त्यान्या
•
३ ए सी डी या सु. ४ बी 'ता गौकक्ष्यासुता ए. ५ बी डी पत्यं स्त्रि. ६ ए सी वा ङथ: ।.
७ बी 'ण् । असु. ८ एसी दित्यादि
९ डी लोहि. १० ए सी डी १२ डी न्तः ॥ सौतं',
व्यायिनि ।
११ ए सी कक्षा | आ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org