SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ ७६८ घ्याश्रयमहाकाव्ये [कर्णराजः]] नोत्थकूजितैर्भणन्निव । किमित्याह । हे घन चेत्त्वमिहाकाशे नाटिष्यस्तदाहं तृषा कृत्वा विहस्तो भविता व्याकुलो भवन्कथमभविष्यंस्तत्तस्माखेतोस्त्वं चिरं बहुकालमास्स्व तिष्ठेति । यतः पत्रपयोपि वृक्षपर्णात्पतज्जलबिन्दुमात्रमपि मेघोन्मुक्तजलकणभ्रान्त्या लिप्सुः । एतेनास्य तृष्णाधिक्यमुक्तम् ॥ अधिजगे । अत्र "गा' [२६] इत्यादिना गाः ॥ अधिजिगापयिष्यमाणः अध्यापिपयिष्यमाणाम् । अध्यजीगपत् अध्यापिपत् । इत्यत्र “णौ सन्डे वा” [ २७ ] इति वा गाः ॥ अध्यगीष्ट अध्यैष्ट । अध्यगीध्ये अध्यैष्यत । इत्यत्र “वाद्यतनी" [२८] इत्यादिना वा गीड़। अवदन् । अध्यगीष्ट । अध्यगीष्ये । अत्र "अंड् धातोर" [२९] इत्यादिनाअडादिः ॥ अमाडेति किम् । मा मूीत् ॥ निरायन् । अध्यायन् । आसन् । इत्यत्र "एति" [३०] इत्यादिना वृद्धिः ॥ आटीत् । आटिष्यः । आटत् । इत्यत्र "स्वरादेस्तासु" [३१] इति वृद्धिः ॥ अभविष्यम् । भविता । इत्यत्र "स्तादि” [३२] इत्यादिना-इट् ॥ अशित इति किम् । आस्स्व । आस्ते ॥ अत्रोणादेरिति किम् । पत्र । उणादि । विहस्तः ॥ चक्रे धनुष्कम्पितिसंगृहीतीर्जयं ग्रहीतुं शमसंवरीता । शरैर्जगत्पावरिता वरीता प्रीते रतेर्वा वरिता स देवः ॥ २५ ॥ २५. शमसंवरीतेन्द्रियजयस्याच्छादयिता प्रीतेर्वरीता वरो रतेर्वा १ ई धनुःकम्पि. २ सी डी यं गृही. १ई ठेत । य . २ सी अत्र. ३ ए बी °माणम्. ४ डी अधैष्य'. ५ ई भडतो . ६ सी ध्यास. ७ सी डी पत्र । उ॰. ८ सी डी यस्यच्छा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy