________________
[ है० ४.१.११४.] अष्टमः सर्गः।
६५१ पाकनियोगात् । इत्यत्र "तेनिटें" [१११] इत्यादिना चजोः कगौ ॥ तेनिट इति किम् । असंकोचम् । कूजम् ॥
न्यङ्गु । वक्र । उद्ग । मद्गुभिः । मेघ । ओघात् । इत्येते "न्यक्क्' [ ११२ ] इत्यादिना निपात्योः ॥ वञ्चमभिवञ्चति । इत्यत्र “न वञ्चैर्गतौ" [११३ ] इति न कत्वम् ॥ अनुयाजैः । अन्न “यजेर्यज्ञाङ्गे' [ ११४ ] इति नैं गत्वम् ॥ राडहर्षयदवश्यविरेच्यावश्यभञ्ज्यवहकर्मनियोज्यान् । सत्प्रयोज्यनवभोज्यगणेनात्याज्ययाज्यसुभटानुपरिस्थः ॥१०६॥
१०६. राशीम उपरिस्थ उपरि वर्तमानः सन्नत्याज्याः सर्वभृत्यगुणोपेतत्वेनौहेयाः संगतार्हा इत्यर्थः । याज्याश्च सत्कार्या ये सुभटास्तानहर्षयत् । केन कृत्वा । संञ् शोभनोत एव प्रयोज्यो व्यापारयितुं शक्यो नैवो यो भोज्यगणः खण्डखाद्यादिभक्ष्यौघस्तेन । किंभूतान् । अवश्यविरेच्योवश्योदञ्चनीयोवइयभन्ज्यश्च सेतुबन्धेनावश्यं द्विधा कार्यों यो वहस्तस्य कर्म बन्धनक्रिया तत्र नियोज्यान्व्यापारयितुं शक्यान् ॥ न प्रवाच्यगतवाक्यवदापद्वाच्यतां भुजबलेन वहं सः । न्युनजिनियमयन्निति से न्यग्रोधवीरुदवरोधचमूकः ॥ १०७ ॥
१०७. स भीम इत्युक्तप्रकारेण भुजबलेन वहं नियमयन्नियत्रय
१ ए सः । न्यज'. २ सी स निग्रो.
१बी निट्र इ. २ सी °ति किः अ. ३ सी मेघः । ओं. ४ बी त्याः ॥ पञ्च. ५ ए ञ्चगतो. ६ सी न त्व. ७ सी 'नादेयाः, ८ ई ताही इ. ९ सी टाकान. १० सी डी सत् शो'. ११ सी नको भो. १२ डी वो भो'. १३ ई गण ख. १४ ए ई भक्षौष. १५ ई वश्यं भ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org