________________
६५०
व्याश्रयमहाकाव्ये [ भीमराजः] - संवीय । इत्यत्र" वृत्सकृत्" [ १०२ ] इति वृदेकवारमेव ॥ "दीर्घम्" [ १०३ ] इत्यादिना च दीर्घः ॥ अव इति किम् । उतैः ॥ - संजिहीर्षु । जिघांसा । अजिगांस्यत । इत्यत्र "स्वरहन्” [१०४ ] इत्यादिना दीर्घः ॥ तितासैः वितितंसत् । इत्यत्र-तनो वा' [ १०५ ] इति वा दीर्घः ॥ क्रान्त्वा क्रन्त्वा । इत्यत्र "क्रमः क्त्वि वा" [ १०६ ] इति वा दीर्घः ॥ क्विपि । प्रशान् ॥ किति । कान्तैः ॥ ङिति । शंशान्तः । अत्र "अहन्" [ १०७ ] इत्यादिना दीर्घः ॥ अहन्नितिकिम् । वृत्रहणि ॥ कश्चित्त्वाचारकावपि दीर्घत्वमिच्छति । शमिवाचरति शामति ॥ .. प्रश्न । क्वि । उत्पथविद ॥ धुद । पृष्ट । स्योममिः ॥ क्वि । अम्बुभरष्ट्यूः ॥ ध्रुट । स्यूतः । अत्र अनुनासिके च" [१०८] इत्यादिना छवोः शूटौ ॥ सिवेर्यङ्लुपि तु सेप्योति ॥ अन्ये त्वासेषेषीत्येवेच्छन्ति । तन्मतसंग्रहार्थं कृितीत्यनुवर्तनीयं यजादिसूत्रे च च्छग्रहणं कार्यम् ॥
मव् । मोम । मुवः । मूति ॥ अव् । ओम । अनूः। उते ॥ श्रिव् । श्रोम ॥ श्रूः । श्रूति ॥ ज्वर । अजूर्मभिः । सुजूः । जूर्तिः ॥ त्वर । अतूर्मभिः (तूर्मभिः?) परितः । तूर्ति । अत्र "मव्यवि' [ १०९ ] इत्यादिनानोट् ॥
मुर्छ । मोर्म । अमूर्मिः। मूर्तिः ॥ तुबै । तोर्म । अतूः । तूर्णः । अत्र "रा. लुक्" [११० ] इति छवोर्लक् ॥
१ बी ना दी. २ सी तिता सैः. ३ ए ई ः ॥ प्र. ४ ए सी 'शात । अ. डी शान्तैः । अ. ५ सी ः ॥xxत्व. ६ ए °श्चिचाचा. ७ सी 'सेषषी . ८ सी डी मम् । मु. ९ डी मूतिः ॥ १० बी डी ओम् । अं. ११ सीडी सुर्जू । जू. १२ बी डी जूर्ति ।।. १३ ई तूर्तिः ॥ अ. १४ ए सी दिनो. १५ बी मूर्ति ॥ तु. १६. डी तोमम् । अतुः । तू. १७ प छलुक्. १८ डी क् ॥ नि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org