________________
[है० २.२.१०३.]
तृतीयः सर्गः ।
२४९
द्विष्यसाधु । इत्यत्र "अप्रैति'' [१०१] इत्यादिना सप्तमी ॥ अप्रत्यादा. विति किम् । स्वं प्रत्यसाधून ॥
नृपे साधु । इत्यत्र “साधुना" [१०२] इति सप्तमी ॥ अप्रत्यादावित्येव । स्वं प्रति साधून ॥
तत्कायें निपुणान् । स्वामिनि साधून् । इत्यत्र “निपुणेन' [१०३ ] इत्यादिना सप्तमी ॥ अर्चायामिति किम् । मातुनिपुणान् । पितुः साधून ॥ अप्रत्यादावित्येव । प्रतीशं निपुणाः ॥
भृत्यानामधि चौलुक्येध्यद्रिषु क्ष्माभुजां बलम् ।
उपखार्यामिव द्रोणो मिलत्यागाइलेधिकम् ॥ ६५ ॥ ६५. चौलुक्येधि भृत्यानां मूलराजस्येशस्य किंकराणामध्यद्रिषु क्ष्माभुजामीश्येषु पर्वतेषु स्वामिनां राज्ञां बलं सैन्यं बले मूलराजसैन्ये मिलति सत्प्रधिकमर्गलैमागादर्थादेतन्मध्य एव । उपखार्या द्रोण इव । यथा खार्याः षोडशद्रोण्या द्रोणश्चतुराढकी अधिक इत्यर्थः । एतावन्मूलराजबलमामिलद्यावति बहूनामप्यद्रिनृपाणां बलं खार्या द्रोणतुल्यमभूदित्यर्थः ।।
वेणी ध्वनति भेर्यास्त भेयाँ वेणुरपि क्षणात् ।
आसीनेषु द्विजेष्वापुः स्खं भूता एषु च द्विजाः॥६६॥ ६६. वेणुशब्देनात्र वेणूपलक्षितं प्रेक्षणकमभिव्यज्यते । भेरीशब्देन च भेर्युपलक्षितं तूर्यम् । ततो वेणौ वंशोपलक्षिते प्रेक्षणके ध्वनति लयप्रधानं वाद्यमानैर्वेणुवीणादिभिः शब्दायमाने भेरी भेर्युपलक्षितं तूर्य प्रे
१ एफ प्रत्याद्वावित्या. २ सी डी °न् । तत्का. ३ बी लममाद". ४ एफ खार्या षो. ५ एफ द्रोण्यां द्रो'. ६ सी डी ण इव तु. ७ एफ व्यज्यते. ८ सी डी माने वी. ९ एफ मानेभैरी.
३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org