________________
[है० १.४.३७.] प्रथमः सर्गः ।
११३ दिधर्मानुष्ठानविधानेनाह्लादकत्वान्मित्रात्तथोमाभर्तुर्हरस्य नन्तुरेतेन विशेषणत्रयेणातिधार्मिकत्वमुक्तम् । महर्द्धिको धार्मिकश्च न्यायमेव करोति ॥
खि । सख्युरसात् ॥ ति । पत्युरस्मात् ॥ खी ती । सख्युर्बिडौजसः । पत्युर्जयश्रियः । इत्यत्र “खितिखीतीय उर" [३६] इति ङसिङसोरुर् ॥ लन्युः । इत्यत्र "क्तादेशोषि" [२.१.६१] इति नस्यासत्वात्तीरूपत्व उर् ।। नन्तुरस्मात् । भर्तुः । इत्यत्र "ऋतो डर" [३७] इति डर ॥
सुधावसारं वोढारमतिनप्तारमुष्णगोः।
अमुं भूपप्रशास्तारं लब्ध्वा मुमुदिरे प्रजाः ॥ १८६ ॥ १८६. अमुं भूपप्रशास्तारं राजाधिराजं लब्ध्वा प्रजा मुमुदिरे । यतः सुधायाः स्वसा भगिनी लक्ष्मीर्द्वयोरप्येकस्मिन्नब्धावुत्पन्नत्वात्तां वोढारमिव वोढारं सम्यक्प्रजापालनादिना विष्णुतुल्यमतएवोष्णगो रवेर्नप्तारं पौत्रमतिक्रान्तम् । सूर्यस्य पुत्रो मनुस्तस्य पुत्र इक्ष्वाकुः सूर्यस्य पौत्रस्तस्मादपि नीतिप्रजापालनादिनाधिकमित्यर्थः । अथवातिनप्तारमतिशयितं पौत्रं लब्ध्वा । प्रकृष्टपौत्रजन्मनि प्रजा लोका मोदन्ते ॥
शंभोः क्षत्तारमाज्ञायां त्वष्टारमिव कौशले । अमुं होतारः पोतारो नेष्टारस्तुष्टुवुः क्रतौ ॥ १८७ ॥
१८७. होतारः पोतारो नेष्टारश्च ऋत्विग्विशेषाः कतौ यज्ञेमुं नृपं तुष्टुवुः । यतः शंभोर्हरस्याज्ञायां विषये क्षत्तारं प्रतीहारमिव । यथा शंभो
• १ एफू तारो पो.
१ एफ येण धा. २ सी डी कश्च. ३ एफ ढारं स. ४ सी डी पि प्र. ५ एफ °लोको मोदते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org