SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ [ है० ४.४.६९. ] दशमः सर्गः । ध्वान्ताकृतिर्वाढैदृढाचलेन्द्रक्षुब्धाम्बुधिम्लिष्टविरिब्धकण्ठः । 3 स पारिदृढ्यं नु दधन्नृपं स्म दुःखान्त इत्याह समाधिलग्नम् ||५५॥ 1 ५५. स पुमान्समाधिलग्नं ध्यानलीनं नृपमिति वक्ष्यमाणनीत्याह स्मान्नवीत् । कीदृक्सन्ं । ध्वान्ताकृतिः । तथा बाढं भृशं दृढो बली स्थूलो वा योचलेन्द्रो मन्दराद्रिस्तेन क्षुब्धो मथितो योम्बुधिस्तस्येव म्लिष्टमस्पष्टं विरिब्धं स्वरो यस्य स तथा कण्ठो गलो यस्य सः । तथा दुःखान्तो दुष्टचेतास्तथा पारिवृढ्यं नु प्रभुत्वमिव दधत्स्वामीव निःशङ्क इत्यर्थः ॥ फाण्टं नु मिन्नो विदितोसि मिन्नं मम क्रुधा मेदितमीयया च । प्रमेदितव्याज तव प्रमिन्नं वपुः किमत्तुं शक्तिं मर्यां न ॥ ५६ ॥ ५६. प्रमेदितं स्निग्धीकर्तुमारब्धमाश्रितमित्यर्थः । व्याजं तपोजपरूपं छद्मं येन हे प्रमेदितव्याज फाण्टं न्वनायाससाध्यमपितमपि - ष्टमुदकसंपर्कमात्राद्विभक्तरसंमौषधं कषायादि फाण्टं तदिव भिन्नः स्निग्धोत्युपचित इत्यर्थः । असि त्वं मया विदितो दृष्ट इत्यर्थः । अतश्च मिथो विरुद्धाङ्गोपचयतपोध्यानावलोकेन तव मायित्वावगत्या मम क्रुधा कर्त्या मिन्नमुपचितमीयां चाक्षमया च मेदितमतश्च प्रमिन्नमुपचेतुमारब्धं तव वपुत्तुं किं मया न शक्तिं न शक्ष्यते । अत्र "वा हेतुसिद्धौ क्तः " [ ५.३.२ ] इति भविष्यति क्तः । चेन्मम कोपेन मिन्नं तदा त्वद्वपुरेत्तुं शक्ष्यत एवेत्यर्थः ॥ ७८९ 4 १ एवढा २ए विरप्तक'. बी 'विरब्ध' ३ पं स्वदुः ४ डी दुःखान्त. ५ ए नु सिन्नो. ६ ए या त ॥. १ "न् । कन्ता. ५ सी डी 'लोस्य. 'जेन. १० ए 'समोष २ ए थावढं. ३ ए 'तोर्योधि'. ६ सी डी दुःखान्तो. एवं मा. ८ए तज ९ ए ४ ए बी विरब्धं. • ११ए मीर्षया बी 'मीया. १२डी ' या वाक्ष. १३ ए "तुं किं. १४ एशष्यते. डी शक्यते. १५ ए ते । तत्र. १६ ए रत्वं शष्यतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy