________________
[है० २.३.७.] तृतीयः सर्गः ।
२६३ एतेन रूपवत्वमुपलक्षितम् । तथासती गीष्पाशा निन्द्या गीर्यस्यास्तां शुभवादिनीम् । तथा निष्कलङ्कामक्षतशीलां सतीमित्यर्थः । कुष्ठादिकलङ्करहितां वा । तथा ससर्पिष्कां घृतभृतभाजनान्विताम् । यात्रायां हीदृक्स्त्रीरत्नदर्शनं शकुनरत्नम् ॥
दुष्प्रापशकुनान्याविष्पुण्यान्याविष्कृतोद्यमः। निष्पिप्रिये बहिष्पश्यन्स बहिष्कृतदुष्कृतः ॥९२॥ ९२. बहिष्कृतदुष्कृतो निर्धूतपाप: स राजा निष्पिप्रिये भाविजयसिद्धिनिश्चयेन नितरां प्रीतः । कीहक्सन् । आविष्कृतोद्यमः प्रकटितयात्रोत्साहः सन् । दुष्प्रापशकुनानि श्रेष्टत्वादुर्लभानि पूर्वोक्तानि शकुनानि बहिः प्रासाद्वाह्यदेशे पश्यन् । कीशि । आविष्कृतं ज्ञापितं पुण्यं शुभं देवं यैः । वृत्तौ गतार्थत्वात्कृतशब्दलोपः। तान्याविष्पुण्यानि ॥
धनुश्चतुष्करं प्रादुष्कुर्वन्स याँश्चतुष्पथे।
अदौष्पुरुष्यनैष्कुल्यैः प्रादुष्प्रेमार्चितो न कैः ॥ ९३॥ ९३. स राजा चतुष्पथे चतुष्के यान्सन् प्रादुष्कृतं प्रकटितं प्रेमानुरागो यत्र गतार्थत्वात्कृतशब्दलोपे प्रादुष्प्रेम कैर्चित: पुष्पादिढौकनै पूजितः । किंभूतैः । दुष्टौंः पुरुषा दुष्पुरुषास्तेषां भावो दौष्पुरुष्यं दुष्टपौरुषं कुलानिर्गता निष्कुलास्तेषां भावो नैष्कुल्यमकुलीनता द्वन्द्वे ते न स्तो येषां तैः पुरप्रधानैरित्यर्थः । कीहक्सन् । चतुष्करं चतुर्हस्तप्रमाणम् । अत्र प्रमाणान्मात्रटो “द्विगोः संशये च” [७.१.३४३.] इति लोपः । धनुः प्रादुष्कुर्वन् प्रकटयन् ।
१ वी 'दुःकृत. २ डी न्यान्स चतु. ३ वी न्स यांश्च'. सीन्सयान् चतु'.
१ सी पिकां शृ. २ बी विविज. ३ बी टापु. ४ बी क्सः । च. ५ सी तुर्ह .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org