________________
है० ३.३.२५.
सप्तमः सर्गः।
५२१
पमातरो व्यत्यहसन् परस्परमन्योन्यं कर्म व्यत्यपश्यंश्च । स्त्रीणां जातिस्वभावोयं यदा बालक: स्वावस्थाननुरूपां विशिष्टां चेष्टां करोति तदानन्दाश्चर्याभ्यां हसन्ति मिथः पश्यन्ति च ॥
व्यतिक्रिीडे। व्यतिजहे । व्यत्यूहे । अत्र "क्रियाव्यति" [२३] इत्यादिनात्मनेपदम् ॥ अगतिहिंसाशब्दार्थहस इति किम् । व्यतीयुः । व्यत्ययुः । व्यत्यहिनत् । व्यतिजघान । व्यत्युवाद । व्यत्यपाठीत् । व्यत्यहसन् ॥ अनन्योन्यार्थ इति किम् । व्यत्यपश्यन्परस्परम् ॥
चित्ते न्यविशत न्यास्यन्मुदं न्यास्यत विस्मयम् ।
सोपोहत्संशयं राज्ञोपोहतारिमनोरंथान् ॥ १२ ॥ १२. स वल्लभोद्भुतविनयशौर्यादिगुणै राज्ञः पितुश्चित्ते न्यविशेतावसत् । तथा राज्ञश्चित्ते मुदं न्यास्यत्समस्थापयत् । तथा राज्ञश्चित्ते विस्मयं न्यास्यत । तथा राज्ञश्चित्ते संशयं कीÉगयं पुत्रो भविष्यतीति संदेहमपौहच्चिच्छेद । अत एवारिमनोरथांश्चामुण्डराजानन्तरं वयं सुखं स्थास्याम इत्यहिताशा अपौहत । न्यविशत । इत्यत्र "निविशः' [२४] इत्यात्मनेपदम् ॥ न्यास्थत न्यास्यत् । अपौहत अपौहत् । इत्यत्र "उपसर्गादस्योहो वा" [२५] इति वात्मने ॥
१ सी रकान् ॥
१ सी में वित्य'. २ सी स्थानपां. डी स्थानुरू. ३ सी क्रीड । व्य. ४ सी डी व्यत्युहे ।। ५ सी शतोव. ६ सी डी दृग् पु, ७ सी हमारोह. ८ ए सी ई रथाश्चा. ९ ई यं स्था'. १० एन्यवश°. ११ डी निवशः. १२ ए "स्यो वा. १३ ई °नेपदम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org