________________
३६२
ब्याश्रयमहाकाव्ये [मूलराजः] सदृशा । पराक्रमित्वप्रजापालकत्वरूपवत्त्वादिना तुल्येन । अत एव विप्रबन्ध्वो जातिमात्रेण ब्राह्मण्यस्तासामपि सुहृदा पालनया मित्रेण । कीदृग्बलम् । स्फूर्जन्ती स्फुरन्ती सारा स्थिरोत्कृष्टा वा धीयुद्धविधिविषयं परिज्ञानं यस्य तत् । अत एव निश्चितदैत्यबलविनाशनेन ब्रह्मबन्धूप्रियं जातिमात्रब्राह्मणीनामपि वल्लभम् । तथा कारीषगन्धीपतिप्रायैः कारीषगन्ध्याख्यराज्ञीभर्तृप्रमुखै पैः सह सहितम् । किंभूतैः । गार्गीपुत्रा द्विजाः । प्रस्तावात्तेत्र मत्रिणः । तथा महेन्द्रं ह्वयति महे. न्द्रहूर्नाम राजा । तस्य सुता महेन्द्रहूसुताः । द्वन्द्वे । तद्युतैः । तथा श्रीसदनैश्चतुरङ्गबलादिलक्ष्मीनिवासैः । तथा भ्रूभङ्गभीमानेनैः कोपवशाद्धकुटीविधानरौद्रवः ॥
सारैधि । इत्यत्र “क्लीबे" [९७] इति ह्रस्वः ॥
लक्ष्मिपुत्र लक्ष्मीवल्लभ । विप्रबन्धुसुहृदा ब्रह्मबन्धूप्रियम् । इत्यत्र "वेदूत" [१८] इत्यादिना वा इस्त्रः ॥ अव्ययादिवर्जनं किम् । अव्यये । सजीकृतम् ॥ वृत् । महेन्द्रहूसुत ॥ ईच् । कारीषगन्धीपति ॥डी। गार्गीपुत्र ॥ इयुत् । श्रीसदनैः। भूभङ्ग ॥ शार्दूलविक्रीडितं छन्दः ॥
॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा
भिधानशब्दानुशासनद्याश्रयवृत्तौ चतुर्थः सर्गः संपूर्णः ॥
१ ए सी तैगागी . २ ए सी ननै को. ३ ए सी 'रधैत्य'. ४ बी सी ल्लभः । वि° ५ ए सी य । अजी. ६ सी दनै भ्रू'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org