________________
[है० २.१.७०.] द्वितीयः सर्गः।
१५७ तथोदञ्चन्त्यूर्ध्व प्रसरंन्ती करैस्रकिरणमाला यस्य सः । तथा नास्ति जीवनॅग्जीवस्य नशनं येषां तैरजीवनम्भिरजरामरैर्दधृग्भिः प्रगल्भर्मुनिभिरष्टाशीतिसहस्रसंख्यैर्वालि(ल?)खिल्याभिधैः कर्तृभिरुष्णिग्भिश्छन्दोभेदैः स्तुत उष्णिवस्तुतः ॥ पिपिक्षोः । लिलिक्षन्ति । इत्यत्र "पढोः कस्सि" [६२] इति कः ॥ विमूर्छत् । दीव्यत् । इत्यत्र "स्वादेर्नामिनः" [६३] इत्यादिना दीर्घः ॥
सजूः । इत्यत्र “पदान्ते" [६४] इति दीर्घः ॥ पदान्त इति किम् । गिरः ॥
धुर्यः । इत्यत्र "न यि" [६५] इत्यादिना न दीर्घः ॥ तद्धित इति किम् । गीर्यन् । सुगीर्यमाणः ॥ केचित्तु क्यन्स्योरपि प्रतिषेधमिच्छन्ति । तन्मते । धुर्यति । धुर्यमाणः ॥ कुर्यात् । छुर्यात् । इत्यत्र "कुरुच्छ्रेः ” [६६] इति न दीर्घः ॥ प्रशान् ॥ म्वोः । जङ्गन्मः । जगन्वान् । इत्यत्र "मो नो म्वोश्च" [६७] इति नः॥
द्यूखासत् । पर्णध्वत् । उदीयिवत् । अविद्वद्भिः । अनडुद्भिः । इत्यत्र "संसध्वंस्” [६८] इत्यादिनी दः॥
ऋत्विक । दिक् । दृक् । स्पृ । स्रक् । दग्भिः । उष्णिक् । इत्यत्र "ऋत्विदिश" [६९] इत्यादिना गः ॥ अजीवनग्भिः । अघनद । इत्यत्र “नशो वा" [७०] इति वा गः ॥
१ डी एफ चत्यूवं. २ डी रतीत्युदङ् क. ३ एफ रसहस्र. ४ सी नजीव. डी वस्य जीवनस्य. ५ ए बी कः स्सि. ६ एफ र्यमा . ७ सी °च्छुररिति. डी °च्छुर इ. ८ एफ न् ज. ९ सी द्भिः उष्णि. १० डी
त्र स्रन्सूध्वन्स् इ. ११ डी °ना पदान्तस्थस्यान्तस्यद्. १२ डी सिहस्रदृक् । दिक् । स्पृ. १३ डी क । करस्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org