________________
[ है० २.२,३०.]
द्वितीयः सर्गः।
२०५
प्रमाद्य । यानान्मा जुगुप्सस्त्र । इत्यत्र दुःखहेतुं यानं बुद्ध्या प्राप्य नानेन कृत्यमस्तीति यानान्निवर्तमानो राजा जम्बकेन निषिध्यत इति निवृत्तेरङ्गेषु विरामप्रमादजुगुप्सास्वेते धातवो वर्तन्त इति बुद्धिसंसर्गपूर्वकोपायः ॥ तथा जगत्ततोवन् । इत्यत्र राजा यदीदं जगद्राहारिः पश्येनूनमस्य सर्वस्वमपहरेदिति बुद्ध्या ग्राहारिणा संयोज्य तस्मान्निवर्तयतीत्यपाय एवं ॥ तथा युधोपराजिष्णुः इत्यत्रापि युधमसहमानस्ततो न निवर्तत इत्यपाय एव ॥ अरेरभीरुः । इत्यत्रापि वधबन्धक्लेशकारिणमैरिं बुद्ध्या प्राप्य ततो न निवर्तत इत्यपाय एव । यद्यपि निवृत्तेरपेक्षयापादानं स्यात्सा चात्र नजा निषिध्यत इत्यपादानं न प्राप्नोति तथापि निवृत्तेरपेक्षयात्र प्रथममपादानं ततः सा नजा निषिध्यत इति सर्वमुपपन्नम् । एवम. न्यत्रापि ॥ त्राता तुरुष्कान् कच्छदेशात् । इत्यत्र तुरुष्कैदेशसंपर्क बुद्ध्या समीक्ष्य देशस्य विनाशं पश्यंस्तुरुष्कान देशान्निवर्तयतीत्यपाय एव । कुतोप्यनन्तर्दधत् । इत्यत्र भयेन मा मां कोपि द्राक्षीदिति न तिरो भवतीत्यत्राप्यपायः॥ एकमातुर्जात इत्यत्राप्येकमातुः पुत्रो निष्क्रामतीति स्फुट एवापायः ॥ फुल्लात्प्रभूतः । इत्यत्रापि फुल्लालक्षः संक्रामतीत्यपायोस्ति ॥ कच्छात्सुराष्ट्राष्टसु योजनेषु । इत्यत्र कच्छानिःसृत्य गतेषु योजनेषु भवतीत्यर्थः ॥ आश्वयुज्या दीपोत्सवः पक्षे । ततः प्रभृति पक्षे गते भवतीत्यर्थः । उभयत्रापायः प्रतीयते ॥ भूमिपतिभ्योधिक इत्यत्र लक्षः पुंस्त्वादिना भूपैः सह संसृष्ट आधिक्येन धर्मेण ततो विभक्तः प्रतीयत इति सर्वत्राप्यपायविवक्षा ॥ __ वैषयिक । उर्ध्या भूमिपतिभ्यः । औपश्लेषिक । अद्रौ ये। अभिव्यापक । आत्मनि क्षत्रत्वम् । सामीप्यक । समुद्रे ये । नैमित्तिक । आजौ संवर्मथितारः॥ औपचारिक । दृगन उषिताः । इत्यन्न "क्रियाश्रयस्य' [३०] इत्यादिनाधिकरणम् ॥
१ एफ जम्बुके . २ एफ व । यद्य'. ३ डी मरिबु. ४ ए धहिनित्य. ५ एफ ये मा. ६ डी त्यत्र कच्छादित्यत्रा . ७ डी तीति । उ°. ८ डी °यिकम् । उ. ९ डी तिभ्योप्यधिकः । औ. १० एफ भिव्यक. ११ एपकः । आ. १२ डी रिकः । दृ. १३ ए बी यानिय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org