________________
[ है० ४.३.७८. ]
नवमः सर्गः ।
बाणैर्विदारयस्तथा स्म मा संभिनत्सम्यग्विदारयो यतोस्म्यहं ते तव वशमायत्ततां जङ्गमिता कुटिलं गन्ता नृत्यन्ती [ नृत्यं ? ] करिष्यामीत्यर्थ इति ॥ कर्णे शाशयिता शाशय्यिताहेथ पावके । समिधिष्यति समिधिष्यमाणेत्याग्रहीदियम् ।। १६१ ॥
१६१. इयं कन्याग्रहीन्निर्बन्धं चक्रे । कथमित्याह । कर्णे कर्णसमीपेहूं शाशयिताहेत्यर्थं स्वप्स्याम्येथाथ वा यदि कर्णसमीपे शयनं न स्यात्तदाहं सम ( मि ? ) धिष्यति प्रज्वलितत्वात्काष्ठान्यभिलषिष्यमाणे पावशायिता । कीदृक्सती । सैमिधिष्यमाणा । काष्ठतुभविष्यन्तीति ॥
मध्यष्यति कामानौ द्राक्सैमिध्यिष्यते ह्यसौ । नान्यो भिषजितात्रार्थे कर्ण एव भिषज्यिता ।। १६२ ॥
१६२. हि स्फुटमसौ कन्या समिध्यिष्यति काष्ठान्यभिलषिष्यमाण इव । अतिप्रज्वलिष्यतीत्यर्थः । कामानौ द्राक्समिध्यिष्यते समिदिवाचरिष्यति । कामाग्निसंतापेनासौ भस्मसाद्भविष्यतीत्यर्थः । अत्रार्थे कामाग्निसंतापरोगविषयेन्यो न भिषजिता न चिकित्सिता । भिजिधातुः कण्वादौ चिकित्सितार्थः । किं तु कर्ण एव भिषज्यिता ।
E
७४५
दरिद्रांचकुषाम् । अत्र “अशिति” [ ७७ ] इत्यादिनान्तस्य लुक् ॥ अशितीति किम् । दरिद्रामि ॥ सन्नादिवर्जनं किम् । सनि । अदिदरिद्रासोः ॥
१ ए बी समधि.. २ बी समध्यि'.
३ एक्समध्येक्ष्यते .
१ सी डी गता नित्यं क २ ए म्यथथ वा. ३ ए धिष्टाति ४ ए 'शयिता'. ५ बी सी डी समधि ६ ए 'कित्सता. ७ ए 'वजधा बी 'षज्धा' ८ बी सीडी 'कित्सार्थ:. ९ए 'शिशीत्या १० ए डी ई 'मि । रसनादि सी 'भि । स्मना ११ सी डी 'द्रासो ॥ ण,
·
९४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org