________________
[है० २.१.९९.]
द्वितीयः सर्गः।
१७७
स्मिन् । शत्रुसैन्यानि हत्वा तेषां रक्तेन मांसेन च कृत्वासौ पिशाचीरपोषयदित्यर्थः । लुलदित्यत्र लुडो धातोफिडादित्वात् [२.३.१०४] डस्य लः । लुलिति धात्वन्तरं के चित् ॥ गिरी स्फुरन्नासिकया न्यकार्षीनसीतदृष्टिं द्विपदीः सृजन्तम् । वैयाघ्रपद्यं द्विपदीयबुद्धि तीर्थे पदां स द्विपदाममित्रः ॥ ६९ ॥
६९. स ग्राहरिपुर्व्याघ्रस्येव पादावस्य व्याघ्रपान्मुनिस्तस्य वृद्धमपत्यं गर्गादित्वाद्यनि [६.१.४२] वैयाघ्रपद्यं मुनिं स्फुरन्त्यवज्ञया मैंटन्ती नासिका यस्यां तया गिरा दुर्वाक्येन न्यका निभत्सितवान् । ननु वैयाघ्रपद्येनापि कायस्य वाचो मनसो वा तदनभीष्टकुव्यापारेणायमपराद्धो भविष्यति । नेत्याह । महायोगित्वान्नसि नासिकायामिते प्राप्ते दृष्टी यस्य तमितदृष्टिम् । एतेनास्य कायकुव्यापारनिवृत्तिरुक्ता । तथा द्वौ पादौ यासु ता द्विपदीर्गाथाविशेषान् सृजन्तं कुर्वन्तम् । एतेन वचः कुव्यापारनिवृत्तिरुक्ता । तथा द्वौ पादौ यस्यासौ द्विपान्मनुष्यस्तस्मै हिता द्विपदीया सा बुद्धिश्चेतोवृत्तिर्यस्य तम् । एतेन मैनःशुद्धिरुक्ता । तार्ह किमित्येतं न्यकार्षीदित्याह । यतस्तीर्थे प्रभासादिपुण्यक्षेत्रे विषये पदां पद्यमानं गच्छन्तं जनमुपदेशदानेन प्रयुञ्जानानां णिग् । क्विप् । द्विपदामुक्तासाधारणविशेषणान्मुनीनाममित्रः शत्रुः ॥ द्विपात्सु दुष्टेनुपपादुकेस्मिन्वृत्तानि बिभ्रत्यतिगूढपान्दि । लोकाच्चतुष्पाद्यति चैकपादितादप्यपाद्येत कथं न धर्मः ॥७॥
७. धर्मः कथं नापाद्येत । अत्र पादसमानार्थः पाच्छब्दः । अवि१ सी डी एफ °रा स्फर . २ एफ् पदी स.
१ ए बी सी एफ तो ऋफि. २ एफ °नि स्फर. ३ एफ मुदन्ती. ४ बी °स्य कु. ५ सी डी मतेः शु. ६ बी °त्येवं न्य° एफ त्येनं न्य. ७ एफ °आनां. ८ बी एफ णिच ।. ९ ए मित्रं श. १० सी डी ७० क.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org