________________
[ है०२.१.८६]
द्वितीयः सर्गः ।
१६९
पचतो विनाशयतो यौ ताभ्यां यथा स्रष्टा हरो विधिकंसमृड्भ्यां विधिब्रह्मा । कंसं मार्ष्टि शोधयति विनाशयतीत्यर्थः । कंसमृड् विष्णु - स्ताभ्यां सहितो विभ्राजते ॥
विरुद्धकार्ययोरुपनिपाते हि मन्त्रः स्यादिति ते वृत्तद्वयेनाह । दन्तांशुजालैः परिभृष्टशङ्खक्षादैरिवोद्रष्टि सदः प्रकुर्वन् । स विपतिः प्राह तयोर्निविष्टः प्रभासदृङ्कष्टनिदेशमैशम् ॥ ५८॥
3
५८. निविष्टः सिंहासन उपविष्टः स विट्पतिर्विशां पतिर्नृपस्तयोर्जेम्बकजेहुलयोरैशं शांभवं प्रभासं तीर्थ वृश्चन्त्युपद्रवन्ति प्रभासवृचो ग्राहार्यादयस्तेषां त्रष्टा छेदको यो निदेश उपदेशस्तं प्राह । तत्कालापेक्षया वर्तमानकालता । कीदृक्सन् । दन्तांशुजालैरतिश्वेतत्वात्परिभृष्टशङ्खक्षोदैरिव परिभ्रष्टः परिपक्को य: शङ्खस्तस्य ये क्षोदाः क्षुद्यमाना अवयवा अर्थाद्रवीभूतास्तैरिव कृत्वा सदो मन्त्रमण्डपमुदुल्लसन्ती भ्राष्टि - जनं शोभा यस्य तत् । शङ्खद्रवविलिप्तमिवेत्यर्थः । प्रकुर्वन् । राजसभा हि शङ्खद्रवविलिप्ता स्यात् ॥
कृतो मया ग्राहरिपुः स जज्ञे परं परिव्राट्तडलकुलग्नः । प्रष्टास्मि तष्टास्य कथं न्वहं स्यां स्वरोपिते कः प्रजिहीः पुमानूर्क ।। ५९
२
५९. ग्राहरिपुर्मया कृतः प्रतिष्ठितः । परं केवलं स प्राहरिपुः कुत्सितं लग्नं राश्युदयो यस्य स कुलनः कुमुहूर्तजातोत एव न लज्जतेलग्निर्लज्जः सन्परित्राजस्तपस्विनस्तक्षति हिनस्ति परिव्राट्तट् तापसहिं
१ सी डी 'यती'. ४ एफ मुल्ल ५ ए सी डी कृतप्र .
२२
Jain Education International
२ एफ् 'जम्बुक. ३ ए बी सी एफ 'रिभ्रष्ट.
For Private & Personal Use Only
www.jainelibrary.org