SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ४२६ व्याश्रयमहाकाव्ये [ मूलराज: ] सेनाङ्ग । अश्वरथम् ॥ क्षुद्रजन्तु | दंशमशकम् | अन्त्र " सेनाङ्ग" [ १३४ ] इत्यादिना द्वन्द्व एकार्थः ॥ बदरामलकं धानाशष्कुलीवांशितुं परान् । वर्षतीपून्द्विजक्षत्रविद्वास्तत्र तत्रसुः ॥ ११६ ॥ ११६. द्विजक्षत्रविद्वास्तत्रसुः । विवैश्यः । क सति । तत्र लक्षे । कीदृशि । इपून्वर्षति । किं कर्तुम् । परान्बदामलकमिव । ईवोत्रापि योज्यः । बदरीफलामलकीफलानीव । तथा धानाशष्कुलीव । धानौ भृष्टा यवाः । शष्कुली प्रसिद्धा । खाद्यभेदः । द्वन्द्वे तदिवे चाशितुं भक्षयितुमनायासेन विनाशयितुमिति यावत् । द्विजक्षत्रिय विद्धं त्राताप्यध्वनयद्धनुः । जयाय भेरीशङ्खं च सद्यो भैरिकशाङ्खिकम् ॥ ११७ ॥ ११७. द्विजक्षत्रियविटूद्रं त्रातापि रक्षितापि मूलराजोपि सद्यस्तत्क्षणादेव जयाय धनुरध्वनयज्याकर्षणेनावादयत् । तथा मूलराजसत्कभैरिकशाङ्खिकं भेरीवादनशिल्पाः शङ्खवादनशिल्पाश्च जयाय विजयसूचकं भेरीशङ्खमध्वनयत् ॥ ज्यानादैर्धनुरस्योच्चैः शिरोग्रीवमधुन्वतः । प्रत्यष्टात्कठकालापमुदगाच्चेत्युवाचं नु ॥ ११८ ॥ ११८. अस्य मूलराजस्य धनुर्धरोत्तमत्वेन लक्षबद्धदृष्टित्वाच्छिरो १ एसी वासितुं. २ एच नुः ॥ १ बी इतोत्रा. १ ए सी फलम. ३ बी 'ना भ्रष्टा शक्ष' सी ' व वांशक्ष. सत्क". Jain Education International ४ एव चां ५ ए सी रक्षता ६ एसी 'लसज डी 'ल For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy