________________
४२६
व्याश्रयमहाकाव्ये
[ मूलराज: ]
सेनाङ्ग । अश्वरथम् ॥ क्षुद्रजन्तु | दंशमशकम् | अन्त्र " सेनाङ्ग" [ १३४ ]
इत्यादिना द्वन्द्व एकार्थः ॥
बदरामलकं धानाशष्कुलीवांशितुं परान् । वर्षतीपून्द्विजक्षत्रविद्वास्तत्र तत्रसुः ॥ ११६ ॥
११६. द्विजक्षत्रविद्वास्तत्रसुः । विवैश्यः । क सति । तत्र लक्षे । कीदृशि । इपून्वर्षति । किं कर्तुम् । परान्बदामलकमिव । ईवोत्रापि योज्यः । बदरीफलामलकीफलानीव । तथा धानाशष्कुलीव । धानौ भृष्टा यवाः । शष्कुली प्रसिद्धा । खाद्यभेदः । द्वन्द्वे तदिवे चाशितुं भक्षयितुमनायासेन विनाशयितुमिति यावत् ।
द्विजक्षत्रिय विद्धं त्राताप्यध्वनयद्धनुः ।
जयाय भेरीशङ्खं च सद्यो भैरिकशाङ्खिकम् ॥ ११७ ॥
११७. द्विजक्षत्रियविटूद्रं त्रातापि रक्षितापि मूलराजोपि सद्यस्तत्क्षणादेव जयाय धनुरध्वनयज्याकर्षणेनावादयत् । तथा मूलराजसत्कभैरिकशाङ्खिकं भेरीवादनशिल्पाः शङ्खवादनशिल्पाश्च जयाय विजयसूचकं भेरीशङ्खमध्वनयत् ॥
ज्यानादैर्धनुरस्योच्चैः शिरोग्रीवमधुन्वतः । प्रत्यष्टात्कठकालापमुदगाच्चेत्युवाचं नु ॥ ११८ ॥
११८. अस्य मूलराजस्य धनुर्धरोत्तमत्वेन लक्षबद्धदृष्टित्वाच्छिरो
१ एसी वासितुं. २ एच नुः ॥
१ बी इतोत्रा. १ ए सी फलम. ३ बी 'ना भ्रष्टा शक्ष' सी ' व वांशक्ष. सत्क".
Jain Education International
४ एव चां ५ ए सी रक्षता ६ एसी 'लसज डी 'ल
For Private & Personal Use Only
www.jainelibrary.org