SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ [है० ३.१.१३९. ] पञ्चमः सर्गः । ४२७ ग्रीवमधुन्वतो कम्पयतः सतो धनुः कर्तृ । उच्चैरुदात्तैर्ज्यानादैः कृत्वोवाच कठकालापारिदैत्यानां निर्णीतवधत्वेन बभाष इव । किं तदित्याह । roi: कालापाश्च शाखाध्ययननिमित्तव्यपदेशभाजोद्विजाचरणाख्या द्वन्द्वे । तत्प्रत्यष्ठादुद्गौश्च प्रतिष्ठामभ्युन्नतिं च प्राप्तमिति ॥ २ बदरामलकम् । इत्यन्र “फलस्य जातौ” [१३५] इति द्वन्द्व एकार्थः ॥ धानाशष्कुलि । इत्यत्र "अप्राणि" [१३६ ] इत्यादिना द्वन्द्व एकार्थः ॥ प्राणिपश्वादिवर्जनं किम् । द्विजक्षत्रियविद्वाः द्विजक्षत्रियविम् । गोमहिषौ गोमहिषम् । इत्यादीनि पूर्वोक्तान्येव ज्ञेयानि ॥ प्राण्यङ्ग । शिरोग्रीवम् ॥ तूर्याङ्गम् । भेरीशङ्खम् । भैरिकशाङ्खिकम् । अत्र "प्राणि” [१३७] इत्यादिना द्वन्द्व एकार्थः ॥ प्रत्यष्टात्कठकलापम् । उद्गात्कठकालापम् । अत्र “चरणस्य" [१३८] 19 इत्यादिना द्वन्द्व एकार्थः ॥ वाजपेयचयनयोरिवेषुवज्रयोर्नु तौ । अर्काश्वमेधे नु रणे चक्रतुः शरमण्डपम् ॥ ११९ ॥ ११९. यथा वाजपेय- चयन- इषु वज्र अर्क - अश्वमेधाख्येषु यागभेदेषु च्छायाद्यर्थं शरमण्डपं कौचित्कुरुतस्तथा रणे तौ मूलराजलक्षौ निरन्तरमोक्षैः शरमण्डपं वाणमण्डपं चक्रतुः ॥ अर्काश्वमेधे । इत्यत्र “अक्कीबे” [१३९] इत्यादिना द्वन्द्व एकार्थः ॥ अक्कीब इति प्रसज्यप्रतिषेधः किम् । वाजपेयं च चयनं च तयोर्वाजपेयचयनयोः । इमौ १ ए सी 'चन'. १ बी 'ठाः कला. २ बी 'निनिमि', सीडी : +++ प्रत्य ५ सी 'काप'. दिनो ए.. डीना, Jain Education International ३ ए सी गाश्च प्र०. ४ ए ६ सी 'ठला. ७ ए सी For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy