________________
[है० ३.१.९. ]
पञ्चमः सर्गः ।
वल्गन्को प्यतिरोभूयाङ्गं तिरस्कृत्य वर्मणा ।
चर्मणां तिरः कृत्वा मध्येकृत्येभमप्यहन् || २२ ॥
२२. कोपि दैत्यभटो वल्गन्नृत्यन्सन्निभमपि । आस्तां पयश्वादि । महाबलं गजमप्यहन् । किं कृत्वा । अतिरोभूयाभयेनानिलीय रणाङ्गणे प्रकटीभूयेत्यर्थः । तथा वर्मणाङ्गं तिरस्कृत्याच्छाद्य तथांसं स्कन्धं चर्मणा स्फरण तिरः कृत्वापिधाय तथा मध्येकृत्य चिन्तयित्वार्थात्प्रहारप्रस्तावम् ॥
मध्ये कृत्वा नृपांस्तर्जन्पदेकृत्यापरो हयम् ।
पदे कृत्वा निवचने कृत्य वाचाजयत्परान् ॥ २३ ॥
३७५
२३. अपरोन्यदैत्यभटो नृपान्मध्ये कृत्वान्तर्भाव्य नृपैः सहेत्यर्थः । पराञ् शत्रुभटांस्तर्जन्निर्भर्त्सयन्सन् वाचैव न तु प्रहारेणाजयत् । किं कृत्वा । यमश्वं पदेकृत्याहो अश्वरत्नमित्यादिकेस्त्याद्यन्तके पदे कृत्वा श्लाघित्वेत्यर्थः । ततः पंदे कृत्वा पादयोः कृत्वा युद्धार्थ चालवित्वेत्यर्थः । ततः परान्वाचा साक्षेपगिरा निवर्चनेकृत्य संक्षोभोत्पादनेन निर्वच
नान्कृत्वा ॥
कश्चिन्निवचने कृत्वेशाज्ञां मनसिकृत्य च ।
यशो मनसि कृत्वोरसिकृत्य जयमुत्थितः ॥ २४ ॥
२४. कश्चिद्दैत्यो रणायोत्थितः किं कृत्वा । निवचने कृत्वा मौनं कृत्वा । ईशाज्ञां युद्धविधिविषयं स्वाम्यादेशं मनसिकृत्य च चित्ते धृत्वा
१ सी 'शाज्ञाम
१ ए सी डी त्यव्यादि.
२ बी सी भूय भ. ३ सी 'र्था प्रा.
४ बी रोन्यो दें. ५ एसी पदेः कृ. ६ सी 'चकृ. ७ सी क्षोभ्योत्पा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org