SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ ६१४ व्याश्रयमहाकाव्ये [ भीमराजः ] तइत्याह । यथ न्यायित्वादिना प्रकारेण त्वं भ्राजसे तथेत्यर्थः । ऐल: पुरूरवा भेजे । तथेति राघवो रामचन्द्र आबभ्रासे शुशुभे । तथेती - श्वरगण ईश्वरस्य हरस्यान्तरङ्गभक्त्याराधकत्वाद्गुणः श्वेताख्यो रौजा बाणो वा परिभ्रे । तथेत्याकिर कस्यापत्यं कर्णो मनुर्वा भ्लेसे शुशुभे तथेत्यजभूपती रघुपुत्र आबभ्लासे । इयैलाद्या औद्यनृपाः स्वगुणैस्त्वया र्नृणां स्मार्यन्त इत्यर्थः । परिभ्रेस इत्यत्र रसंयोगे हस्वस्य गुरुत्वाभा - वान्नच्छन्दोभङ्गः । यदुक्तम् । “विसर्गानुखारव्यञ्जनाहादिसंयोगे" । जिह्वामूलीय उपध्मानीये विसर्जनीयेनुस्वारे व्यञ्जने हादिवर्जिते संयोगे च परे हस्वोपि गुरुः स्यात् । अह्नादीति समस्तव्यस्तसंग्रहात् हसयोगे हसंयोगे रसंयोगे च न गुरुः । आदिशब्दाद्यथादर्शनं क्वादिसंयोगे च । एष्वतीव्रप्रयत्नत्वं संयोगस्य गुरुत्वाभावे हे - तुस्तीव्रप्रयत्रे तु स्यादेव गुरुः ॥ 19 १० तेरिव । अवतेरिथ । त्रेपिरे । प्रफेलतुः । फेलिथ । भेजतुः । विभेजिथ । इत्यत्र I “तृत्रप” [२५] इत्यादिनैन्न च द्विः ॥ जेरुः जजरुः । जेरिथ उज्जजरिथ । भ्रमुः बभ्रमुः । मिथ बभ्रमिथ । वेमुः १२ ववमुः । वेमिथ ववमिथ । त्रेसुः तत्रसुः । त्रेसिथ अभितत्रसिथ । विफेणुः पफणुः । फेणिथ आपफैणिथ । स्येमुः सस्यमुः । स्येमिथे सस्यमि । स्वेनुः सस्वनुः । 1 ૧૬ 1 स्वेनिथ सस्वनिथ । रेजे रराजे । [ रेजिथ रराजिथ । ] भेजे आबभ्राजे । परिभ्रंसे आबभ्रासे । भ्लेसे आबभ्लासे । अत्र “भ्रम" [२६] इत्यादिना वैवं न 1 १७ च द्विः ॥ ० १ सी था ज्ञायि २ सी श्वरास्य ३ डी राजबा° ४ ए त्यं वर्णों. ५ बी आद्या नृ. ६ सी नृणामा ७ बी दो भागः । य ८ ई 'नं क्तादि ९ बी 'भावहे ' १० एरिथः । अ° डी °रिथ । अ०. ११ ए 'मुः वे. १२ सी 'मिथः व. १३ ए फलिथ. १४ सी 'थि: स्ये. १५ ए थ वे. १६ सी निथ: स . १७ ए सी डी ई 'द्विः ॥ थि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy