________________
६१४
व्याश्रयमहाकाव्ये
[ भीमराजः ]
तइत्याह । यथ न्यायित्वादिना प्रकारेण त्वं भ्राजसे तथेत्यर्थः । ऐल: पुरूरवा भेजे । तथेति राघवो रामचन्द्र आबभ्रासे शुशुभे । तथेती - श्वरगण ईश्वरस्य हरस्यान्तरङ्गभक्त्याराधकत्वाद्गुणः श्वेताख्यो रौजा बाणो वा परिभ्रे । तथेत्याकिर कस्यापत्यं कर्णो मनुर्वा भ्लेसे शुशुभे तथेत्यजभूपती रघुपुत्र आबभ्लासे । इयैलाद्या औद्यनृपाः स्वगुणैस्त्वया र्नृणां स्मार्यन्त इत्यर्थः । परिभ्रेस इत्यत्र रसंयोगे हस्वस्य गुरुत्वाभा - वान्नच्छन्दोभङ्गः । यदुक्तम् । “विसर्गानुखारव्यञ्जनाहादिसंयोगे" । जिह्वामूलीय उपध्मानीये विसर्जनीयेनुस्वारे व्यञ्जने हादिवर्जिते संयोगे च परे हस्वोपि गुरुः स्यात् । अह्नादीति समस्तव्यस्तसंग्रहात् हसयोगे हसंयोगे रसंयोगे च न गुरुः । आदिशब्दाद्यथादर्शनं क्वादिसंयोगे च । एष्वतीव्रप्रयत्नत्वं संयोगस्य गुरुत्वाभावे हे - तुस्तीव्रप्रयत्रे तु स्यादेव गुरुः ॥
19
१०
तेरिव । अवतेरिथ । त्रेपिरे । प्रफेलतुः । फेलिथ । भेजतुः । विभेजिथ । इत्यत्र
I
“तृत्रप” [२५] इत्यादिनैन्न च द्विः ॥
जेरुः जजरुः । जेरिथ उज्जजरिथ । भ्रमुः बभ्रमुः । मिथ बभ्रमिथ । वेमुः
१२
ववमुः । वेमिथ ववमिथ । त्रेसुः तत्रसुः । त्रेसिथ अभितत्रसिथ । विफेणुः पफणुः ।
फेणिथ आपफैणिथ । स्येमुः सस्यमुः । स्येमिथे सस्यमि । स्वेनुः सस्वनुः ।
1
૧૬
1
स्वेनिथ सस्वनिथ । रेजे रराजे । [ रेजिथ रराजिथ । ] भेजे आबभ्राजे । परिभ्रंसे आबभ्रासे । भ्लेसे आबभ्लासे । अत्र “भ्रम" [२६] इत्यादिना वैवं न
1
१७
च द्विः ॥
०
१ सी था ज्ञायि २ सी श्वरास्य ३ डी राजबा° ४ ए त्यं वर्णों. ५ बी आद्या नृ. ६ सी नृणामा ७ बी दो भागः । य ८ ई 'नं क्तादि ९ बी 'भावहे ' १० एरिथः । अ° डी °रिथ । अ०. ११ ए 'मुः वे. १२ सी 'मिथः व. १३ ए फलिथ. १४ सी 'थि: स्ये. १५ ए थ वे. १६ सी निथ: स .
१७ ए सी डी ई 'द्विः ॥
थि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org