SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ ७०२ घ्याश्रयमहाकाव्ये [कर्णराजः] ष्ठीवनश्रु धमञ्शोकाग्निं क्षेमोधिसरस्वति । अक्लामस्तीर्थमकामदाचामस्तपतां यशः ॥ ७६ ॥ ७६. क्षेम: क्षेमराजोधिसरस्वति सरस्वतीनद्यां तीर्थं दधिस्थलीसमीपस्थं मण्डूकेश्वराख्यं पुण्यक्षेत्रमकामद्ययौ । कीडक्सन् । वियोगाच्छोकाग्निं धमन्नुद्दीपयन्नत एवाश्रु ष्ठीवन्मुञ्चस्ताँतिवैराग्येणोत्कृष्टतप:करणात्तपतां तपस्विनां यश आचामन असमानस्तथाक्लॉमंस्तपसाग्लायन् ॥ अधावन् । इत्यत्र “वेगे सतैर्धाव्" [ १०७ ] इति धाव् ॥ शृण्वन् । अकृण्वन् । अधिनोत् । पिबन् । जिघ्रयाम् । धमन् । तिष्ठन् । आमनन् । यच्छन् । पश्यन् । ऋच्छति । शीयमान । असीदन् । इत्यत्र "श्रौति कृ' [ १०८ ] इत्यादिना शुप्रभृत्यादेशाः ॥ अक्रामत् । इत्यत्र “क्रम” [ १०९ ] इत्यादिना दीर्घः ॥ ठीवन् । अक्लामन् । आचामन् । इत्यत्र “ष्ठिव्" [११०] इत्यादिना दीर्घः॥ अताम्यतोस्य सेवार्थं ददौ कोप्रमाद्यते । शाम्यते दाम्यते देवप्रसादाय दधिस्थलीम् ॥ ७७॥ ७७. अतान्यतस्तपःकरणेनाखिद्यमानस्यास्य दधिस्थलीसमीपती१ ए क्लामस्ती. २ ए आता'. ३ डी स्थलम् . १ सी डी क्षेमरा. २ बी केस्वरा'. ३ डी वाशुष्ठी'. ४ सी थापिवै. ५ ए ई पश्विनां. ६ सी डी न् अस. ७ ए सी डी क्लामस्त". ८ डी साक्लामस्तपसाग्ला. ९ ए धायव. १० ए र्तेधाव्, ११ ए धाव ॥ शृ. १२ सीडी न् । कृ. १३ सी त् । जि०. १४ डीम् । ति?. १५ ए मन् । सी मन । य. १६ ए वश्वौति. १७ ए बी कृन्वित्या. १८ ए "त्यादिशा:. १९ ए ष्ठिथित्या. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy