________________
२८
1
.
ब्याश्रयमहाकाव्ये
[मूलराजः] विभो इति प्रभविति । इत्यत्र “सौ नवेतौ” [३८] इति वासंधिः ॥
उ इति । इत्यत्र “ॐ चो' [३९] इति वासंधिः । असंधिपक्षे च उञ् ॐ इत्येवंरूपो दी|नुनासिको वा । ॐ इति ॥ पक्षे । संधिः । विति ॥ जिस्करणं स्वरूपपरिग्रहार्थम् । तेन विकृतस्य न भवति । अह डे अहो इति ॥
किमु अम्बा किमु तातः किम्बीशो गीरु इत्यभूत् ।
गुरुं प्रति नृणामत्र वृद्ध्यै घजु अलं यथा ॥ ३४ ॥ ३४. अत्र पुरे गुरुं धर्माचार्य विद्याचार्य वा प्रति लक्ष्यीकृत्यैवंविधा नृणां गीर्वाणी वृद्ध्यै धनसंतत्यादिवृद्धिनिमित्तमलं समर्थाभवत् । भवति हि वृद्धिः पूज्येषु पूजोपचारवचनादिना । का गीरित्याह । उ हे गुरो वात्सल्यपरमोपकारित्वादिना त्वमस्माकं किमु अम्बा किमु किं वा तातः किम्वीशः किंवा स्वामीति । यथा उ हे लोका घञ् प्रत्ययो आनुवन्धत्वावृद्ध्यायैकारौकारालक्षणायै समर्थो भवति । शब्दसाम्येनोपमा । किम्शब्दा उनिपातयुताः सर्वेपि वितर्कस्य वाचकाः ॥
किम्वीशः । इत्यत्र "अवर्गात् ०" [४०] इत्यादिना वकारो वा स चासन् । असत्त्वादनुस्वारानुनासिकाभावः ॥ पक्षे । किमु अम्बा ॥ वर्गादिति किम् । गीरु इति ॥ अनिति किम् । घशु अलम् ॥ स्वर इति किम् । किमु तातः॥
साम साम ध्रुवं तावद्दधि दधि मधु मधु।
श्रूयन्ते सुभ्रुवामत्र न यावन्मधुरा गिरः ॥ ३५ ॥ ३५. सामवेददधिमधूनि हि अतिमधुरत्वादिप्रधानगुणोपेतानि स्युः।
१ डी वा भवति प. २ ए बी एफ ति ॥ किं. ३ डी उ अहो अ. ४ डी गुरुधर्माचार्य वा. ५ सी एक् र्य वा. ६ सी डी लक्षीक. ७ वी 'कृत्येत्येवं . सी कृत्येवं. ८ एफ संपत्त्या . ९ सी डी भवेत् ।. १० सी डी 'दि का. ११ सी पि त°, १२ एफ गादि'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org