________________
[है० १.२.४१.] प्रथमः सर्गः।
२९ परमेतानि तावदेव स्वेनस्वेनातिमाधुर्यादिप्रधानगुणेनोपेतानि यावदत्र पुरे सुध्रुवां गिरो न श्रूयन्ते । तासु चातिमधुरतमत्वादिप्रधानतमगुणोपेतासु श्रुतासु सामादि न किंचिदित्यर्थः । अत्राद्याः सामादिशब्दाः सामवेदादिवाचकाः । द्वितीयास्तु तद्गणवाचकाः । तावद्यावतोः "क्रियाविशेषणात्" [२. २. ४१.] इति “कालावनोाप्तौ” [ २. २. ४२. ] इति वा द्वितीया ॥
अमू पाणी मृदू पद्म किमु किं नु नखा अमी। केसराणीति तय॑न्ते जनैरस्मिन्मृगीदृशाम् ॥ ३६॥ ३६. अस्मिन्पुरे जनैर्मगीदृशां स्त्रीणां पाणी नखाश्च तय॑न्ते । कथमित्याह । अमू प्रत्यक्षौ मृदू कोमलौ पाणी किमु पद्मे तथामी पाणिस्था नखा रक्तवान्मृदुत्वाच्च किं नु केसराणि पद्मस्थानि कि जल्कानीति ॥
साम साम । दधिं दधि । मधु मधु । इत्यत्र “अइउवर्णस्य ०" [१] इत्यादिना वानुनासिकः ॥ अन्त इति किम् । गिरः । मधुराः ॥ अनीदादेरिति किम् । पाणी । अमू । मृदू । अमी । किK ॥
द्वितीयः पादो लक्षणतः समर्थितः ॥ एतन्यायान् क्षमौ स्तोतुं न चतुर्मुखषण्मुखौ ।
हेतुद्धेरेतण्णिद्वझियेत मूरिभिः ॥ ३७॥ ३७. आस्तां तावदेकमुख: कश्चिद्यावच्चतुर्मुखषण्मुखावपि । अ१ एफ् ॥ ३६ ॥ द्वितीयपादो लक्षण ।
१ सी डी गुणोपे. एफ गणेनोपे'. २ एफ् नगु. ३ डी ३६ ॥ स्त्री. ४ डी त्वाच्च. ५ डी किम् पा. ६ एफ दादिरि. ७ एफ मु ॥ ३६ इति द्वितीयः पादः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org