SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ६३८ व्याश्रयमहाकाव्ये [ भीमराजः ___ जीनः । अजिनन् । अविद्वैः । विध्यति । इत्यत्र "ज्याव्यधः कृिति" [८१] इति वृत्। विचिता । विचति । इत्यत्र “व्यचोनसि" [८२ ] इति वृत् ॥ अनसीति किम् । उरुव्यचाः ॥ याशन्ति पवना गरुडो वावश्यतेनुशितमन्यजनेन । लङ्क्तुिं यमगृहीतपयोन्तं संजिघृक्षुमिव सागरलक्ष्मीम् ॥ ८६ ॥ ८६. यदीति संभावने । यदि परं पवना वाता अतिवेगवाद्यं वह लचितुमुशन्तीच्छन्ति । गरुडो वा वावश्यतेत्यर्थं वाञ्छति । यतोगृहीतँपयोन्तमपर्यन्तजलमत एव सागरलक्ष्मीमब्धेरनन्ताम्भोरूपां श्रियं संजिघृक्षुमिव संग्रहीतुमिच्छमिवाब्धितुल्यमित्यर्थः । अतएवान्यजनेन लवितुमनुशितमवाञ्छितम् ॥ वृक्णमेव परिश्चति भृष्टं भृजतीह परिपृच्छति पृष्टम् । विश्रुतं जगति गौरवमावाव्यक्ति यस्य समुदाहरमाणः ॥ ८७ ॥ ८७. यस्य गौरवं महत्त्वं समुदाहरमाणः कथयन्नरो वृणमेव च्छिन्नमेव परिवृश्चतिच्छिनत्ति भृष्टमेव पक्कमेव भृजति पृष्टमेव परिपृच्छति । यत आवाव्यक्ति वाव्यच्यादित्याशास्यमानः तिकि वाव्यक्तिरेवंनामा कश्चिजनमात्रम् । आङा मर्यादार्थेनाव्ययीभावः। जनमात्रस्यापीत्यर्थः । जगति विश्रुतम् । यथा छिन्नादेश्छेदनादि निरर्थकमेवमेतगौरवस्य जगत्रयेपि प्रसिद्धत्वात्कथनं निरर्थकमेवेत्यर्थः ।। __ १ सी वृक्रमे'. २ ए भृयती'. १ सी डी नत् । अ. २ सी डी द्धः । व्यध्य. ३ ए °ध: जिति. ४ ए त्र वाचो . ५ सी व्यचा ॥. ६ ए वाव'. ७ई तजलपर्यन्तम. ८ ई संगृही. ९बी म् ॥ विक्ण. १० सी रवम ११ सी नरा वृ'. १२ ई व प. १३ सी र्याभा. १४ ई द्धस्य कथ'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy