________________
७८६
व्याश्रयमहाकाव्ये
[कर्णराजः ]
वंशीचिकीर्षुरित्यर्थः । अत एव स्वमेव पुपूषन्पवित्रीचिकीर्षुः। यतः स कर्णो ब्रह्मणि परमध्येये लग्न आसक्तोभूत् । कीदृक्सन । अनुड्डीनोक्षीणो यः समाधिश्चित्तैकाग्र्यं तेन शूनो वृद्धोतिस्फीतसमाधिरित्यर्थः । अत एवोडीनवन्नष्टं विघ्नभयं यस्य सः॥
गम्ल । गमिष्यसि । इक् इड्डा। अधिजिगमिषु । अत्र “गमोनात्मने" [५१] इतीद ॥ इङो नेच्छन्त्येके । अधिजिगौसुना ॥ अनात्मैन इति किम् । गंस्यते ॥
प्रस्नविता । इत्यत्र "नोः" [५२ ] इतीद ॥ ऋमितासि । इत्यत्र "क्रमः" [५३] इतीद ॥ अनात्मन इति किम् । उत्क्रस्पते ॥ क्रमिता । ऋमित्री । इत्यत्र "तुः" [ ५४ ] इतीट् ॥ विवृत्साम् । प्रकल्प्तासि । इत्यत्र “न वृयः" [ ५५ ] इति नेद ॥ पांक् । पाता ॥ शैक्लुत् शकींद्वा । अशक्क्रीम् ॥ विदिच् विदंती विदिप्वा । वेन्त्रीम् ॥ खिदिंच खिदत् खिदिप्वा । अतिखेत्रीम् । अत्र “एकस्वरा' [५६] इत्यादिना नेट् ॥ शक्यतिविन्दतिखिन्दतीनामिटमिच्छन्त्येके । शकिता। वेदिता। अखेदिता ॥ अनुस्वारेत इति किम् । शिक्ष्विी लिक्ष्विदोङ् जिदिवौव्वा।
१ए पुः । यतः, २ बी ध्येयल'. ३ ए तम शू. ४ सी विघ्नं भ'. ५ एत्म ई. ६ ए सी गांमुना. ७ वी त्म इ. ८ डीम् । गम्यते. ९ ए गम्यते. १० ए उक्तंस्य. ११ ए डी मिती । इ.१२ बी सी डी शर्कट शकींच्वा । अ०. १३ ए विदिप्वा. १४ बी वेत्रीम्. १५ ए दित्. १६ ए खिदिप्त्वा । अ. डी दिप्त्वा । अ. १७ बी सी डी स्वरादित्या. १८ बी सी खिदती. १९ एम् । निक्ष्वि. २० सी दाच्चा । श्वे. २१ डी जिदाङ् निक्ष्विदाच्वा । श्वे. २२ ए दाद्वा । वे'. २३ बी दाध्वा । श्वे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org