________________
[ है० ४.३.९२.] नवमः सर्गः ।
७५१ तेष्ठीयेते तौ स पेपीयमानौ दृष्ट्यान्योन्यं धाम देधीयमानौ' । देदीयन्तेनमेमीय्यमानान्साप्ताश्चाचारानसेषीयर्माणाः ॥१७०॥
१७०. धामोद्वाहसंबन्धोत्थं श्रीविशेष देधीयमानावत्यर्थ बिभ्रतौ तौ वधूवरौ तेष्ठीयेते स्मात्यर्थं स्थितौ । कीदृशौ सन्तौ । दृष्टया कृत्वान्योन्यं पेपीयमानावत्यर्थं पिबन्तौ । तारामेलकं कुर्वाणावित्यर्थः । तथाप्ता वधूवरयोः प्रत्ययिताः स्वजना अमेमीय्यमानानत्यर्थमसंख्यानर्थान्द्रव्याणि देदीयन्ते स्मात्यर्थमन्योन्यं वितेयंत आचारान्दानादीनि विवाहकर्माण्यसेषीयमाणा अत्यर्थमविनाशयन्तः । शालिनी छन्दः॥ जेहीयन्ते ये मदं नैव येद्रीन्मामायन्तेङ्गरहीनैगजांस्तान् । चौलुक्यः संवन्धिभिर्दीयमानानादायाथामीयमानांश्चचाल
॥१७१ ॥ १७१. अथ विवाह विध्यनन्तरं चौलुक्यः कर्णश्चचाल । किं कृत्वामीयमानॉनप्रतिदीयमानास्ताँ संबन्धिभिः श्वशुरचर्यलोकैर्दीयमानांस्तान् गजानादाय ये मदं नैव जेहीयन्ते नात्यर्थं परिहरन्ति न कदापि मदरहिता इत्यर्थः । तथा येहीनैश्चत्वारिंशद्वर्षत्वेन परिपूर्णैरङ्गैः कृत्वाद्रीन्मामायन्तेत्यर्थ मिमते येद्रिप्रमाणाङ्गा इत्यर्थः ॥ अमीयमानैरविषीयमाणैनिधीयमानैः पथि पौरलाजैः। आस्थीयमानः स नवोढवध्वा तया सहोचैर्निजहऱ्यामागात
॥१७२ ॥ १७२. स कर्णस्तया नवोढवध्वा सहोचैरुन्नतं निजयंमागात् । कीहक्सन् । पौरलाजै गैराक्षतैः पथ्यास्थीयमान आश्रीयमाणः । किं
१ एनौ । दिदी. २ ए निमे'. ३ ई 'रान्नसे'. ४ ए बी सी माणा ॥. ५ए 'न्मानाय. ६ ए नैगजां. ७ ए °लुक्य सं.८ ए °भिदीय'. ९ ए चालः ॥ अ.
१ सी धोत्थश्री. २ बी यिता स्व. ३ ए र्थसं. ४ ए 'ख्यामर्थी . ५ डी 'नान्प्र. ६ ई थाxxxयेहीनैश्च. ७ ए °वर्गलो . सी वर्गलो. ८ सी डी ये गजा मो. ९ बी सी डी गरिकाक्ष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org