SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ [है० ३.१.१०४.] पञ्चमः सर्गः । ४०९ क्षत्र खेटः । इत्यत्र " निन्द्यं" [१०० ] इत्यादिना कर्मधारयः ॥ अपापा रिति किम् । पापदैत्यः । अणकयोद्धृभिः ॥ शस्त्रीश्यामः । इत्यत्र “उपमानं सामान्यैः " [ १०१] इति कर्मधारयः ॥ नृव्याघ्रः । नृसिंहः । इत्यत्र " उपमेयं " [ १०२ ] इत्यादिना कर्मधारयः ॥ पूर्वपुरुषः । अपरार्कः । प्रथमदैत्यम् । चरमासुरम् | अजघन्यौजसा । असमानरण | मैध्यलोक । मध्यमपार्थ । वीरपुमान् । इत्यत्र " पूर्वापर " [ १०३ ] इत्यादिना कर्मधारयः । "विशेषणं विशेष्येण ' [९६] इत्यादिनैव सिद्धे "स्पर्धे" [ ७.४.११९] परम् इति पूर्वनिपातस्य विषयप्रदर्शनार्थमद्रव्यवाचिनोरनियमेन पूर्वापरभावप्रसक्तौ पूर्वनिपातनियमार्थं च वचनम् । तेन वीरपूर्वाः ॥ 1 0,9 श्रेणिकृताः । पूगकृताः । श्रेणिर्मतः । पूगमतः । इत्यत्र "श्रेण्यादि " [ १०४ ] इत्यादिना कर्मधारयः ॥ कृताकृतरणेप्यस्मिन्किष्टाक्लिशितमूर्तयः । suharatdian ७ ८५. अस्मिन्मूलराजे किंचित्कृतं किंचिदकृतं च रणं येन तस्मि - सति परे मुर्घातविह्वलतया भ्रमिं प्राप्ता इत्यर्थः । किंभूताः सन्तः । छाताच्छिताः शरैः किंचिच्छिन्नाश्च किंचिदच्छिन्नाश्चात एवावहीनं पीतमवपीतमपीतप्रायमित्यर्थः । इषुभिः शरैः किंचित्पीतं च किंचि - दुवपीतं चात्रं रक्तं येषां तेत एव च क्लिष्टाक्किशितमूर्तयः किंचित्पीडित किंचिदपीडिताङ्गाः ॥ ९ छाताच्छिताः परे ।। ८५ ।। १ए सीताचा मु. १ ए सामन्यैः २ सी 'रुषाः । अ. ३ ए सी ममध्य ४ ए सी डी ● शेषेण ०.५ बी व ६ ए सी डी मत । पृ. ७ ए सी 'चिकृतं. ८ ए सी मप्र ९ एसी 'पीडता', ५२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy