________________
७७२ घ्याश्रयमहाकाव्ये
[कर्णराजः]] दरित्रीः । अत्रं "वृतो न वा” [ ३५ ] इत्यादिना वा दीर्घः ॥ परोक्षादिवर्जन किम् । तेरिथ । वरिषीष्ट । विस्तरिषीष्टे । आवारिघुः । व्यस्तारिषुः ॥
प्रावृत आवरिष्ट । व्यस्तीष्टं समास्तरिष्ट । वृषीष्ट वरिषीष्ट। आस्तीर्षीष्ट विस्तरिषीष्ट । इत्यत्र “इड्" [ ३६ ] इत्यादिनवा ॥
अस्मृषाताम् व्यस्मरिषाताम् । स्मृषीष्ट स्मरिषीष्ट । इत्यत्र “संयोगादृतः" [३७ ] इतीवा ॥
धोत्री धवित्री । गोप्त्री प्रगोपिता । इत्यत्र “धूगौदितः" [ ३८ ] इतीड्वा ॥ स्ताद्यशित इत्येव । रधौच । ररन्धिम ॥ अन्यस्त्वत्रापि विकल्पमिच्छति । रेम ॥ एके तु चायिस्फायिप्यायीनामपि विकल्पमिच्छन्ति । चाता निचायिता । पिस्फासुः अपिस्फायिषुः । प्याता प्यायितृ ॥ निष्कोष्टुंम् निष्कोपितुम् । अत्र “निष्कुषः” [३९] इतीवा ॥ निष्कुषितम् । अत्र “क्तयोः” [ ४० ] इतीद ॥ वश्चित्व ऋद्धं तिमिरं जरित्वा देवित्व ऋक्षाध्वनि हार्युषित्वा । द्यूत्वास्तभूभृत्युषितः क्षुधित्वेवात्रान्तरे प्रोपितवान्दिनेशः॥३२॥
३२. अत्रान्तरेस्मिन्प्रस्तावे दिनेशो रविः 'क्षुधित्वेव बुभुक्षितीभूयेव प्रोषितवान्देशान्तरं ययौ । यतोस्तभूभृत्यस्ताचले द्यूत्वा विलस्योषितः स्थितः । पूर्व कीदृग्भूत्वापि । ऋद्धं स्फीतं तिमिरं ब्रश्चित्वा
१ ए °श्चित्तु ऋ.
१ एत्र नृतो. २ बी ना दी. ३ बी ट। अवा. ४ ए रिषु । व्य. ५ ई °स्तीष्ट । स. ६ सी डी मातरि . ७ ए इतोड़ा. ८ सी डी डा ॥ धात्री. ९ ई धिन् ॥ अ. १० सी डी म ॥ अपरे तु. ११ सी कोषि. १२ ए ई निःकुषः. १३ ए ई निःकुषि. १४ सी डी षितुम्. १५ ए ई तीइ ॥. १५ ए क्षुषित्वेव पुभु०. १६ ए त्वा । ऋ.
१३
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org