Page #1
--------------------------------------------------------------------------
________________
श्रेष्ठि-देवचन्द्र-लालभाई-जैन-पुस्तकोद्धार-ग्रन्थाकः ७.
उपाध्याय-श्रीमद्-विनयविजयगणि-विरचिता कल्पसूत्रवृत्तिः । सुबोधिकाभिधाना
प्रकाशकः, नगीनभाई घेलाभाई जव्हेरी अस्यैकः कार्यवाहक इदं पुस्तकं सूर्यपुरे गोपीपुरा जैन मिन्टींग वर्कस लिमिटेड स्थाने मटुभाई भाईदास द्वारा मुद्राफ्ताः वीरसंवत् २४३७. विक्रमसंवत् १९६७. ख्रिस्ती १९११.
सूर्यपुरे. निर्वेशः १२ आणकाः प्रति ५००
S
LETECLIPPECIPATIDEOMMENT
Page #2
--------------------------------------------------------------------------
________________
For Private & Personel Use Only
Page #3
--------------------------------------------------------------------------
________________
Devchand Lalbhai Pustakodhar Fund, Series No. 7.
Kalpa Subo
PREFACE.
dhika Preface
This treatise was written by Shrimad Bhadrabahu Swami who was the sixth in succession to "Lord Mahavir.” More than one writer have written commentaries upon this work, but the one which has been given in the following pages called "kalpa Subodhika" written by Shree Vinayavijayopadhyaya is in common use. Shree Vina ya vijayopadhyaya flourished in the 18th century of the Vikrama era. This commentator has also written several works on the Jain religion. "Kalpa Sutra" being one of the very well-known works of the Jains, it seems needless here to make any further mention thereof. It has been translated by more than one translator into English, and one of them forms a part of a volume in the "Sacred Books of the East," series. It is every year read by the Jain monks before the laity, during the Paryushan holidays, which are held sacred by the Jains.
This work is the seventh volume" of the series published by the Trust. We offer here our deep obligations to Punyasa Shree Anandsager Gani, for having kindly corrected the proof sheets. JAVERI BAZAR, BOMBAY
NAGINBHAI CHELABHAI JAVERI, August 1911.
A tastec, Devchand Lalbhai Jain Prsi kodhar Fwd.
ooooooooooooooooooooooooo
ooooooooooo
For Private Personal Use Only
jainelibrary.org
Page #4
--------------------------------------------------------------------------
________________
Jain Education Int
000000
देवचन्द्र- लालभाई - पुस्तकोद्धार - फण्डमाथी तैयार थयेल वेचवानां पुस्तकोनी यादी.
9.
वीतरागस्तोत्र, टीका अने अवचूरि सहित
किम्मत रूपिया
२.
श्री श्रमणप्रतिक्रमणवृत्तिः पूर्वाचार्यकृत ।
३.
४.
श्री स्याद्वादभाषा, श्री शुभविजयकृत । श्री पक्खीसूत्र, श्री यशोदेवकृत टीका सहित अध्यात्ममतपरीक्षा, श्री यशोविजयकृतटीका सहित
५.
६.
७.
षोडशक, श्रीयशोभद्र, अने न्या० यशोविजयकृत टीका सहित श्री कल्पसुबोधिका, विनय विजयोपाध्याय कृत
"
"
"
12
"
""
23
33
33
""
01110
०-१-६
०-१-६
०-६-०
०-३-०
०-६-०
०-१२-०
33
वेचाती मलवानुं स्थल.
शा० मगनलाल वेलचंद
C/o शेठ देवचंद लालभाई - धर्मशाला, बडेखां चकलो, गोपीपुरा सुरत.
jainelibrary.org
Page #5
--------------------------------------------------------------------------
________________
कल्प०
। श्री कल्पसूत्रस्योपक्रमः ।
सबो.
०००००००000000000000000000000000000000000000000000000001
उपादीयतामुपादेयमिदमुपदीक्रियमाणं विधाय करुणाकटाक्षपावने मयि विलोचने कल्पसूत्राभिधानमद्वितीयमहिमरत्नरत्नाकर, ननु केन प्राणायि कदा कथं कुतश्चेति न ज्ञायते चेकिमों ग्रहणेन नः? सत्यं भी वदान्यमूर्धन्याः, परं निीततरमेनत्प्रतिवर्ष श्रेयोनिःश्रेयसनिवन्धनदर्शनज्ञानचारित्रनिदानपर्युषणापर्वणि समाकर्णनेनास्य पावनस्य सव्याख्यानस्य यदुत प्रणेतास्य पूर्ववित्प्रवरः श्रुतकेवली श्रीमद्भद्रबाहुस्वामी, आसीचासौ पूज्यतमः श्रीमदकलमहावीरदेवाधिदेवात् पष्टयुगीनत्वेन द्वितीयशतके, दुप्पमारर जनिरजनीचरायमाणमेघाहान्याङ्घ्रिातजन्नुजातोद्धरणकृपापरीतचेतसानायासेन आयतकालपरिश्रमलभ्यपूर्वलाभविकलानामनगारिणामुपकृत्यै आचारविषयकयावदन्सर्गापवादाचदिक्षान्वितजनमनःसंतोषकश्रीछेदमूत्रान्तर्गतदशाध्ययनात्मकश्रीदशाश्रुतम्कन्धस्याटमाध्ययनतया नवमादनवमात्प्रत्याख्यानात्पटपञ्चाशदधिकशतद्वयमानमाहाविदेहीयहस्तिप्रमाणमपीपुञ्जलेख्यात्पुर्वादुद्धत्य महात्मना व्यरचीदम् , निरचायि च
"अथ प्रभवः प्रभुः। शय्यम्भवो यशोभद्रः संभृतिविजयस्तथा ॥३३॥ भद्रबाहुः स्थूलभद्रः श्रुतकंवलिनो हि पद" इति कलिकालसर्वज्ञश्री| मद्धेममृरिवचनाच्छतकेवलिता, सा च संपूर्णचतुर्दशपूर्वचिदामेव, केवलिता च लोकालोकालोकाभोगप्रत्यलकेवलालङ्कृतमहर्पितुल्यप्ररू
पणारुपितत्वात् , अपलपन्ति च लुम्पका लुप्तस्वश्रेयोमार्गा एनद् वदन्ति च नेदमष्टमाध्ययनं दशाश्रुतस्कवस्येति, परं नैतत्समञ्जसं,यतो विलोक्यते चूणी विव्रतमेतदशाश्रुतीयायां, लभ्यन्ते च प्रतयोऽपि अष्टमाध्ययनतोल्लेखिन्योऽनेकाः,काचित काचिच तथालिग्वितापि प्राचीना,
0000000000000000000000000000000000000000000000000000.
Jain Education in the
For Private & Personel Use Only
ww.jainelibrary.org
Page #6
--------------------------------------------------------------------------
________________
कल्प.
॥४॥
0000000 FO-308-0000000000000000000000000000000000000000
श्रीमति च स्थानाङ्गे स्पष्टमुल्लेखोऽस्याष्टमाध्ययनतया स्थाने दशमे, तुर्ये च समवायाख्य प्रवचनपुरुषाङ्गभूतेऽङ्गे दृश्यतेऽस्यातिदेशो " जहा कप्पे" इतिवचनेनेति नारेकास्याष्टमाध्ययनतायां दशाश्रुतस्कन्धस्य । समणे भगवं महावीरे बहणं समणाणं इत्यादिवचनतो नेदं व्यराचि महापुरुषेणाप्यनेनेत्यप्यतिरेका न हितावहा, "सणयं सोदाहरण" मित्यादिवचनादेतस्मिन्नपि केषांचित् साङ्गोपाङ्गानां तत्रत्यानां सूत्राणां न्यासात सूत्रामिदमेवं, एवमेव च प्रज्ञापनादौ गौतमाद्यभिधानाङ्कितेऽपि निर्धार्यम् , नतूच्छृङ्खलप्रेरितैर्भाव्यं नास्तिकैः। स्वकालावध्यन्तरज्ञापनाय चान्तरेषु स्थविरावल्यां चाख्यायि श्रीदेवगिणिपूज्यैः स्वं यावत्कालोऽन्तरं च, एतस्यैतदाधारेण श्वेताम्बराणां च प्रामाणिकता निश्चीयते मथुरापुरीयशिलालेखावलोकनतः, यतो दृश्यते तत्र भगवत्यस्मिन्नाख्यातानि शाखाकुलादीनि, प्राचीनतमाश्च ते लेखा इति सुस्थं समम् । पञ्चशती चाचार्याणां शासनप्रवराणामासीत्तदा पुस्तकारोहणससदि, नचर्ने तस्या विश्वासमहेंदाख्यातोऽप्यर्हतागमो विश्वासमन्यथा तत्रभवन्नाम्नैव प्रख्यापयेत्सर्वमाविष्कृत्य स्वमनीषाकल्पितं, पुराणप्रभावकान्ययूथिकवत् । तदियतावसेयमेतद् यदुत पर्यवसानस्थविरावलिभेदं रचितमन्येन नत्वन्यदिति, पाश्चात्यपट्टावलीव तस्या न्यासात् , भाषाशास्त्रापेक्षयापि नास्याचीनता, तथाविधस्वादुमुगमपदप्रबन्धमयाद्यनेककारणानामत्रावलोकनात्तद्धेतुभूतानाम् । सामाचारीप्रकरणमपि तथाविधसुविहितयोग्य समाचारवृन्दमाविर्भावयन् किमिव न तोषयेत् सद्गतिनिदानसदाचारलोलुपानलोलुपान् । तदेवं श्रीमदकलङ्कमहावीरादिऋषभपर्यन्ताजिनाधिपान्, सुधर्मसुधर्मावनताहिपद्मसुधर्मादिदेवगिणिक्षमाश्रमणपर्यवसानान् स्थविरान् , स्वर्गापवर्गनिबन्धनश्रामण्यसाधकपर्युषणादिप्रत्युपेक्षणान्तान्समाचारान्प्रकटयप्रकटप्रभावमेतदिति मंगलमेव तत्रभवतां श्रमणानाम् , विशेषतश्चावस्थाने प्रतिष्ठान इवाहता वर्षावासस्य अनन्तानुबन्धिनिवारणप्रत्यलसांवत्सारकप्रतिक्रान्तिनिखिलकर्मक्षयक्षमतपःकर्मप्रभृतिप्रचुरतरधमाधारस्य, अत एव चाचारोऽयं
00000000000000000000000000000000000000000000000000000
॥४
॥
Jain Education
For Private & Personel Use Only
S
ww.jainelibrary.org
Page #7
--------------------------------------------------------------------------
________________
कल्प
सुबो.
.0000000000000000000000000000000000000000000000000
शास्त्रीयो यदुत-यदा भवति श्रमणानां भगवतामहत्तावलोकनेन वर्षावासस्य क्षेत्रे चिकीर्षा वर्षावासीया दृढा, तर्हि विदध्युनिशीथेषु पञ्चमु निशीथवर्णितकल्पेन कल्पकर्षणं समस्तसाधुमध्यगता गीतार्थाः, श्रीमज्जिनगणभृदावलिस्मरणसामाचारीज्ञानानां परममङ्गलत्वात् परमपुरुषनामतत्समाचारश्रवणेनोद्भतर्विघ्नवृन्दारकाविलयस्य, प्रशस्तपरिणामानामविकलकारणतायां च तस्या आवश्यिकी सा ततः । साध्वीनां च स्वाचारसाध्वीनां दिवापि कर्षणम् , परं विहितयोगानामहत्येतत् कर्षणादि, उपेक्ष्या एव च हीनश्रद्धाना योगेषु, न ह्याप्तोपज्ञमेतद्यदुत ज्ञानकान्तोऽपि क्रियैकान्तवद् कान्तपदप्रदः, आहाराशुद्धयाद्यालम्बनानि तु कूटान्येव सन्ति स्वाभिनिवेशित्वारव्यायकानि च, यतो नह्यादिष्ट केनापि यद्भक्षणीयमेतदन्यथा भविष्यति यज्ञनियुक्तानां मांसानदनवत्मत्यपाय इति, प्रत्युत प्रायश्चित्तपतिपत्यादिना शोधनीयमामतमाम्नायवद्भिः। नह्याम्नातमाप्तागमे कुत्राप्ययोगं ज्ञानम् , अज्ञानं चाचार्यत्वादि, श्रीमतां वनस्वामिनां पदानुसारिणामप्ययोगित्वाद्वाचनाचार्यपदपार्थनापतिहतिः श्रुता चेदावश्यकानुयोगिभिरपि कथं तदा योगहीनत्वालम्बनं श्रेयस्कामानां श्रेयसे विधेयम् । व्यतिक्रान्तेषु च अशीत्यधिकनवशतकेष्वब्दानां श्रीमन्महावीरसत्केषु आनन्दपुरे वर्तमानशासनाधिपचैत्ये पुत्रमरणातस्य ध्रुवसेनस्य समाधये साधितं समक्षं सचिवादिपरिपदः समहोत्सवंतत्पुरोवाचनं, ततः प्रभृति सकलश्रमणसङ्घस्यान्वक्षं वाच्यते उढयोगैर्मनिभिः। अनियमस्तु कल्पसूत्रीययोगस्य नमस्कारवदाचीर्ण इति। अस्य च जातेष्वपि चूर्णिटीप्पणान्तर्वाच्यादिषु वाचकानां श्रोटणां च न तथाविध आनन्दः प्रतिपर्युषणं वाचने श्रवणे चापि, न ह्यविस्तृतमाशु बोधयेदबोधमिति विततादितः श्रीमद्भिस्तपागणमुरद्रुमरक्षणवृत्तिप्रभैर्धर्मसागरैत्तिरस्य, दीपिका चानु अन्वर्थाऽदीपि शुभविजयपादः, सत्योरप्यनयोहद्वृत्त्योः प्राकृतबाहुल्यात् वादगहनत्वात् विस्तृतत्वाञ्च कथञ्चिदारब्धा महोपाध्यायश्रीविनयविजयगाणाभिः सुबोधिकाभिधा वृत्तिः सम्पत्युपदीक्रियमाणा, समयश्चास्या अष्टाद
0000000000000000000000000000000000000000000000000000
Jain Education in
For Private & Personel Use Only
Jww.jainelibrary.org
Page #8
--------------------------------------------------------------------------
________________
कल्प.
सबो.
0000000000000000000000000000000000000000000000000000
शीयो वैक्रमः शतकः । शोभावहा स्यादेवेयं चेन्नात्र द्वेषावेशपुष्टा स्याद्वचस्ततिस्तन्मूला च यथातथार्थप्रथापरा कचित्कचिद्वाक्यपद्धतिः। नचोचितमेतत् पर्युषणापर्वणि सकलनिःश्रेयसाभिलाषुकाभिलपणीयाव्ययपदाध्वाराधनकल्पकल्पसमग्रसत्त्वक्षामणाप्रधानखदोषपरगुणख्यायिनि, पर्वाहोबद्धकर्मणोऽपि दुरन्ततमत्वात् , नचासत्पक्षपोषणे खंडने चावितथस्यासंभाव्यमेतत् ,परमस्तु परमभावाभिपातुकानां श्रेयो। मार्जनीयं च मध्यस्थतान्विता दृशा मध्यस्थैः । विवादस्थानानि तावदाचेलक्यादीनि अमूनि मुख्यवृत्त्या द्वयोरपि पूज्ययोरनया रीत्याच श्रीधर्मसागरोपाध्यायाः
. श्रीविनयविजयोपाध्यायाःदेवदूष्यापगमे सर्वेषां जिनानामाचेलक्यम् ।
आद्यान्त्ययोः साधिकाद्वर्षादाचेलक्यं, शेषाणां सर्वेषां न तत् । समाधिरत्र वर्तमानचतुर्विंशत्यपेक्षयाद्यान्त्ययोर्यावत्रयोदश मासान्सचेलकत्वमचेलकत्वं चातः परं, परेषां न तथेति सत्यपि सद्भूते नानगारवदाचेलक्यं तीर्थाधिपानामौपचारिकं, किंतु वास्तवमेव, तञ्च भवत्यसति वस्त्रे, असत्ता चापगमें देवदूष्यस्य 'असंतचेला य तित्थयरा सव्वे इति पञ्चकल्पभाष्यवचनात् , “तीर्थकरा जिना असञ्चेलाः सन्तोऽचेला भवन्ति शक्रोपनीतदेवदूष्यापगमानन्तर" मिति पञ्चाशकसूत्रवृत्त्यादिषु समुपलम्भाचेति । श्रीधर्मसागरोपाध्यायाः
श्रीविनयविजयोपाध्यायाःन मरीचिवचनमुत्सूत्र कोटाकोटीसागरपरिमितसंसृतेः। अनन्तसंसारवृद्धयभाव उत्सूत्रभाषकाणामिति न मिश्रमिदं किंतूत्सूत्रमेव ।। | समाधिरत्र-दुम्भासिएण इक्केणेत्याद्यविरुद्धवाक्यावलोकनादुर्भाषितता नियतैव, वृद्धिश्चानन्तसंसारस्योत्सूत्रभाविणो भवत्यना| लोचकस्य तीव्राध्यवसायस्य च, स तु तत्र मन्द एव, इत्यपि इहयंपीतिवाक्येऽपिशब्दद्वयोल्लेखात्, व्याख्यातं चाभियुक्तैरावश्यक त्या
000000000000000000000000000000000000000000000000000
in Education Intemanona
For Private & Personel Use Only
Page #9
--------------------------------------------------------------------------
________________
कल्प
॥ ७॥
0000000000000000000000000000000000000000000000001
| रप्येवं, उत्सूत्रदुर्भाषितयोश्च स्पष्ट एव भेदः, उस्मुत्तो दुब्भासिओ इत्यनयोः स्पष्ट पार्थक्यात् । उस्मुत्तभासगाणमित्यादौ चानन्तसंसारिता स्पष्टितैव सूत्रोत्तीर्णवादिनाम् ।
श्रीधर्म०-स्वर्गते वज्रस्वामिनि तुर्य व्युच्छिन्नं संहननं । . श्रीवि०-संहननचतुष्कं व्युच्छिन्नं । | समाधिरत्र-“दुष्कर्मावनिभिद्वजे श्रीवजे स्वर्गमीयुपि। व्युच्छिन्नं दशमं पूर्व, तुर्य संहननं तथे"ति परिशिष्टोक्तेः। "तमि
य निव्वुए अद्धनारायं बुच्छिण्णं" इतिवृत्तिचूर्योः स्पष्टोल्लेखाच्च तूर्यस्यैवोच्छित्तिः, तन्दुलवैचारिकादि तु संहननावस्थानकालज्ञापकतयोपपद्यते ।
उपदोल्लेखमात्रेण मुख्यान, समासान्तानित्यत्वादिसमाधेयानि तूपेक्ष्यन्ते, अवेक्ष्यते चेत्यार्यरक्षितस्वरूपमित्युपसंहारे आर्यरक्षभिन्नानामार्यरक्षितानां चरित्रं न्यस्तमित्यनुपयोगसाम्राज्य, भवति च च्छद्मस्थस्यानाभोगो ज्ञानातिमत्त्वादिति न केषांचिदपि हानिरनाग्रहवतामिति ध्येयं सुधीभिः ।
अत्र प्रथमं कल्पशब्दवाच्यतया कल्पकर्षणकालादिज्ञापकतया चाचेलक्यादिः कल्पो दशधाख्याय श्रवणं तत्सहचारि चैत्यपरिपाट्यादिकमष्टमतपः सोदाहरणं च महाफलमिति दर्शितं, आचेलक्यविधानानवधारणेन ये सर्वथा नाग्न्यं प्रतिपन्ना न ते विज्ञाः, यतो न महाव्रतनिदानं परीषहविजयो हिंसाविरत्यादीनामपि तथाभावात् , श्रीपार्थसन्तानीयाः श्वेतवाससोन्ये त्वन्याहत्सन्तानीया इति तु बालप्रलपितं, उभयेषामप्यनभिगमनीयं च । प्रारम्भे च कल्पस्य पंचहस्तोत्तर इत्यत्र श्रीजिनवल्लभोपज्ञं पदकल्याणकमतं खरतराभिमताभियुक्तश्रीमद्धरिभद्रसूर्यभयदेवपादवचननिदर्शनेन निलोठितं, कल्पकिरणावल्यां चैतद्व्यतिकरे प्रवर्तनकारणमनाभोगोऽभिनिवेशोऽ
00000000000000000000000000000000000000000000000000004
॥७
॥
Jan Education
For Private Personel Use Only
Page #10
--------------------------------------------------------------------------
________________
कल्प.
०००००००००००००००००००००००००००००००००००००००000000000000
पूर्वसाधनता स्वपक्षणोत्सबारम्भ आर्यिकाकर्णनं तत्कृता स्खलना हठः कल्याणकीयोत्सवे श्रीजिनवल्लभीय इत्यादि सविस्तरमुद्दिष्ट गणधरसार्धशतकाधारण, पश्चाद्वस्तुपटकमिदमेव विकृण्वता च्यवनकल्याणके शक्रस्य समृद्धिः शृङ्गारः सातोपभोगश्च वर्णितः, मग्नेनापि सुखातिशये तन्निदाने धर्म उद्यमोऽवयं विधेय इति ज्ञापनाय, उपमुहितश्च शक्रस्तवः, शक्रस्तवोऽप्यत एव हेतोः पठ्यते प्रणिपातदण्डकः, विकृतं त्वेकदेशे नान्यदिति नावश्यकादिप्रणिपातदण्डकानां दीवो इत्यादिप्रथमान्तपदरहितानां न शक्रस्तवता । यद्यपि चद्वयशीतिरात्रिंदिवातिक्रमे गर्भसङ्क्रमः, प्रतिपादितं चात्राप्येवं, तथापि यच्छकस्तवानन्तरमेव भणितिरविलम्बेन, सा चिरं दुःख्यवस्था नोपनिबन्धनीयेतिहेतोः, तत्त्वतस्तु व्यशीतितमे दिने निर्जीणे नीचगोत्रे चलितमासनं, दत्ते चोपयोगे ज्ञाते च तत्रावतारे कृता परावृत्तिर्गर्भस्य, युक्तं चात एवाभिग्रहधारणमपि तदा । यतः परावर्तिते गर्भे चकाराक्रन्दं ज्ञातगर्भपरावर्ता स्वप्नचतुर्दशकापहारदर्शनेन देवानन्दा, दृष्ट्वा च तां तथाविधां संजातमातृभक्तिमाग्भारोऽस्थाद्भगवान्निश्चलः, जाता राजसचिवसख्यादिपरिवृता रत्नकुाक्षधारिणी त्रिशला आपनमूर्छा, दृष्ट्वा च दुःखद्वन्दं विममर्श प्रभुः परिणामवैचित्र्यं, विदधे चाभिग्रहं यावन्मातापितॄजीवनं न प्रव्रजिष्यामीत्यात्मकं, वर्णयित्वा च पुण्यपारभारसूचनप्रत्यला दौर्हदततिं पूर्ति च तस्याः, कर्मोदयादिज्ञापकज्योतिश्चक्रचारज्ञापनपुरस्सर प्रमोदकारणानि चाख्यायोपनिवबन्धुः पूज्यपादा जननमखिलकल्याणकरं निखिलासुमतामनाहतैश्वर्यस्य भगवतः। महोत्सवं च ततः जनुषः श्रीमतोऽमरनराधिपविहितं निवर्णयांचक्रुर्महोत्सवमभिषेकस्य चालनं चामराचलस्य, गार्हस्थ्यं चामलकीक्रीडालेखशालामोचनैन्द्रव्याकरणोत्पत्तिपरिणयनमातापितृस्वर्गमहद्धात्राग्रहवर्षद्वयावस्थानसांवत्सरिकदानप्रव्रज्यामहोत्सवपर्यन्तं स्पष्ट स्पष्टितवन्तः, निष्क्रम्पागारात्मतिपन्ने च प्रव्रज्यां स्वाभाविक उपसर्गससंर्गोऽनेकधा जातः सोढश्च सर्वोपि महात्मना, तेन ख्यातश्च
1000000000000000000000000000000000000000000000000000
11८
Jain Education
For Private & Personel Use Only
iww.jainelibrary.org
Page #11
--------------------------------------------------------------------------
________________
कल्प०
॥ ९ ॥
धनधान्यराज्यराष्ट्रवृद्धिप्रभृतेर्मातापितृदत्तं वर्धमानाभिधानं परावृत्त्य महावीराख्यया त्रिदशगणैः, परीवहोपसर्गेन्द्रियादिरिपुगणपराकरणाज्जातो यथार्थोऽनगारो, लक्ष्यतेऽनेन ग्रन्थकृतामभिमतमत्र यदुत न केवलो वेषो बहिस्त्यागो वा श्रामण्यं किंतु व्रतोच्चारणतत्पालनपरीपहसहनेर्यासमितत्वाद्यलङ्कृतिरेव, मननीयं चात्र निर्दिष्टमनगारवर्णनं समितिभिरीर्यादिभिर्मन आदिभिर्गुप्तिभिः कषायैर्विलीनैरन्तशान्तवृत्त्या आश्रममत्वकिंचनग्रन्थोपलेपरहिततया कांस्यपात्रीशङ्खजीवगगनवायुशारदसलिलपुष्करपत्रकूमखङ्गि विहगभारण्डकुञ्जरनृषभसिंहमन्दरसागरचन्द्रसूर्यजात्यकनकवसुन्धराहुताशनदृष्टान्तैः असत्या च द्रव्यक्षेत्रकालभावविषयया सततमात्मश्रेयोऽर्थिभिः साधुभिस्तदनुसृतेर्मोक्षाङ्गतामभिमन्यमानैः । ज्ञानदर्शनचारित्रालयविहारवीर्यार्जवमार्दवलाघवक्षान्तिमुक्तिगुप्तितुष्टिसत्यसंयमतपःसुचरितोपसेवितनिर्वाणमार्गाश्वात्मभावनाकारणानि श्रीमत आख्यातानि कैवल्यं च यथा यादृश उत्पन्नं जातश्च यथालोको गणधारिणश्वेन्द्र भूत्याद्या जीवकर्म ज्जीवतच्छरीरपञ्चभूतसमानजातिनियमबन्धदेवनारकपुण्य पर लोकमोक्षसन्देहभाजः कृताहङ्कारादिप्रभवावज्ञाप्राग्भारा अपि अबो
सपरिवाराः, निरृतश्च भगवान् त्रिंशद्वर्षाणि गार्हस्थ्ये द्वादश साधिकानि छास्थ्ये त्रिंशत्कैवल्ये परिपाल्य मध्यमापापायां कार्त्तिकामावास्यायां जातं चान्तरं श्रीमतो देवर्धिगणिनः पुस्तकमचारिणोऽशीत्यधिकनवशतमानं, विहारश्च भगवतो जातो मगधावनौ प्राचुर्येण, चतुर्मास्योप्यत एवास्थिकचम्पावैशालिकबाणिज्यराजगृहीयनालन्दवाहिरिकामिथिलाभद्रिकालाम्भिकाश्रावस्तीप्रणीत भूमिप्रभृतिष्वेव जाताः । जन्मपूतं क्षत्रियकुण्डं निर्वृतिपूता चेयं मध्यमा न तथावर्णितवर्णनास्पदमिति कश्चित्तन्न चारू, नहि जैनैस्तावदभिमतोकृष्टता धनधान्यादिना किन्त्वात्मसमृद्धचैव प्राप्तर्द्धिवर्णना तु पुण्यप्राग्भारफलदर्शनाय तथा च चिचा रज्जं चित्रा रहमिति सूत्रमप्याह तदानीं तस्यानल्पर्धिकतां कथितश्च सिद्धत्थे रायेत्यनेन च राज्यान्वयः “ सिद्धत्थे खत्तिए " इति तु गर्भसंक्रमकारणत
सुबो०
॥ ९ ॥
Page #12
--------------------------------------------------------------------------
________________
कल्प.
सुबो०
॥१०॥
00000000000 00000000000000000000000000000000000000
यैवोक्तं कचित्कचिदिति विमर्शनीयं विबुधैर्विगतमालिन्यैः, तदेवमाख्यायान्तिमाईचरितमासन्नोपकारित्वेन पश्चानुपूर्व्याभिप्रेतत्वाद्वा जिनचरिताख्यानस्य श्रीपार्थपभ्वादिचरितानि प्रारब्धानि व्याख्यातुम् । तत्र श्रीपार्थप्रभुनेमिजिनयोश्चरिते आवेद्य शेषाणामजितान्तानां विंशतेरन्तराण्येवाख्यातानि विस्तृतिभिया वुतोऽपि वान्यस्मात्कारणात् , तच्यवननक्षत्रादि तु सर्वमस्त्येव चावश्यक प्रथमानुयोगप्रधाने । वर्तमानावसर्पिणीवरव्यवहारप्रवर्तकत्वेन चाविर्भावितं श्रीयुगादिनाथचरितमन्ते सविस्तरं । तत्र श्रीपार्श्वप्रभवृत्ते तपोऽज्ञानावष्टब्धं तत्फलं तद्वतां भवान्तरानुयायिवैरवत्ता सम्यग्दृक्मभावात्तद्वतां श्रेयश्च श्रेयमन्येषामुपद्रवकारिणामपीति । श्रीनेमिजिनेश्वरचरिते परिग्रहप्रसक्तानां भयं स्वजनाविबुधवाक्यादप्यानिहात्तिः शङ्कायाः, प्रेरणं दाराणां विवाहादावतिधर्मिष्ठानां तादृशेपि सदयताशयदार्थ निर्लोभता चिंतनं भयास्पदस्य सोदरस्यापि बलहीनत्वाकांक्षोपायोन्वेषणा तस्य निष्कामता प्रव्रज्या, पत्यनुयायिता सत्याः, विषयवासनामत्तवाचालनरवचनचेष्टामसंगेप्यचलता शीलपष्ठानामिति । चरिते युगादीश्वरस्य सृष्टिव्यवहारारम्भो, राजादीनामुभयलोकहितापेक्षया शास्त्रत्वं, राज्यनीतिः, संगृहीतराज्यस्य प्रजोपकारिता, कलामहिलागुणानां चोदाहर्तृता, निर्वाणाभिकाक्षिणां परिहारो राज्यायुद्धेः, निरभिष्वङ्गताहारे देहे परिजने यत्र कुत्रापि च, मोचनं च भावदयापरीतान्तःकरणतया स्वजनानामपि, उपदेशो राजरडु-समतया निःश्रेयसायोचितकारिता चोत्तमानामनुत्तमपथप्रत्तानां, भक्तिचोपकारस्वराणां कलेवरस्यापि, पवित्रपुद्गलानां परिग्रहः श्रेयस्कामानामित्यालोचनीयं विवेकलोचनानां । तदेवं निगदिते निरन्तरोपकारश्रेणिसाधितजन्तुजातकल्याणानां चरिताभिधान आये वाच्ये वाच्ये द्वितीये च स्थविरावलिलक्षणे आरभ्य त्रैशलेयाद्यावच्छ्रीदेवद्धिगणिनस्तावत्स्थूललक्ष्याः स्थविरावल्यः प्रोक्ताः, अनेकानां शाखानां कुलानां च तिरोभूतत्वेन यथार्थतयाऽलक्ष्यमाणत्वात न यथावल्लक्ष्यन्तेऽधुनाताः । विशेषतोऽवधारणीयं चेह श्रीमज्जम्बूस्वामि
0000000000000०००००००००००००00000000000000000000000000
चौत्तमानामा
निरन्तरोषागणिनस्तावस्यवशेषतोऽव
॥१०॥
Jain Education
For Private & Personel Use Only
0ww.jainelibrary.org
Page #13
--------------------------------------------------------------------------
________________
0000
कल्प.
स
॥११॥
000000000000000000000000000000000000000000000000000
चरिते संस्कारमावल्यं, शीलसन्नायुतता, प्रतिबोधशक्तिश्चाप्रतिहता । वर्ण्यमाने श्रीस्थूलभद्रे भगवति ब्रह्मचर्यसंकल्पदाढयमागमानुसारिगुरोर्महिमाऽव्याबाधा चतुर्मासीस्थितिः, संसर्गेपि योषितोऽस्खलिता शीलसंपत्तिः, प्रतिबोधशत्तया मार्गावतारस्तस्यास्तया च रथकारस्य, प्रतिपातः सिंहगुहाश्रयिणो दर्शनमात्राल्केशपरंपरासहनं व्रतस्थितिश्च । श्रीमति वज्रस्मामिनि तु प्राग्भवस्मृतिर्वाल्यपि वैराग्यं, मातुरुदेगाय रोदनं, सभायां वादो, रजोहरणग्रहणायान्यानादरः, पदानुसारिता, तीर्थप्रभावना, संघवात्सल्यमुपयोगकुशाग्रता च । आचार्ये आर्यसमिते योगचूर्णप्रभावः, प्रियग्रन्थे च मन्त्रचमत्कार इति । ततो वाच्ये तृतीये पर्युषणाकरणसमाचारी पश्चाशतैव दिनैरिति निर्णयस्तत्र शास्त्रीयः, चतुर्मासीयाशनविकृतिग्लानवैयाश्यगोचरचर्यागृहाद्यवस्थानसङ्खडीलोचवर्षागमनोपाश्रयमात्रकादिनहणक्षमणप्रभृतिः प्रकटीचक्रे प्रकटयशस्कैः पूज्यैरत्र, विद्यन्त एवानेकाः प्रस्तुतटीकाव्यतिरिक्ताष्टीकाः परमाधुनिकसाधूनां न तथानन्दप्रदाः प्राकृतादिपाचुर्यात्ता इति प्रार्थिताः पूज्या विबुधविजयैः श्रीरामविजयपादारविन्दमधुकराभैः नूतनवृत्तौ प्रार्थनाभङ्गभीरुभिरारब्धा पूज्यैः शोधिता चेयं श्रीभावविजयगणिभिः श्रीविनयविजयोपाध्यायसपक्षैः । वाचनप्रथा चास्याः पर्युषणापर्वणि प्रायः सर्वत्रेति देवचन्द्रलालभाई-जैनपुस्तकोद्धाराख्याल्लक्षद्रम्मात्मकात् मुद्रितायाश्चाप्यस्या मुद्रणमारब्धमस्माज्ज्ञानकोशात्तदध्यक्षैः । विद्यन्तेऽस्य चूर्णिर्मागधीभाषामयी, किरणावलीदीपिके इति च वृत्ती, अन्तर्वाच्यानि चापरिमितानि, खाद्यख्याताः कल्पलताद्याश्च वृत्तयोऽष्टाष्टादिव्याख्यानमय्यश्च सन्त्येवात्र तत्तन्मतानुगानुगम्या इति विरम्यतेऽथातः क्षन्तव्यमुक्तं चेदलीकं मतिमोहादिना कृपाभिलाषुके मयि विधाय कृपां श्रीमदकलङ्कन्देवपूज्यचतुर्वर्णश्रमणसळपादपकजचश्चरीके।
मास्यापाढे सिते वर्षे द्वीपरसनन्देन्दुगे (द्वीपषड्तन्दचन्द्रगे) आनन्दोऽनन्तजिद्भक्तश्चतुर्दश्यां जगाविमम् । १ ।
For Private & Personal use only
00000000000000000000000000000000000000000
॥११॥
Jain Education inte
jainelibrary.org
Page #14
--------------------------------------------------------------------------
________________
For Private & Personel Use Only
Page #15
--------------------------------------------------------------------------
________________
पानु लीटी अशुद्ध शुद्ध
६ १०
१ ना नां ५ रणे करणे
शुद्धिपत्र. पानु लीटी अशुद्ध शुद्ध पानु लीटी अशुद्ध शुद्ध पानु लौटी अशुद्ध शुद्ध
२६५ ४ डीतो पीडितो ३४८ १ प.पेस पुण्ये सं -७८ ६ द्वादशे दशमे २७५ १ भो यो ३७४ २ व्य व्या
७ च चक्र २७७ १ त तः ३७५ ५ न्दति दन्ति १०२ ५ प्रस्तावे काले २८० ७ ला ला ३७७ ८ न्दती दन्ती १०८ ९ धू धू २८१ २ त्य ११३ ९ ऽज्व ज्व
" ६ म मा
, ४ मिः मेः
४०२११ मे ने गे गे जलात् २८३ ७ मा ह्या ४.३ ४ स सु १३१ ९ पू अन्तर्मध्ये पू० २८६ ६ ० (दाइज्जमाणे २) ४०७ ११ श्रृ शृ १३३ २ चत चन
दय॑मानः २ ४०८ ११ त ता १५९ २दा त्ता २८८ ८ वस्तुटि वरत्रुटि ४१५ ९ प्रतिव्रजन् वजन्ती
ग्य
२१ ५ र्भा र्भाप २२ ६ • लाइन २४ १ ढ डू
For Private
Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
२४
२६
३०
39
י
३२
३४
३६
३७
८
वर्षेषु साधाष्ट
च्यवि च्यो
७
रु 9
०
२ "
""
२ भा मा
३ र्पित पत्
णानि छत्रचामरादीनि
४ ष्टा श्रेष्ठा
वं व
99
९ त्म त्यात्म
६
ष्ठेष्ठ
२ ० यज्जलं निस्सरति
१६५ ३ तां न्तां
१६९ ७
२८९ ६ वन २९१ ४ कन्ध स्कन्धे अयमर्थः यस्मि - २९४ ३ म प्रभाते
मप्र
३०१ ७ • लाइन द्द द
३०४ ११ म्म म्भ
३०५ ३ क्र का
99
११ घा द्या
३०६ २ म मा ३०८ ४
३१३ ४ प्रपृ पत्र ३१४ ९ रणा र्णा
""
०
دو
१७८ ३ मु० कुण्डलाभ्यामुद्यो- ३०३८ तितमाननं मुखं १९६ १ हिडि
७ द दृ
१० न त
२०७५ णैः गैः
२२० ३ भ भू
२२१ ३ शू शु
०
●
गोपैर्यत्नेन
४२७ ३ ष्टि टि ४४८ ३ लाइन ४५१ ७ सार्धं ४७७ ५४ ष्ठा ४८२५ म + ति ४७८ २ शे ने ४८८८ भू भु ४९४ ४
0
फ
क
"
५०४५ ५१० ७ न
११ विलि यां य ना
५२९ ७ ग्रहं गृह्य
०
२
Page #17
--------------------------------------------------------------------------
________________
२३३ २ गृ ग्र २६१ ५ षे ष
३४६ ९ ग गु ५७ ३ . मार्ग
३१६ १० रा री ६५ ४ दा द २३८ ४ स्ति . ३१८ ३ ठा ठ ५४९ ७ आच्छादित ; ८ • लाइन २४२ ८ प पू ,, १० लो ले
अन्तर्हितं ६६ १ वैरि वैरिसुरा २५६ ६ ो वौष ३२१ ६ तः तः
५५६ ८ त त् ६९ ५ म त्मा २५७ ११ रति २ ३३९ ३ रां रान् ५८८ ९ प पादयोः प
२६० १ नकवज खजनक ३४२ ११ पृ प्र ७२ ५ स्त्र स्त्रा (समणे भगवं महावीरे ) श्रमणो भगवान् महावीर (जे से गिम्हाणं चउत्थे मासे ) योऽसौ ग्रीष्मकालस्य २२ तेषां कुलेषु ( खत्तियकुलेसु वत्ति) श्रीआदिदेवेन प्रजालोकतया स्थापिताः (श्रीज्ञातवंशसमुपागमनाय योग्यं मौहूर्त्तमागयमान इव क्षणं यः। हित्त्वोर्ध्वलोकमवतीर्यच मध्यलोकं भूदेववामननयनोदरमध्युवास)
१०४ ( संहरणकर्तृहरिनैगमौषिणो देवस्य ज्ञानविषयत्वात्तदपेक्षया)
१०५
Jain Education Interational
For Private Personal use only
wainelibrary.org
Page #18
--------------------------------------------------------------------------
________________
ध्वजस्य वेणिस्थाने मयूरपिच्छसमूहः स्थापितोऽस्तीति ।
_१३७
अत्र किरणावलीकारेण दीपिकाकारेण च प्रतिपूर्णानां पाणिपादानां इतिप्रयोगो लिखितः स तु चिन्त्यः प्राणितूर्याङ्गाणामितिसूत्रेणावश्यं हैमव्याकरणमते एकवद्भावात्
१७३
अत्र किरणावलीकारेण दीपिकाकारण च ईश्वरा युवराजान इतिप्रयोगो लिखितः स तु चिन्त्यः, अट्समासान्तागमनेन युवराजा इतिप्रयोगभवनात्
१८०
अत्र किरणावलिकारदीपिकाकाराभ्यां कोटिंभरस्त्वं भवेतिपाठो लिखितस्तत्र कोटिंभर इति प्रयोगश्चिन्त्यः | १९० धवल विरइ साम अहं गरुआं भर पक्खेवि । हुं किह जुत्तोन दुहि धुरिहि खंडय दुन्नि करेवि । १ । ३०१ बाहुबलिसुन्दरीरूपं च प्रसुषुवे तदनु चैकोनपंचाशत्पुत्रयुगलानि क्रमात्सुमंगला
४४८
अत्र किरणावलीदीपिकाकाराभ्यां दुराराध्यो दुष्प्रतिपाल्य इति प्रयोगौ लिखितौ चिन्त्यौ, दुःस्त्रीषतः कृच्छ्राकृच्छ्रार्थात्खल् इतिसूत्रेण खल्प्रत्ययागमनेन दुराराध इति दुष्प्रतिपाल इतिच भवनात् । नच वाच्यं आङा प्रतिना च व्यवधानात्खल् न भविष्यतीति उपसर्गे न व्यवधायीतिन्यायात् । किंच समागच्छन्तीत्यत्र समो गमृच्छीत्यादिनात्मनेपदाप्राप्तेरस्य न्यायस्यानित्यत्वादत्रोपसर्गस्य व्यवधायकत्वं भविष्यतीत्यपि न वाच्यं, नहि खल्विषये उपसर्गस्य व्यवधायकत्वं खत्घओश्रेति सूत्रेण ईषत्प्रलम्भं दुष्प्रलम्भं इत्यादिप्रयोगज्ञापनादितिदिक् ।
५८०
Page #19
--------------------------------------------------------------------------
________________
कल्प.
॥ श्री जिनाय नमः ॥
अथ श्री कल्पसूत्रस्य सुबोधिकानामवृत्तिः
(कर्ता श्री विनयविजयजी उपाध्यायनी)
0000000000000000000000000000000000000000000000000000
प्रणम्य परमश्रेय-स्करम् श्रीजगदीश्वरम् । कल्पे सुबोधिकां कुर्वे वृत्ति बालोपकारिणीम् ॥ ३ ॥ यद्यपि बवयष्टीकाः कल्पे सन्त्येव निपुणगणगम्याः । तदपि ममायं यत्नः फलेग्रहिः स्वल्पमतिबोधात् ॥ २॥ यद्यपि भानुद्युतयः सर्वेषां वस्तुबोधिका बढ्दयः। तदपि महीगृहगानां प्रदीपिकैवोपकुरुते द्राक् ॥ ३ ॥ नास्यामर्थविशेषो न युक्तयो नापि पद्यपाण्डित्यम् । केवलमर्थव्याख्या वितन्यते बालबोधाय ॥ ४ ॥ हास्यो न स्यां साहिः कुर्वन्नेतामतीक्ष्णबुद्धिरपि । यदुपदिशन्ति त एव हि शुभे यथाशक्ति यतनीयम् ॥ ५॥ अत्र हि पूर्व नवकल्पविहारक्रमेणोपागते योग्यक्षेत्रे साम्प्रतं च परम्परया गुर्वादिष्टे क्षेत्रे चतुर्मासीस्थिताः साधवः श्रेयोनिमित्तं आनन्दपुरे सभा
0000000000000000000000000000000000000000000000000000
in Education Inter
na
For Private & Personel Use Only
Page #20
--------------------------------------------------------------------------
________________
कल्प •
॥ २ ॥
Jain Education Inte
समक्षं वाचनादनु सङ्घसमक्षं पञ्चभिर्दिवसैर्नवभिः क्षणै: श्री कल्पसूत्रं वाचयन्ति । तत्र कथ्यते, तस्य च कल्पस्य दश भेदास्तद्यथा - आचेलक्कु (१) देसिअ ( २ ) ( ४ ) किइकम्मे ( ५ ) । वय ( ६ ) जिसे ( ७ ) पडिक्कमणे (८) ( १० ) ॥ १ ॥ व्याख्या -' आचेलक्कमिति न विद्यते चेलं वस्त्रं यस्य स अचेलकस्तस्य भाव आचेलक्यं, विगतवस्त्रत्वं इत्यर्थः तच्च तीर्थेश्वरानाश्रित्य प्रथमान्तिमजिनयोः शक्रेोपनीत देवदूष्यापगमे सर्वदा अचेलकत्वं, अन्येषां तु सर्वदा सचेलकत्वं । यच्च किरणावलीकारेण सर्वेषां जिनानां शक्रोपनीतदेवदूष्यापगमे अचेलकत्वं उक्त. तच्चिन्त्यम्, 'उसभेणं अरहा कोसलिए संवच्छरसाहिअं चीवरधारी होत्यत्ति ' जम्बूद्वीपप्रज्ञप्तिवचनात्, 'सक्को अ लक्खमुद्धं सुरसं वइ सव्वजिणखंधे । वीररस वरिसमहिअं सयावि सेसाण तरस ठिई' इति सप्ततिशतस्थानकवचनाच्चेति ज्ञेयं ॥ साधून् आश्रित्य च अजितादिहाविंशतिजिनतीर्थसाधूनां ऋजुप्राज्ञानां बहुमूल्यविविधवर्णवस्त्रपरिभोगानुज्ञासद्भावेन सचेलकत्वमेव, केषाञ्चिच्च श्वेतमानोपेतवस्त्रधारित्वेन अचेलकत्वमपि इति अनियतस्तेषामयं कल्पः, श्री ऋषभवरतीर्थयतीनां च सर्वेशमपि श्वेतमानोपेतजीर्णप्रायवस्त्रधारित्वेन अचेलकत्वमेव । ननु वस्त्र
कल्पशब्देन साधूनां आचारः सिज्जायर ( ३ ) राय पिंड मासं ( ९ ) पज्जो सणाकप्पे
| सुबो०
॥ २ ॥
w.jainelibrary.org
Page #21
--------------------------------------------------------------------------
________________
...0000
कल्प.
सुबो
0000000000000000000000000000000000000000000000000000
| परिभोगे सत्यपि कथं अचेलकत्वं इति चेदुच्यते, जीर्णप्रायतुच्छवस्त्रे सत्यपि अवस्त्रत्वं सर्वजनप्रसिद्धमेव, तथाहि
कृतपोतिका नदीमुत्तरन्तो वदन्ति, अस्माभिर्नग्नीभूय नदी उत्तीर्णा इति, तथा सत्यपि वस्त्रे तन्तुवायरजकादींश्च वदन्ति, शीघ्रं अस्माकं वस्त्रं देहि वयं नमाः स्म इति, एवं साधूनां वस्त्रसद्भावेऽपि अचेलकत्वं इति प्रथमः (१)
तथा नदेसिअत्ति । औदेशिकं आधाकर्मिकं इत्यर्थः, साधुनिमित्तं कृतं अशनपानखादिमस्खादिमवस्त्रपावसतिप्रमुखं, तच्च प्रथमचरमजिनतीर्थे एकं साधु, एकं माधुसमुदाय, एकं दपाश्रयं वा आश्रित्य कृतं तत्सर्वेषां साध्वादीनां न कल्पते, हाविंशतिजिनतीर्थे तु यं साध्वादिकं आश्रित्य कृतं तत्तस्यैव अकल्प्य अन्येषां तु कल्पते, इति हितीयः (२)
तथा · सिज्जायरत्ति ' शय्यातरो वसतिस्वामी, तस्य पिण्डः अशन (१) पान (२) खादिम (३) स्वादिम (४) वस्त्र (५) पात्र (६) कम्बल (७) रजोहरण (८) सूची (९) पिप्पलक (१०) नखरदन (११) कर्णशोधनक (१२) लक्षणो द्वादशप्रकारः सर्वेषां जिनानां तीर्थेषु सर्वसाधूनां न कल्पते, अनेषणीयप्रसङ्गवसतिदौर्लभ्यादिबहुदोषसंभवात् । अथ यदि साधवः समयां रात्रि जाग्रति, प्रातः प्रतिक्रमणं च
000000000000000
.00000000
HainEducation.in
For Private sPersonal use Only
wiainelibrary.org
Page #22
--------------------------------------------------------------------------
________________
0000000000000000000000000
॥४॥
9000000000000000000000000000000000000000000000
अन्यत्र कुर्वन्ति तदा मूलोपाश्रयस्वामी शय्यातरो न भवति, यदि च तत्र निद्रायन्ति प्रतिक्रमणं च अन्यत्र कुर्वन्ति तदा हावपि शय्यातरौ भवतः, तथा तृणडगलभरममल्लकपीठफलकशय्यासंरतारकलपादिवस्तूनि चारित्रेच्छुः सोपधिकः शिष्यश्च शय्यातरस्यापि गृहीतुं कल्पते, इति तृतीयः ॥ (३)
___ 'रायपिंडत्ति ' सेनापति (१) पुरोहित (२) श्रेष्ठि (३) अमात्य (४) सार्थवाह (५) लक्षणैः पंचभिः सह राज्यं पालयन् मूर्धाभिषिक्तो यो राजा तस्य अशनादिचतुष्कं (४) वस्त्रं (५) पात्रं (६) कम्बलं (७) रजोहरणं (८) चेति अष्टविधः प्रथमचरमजिनसाधूनां निर्गच्छदागच्छत्सामन्तादिभिः स्वाध्यायव्याघा-|| तस्य अपशकुनबुद्ध्या शरीरव्याघातस्य च संभवात्, खाद्यलोभलघुत्वनिन्दादिदोषसंभवाञ्च निषिद्धः, द्वाविंशतिजिन-1 साधूनां तु ऋजुप्राज्ञत्वेन पूर्वोक्तदोषाभावेन राजपिण्डः कल्पते, इति चतुर्थः (४)
'किइकम्मत्ति ' कृतिकर्म वंदनकं, तद् द्विधा, अभ्युत्थानं हादशावर्त च, तत्सर्वेषां अपि तीर्थेषु साधुभिः परस्परं यथादीक्षापर्यायेण विधेयं, साध्वीभिश्च चिरदीक्षिताभिरपि नवदीक्षितोऽपि साधुरेख वन्द्यः, पुरुषप्रधानत्वात् धर्मस्य, इति पञ्चमः (५)
॥४॥
900000000000.
Jain Education in
Nw.jainelibrary.org
Page #23
--------------------------------------------------------------------------
________________
कल्प.
'वयत्ति ' व्रतानि महाव्रतानि, तानि च द्वाविंशतिजिनसाधूनां चत्वारि, यतस्ते एवं जानन्ति, यत् अपरिहै। गृहीतायाः स्त्रियः भोगाऽसंभवात् स्त्री अपि परिग्रह एवेति परिग्रहे प्रत्याख्याते स्त्री प्रत्याख्यातैव; प्रथमचरमजिनसाधूनां तु तथाज्ञानाऽभावात् पञ्च व्रतानि, इति ष्ठः (६)
जित्ति' ज्येष्ठो रत्नाधिकः, स एव कल्पो वृद्धलघुत्वव्यवहार इत्यर्थः, तत्र आद्यान्तिमजिनयतीनां उपस्थापनातः प्रारभ्य दीक्षापर्यायगणना, मध्यमजिनयतीनां च निरतिचारचारित्रत्वादीक्षादिनादेव, अथ पितापुत्रमातादुहितराजामात्यश्रेष्ठिवणिक्पुत्रादीनां साई गृहीतदीक्षाणां उपरथापने को विधिः ? उच्यते, यदि पित्रादयः पुत्रादयश्च समकव षड्जीवनिकायाध्ययनयोगोहहनादिभियोग्यतां प्राप्तास्तदा अनुक्रमेणैवोपरथापना, अथ स्तोकं अन्तरं तदा कियाहलम्बेनापि पित्रादीनामेव प्रथममुपस्थापना, अन्यथा पुत्रादीनां बृहत्त्वेन पित्रादीनां अप्रीतिः स्यात्, अथ पुत्रादीनां सप्रज्ञ वेन अन्येषां निष्प्रज्ञत्वेन महदन्तरं तदा पित्रादिस्वं प्रतिबाध्यः, भो महाभाग सप्रज्ञोऽपि तव पुत्रः अन्येभ्यो बहुभ्यो लघुभविष्यति, तव पुत्रे च ज्येष्ठे तवैव गौरवं, एवं प्रज्ञापितः स यदि | अनुमन्यते तदा पुत्रादिः प्रथमं उपस्थापनीयः, नान्यथा, इति सप्तमः (७)
1000000000०००००००००००००००००००
10000000000000000000000000000000000000000000000000000
॥५॥
Jain Education Ines
For Private & Personal use only
Jaw.jainelibrary.org
Page #24
--------------------------------------------------------------------------
________________
कप
सुबो
॥६॥
00000000000000000०००००००००००००००००००००००००००००००००००००
'पडिक्कमणेत्ति ' अतिचारो भवतु मा वा, परं श्रीऋषभवीरसाधना उभयकालं अवश्यं प्रतिक्रमणं कर्त्तव्यं एव, शेषजिनमुनीनां च दोषे सति प्रतिक्रमणं नान्यथा, तत्रापि मध्यमजिनयतीनां कारणसद्भावेऽपि देवसिकरात्रिके एव प्रायः प्रतिक्रमणे, न तु पाक्षिकचातुर्मासिकमांवत्सरिकाणि, तथा चोक्तं सप्ततिशतस्थानकग्रन्थे-'देसिय (१) राइय (२) पक्खिय (३) चउमासिअ (१) वच्छरीअ (५) नामाउ ।। दुण्हं पण पडिकमणा मज्झिमगाणं तु दो पढमा ॥१॥ तं दुण्ह सय दुकालं । इयराणं कारणे इउ मुणिणो ' इति अष्टमः (८)
_ 'मासत्ति ' आद्यान्यजिनयतीनां मासकल्पमर्यादा नियता, दुर्भिक्षाऽशक्तिरोगादिकारणसद्भावेऽपि शाखापुरपाटककोणकपरावर्नेनापि सत्यापनीयैव, परं शेषकाले मासादधिकं न स्थेयं, प्रतिबन्धलघुत्वप्रमुखबहुदोषसंभवात्, मध्यमजिनयतीनां तु ऋजुप्राज्ञानां पूर्वोक्तदोषाऽभावेन अनियतो मासकल्पः, ते हि पूर्वकोटी यावदपि एकत्र तिष्ठन्ति, कारणे मासमध्येऽपि विहरन्ति, इति नवमः (९)
'पज्जोसणाकप्पेत्ति' परि सामस्त्येन उवणा वसनं पर्युषणा, तत्र पर्युषणाशब्देन सामस्त्येन वसनं वार्षिक | पर्व च द्वयं अपि कथ्यते, तत्र वार्षिक पर्व भाद्रपदसितपञ्चम्यां, कालकसूरेरनन्तरं चतुर्थ्यामेवेति, सामस्त्येन वसन
00000000000000000000000000000000000000000000000000000
Jain Education in
For Private & Personel Use Only
Page #25
--------------------------------------------------------------------------
________________
कल्प
| सुबो.
लक्षणश्च पर्युषणाकल्पो द्विविधः, सालम्बनो निरालम्बनश्च, तत्र निरालम्बनः कारणाऽभाववान् इत्यर्थः, स द्विविधो | जघन्य उत्कृष्टश्च, तत्र जघन्यस्तावत् सांवत्सरिकप्रतिक्रमणादारभ्य कार्तिकचतुर्मासप्रतिक्रमणं यावत् सप्तति (७०)दिनमानः, उत्कृष्टस्तु चातुर्मासिकः, अयं द्विविधो निरालम्बनः स्थविरकल्पिकानां, जिनकल्पिकानां तु एको निरालम्बनश्चातुर्मासिकः, सालंबनस्तु कारणिक इत्यर्थः, यत्र क्षेत्रे मासकल्पः कृतस्तत्रैव चतुर्मासककरणे चतुर्मासकानन्तरं च मासकल्पकरणे पाण्मासिकः, अयमपि स्थविरकल्पिकानां एव, तथा पञ्चकपञ्चकवृद्ध्या गृहि ज्ञाताऽज्ञातादिविस्तरस्त नात्र लिखितः, साम्प्रतं सवाज्ञया तस्य विधेय॒च्छिन्नत्वाहिस्तरभयान्च, विशेषार्थिना च कल्पकिरणावल्यादयो विलोक्याः, एवं सर्वत्रापि ज्ञेयं, अथैवंवर्णितस्वरूपः पर्युषणाकल्पः प्रथमान्तिमजिनतीर्थे नियतः, शेषाणां तु अनियतः, यतस्ते हि दोषाऽभावे एकस्मिन् क्षेत्रे देशोनां पूर्वकोटिं यावत् तिष्ठन्ति, दोषसद्भावे तुन मासं अपि, एवं महाविदेहेऽपि द्वाविंशतिजिनवत् सर्वेषां जिनानां कल्पव्यवस्था ज्ञया इति दशमः (१०)
एते दशापि कल्पा ऋषभवर्धमानतीर्थे नियता एव, द्वाविंशतिजिनतीर्थे तु आचेलक्यौ (१) देशिक | है। (२)प्रतिक्रमण ( ३ ) राजपिण्ड ( ४ ) मास (५) पर्युषणा (६) लक्षणाः षट् कल्पा अनियताः, शेषास्तु
100000000000000000000000000000000000000000000000000
1000000000000000000000000000000000000000000000000000
Jain Education in
For Private Personel Use Only
sw.jainelibrary.org
Page #26
--------------------------------------------------------------------------
________________
कल्प
॥८॥
900000000000000000000000000000०००००००००००००००००0000000
शय्यातर (१) चतुर्बत (२) पुरुषज्येष्ठ (३) कृतिकर्म (४) लक्षणाश्चत्वारो नियता एवेति दशानां | कल्पानां नियताऽनियतविभागः ॥ ननु एकस्मिन् मोक्षमार्गे साध्ये प्रथमचरमजिनसाधूनां द्वाविंशतिजिनसाधूनां | च कथं आचारभेदः, उच्यते, जीवविशेषा एव तत्र कारणं, [पुरिमाण दुब्बिसोझो । चरिमाणं दुरणुपालओ कप्पो॥ मझिमगाण जिणाणं । सुविसुज्झो सुहणुपालो अ॥ १ ॥ उज्जुजडा पुरिमा खलु नडाइनायाउ हुंति नायव्वा ॥ वक्कजडा पुण चरिमा । उजुपण्णा मज्झिमा भणिया ॥ २ ॥] ___तथाहि-श्रीऋषभतीर्थजीवा ऋजुजडास्तेषां धर्मस्य अवबोधो दुर्लभो जडत्वात्, वीरतीर्थसाधूनां च धर्मस्य पालनं दुष्करं वक्रजडत्वात् , अजितादिजिनतीर्थसाधूनां तु धर्मस्य अवबोधः पालनं च द्वयं अपि सुकरं, ऋजुप्राज्ञत्वात्तेन आचारो द्विधा कृतः । अत्र च दृष्टान्ताः प्रदर्श्यन्ते
यथा कचित् प्रथमजिनयतयो बहिर्भूमे रुसमीपं आगताः, पृष्टाश्च गुरुभिर्भो मुनयो भवतां इयती वेला क जाता, तैरुक्तं, स्वामिन् वयं नटं नृत्यन्तं विलोकयितुं स्थितास्ततो गुरुभिः कथितं, इदं नटविलोकनं साधूनां न | कल्पते, तैरपि तथेति अङ्गीकृतं, अथ अन्यदा त एव साधवश्चिरेण उपाश्रयं आगतास्तथैव गुरुभिः पृष्टाःप्रोचुः,
0000000000000000000000000000000000०००००००००००००००००००
॥८॥
Jain Education Intl
For Private & Personel Use Only
O
w.jainelibrary.org
Page #27
--------------------------------------------------------------------------
________________
कल्प
००००००००००००००००००००००००
॥९॥
प्रभो वयं नींनृत्यन्ती निरीक्षितुं स्थितास्तदा गुरुभिरूचे, भोमहाभागास्तदानीं भवतां नटो निषिद्धो, नटे निषिद्धे च नटी सुतरां निषिद्धैव, ततस्तैर्विज्ञप्तं स्वामिन् इदं अस्माभिर्न ज्ञातं, अथैवं न करिष्यामः, अत्र च जडत्वान्नटे निषिद्धे | | नटी निषिद्धैवेति तैर्न ज्ञातं, ऋजुत्वाच्च सरलं उत्तर दत्तं, इति प्रथमः। अत्र द्वितीयोऽपि दृष्टान्तः
यथा कोऽपि कुङ्कुणदेशीयो वणिग् वृद्धत्वे प्रवजितः, स चैकदा ऐर्यापथिकीकायोत्सर्गे चिरं स्थितो गुरुभिः | पृष्टः, एतावद्दीघे कार्योत्सर्गे किं चिन्तितं, स प्रत्युवाच, स्वामिन् जीवदया चिन्तिता, कथमिति पुनर्गुरुभिः पृष्ट आह, | पूर्व गृहस्थावस्थायां क्षेत्रेषु वृक्षनिषूदनपूर्वकं उप्तानि धान्यान बहून्यभूवन , इदानीं मम पुत्रास्तु निश्चिन्ता यदि | वृक्षनिषूदनं न करिष्यन्ति तदा धान्याऽभवनेन वराकाः कथं भविष्यन्ति इति ऋजुत्वात् स्वाभिप्राये यथास्थिते निवेदिते गुरुभिः कथितं, महाभाग ! दुर्ध्यातं भवता, अहो ! अयुक्तमेतद्यतीनां, इत्युक्ते च मिथ्यादुष्कृतं ददौ ॥ तथा वीरजिनयतीनां वक्रजडत्वेऽपि दृष्टान्तद्वयं
तथा केचिहीरतीर्थसाधवो नटं नृत्यन्तं विलोक्य गुरुसमीपं आगता गुरुभिः पृष्टा निषिद्धाश्च नटावलोकन प्रति. पुनरन्यदा नी नृत्यन्तीं विलोक्य आगता गुरुभिस्तथैव पृष्टा वक्रतया अन्यानि उत्तराणि दुदुर्बादं पृष्टाश्च
3000000000000000000000000000000000000000000000000
00000000000000000000000
॥९॥
Jain Education Intematonal
For Private Personel Use Only
Page #28
--------------------------------------------------------------------------
________________
कल्प०
॥१०॥
900000000000000000000cococococ0000000000000000000
सत्यं प्रोचुः, गुरुभिरूपालम्भे च दत्ते संमुखं गरूनेव उपालब्धवन्तः, यदस्माकं तदा नटनिषेधसमये नटीनिषेधोअपि कुतो न कृतो, भवतां एव अयं दोषः, अस्माभिः किं ज्ञायते, इति प्रथमो दृष्टान्तः--
तथा कश्चिद्वयवहारिसतः पित्रा बहुशः शिक्ष्यमाणो जनकादीनां संमुखं जल्पनं न कर्त्तव्यं इति पितृवचनं | वक्रतया मनसि दधार, अथैकदा सर्वेषु वजनेषु बहिर्गतेषु पुनः पुनः शिक्षयन्तं पितरं अद्य शिक्षयामीति विचिन्त्य | कपाटं दत्वा स्थितः, आगतेषु च पित्रादिषु द्वारोद्घाटनार्थ बहुशब्दरणेऽपि न वक्ति न चोद्घाटयति, भित्त्युल्लङ्घनेन मध्ये प्रविष्टेन च पित्रा हसन् दृष्ट उपालब्धश्च कथयामास, भवहिरेवोक्तं वृद्धानां उत्तरं न देयं, इति द्वितीयः॥
अथाजितादियतीनां ऋजप्राज्ञत्वे दृष्टान्तः-यथा केचिदजितजिनयतयो नटं निरीक्ष्य चिरेणागता गुरुभिः | पृष्टा यथास्थितं अकथयन् गुरुभिश्च निषिडाः, अथ अन्यदा ते बहिर्गताः नटी नृत्यंन्ती विलोक्य प्राज्ञत्वात् | विचारयामासुः यदस्माकं रागहेतुत्वाद् गुरुभिर्नटनिरीक्षणं निषिडं, तर्हि नटी तु अत्यन्तरागकारणत्वात् सर्वथा निषिद्धैवेति | विचार्य नटी नालोकितवन्तः ॥ ननु तर्हि द्वाविंशतिजिनयतीनां ऋजुप्राज्ञानां भवतु धर्मः, परं | प्रथमजिनयतीनां ऋजुजडानां कुतो धर्मः अनवबोधात्, तथा च वक्रजडानां वीरयतीनां तु सर्वथा धर्मस्य अभाव
3000000cococococococococococococ0000000000000000000
॥१०॥
Jain Education in
For Private & Personel Use Only
B
w
.jainelibrary.org
Page #29
--------------------------------------------------------------------------
________________
एभिः
॥११॥
0000000000000000000000000000000000000000000000000000
| एव, मैवं, ऋजजडानां प्रथमजिनयतीनां जडत्वेन स्खलनासढभावेऽपि भावस्य विशुद्धत्वाद् भवति धर्मस्तथा वक्र
जडानां अपि वीराजिनयतीनां ऋजुप्राज्ञापेक्षया अविशुद्धो भवति, परं सर्वथा धर्मो न भवतीति न वक्तव्यं, तथा | वचने हे महान् दोषः, तदुक्तं- जो भणइ नत्थि धम्मोनिय सामइयं न चेव य वयाई। सो समणसंघबन्झो । कायवो समणसंघेण ॥ १ ॥' तथा यो नियतमवस्थानलक्षणः सप्ततिदिनमानः पर्युषणाकल्प उक्तः, सोऽपि कारणाऽभावे एव, कारणे तु तन्मध्येऽपि विहर्तुं कल्पते, तद्यथा-अशिवे (१) भोजनाप्राप्तौ (२)। राज (३) रोग (४) पराभवे । चतुर्मासकमध्येऽपि विहर्तु कल्पतेऽन्यतः ॥ १॥ असति स्थण्डिले (५) जीवा---कुले (६) च वसतौ (७) तथा । कुंथु (८) प्वनौ (९) तथा सर्षे (१०) विहर्तुं कल्पतेऽन्यतः ॥ २ ॥ तथा एभि कारणैश्चतुर्मासकात्परतोऽपि स्थातुं कल्पते-वर्षादविरते मेघे । मार्गे कर्दमदुर्गमे ।। अतिक्रमेऽपि कार्तिक्या-स्तिष्ठन्ति मुनिसत्तमाः॥१॥ एवं अशिवादिदोषाऽभावेऽपि संयमनिर्वाहार्थ क्षेत्रगुणा अन्वेषणीयास्तच्च क्षेत्रं त्रिविधं, जघन्य (१) मध्यमं (२) उत्कृष्टं च, तत्र चतुर्गुणयुक्तं जघन्यं, तेचामी-'समईविहारभूमी-वियारभूमी सुलहसञ्झाओ।|११॥ सुलहा भिक्खा जाहे । जहन्नयं वासखित्तं तु ॥१॥ यत्र विहारभूमिः सुलभा आसन्नो जिनप्रासाद इत्यर्थः (१)
10000000000000000000000000000000000000000000000000
Jain Education Interations
For Private 3. Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
कल्प
||१२।
000000000000000000000000000000000000000000000000001
यत्र स्थाण्डिलं शुद्धं निर्जीव अनालोकं च (२) यत्र स्वाध्यायभूमिः सुलभा, अस्वाध्यायादिरहता (३) यत्र भिक्षा सबो. च सुलभा (४)॥ त्रयोदशगुणं उत्कृष्टं, ते चामी-'चिक्खिल्ल (१) पाण (२) थंडिल्ल (३) वसही (४) गारेस (५) जणाउले (६) विज्जे (७)। ओसह (८) निचया (९) हिवई (१०) पासंडा (११) भिक्ख (१२) सज्झाए (१३) ॥१॥ यत्र भयान कर्दमो न भवति (१) यत्र बहवः संमर्छिमाःप्राणिनो न भवन्ति (२) यत्र स्थण्डिलं निदोष भवति (३) यत्र वसतिः स्त्रीसंसर्गादिराहिता (४) यत्र गोरसं प्रचरं (५) यत्र जनसमवायो महान् भद्रकश्च (६) यत्र वैद्याश्च भद्रकाः (७) यत्र औषधानि सुलभानि (८) यत्र गृहस्थगृहाः सकुटुम्बा धनधान्यादपूर्णाश्च ( ९) यत्र राजा भद्रकः (१० ) यत्र ब्राह्मणादिभ्यो मुनीनामपमानं न स्यात् (११) यत्र भिक्षा सुलभा ( १२ ) यत्रा स्वाध्यायः शुद्धयति (१३) ॥ चनग्गुणोववेयं तु । खित्तं होइ जहन्नयं ।। तेरसगुणमुकोसं । दुहं ममि मज्झिमयं ॥ १ ॥ पूर्वोक्तचतुगुणादधिकं पंचादिगुणं त्रयोदशगुणाच्च न्यूनं हादशगुण| पर्यन्तं मध्यमं क्षेत्रं, एवं च उत्कृष्ट क्षेत्रो, तदप्राप्ती मध्यमे, तस्यापि अप्राप्ती जवन्ये क्षेत्रे, साम्प्रतं च गुर्वादिष्टे || ||१२॥ | क्षेत्रे, साधुभिः पर्युषणाकल्पः कर्तव्यः। अयं च दशनकारोऽपि कसो दोषाऽभावेऽपि क्रियमाणस्तृतीयौषधवत्
30000००००००००००००००००००००००००००००००००००००००००००००००
Jain Education inner
For Private & Personel Use Only
Mr.jainelibrary.org
Page #31
--------------------------------------------------------------------------
________________
कल्प०
11931:
३
Jain Education I
हितकारको भवति, तथाहि - केनचिद् भूपतिना स्वपुत्रस्य अनागतचिकित्सार्थं त्रयो वैद्या आकारितास्तत्र प्रथमो वैद्य आह— मदीयं औषधं रागसद्भावे रोगं हन्ति, रोगाऽभावे च दोषं प्रकटयति, राज्ञोक्तं सुप्तसर्पोत्थापन तुल्येन अनेन औषधेन किं । द्वितीयः प्राह — मदीयं औषधं विद्यमानं व्याधिं हन्ति, रोगाऽभावे च न गुणं न दोषं च करोति, राजा प्राह — भस्मनिहुततुल्येन अनेनापि पर्याप्तं । तृतीयः प्राह — मदीयं औषधं सद्भावे रोगं हन्ति, तद्भावे च शरीरे सौन्दर्यवर्यतुष्टिपुष्टिं करोति, राज्ञोक्तं इदं औषधं समीचीनं, तद्वदयमपि कल्पो दोषसद्भावे दोषं निराकरोति, दोषाऽभावे च धर्मे पुष्णाति । तदेवं समुपस्थिते पर्युषणापर्वणि मङ्गलनिमित्तं पञ्चभिरेव दिनैः कल्पसूत्रं वाचनीयं तच्च यथा — देवेषु इन्द्रः, तारासु चन्द्रः, न्यायप्रवीणेषु रामः, सुरूपेषु कामः, रूपवतीषु रम्भा, वादित्रेषु भम्भा, गजेषु औरावण: साहसिकेषु रावणः, बुद्धिमत्सु अभयः, तीर्थेषु शत्रुञ्जयः, गुणेषु विनयः, धानुष्केषु धनञ्जयः, मन्त्रेषु नमस्कारः, तरुषु सहकारस्तथा सर्वशास्त्रेषु शिरोमणिभावं ( कल्पसूत्रं ) बिभर्त्ति यतः - नार्हतः परमो देव न मुक्तेः परमं पदम् ॥ न श्रीशत्रुञ्जयात्तीर्थं श्रीकल्पान्न परं श्रुतम् ॥ १ ॥ तथायं कल्पः साक्षात्कल्पद्रुम एव, तस्य च अनानुपूर्व्या उक्तत्वात् श्रीवीरचरित्रं बीजं, श्रीपार्श्वचरित्रमङ्कुरः, श्रीनेमिचरित्रं स्कन्धः, श्री ऋषभचरित्रं शाखा
बासु ०
119311
Page #32
--------------------------------------------------------------------------
________________
कल्प
॥१४॥
10000000000000000000000000000000000000000000000000
समहः, स्थविरावली पुष्पाणि, सामाचारीज्ञानं सौरभ्यं, फलं मोक्षप्राप्ति :॥
किञ्च-वाचनात्साहाय्यदानात् सर्वाक्षरश्रुतेरपि ॥ विधिनाराधितः कल्पः शिवदोऽन्तर्भवाष्टकम् ॥१॥ एगग्गचित्ता जिणसासणम्मि पभावणापूअपरायणा जे ॥ तिसत्तवारं निसुणंति कप्पं भवण्णवं गोअम ते तरन्ति ॥ २ ॥ एवं च कल्पमहिमानं आकर्य तपःपूजाप्रभावनादिधर्मकार्येषु कष्टधनव्ययसाध्येषु आलस्यं न विधेयं, सकलसामग्रीसहितस्यैव वाञ्छितफलप्रापकत्वात् , यथा बीजं अपि वृष्टिवायुप्रभृतिसामग्रीसद्भावे एव फलनिष्पत्ती समर्थ, नान्यथा, एवं अयं श्रीकल्पोऽपि देवगुरुपूजाप्रभावनासाधर्मिकभक्तिप्रमुखसामग्रीसद्भावे एव यथोक्तफलहेतुः, अन्यथा-'इको वि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स ॥ संसारसागराओ तारेइ नरं व नारी वा ॥ १ ॥ इति श्रुत्वा किञ्चित्प्रयाससाध्ये कल्पश्रवणेऽपि आलस्यं भवेत् । अथ पुरुषविश्वासे वचनविश्वास इति कल्पसूत्रस्य प्रणेता वक्तव्यः, स च चतुर्दशपूर्वविद्युगप्रधानश्रीभद्रबाहुस्वामी दशाश्रुतस्कन्धस्य अष्टमाध्ययनतया प्रत्याख्यानप्र| वादाभिधाननवमपूर्वात् उध्धृत्य कल्पसूत्रं रचितवान् , तत्र पूर्वाणि च प्रथमं एकेन हस्तिप्रमाणमषीपुञ्जेन | लेख्यम् (१) द्वितीयम् द्वाभ्याम् (२) तृतीयम् चतुर्भिः (४) चतुर्थम् अष्टाभिः (८) पञ्चमम् षोडशभिः (१६)
10000000000000000000000000000000000000000000000000000
Jain Education inte
For Private Personel Use Only
Pr.jainelibrary.org
Page #33
--------------------------------------------------------------------------
________________
कल्प०
119411
Jain Education In
0000000
पम् द्वात्रिंशता (३२) सप्तमम् चतुःषष्ट्या (५४) अष्टमम् अष्टाविंशत्यधिकशतेन (१२८) नवमम् षट्पञ्चाशदधिकशतद्वयेन (२५६) दशमम् द्वादशाधिकैः पञ्चभिः शतै: ( ५१२ ) एकादशमम् चतुर्विंशत्यधिकेन सहस्रेण (१०२४ ) द्वादशम् अष्टचत्वारिंशदधिकया द्विसहस्या ( २०४८ ) त्रयोदशमम् षण्णवत्यधिकया चतुःसहस्या ( ४०९६ ) चतुर्दशमञ्च अष्टसहस्या द्विनवत्युत्तरशताधिकया ( ८१९२ ) सर्वाणि पूर्वाणि षोडशभिः सहस्रैस्त्रशीत्यधिकैस्त्रिभिः शतैश्र ( १६३८३ ) हस्तिप्रमाणमषीपुत्रैर्लेख्यानि तस्मान्महापुरुषप्रणीतत्वेन मान्यो गम्भीरार्थश्च यतः - 'सव्वनईणं जइ हुज्ज वालुआ सब्वोदहीण जं उदयं ॥ तत्तो अनंतगुणिओ अत्थो इक्करस सुत्तस्स ' ॥ १ ॥ मुखे जिह्वासहस्रं स्यात् हृदये केवलं यदि ॥ तथापि कल्प| माहात्म्यम् । वक्तुं शक्यं न मानवैः || २ || अथ तस्य श्रीकल्पस्य वाचने श्रवणे च अधिकारिणो मुख्यवृत्त्या साधुसाध्व्यस्तत्रापि कालतो रात्रौ विहितकालग्रहणादिविधीनां साधूनां वाचनं श्रवणं च साध्वीनाञ्च निशीथचूर्ष्याद्युक्तविधिना दिवापि, तथा श्रीवीरनिर्वाणादशीत्यधिक नवशत ( ९८० ) वर्षातिक्रमणे मतान्तरेण च त्रिनवत्यधिकनवशतवर्षा (९९३ ) तिकमे ध्रुवसेननृपस्य पुत्रमरणार्त्तस्य समाधिमा धातुमानन्दपुरे सभासमक्षं समहोत्सवं
सुबो•
119411
w.jainelibrary.org
Page #34
--------------------------------------------------------------------------
________________
कल्प.
॥१६॥
00000000000000000000000000000000000000000000000000001
श्रीकल्पसूत्रं वाचयितुमारब्धं, ततः प्रभृति चतुर्विधोऽपि सङ्घः श्रवणेऽधिकारी, वाचने तु विहितयोगानुष्ठानः साधुरेव ॥| | || सुबो. अथ अस्मिन् वार्षिकपर्वणि कल्पश्रवणवत् इमान्यपि पञ्च कार्याणि अवश्यं कार्याणि, तद्यथा-चैत्यपरिपाटी (१) समस्तसाधुवन्दनम् (२) सांवत्सरिकप्रतिक्रमणम् (३) मिथः साधर्मिकक्षामणम् (१) अष्टमं तपश्च (५) एष अपि कल्पश्रवणवद् वाञ्छितदायकत्वं अवश्यं कर्तव्यत्वं जिनानज्ञातत्वं च ज्ञेयं, तत्र अष्टमं तप उपवासत्रयात्मकं महाफलकारणं, रत्नत्रयवदान्यं, शल्यत्रयोन्मूलनं, जन्मत्रयपावनं, कायवाङ्मानसदोषशोषकं, विश्वत्रयाग्रपदप्रापकं, निःश्रेयसपदाभिलाषुकैरवश्यं कर्त्तव्यं, नागकेतुवत् , तथाहि--चन्द्रकान्ता नगरी, तत्र विजयसेनो नाम राजा, | श्रीकान्ताख्यश्च व्यवहारी, तस्य श्रीसखी भार्या, तया च बहुप्रार्थित एकः सुतः प्रसूतः, स च बालक आसन्ने पर्युषणापर्वणि कुटुम्बकृतां अष्टमवार्ता आकर्ण्य जातजातिस्मृतिः स्तन्यपोऽपि अष्टमं कृतवान्, तहतं स्तन्यपानमकुर्वाणं पर्युषितमालतीकुसुममिव म्लानं आलोक्य मातापितरौ अनेकान् उपायांश्चक्रतुः, क्रमाच्च मूर्छा प्राप्तं तं बालं मृतं ज्ञात्वा स्वजना भूमौ निक्षिपन्ति, ततश्च विजयसेनो राजा तं पुत्रं तदुःखेन तत्पितरं च मृतं विज्ञाय तद्धन-13॥१६॥ ग्रहणाय सुभटान् प्रेषयामास, इतश्च अष्टमप्रभावात् प्रकम्पितासनो धरणेन्द्रः सकलं तत्स्वरूपं विज्ञाय भूमिस्थं |
000000000000000000000000000000001
0000000000000000
For Private Personal Use Only
Mr.jainelibrary.org
Jan Education inte
Page #35
--------------------------------------------------------------------------
________________
कल्प०
॥१७॥
Jain Education Int
तं बालकं अमृतच्छटया आश्वास्य विप्ररूपं कृत्वा धनं गृह्णतस्तान् निवारयामास तत् श्रुत्वा राजापि त्वरितं तत्रागत्योवाच भो भूदेव ? परम्परागतं इदं अस्माकं अपुत्रधनग्रहणं कथं निवारयसि, धरणोऽवादीत्, राजन् ? जीवत्यस्य पुत्रः, कथं कुत्रास्तीति राजादिभिरुक्तः भूमेस्तं जीवन्तं बालकं साक्षात्कृत्य निधानमिव दर्शयामास, ततः सर्वैरपि सविस्मयैः स्वामिन् कस्त्वं कोऽयमिति पृष्टे सोऽवदत्, अहं धरणेन्द्रो नागराजः कृताष्टमतपसोऽस्य महात्मनः साहाय्यार्थं आगतोऽस्मि, राजादिभिरुक्तं स्वामिन् ? जातमात्रेण अनेन अष्टमतपः कथं कृतं, धरणेन्द्र उवाच, राजन् अयं हि पूर्वभवे कश्चिणिक्पुत्रो बाल्येऽपि मृतमातृक आसीत्, स च अपरमात्रात्यन्तं पीड्यमानो मित्राय स्वदुःखं कथयामास, सोऽपि त्वया पूर्वजन्मनि तपः न कृतं तेनैवं पराभवं लभसे इत्युपदिष्टवान्, ततोऽसौ यथाशक्ति तपोनिरतः आगामिन्यां पर्युषणायां अवश्यं अष्टमं करिष्यामीति मनसि निश्चित्य तृणकुटीरे सुष्वाप, तदा च लब्धावसरया विमात्रा आसन्नप्रदीपनकादग्निकणस्तत्र निक्षिप्तस्तेन च कुटीर के ज्वलिते सोऽपि मृतः, अष्टमध्यानाच्च अयं श्रीकान्तमहेभ्यनन्दनो जातः, ततोऽनेन पूर्वभवचिन्तितं अष्टमतपः साम्प्रतं कृतं तदसौ | महापुरुषो लघुकर्माऽऽस्मिन् भवे मुक्तिगामी यत्नात् पालनीयो, भवतां अपि महते उपकाराय भविष्यतीति उक्त्वा
सुबो•
119011
Page #36
--------------------------------------------------------------------------
________________
कल्प ०
119411
Jain Education In
नागराजः खहारं तत्कण्ठे निक्षिप्य स्वस्थानं जगाम । ततः स्वजनैः श्रीकान्तस्य मृतकार्ये विधाय तस्य नागकेतुरिति नाम कृतं क्रमाच्च स बाल्यादपि जितेन्द्रियः परमश्राव को बभूव, एकदा च विजयसेनराजेन कश्चिद् अचौरोऽपि चौरकलङ्केन हतो व्यन्तरो जातः, समग्रनगरविघाताय शिलां रचितवान्, राजानं च पादप्रहारेण रुधिरं वमन्तं सिंहासनाद भूमौ पातयामास तदा स नागकेतुः कथं इमं सङ्घप्रासादविध्वंसं जीवन् पश्यामीतिबुद्ध्या प्रासादशिखरमारुह्य शिलां पाणिना दधे, ततः स व्यन्तरोऽपि तत्तपः शक्ति असहमान: शिलां संहृत्य नागकेतुं नतवान्, तद्वचनेन भूपालं अपि निरुपद्रवं कृतवान् । अन्यदा च नागकेतुर्जिनेन्द्रपूजां कुर्वन् पुष्पमध्यस्थितसर्पेण दष्टोऽपि तथैवाऽव्यो भावनारूढः केवलज्ञानं आसादितवान्, ततः शासनदेवतार्पितमुनिवेषश्चिरं विहरतिस्म, एवं नागकेतुकथां श्रुत्वा अन्यैरपि अष्टमतपसि यतनीयं । इति नागकेतुकथा ॥
अथात्र श्री कल्पसूत्रे त्रीणि चान्यानि यथा - 'पुरिमचरिमाण कप्पो मंगलं वज्रमाणतित्थम्मि ॥ इह परिकहिया जिणगण - ह्राइ थेरावली चरितं || १ ||' व्याख्या - 'पुरिमचरिमाणत्ति, ' ऋषभृवीरजिनयोः 'कप्पत्ति' अयं कल्पः आचारः, यत् वृष्टिभतु मा बा, परं अवश्यं पर्युषणा कर्तव्या, उपलक्षणत्वात् कल्पसूत्रं वाचनीयं च,
सुबो
॥१८॥
w.jainelibrary.org
Page #37
--------------------------------------------------------------------------
________________
कल्प०
॥१९॥
' मङ्गलमिति ' एकं अयं आचारः, अपरं च मङ्गलं मङ्गलकारणं भवति वर्धमानतीर्थे, कस्मादेवं इत्याह- यस्मादिह परिकथितानि ' जिणत्ति जिनानां चरितानि ( १ ) ' गणहराइथेरावलीत्ति' गणधरादिस्थविरावली (२) 'चरितत्ति’ सामाचारी ( ३ ) || तत्र प्रथमाधिकारे जिनचरितेषु आसन्नोपकारितया प्रथमं श्रीवीरचरित्रं वर्णयन्तः श्रीभद्रबाहु खामिनो जघन्यमध्यमवाचनात्मकं प्रथमं सूत्रं रचयन्ति.
॥ अहं ॥ नमो अरिहन्ताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए ससाहूणं ॥ एसो पंचनमुक्कारो, सवपावप्पणासणो । मंगलाणं च सर्व्वसिं, पढमं हवइमंगलं ॥ १ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे
-
( तेणं कालेणं) तस्मिन् काले, अवसर्पिणीचतुर्थारकपर्यन्तलक्षणे, शंकारः सर्वत्र वाक्यालङ्कारार्थः ॥ (तेणं समएणं) निर्विभाज्यः कालविभागः समयस्तस्मिन् समये (समणे भगवं महावीरे त्ति) श्रमणस्तपोनिरतः, भगवन्ति भगवान्, अर्कयोनिवर्जितद्वादशभगशब्दार्थवान् यदाहुः - भगोऽर्क ( १ ) ज्ञान ( २ ) माहात्म्य (३) यशो ( ४ ) वैराग्य (५) मुक्तिषु ( ६ ) ॥ रूप ( ७ ) वीर्य (८) प्रयत्ने (९) च्छा (१०) श्री (११) धर्मै
सुबो०
119811
Page #38
--------------------------------------------------------------------------
________________
कल्प
सुबो.
॥२०॥
3000000000000000000000000000000000000000000000000
पञ्चहत्थुत्तरे होत्था, (१२) श्वर्य (१३) योनिषु (१४) ॥१॥ अत्र आद्यान्त्यौ अर्थों वर्जनीयौ ॥ ननु अन्त्योऽर्थस्तु वय॑ एव, परं || अर्कः कथं वय॑ः? सत्यं, उपमानतया अर्को भवति, परं वत्प्रत्ययान्तत्वेन अर्कवान् इत्यर्थो न लगतीति वर्जितः, ' महावीरेत्ति' कर्मवैरिपराभवसमर्थः, श्रीवर्धमानस्वामीत्यर्थः, (पञ्चहत्थुत्तरे होत्थत्ति ) हस्तोत्तरा उत्तराफाल्गुन्यः, गणनया ताभ्यां हस्तस्य उत्तरत्वात् ताः पञ्चसु स्थानेषु यस्य स पञ्चहस्तोत्तरो भगवान् ‘होत्थत्ति ' अभवत् ॥ अथ षटकल्याणकवादी आह-ननु ‘पञ्चहत्थुत्तरे, साइणा परिनिव्वुडे ' इति वचनेन महावीरस्य षट्कल्याणकवं संपन्नमेव, मैवं, एवं उच्यमाने पञ्चउत्तरासाढे, अभीइछट्रे होत्थत्ति' जम्बूद्वीपप्रज्ञप्तिवचनात् श्रीऋषभस्यापि षटकल्याणकानि वक्तव्यानि स्युः, न च तानि त्वयापि तथोच्यन्ते, तस्माद्यथा पञ्चउत्तरासाढे इत्यत्र नक्षत्रसाम्यात् राज्याभिषेको मध्ये गणितः, परं कल्याणकानि तु 'अभीइछट्टे' इत्यनेन सह पश्चैव, तथात्रापि 'पञ्चहत्थुत्तरे' इत्यत्र नक्षत्रसाम्यात् गर्भापहारो मध्ये गणितः, परं कल्याणकानि तु 'साइणा परिनिव्वुडे ' इत्यनेन सह पञ्चैव, तथा श्रीआचाराङ्गटीकाप्रभृतिषु ‘पञ्चहत्युत्तरे' इत्यत्र पञ्च वस्तून्येव व्याख्यातानि, नतु
0000000000000000000000000000000001 00000000000000000000000000000000000०००००
॥२०॥
For Private & Personel Use Only
Page #39
--------------------------------------------------------------------------
________________
कल्प ०
॥२१॥
Jain Education Inter
तंजा, हत्युत्तराहिं चुए चइता गन्भं वकते, हत्युत्तराहिं गभाऊ गर्भ साहरिए, हत्थुत्तराहिं जाए, कल्याणकानि । किश्च श्रीहरिभद्रसूरिकृतयात्रापश्चाशकस्य अभयदेवसूरिकृतायां टीकायां अपि-आषाढशुद्धयां गर्भसंक्रम: (१) चैत्रशुद्ध त्रयोदश्यां जन्म (२) मार्गासितदशम्यां दीक्षा (३) वैशाख शुद्ध दशम्यां केवलं (४) कार्तिकामावास्यायां मोक्षः (५) एवं श्रीवीरस्य पञ्च कल्याणकानि उक्तानि, अथ यदि षष्ठं स्यात्तदा तस्यापि दिनं उक्तं स्यात् । अन्यच्च नीचैर्गेत्रिविपाकरूपस्य अतिनिन्यस्य आश्रर्यरूपस्य गर्भापहारस्यापि कल्याणकत्वकथनं अनुचितं ॥ अथ ' पञ्चहत्थुत्तरे' इत्यत्र गर्भाहरणं कथं उक्तं इति चेत् सत्यं, अत्र हि भगवान् देवानन्दाकुक्षौ अवतीर्णः, प्रसूतवती च त्रिशलेति असंगतिः स्यात् तन्निवारणाय 'पञ्चहत्युत्तरेत्ति' वचनं, इत्यलं प्रसङ्गेन, कल्याणकानि पञ्चैव॥ (तं जहात्ति ) तद्यथा पञ्चहस्तोत्तरत्वं भगवतो मध्यमत्राचनया दर्शयति, (हत्थुरा हिं चुएति) उत्तराफाल्गुनीषु च्युतो देवलोकात् ( चइता गन्भं वक्तेत्ति) च्युत्वा गर्भे उत्पन्नः (हत्थु तराहिं गन्भाऊ गमं साहरिएत्ति) उत्तराफाल्गुनीषु गर्भात् गर्भं संहतः, देवानन्दा गर्भाविशलागर्भे मुक्त इत्यर्थ:, (हत्थुत्तराहिं
00000000 0000000
सुबो•
॥२१॥
Page #40
--------------------------------------------------------------------------
________________
कल्प
॥२२॥
0000000000000000000000000000000000000000000000000000
हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारिअं पवइए, हत्थुत्तराहिं अणते अणुत्तरे निव्वाघाए निवारणे कसिणे पडिपुण्णे केवलवरना णदंसणे समुप्पन्ने, साइणा परिनिव्वुए भयवं ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे, जे से गिम्हाणं चउत्थे मासे जाएत्ति) उत्तराफाल्गुनीषु जातः (हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारिअं पव्वइएत्ति ) उत्तराफाल्गुनीषु मुण्डो भूत्वा, तत्र द्रव्यतो मुण्डः केशलुश्चनेन, भावतो मुण्डः रागद्वेषाऽभावेन, अगारात् गृहात् निष्कम्येति शेषः, अनगारितां साधुतां 'पब्बइएत्ति' प्रतिपन्नः, तथा (हत्थुत्तराहिति) उत्तराफाल्गुनीषु (अणन्तेत्ति) अनन्तं अनन्तवस्तुविषयं (अणुत्तरेत्ति) निर्व्याघातं भित्तिकटादिभिरस्खलितं (निरावरणेत्ति) समस्तावरणरहितं (कसित्ति) कृत्स्नं सर्वपर्यायोपेतवस्तुज्ञापकं (पडिपुण्णेत्ति) परिपूर्ण सर्वावयवसंपन्नं, एवंविधं यत् वरं प्रधानं (केवलवरनाणदसणे समुप्पन्नेत्ति) केवलज्ञानं केवलदर्शनं च तत् उत्तराफाल्गुनीषु प्राप्तः, (साइणा परिनिव्वुए भयवन्ति ) स्वातिनक्षत्रे मोक्षं गतो भगवान् ॥
अथ विस्तरवाचनया श्रीवीरचरित्रम्-(तेणं कालेणंति) तस्मिन् काले ( तेणं समएणति) तस्मिन् समये
0000000000000000000000000000000००००००००००००००००००००
॥२२॥
sin Education
For Private Personel Use Only
ww.jainelibrary.org
Page #41
--------------------------------------------------------------------------
________________
कल्प.
॥२३॥
००००००००००००००००००००००००००००००००००००००००००००००००००००
अट्टमे पक्खे आसाढसुद्धे-तरसणं आसाढसुद्धस्स छट्रिपखेणं, महाविजय पुप्फुत्तरपवरपुंडरीयाओ महा विमाणाओ वीसंसागरोवमट्टिइयाओ, आउखएणं भवखएणं ठिइखएणं अणन्तरं चयं चइत्ता इहेव |
जम्बूद्दीवे दीवे चतुर्थो मासः, (अध्मे पवेत्ति) अष्टमः पक्षः, कोऽर्थः-(आसाढसुद्धत्ति) आषाढशुक्लपक्षः (तस्सणं आसाढसुद्धस्सत्ति) तस्य आषाढशुक्लपक्षस्य (छठीपकेणंति) षष्ठीरात्रौ (महाविजयपुप्फुत्तरपवर पुंडरीआओ महाविमाणाओत्ति) महान् विजयो यत्र तन्महाविजयं, “पुप्फुत्तरत्ति' पुष्पोत्तरनामकं — पवरपुंडरीआओत्ति ' प्रवरेषु अन्यश्रेष्ठविमानेषु पुण्डरीकमिव श्वेतकमलमिव अतिश्रेष्ठं इत्यर्थः, तस्मात् ' महाविमाणाओत्ति' महाविमानात्, किं विशिष्टात् ? (वीसंसागरोवमठिइआओत्ति) विंशतिसागरोपमस्थितिकात् , तत्र हि देवानां विंशतिसागराणि उत्कृष्टा स्थितिर्भवति, भगवतोऽपि एतावत्येव स्थितिरासीत् ॥ अथ तस्माद्विमानात् (आनुखएणति) देवायुःक्षयेन ( भवखएणंति) देवगतिनामकर्मक्षयेण (ठिइखएणंति ) स्थितिक्रियशरीरेऽवस्थानं तस्याः क्षयेण पूर्णीकरणेन (अणन्तरंति) अन्तररहितं (चयं चइत्तात्ति) च्यवं च्यवनं कृत्वा (इहेव जम्बूद्दीवे दीवेत्ति ) अस्मिन्नेव जम्बूद्दीपनाम्नि दीपे
1000000000000000000000000000000000000000000000000000
॥२
Jain Education Intel
For Private Personel Use Only
jainelibrary.org
Page #42
--------------------------------------------------------------------------
________________
कल्प.
॥२४॥
0000000000000000000000000000000000000000000000000000
भारहे वासे दाहिणढभरहे, इमोसे ओसपिणीए सुसमसुसमाए समाए विइकंताए, सुसमाए समाए || सुबोविइक्ताए, सुसमदुसमाए समाए विइक्वंताए, दुसमसुलमाए बहुविइक्ताए सागरोवमकोडाकोडीए वायालीसवाससहस्सेहि ऊणिआए पश्चहत्तरिए वासेहि अद्वनवमेहि य मासेहिं सेसेहि(भारहे वासेत्ति) भरतक्षेत्रे (दाहिणभरहेत्ति) दक्षिगाभाते (इनोसे ओतप्पिणीएति) यत्र समये समये रूपरसादीनां हानिः स्यात् सावसर्पिणी, ततोऽस्यां अवसर्पिण्यां (सुसमसुसमाएत्ति ) सुषमसुषमानाम्नि ( समाए विइकंनाएत्ति ) चतुःकोटाकोटिसागरप्रमाणे प्रथमारके अतिक्रान्ते ( सुसमाए समाएत्ति ) सुषमानाम्नि त्रिकोटाकोटिसागरप्रमाणे द्वितीयारके ( विइकंताए ) अतिक्रान्ते (सुसमदुसमाए समाएत्ति) सुषमदुःषमानाम्नि द्विकोटाकोटिसागरप्रमाणे तृतीयारके ( विइकंताए) व्यतिक्रान्ते अतीते (दुसमसुसमाए समाएत्ति) दुःषमसुषमानाम्नि चतुर्थारके | ( बहुविइकंताएत्ति) बहु व्यतिक्रान्ते किञ्चिदूने, तदेवाह-( सागरोवमकोडाकोडीए बायालीसाए वाससहरसेहिं ऊणियाएत्ति) द्विचत्वारिंशद्वर्षसहस्योना ( ४२००० ) एका सागरकोटाकोटिश्चतुर्थारकप्रमाणं, ॥२४॥ तत्रापि चतुर्थारकस्य (पञ्चहत्तरीए वासेहिं अहनवमेहि अमासेहिं सेसेहिति) पञ्चसपति (७५) वर्षेषु सार्धाष्ट
000000000000000000000000000000000000000000000000000
Jain Education Intel
For Private Personal Use Only
Mainelibrary.org
Page #43
--------------------------------------------------------------------------
________________
कल्प० । इकवीसाए तित्थयरेहिं इक्खागकुलसमुप्पन्नेहिं कासवगुत्तेहिं, दोहि य हरिवंसकुलसमुप्पन्नेहिं || || सुबो०
गोअमसगुत्तेहिं, तेवीसाए तित्थयरेहिं विइक्कतेहिं समणे भगवं महावीरे चरतित्थयर पुवातत्ययर-।। ॥२५॥ निहिते, माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स
वर्षेषु साष्टिमासाधिकेषु शेपेषु श्रीवीरावतारः, द्वासप्ततिवर्षाणि च श्रीवीरस्यायुः, श्रीवीरनिर्वाणाच्च त्रिभिवषैः साष्टिमासैश्चतुर्थारकसमातिः, ततः पूर्वोक्ता या हिचत्वारिंशद्वर्षसहस्री सा एकविंशत्येकविंशतिवर्षसहस्रप्रमाणयोः पञ्चमारकषष्ठारकयोः सम्बन्धिनी ज्ञेया, (इक्वीसाए तित्थयरोहीत्ते) एकविंशतितीर्थकरेषु (इक्खागकुलसमुप्पन्नेहिति) ईक्ष्वाकुकुलसमुत्पन्नेषु (कासवगुत्तेहिति) काश्यपगोत्रेषु (दोहि अत्ति) हयोः मुनिसुव्रतनेम्योः (हरिवंशकुलसमुप्पनेहिति) हरिवंशकुलसमुत्पन्नयोः (गोयमसगुत्तेहिति) गौतमगोत्रयोः, एवं च (तेवीसाए तित्थयरेहिं विइक्वंतहिति) त्रयोविंशतौ तीर्थकरेषु अतीतेषु (समणे भगवं महावीरोत्ति) श्रमणो भगवान महावीरः, किं विशिष्टः !(चरमतित्थयरेत्ति) चरमर्थिङ्करः, पुनः किं विशिष्टः ! (पुवतित्थयरनिद्दिष्टोत्त) पूर्वतीर्थङ्करनिर्दिष्टः श्रीवीरो भविष्यतीत्येवं पूर्व- |
॥२५॥ जिनैः कथितः (माहणकुंडग्गामे नयत्ति) ब्राह्मणकुण्डग्रामनामके नगरे (उसभदत्तस्स माहणसत्ति) रुषभदत्तस्य
0000000000000000000000000000000000000000000000000001
000000000000000000000000000000000000000000000000000
Jain Education Intel
For Private Personel Use Only
Page #44
--------------------------------------------------------------------------
________________
कल्प.
॥२६॥
0000000000000000000000000000000000000000000000000004
कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए पुव्वरत्तावरत्तकालसमयसि || || सुबो. हत्थुत्तराहिं नकत्तेणंजोगमुवागएणंआहारवऋतिएभववकंतिए सरीरवकंतिए कुच्छिसि गब्भत्ताए वक्रते | समणे भगवं महावीरे तिन्नाणोवगए आवि हुत्था-चइस्सामित्ति जाणइ, चयमाणे न याणइ, ब्राह्मणस्य, किं विशिष्टस्य ! (कोडालसगुत्तरसात्ति) कोडालैः समानं गोत्रं यस्य स तथा तस्य, कोडालगोत्रस्येत्यर्थः ( भारिआए देवाणंदाए माहणीएत्ति ) तस्य भार्याया देवानन्दाया ब्राह्मण्याः (जालन्धरसगुत्ताएत्ति ) जालन्धरसगोत्राया; कदा ! (पुवरत्तावरत्तकालसमयांस) पूर्वरात्रापररात्रकालसमये मध्यरात्रे इत्यर्थः (हत्थुत्तराहिं नक्खत्तेणं) उत्तराफाल्गुनीनक्षत्रे (जोगमुवागएणंति) चन्द्रयोगं प्राप्ते सति, कया! (आहारवकतिएत्ति) आहारापक्रान्त्या, दिव्याहारत्यागेन (भववऋतिएत्ति) दिव्यभवत्यागेन (सरीरवक्कंतिएत्ति) दिव्यशरीरत्यागेन (कुच्छिसि गन्भत्ताए वक्त) कुक्षौ गर्भतया व्युक्रान्त इति सम्बन्धः॥ (समणे भगवं महावीरे) अथ यदा श्रमणो भगवान् महावीरः गर्भे उत्पन्नस्तदा (तिन्नाणोवगए आवि होत्यात्ते) ज्ञानत्रयोपगत आसीत् (चइरसामित्ति जाणइ) ततः यविष्ये इति जानाति, ॥२६॥ च्यवनभविष्यत्कालं जानातीत्यर्थः, (चयमाणे न याणइ) च्यवमानो नो जानाति, एकसामायकत्वात्
1000000000000000000000000000000000000000000000000000
Jain Education Inter
jainelibrary.org
Page #45
--------------------------------------------------------------------------
________________
कल्प०
॥२७॥
Jain Education Inte
चुएमित्ति जाणइ || जं रयाणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि भत्ताए वक्ते, तं स्यणिंच णंसा देवाणंदा माहणी सय णिज्जंसि सुतजागरा ओहोरमाण (२) इमे या उराले कलाणे सिवे धन्ने मंगले सस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तंजहा, (चुएमिति जाणइ ) च्युतोऽस्मीति च जानाति, तथा (जं रयाणं च णं समणे भगवं महावीरात्त) यस्यां रजन्यां श्रमणो भगवान् महावीर : (देवाणंदाए माहणीए) देवानन्दाया ब्राह्मण्याः (जालंधर सगुत्ताए) जालन्धरसगोत्रायाः (कुच्छिसि गन्भत्ताए वक्ते) कुक्षौ गर्भतया उत्पन्नः, (तं स्यणिं च णं सा देवाणंदा माहणीत्ति) तस्यां रजन्यां सा देवानन्दा ब्राह्मणी (सयणिज्जंसि) शयनीये पल्यङ्के (सुत्तजागरत्ति) नातिनिद्रायन्ती नातिजाग्रती, अत एव (ओहिरमाणे २ ति) अल्पां निद्रां कुर्वन्ती (इमेत्ति ) इमान् (एयारूवेत्ति ) एतद्रूपान् वक्ष्यमाणस्वरूपान (उरालेत्ति) उदारान् प्रशस्तान् ( कल्लाणेत्ति) कल्याण हेतून (सिवेत्ति ) शिवान् उपद्रवहरान् ( धन्नेत्ति) धन्यान् धनहेतून (मंगलेत्ति) मङ्गलकारकान् ( सस्सिरीएत्ति) सश्रीकान् ( चउदस महासुमिणे ) ईदृशान् चतुर्दश महास्वप्नान (पासित्ता पडिबुद्धात्ति) दृष्ट्वा जागरिता, ( तं जहात्ति ) तद्यथा
| सुबो०
112011
v.jainelibrary.org
Page #46
--------------------------------------------------------------------------
________________
सुबो०
॥२८॥
000000000000000000000000000000000000000000000000000
गय-वसह-सीह-अभिसेअ-दाम-ससि-दिणयरं-झयं-कुंभं। पउमसर-सागर-विमाणभवण-रयणुच्चय| सिहिं च ॥ १ ॥ तएणं सा देवाणंदा माहणी इमे एयारूवे उराले जाव चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा समाणी,
गय (१) वसह (२) सीह (३) अभिसेअ (४)। दाम (५) सास (६) दिगयरं (७) झयं (८) कुंभ (९) ॥ पउमसर (१०) सागर (११) विमाणभवण (१२) रयणुच्चय (१३) सहिञ्च (१४) ॥१॥ हरती (१) वृषभः (२) सिंहः (३) अभिषेकः श्रियाः सम्बन्धी (४) पुष्पमाला (५) चन्द्रः (६) सूर्यः (७) ध्वजः (८) पूर्णकुम्भः (९) पद्मोपलाक्षतं सरः (१०) समुद्रः (११) विमानं देवसम्बन्धि, भवनं गृहं, तत्र यः खर्गादवतरात, तन्माता विमानं पश्यति, यस्तु नरकादायाति तन्माता भवनमिाते हुयोरेकतरदर्शनाच्चतुर्दशैव स्वप्नाः (१२) रत्नानां उच्चयो राशिः (१३) शिखी निधूमोऽग्निः (१४)(तएणं सा देवानंदा माहणी) ततः सा देवानन्दा ब्राह्मणी (इमाते) इमान् (एयारूवेत्ति) एतद्रूपान् (उरालोत) उदारान् प्रशस्तान् (जावत्ति) यावत्शब्देन पूर्वपाठोऽनुसरणीयः, (चउद्दस महासुमिणोत्त) यथोक्तान् चतुर्दश महास्वप्नान् (पासत्ता णं पडिबुद्धा समाणीति) दृष्ट्वा जागरिता
1000000000000000000000000000000000000000000000000000
॥२८॥
Jan Education
For Private Personel Use Only
Paw.jainelibrary.org
Page #47
--------------------------------------------------------------------------
________________
०००
कल्प
0000000
॥२९॥
30000000
0000000000000
हतुह-चित्त-माणंदिआ पीइमणा परमसोमणसिआ हरिसवसविसप्पमाणहिअया धाराहयकयंबपुप्फगंपिव-समुसस्सिअरोमकूवा सुमिणुग्गहं करेइ, सुमिणुग्गहं करित्ता सयणिज्जाओ अब्भुट्टेइ, अब्भुट्टित्ता अतुरिअमचवलमसंभंताए अविलंबिआए रायहंससरिसीए गईए, जेणेव उसभदत्ते सती (हटा) हृष्टा विस्मयं प्राप्ता, (तुटा) संतोषं प्राप्ता ( चित्तमाणंदिआ ) चित्तेन आनन्दिता, ( पीइमणा) प्रीतियुक्तचित्ता (परमसोमणसिआ) परमसौमनस्यं सन्तुष्टचित्तत्वं जातं यस्याः सा तथा, (हरिसवसत्ति) हर्षवशेन (विसप्पमाणात्ति) विस्तारवत् (हिअयात्ति) हृदयं यस्याः सा तथा, पुनः किं भूता ! (धाराहयकयंबपुप्फगंपिवत्ति) धारया मेघजलधारया सिक्तं एवंविधं यत्कदम्बतरुकुसुमं तद्धि मेघधारया फुल्लति ततस्तहत् (समुस्ससिअरोमकूवा) समुच्छसितानि रोमाणि कूपेषु यस्याः सा तथा एवंविधा सती (सुमिणुग्गहं करेइ २ ता) स्वप्नानां अवग्रहं स्मरणं करोति, तत्कृत्वा च (सयणिज्जाओ अब्भुट्रेइ) शय्याया अभ्युत्तिष्ठति, (अब्भुट्टित्ता) अभ्युत्थाय (अतुरिआत्ति) अत्वरितया मानसौत्सुक्यरहितया (अचवलत्ति) अचपलया कायचापल्यवर्जितया, (असंभन्ताएत्ति) असम्भ्रान्तया अस्खलन्त्या (अविलंबिआएत्ति) विलम्बरहितया (रायहंससरिसीए गइए) राजहंससदृशया गत्या (जेणेव उसभदत्ते)
• OG OVOG OG OG OG OG OVOC OCOCOCOCOCOC OG OGOGOGOGOGOCO6060G
000000
|॥२९॥
Jain Education
For Private
Personal Use Only
|ww.jainelibrary.org
Page #48
--------------------------------------------------------------------------
________________
कल्प०
॥३०॥
Dro००००००००००००००००००००००००००००००००००००००००००००००००
|| माहणे, तेणेव उवागच्छइ, उवागच्छित्ता उसभदत्तं माहणं जएणं विजएणं वदावेइ, वद्धावित्ता || सुबो० भदासणवरगया आसत्था वीसत्था सुहासणवरगया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए
एवं वयासी-एवं खलु अहं देवाणुप्पिआ, अज्ज सयणिज्जसि| माहणे) यत्रैव रुषभदत्तो ब्राह्मणः (तेणेव उवागच्छइ) तत्रैवोपागच्छति ( उवागच्छित्ता) उपागत्य (उसभदत्तं माहणं) रुषभदत्तं ब्राह्मणं (जएणं विजएणं वहावेइ) जयेन विजयेन वर्धापयति आशिषं ददाति, तत्र जयः स्वदेशे विजयः परदेशे (वद्धावित्ता) वर्धापयित्वा च (भदासणवरगया) भद्रासनवरगता ततश्च (आसत्थात्ति) आश्वस्ता श्रमापनयनेन (वीसत्थात्ति) विश्वस्ता क्षोभाऽभावेन, अत एव (सुहासणवरगयत्ति) सुखेन आसनवरं प्राप्ता, (करयलपरिग्गहिअं दसनह) करतलाभ्यां परिगृहीतं कृतं दश नखाः समुदिता यत्र तम् (सिरसावत्तन्ति) शिरसि आवतः प्रदक्षिणभ्रमणं यस्य तं एवंविधं (मत्थए अंजलिं कट्ठ) अञ्जलिं मस्तके कृत्वा देवानन्दा (एवं वयासीत्ति ) एवं अवादीत् , किं तदित्याह-॥ ५ ॥
॥३०॥ (एवं खलु अहं देवाणुप्पिआ) एवं निश्चयेन अहं हे देवानुप्रिय हे स्वामिन् (अज्ज सयणिज्जंसि) अद्य
00000000000000000000000000000000000000000000000004
For Private & Personel Use Only
Page #49
--------------------------------------------------------------------------
________________
कल्प.
| सुबो.
॥३१॥
100000000000०००००००००००००००००००००००००००००००००००००००
सुत्तजागरा ओहीरमाणी ( २ ) इमे एयारूवे उराले जाव सस्सिरीए चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा, तंजहा-गय-जाव-सिहिं च,-एएसि णं देवाणुप्पिअ उरालाणं चउदसण्हं महासुमिणाणं के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइ ? तएणं से उसभदत्ते माहणे शय्यायां (सुत्तजागरा ओहीरमाणी २ त्ति) सुप्तजागरा अल्पनिद्रां कुर्वती (इमेत्ति) इमान् (एयारूवेत्ति) एतद्रूपान् (उरालेत्ति) उदारान् (जाव सस्सिरीएत्ति) यावत् सश्रीकान् (चउद्दस महासुमिणेत्ति) चतुर्दश महास्वप्नान् (पासित्ता णं पडिबुद्धत्ति) दृष्ट्वा जागरिता ॥ ६॥ ( तं जहा) तद्यथा (गय जाव सिहिं चत्ति ) गय इत्यादितः सिहिं चेति यावत् पूर्वोक्ताः स्वप्ना ज्ञेयाः ( एएसि णं देवाणुप्पित्ति ) एतेषां देवानुप्रिय ( उरालाणंति ) प्रशस्तानां (जाव चउदसण्हं महासुमिणाणंति ) यावत् चतुर्दशानां महास्वप्नानां ( के मण्णत्ति ) मन्ये विचारयामि ( कल्लाणे फलवित्तिविसेसे भविस्सइत्ति ) कः | कल्याणकारी फलवृत्तिविशेषो भविष्यति, तत्र फलं पुत्रादि, वृत्तिर्जीवनोपायादि (तएणं से
100000000000000000000000000000000000000000000000000
॥३१॥
For Private & Personel Use Only
Page #50
--------------------------------------------------------------------------
________________
कल्प ०
॥३२॥
Jain Education Int
देवाणंदाए माहणीए अंतिए एअमटं सुच्चा निसम्म हट्टतुटुजाव हिअए धाराहयकयंबपुप्फगं पिव समुस्ससियरोमकुत्रे सुमिणुग्गहं करेइ करिता ईहं अणुपविसइ ईहं अणुपविसित्ता अपणो साहाविएणं मइपुव्वणं बुद्धिविन्नाणेणंउसभदत्ते माहणे ) ततः स ऋषभदत्तो ब्राह्मणः ( देवाणंदाए माहणीपत्ति ) देवानन्दायाः ब्राह्मण्याः ( अंतिएत्ति ) अन्तिके पार्श्वे ( एअमटुं सुच्चा ) एतं अर्थ श्रुत्वा कर्णाभ्यां (निसम्मत्ति ) निशम्य चेतसा अवधार्य ( हट्टतुटुजाव हियएत्ति ) हृष्टः तुष्टः यावत् हर्षवशेन विसर्पितहृदयः ( धाराहयकथंबपुप्फगंपिव समुस्ससिअरोमकूवेत्ति ) मेघधारया सिक्तकदम्बवृक्षपुष्पवत् समुच्छ्रुसितानि रोमाणि कूपेषु यस्य सः, एवं विधः सन् ( सुमिणुग्गहं करेइति ) स्वप्नधारणं करोति ( करित्तत्ति ) तत् कृत्वा च ( ईहं अणुपविसइ ) ईहां अर्थविचारणां प्रविशति ( ईहं अणुपविसित्ता ) तां कृत्वा च ( अपणो साहाविएणं मइपुव्वएणं बुद्धिविन्नाणेणंति ) आत्मनः स्वात्मनः स्वाभाविकेन मतिपूर्वकेण बुद्धिविज्ञानेन तत्र अनागतकालविषया मतिः वर्तमानकालविषया बुद्धि:, विज्ञानं चातीतानागतवस्तु
सुबो•
॥३२॥
.jainelibrary.org
Page #51
--------------------------------------------------------------------------
________________
कल्प०
सुबो.
॥३३॥
००००००००००००००००0000000000000000000००००००००००० ००००
तेसिं सुमिणाणं अत्थुग्गहं करेइ, अत्थुग्गहं करिता देवाणंदं माहणि एवं वयासी-उराला णं तुमे देवाणुप्पिए सुमिणा दिवा, कल्लाणाणंजाव सस्सिरिआ आरोग्गतुटिदीहाउकल्लाणमंगलकारगा
णं तुमे देवाणुप्पिए सुमिणा दिटा, तंजहा, अत्थलाभो देवाणुप्पिए, भोगलाभो देवाणुप्पिए, पुत्तविषयं ( तेसिं सुमिणाणं अत्थुग्गहं करेइत्ति) ततस्तेषां स्वप्नानां अर्थनिश्चयं करोति (अत्थुग्गहं करित्ता) तं कृत्वा ( देवाणंदं माहणिं ) देवानन्दां ब्राह्मणी ( एवं वयासीत्ति ) एवं अवादीत् , किं तदित्याह
____ (उराला णं तुमे देवाणुप्पिए सुमिणा दिदा) उदारास्त्वया देवानुप्रिये स्वप्ना दृष्टाः ( कल्ला| णाणं जाव सस्सिरीयत्ति) कल्याणकारकाः यावत् सश्रीकाः (आरोग्गत्ति) आरोग्यं नीरोगत्वं | ( तुट्टित्ति ) तुष्टिः संतोषः ( दीहाउत्ति ) दीर्घायुश्चिरंजीवित्वं ( कल्लाणत्ति ) कल्याणं उपद्रवाऽभावः ( मङ्गलकारगा णं तुमे देवाणुप्पिए सुमिणा दिट्रा ) मङ्गलं वाञ्छितावाप्तिः, एतेषां वस्तूनां कारकास्त्वया हे देवानुप्रिये स्वप्ना दृष्टाः (तं जहात्ति ) तद्यथा ( अत्थलाभो देवाणुप्पिएत्ति ) अर्थलाभो भविष्यति हे देवानुप्रिये ( भोगलाभो देवाणुप्पिएत्ति ) भोगानां लाभः हे देवानुप्रिये (पुत्तलाभो
1000०००००००००००००००००००००००००००००००००००००००००००००००००
॥३३॥
Jain Education
Iww.jainelibrary.org
Page #52
--------------------------------------------------------------------------
________________
कल्प०
सुबो.
॥३४॥
00000000000000000000000000000000000000000000000000000
लाभो देवाणुप्पिए, सुक्खलाभो देवाणुप्पिए-एवं खलु तुमं देवाणुप्पिए, नवण्हं मासाणं बहुपडिपुन्नाणं अद्धठमाण राइंदिआणं वइक्वंताणं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं
लक्खणवंजणगुणोववेअं| देवाणुप्पिएत्ति ) पुत्रस्य लाभ: हे देवानुप्रिये (सुक्खलाभो देवाणुप्पिएत्ति ) सौख्यलाभो हे देवानुप्रिये भविष्यतीति सर्वत्र योज्यं. (एवं खलु तुमं देवाणुप्पिएत्ति ) एवं खलु त्वं देवानुप्रिये ( नवण्हं मासाणं बहुपडिपुन्नाणंति ) नवसु मासेषु बहुप्रतिपूर्णेषु ( अटुमाण राइंदिआणं वइकंताणं ) साईसप्ताहोरात्राधिकेषु अतीतेषु एतादृशं दारकं पुत्रं ( पयाहिसित्ति ) प्रजनिष्यसीति सम्बन्धः किं विशिष्टं दारकं ! ( सुकुमालपाणिपायंति ) सुकुमालं पाणिपादं यस्यैवंविधं, पुनः किं वि० ( अहीणत्ति ) अहीनानि | लक्षणोपेतानि (पडिपुन्नपञ्चिन्दिअसरीरत्ति ) स्वरूपेण प्रतिपूर्णानि पञ्चेन्द्रियाणि यत्र तादृशं शरीरं यस्य स तथा तं, तथा (लक्खणवंजणगुणोववेअंति) तत्र लक्षणानि चक्रितीर्थकृतां अष्टोत्तरसहस्रं, बलदेववासुदेवानां अष्टोत्तरशतं, अन्येषां तु भाग्यवतां द्वात्रिंशत्तानि चेमानि
D000000000000000000000000000000000000000000000००००
॥३४॥
Join Education 1
ilww.jainelibrary.org
Page #53
--------------------------------------------------------------------------
________________
कल्प.
00000000000000000000000000000000000000000000000030301
छत्रं ।। तामरसं । २ । धनू । ३ । रथवरो । ४ । दम्भोलि । ५ । कूर्मा । ६ । कुशा। । ७ । वापी । ८ । स्वस्तिक । ९। तोरणानि । १० । च सरः । ११ । पञ्चाननः । १२ । पादपः । । १३ । ॥ चक्रं । १४ । शङ्ख । १५ । गजौ । १६ । समुद्र । १७ । कलशौ । १८ । प्रासाद । ।। ११ । मत्स्या । २० । यवा ।२१ । यूप । २२ । स्तूप । २३ । कमण्डलू । २४ । न्यबनिभत् । २५ । सच्चामरो । २६ । दर्पणम् । २७ । ॥ १॥ उक्षा । २८ । पताका । २९ । कमलाभिषेकः । ३० । । सुदाम । ३१ । केकी । ३२ । घनपुण्यभाजाम् ॥ तथा-इह भवति सप्तरक्तः । षडुन्नतः पञ्चसूक्ष्मदीर्घश्च ॥ त्रिविपुललघुगम्भीरो। द्वात्रिंशल्लक्षणः स पुमान् ॥ १॥
तत्र सप्त रक्तानि, नख । १। चरण । २ । हस्त । ३ । जिह्वा । ४ । ओष्ठ । ५। तालु। । ६ । नेत्रान्ताः । ७ । ॥ षडुन्नतानि, कक्षा । १। हृदयम् । २ । ग्रीवा । ३ । नासा । ४ । नखा । । ५ । मुखं च । ६ । ॥ पञ्च सूक्ष्माणि, दन्ताः । ३ । त्वक् । २ । केशा । ३ । अङ्गलिपाणि ।
४ । नखाश्च । ५ । ॥ तथा पञ्च दीर्घाणि, नयने । १ । हृदयम् । २ । नासिका । ३ । हनुः
13000000000000000000000000000000000000000000000000000
॥३५॥
Jan Education in
For Private Personel Use Only
aw.jainelibrary.org
Page #54
--------------------------------------------------------------------------
________________
००००
कल्प.
0000000000000
॥३६॥
30000000000000
००००००००००००००००००००००००००००००००००००००००००००
च । ५ । ॥ त्रीणि विस्तीर्णानि, भालम् । १ | उरः । २ । वदनं च । ३ । ॥ त्रीणि लधूनि, ग्रीवा । १ । जहा । २ । मेहनं च । ३ । ॥ त्रीणि गम्भीराणि, सत्त्वम् ।। । १ । स्वरः । २ । नाभिश्च । ३ । मुखमधु शरीरस्य । सर्व वा मुखमुच्यते ।। ततोऽपि नासिका | श्रेष्टा । नासिकायाश्च लोचने ॥१॥ यथा नेत्रे तथा शीलं यथा नासा तथार्जवंम् । यथा रूपं तथा वित्तं । यथा शीलं तथा गुणाः ॥ २ ॥ अतिह्रस्वेऽतिदीर्थेऽति-स्थूले चातिकृशे तथा ॥ अतिकृष्णेऽतिगोरे च । षट्सु सत्त्वं निगद्यते ॥ ३ ॥ सद्धर्मः सुभगो नीरुक् । सुस्वप्नः सुनयः कविः ॥ सूचयत्यात्मनः श्रीमान् । नरः स्वर्गगमागमौ ॥ ४ ॥ निर्दम्भः सदयो दानी । दान्तो दक्षः सदा ऋजुः ।। मर्त्ययोने: समुद्भूतो । भविता च पुनस्तथा ॥ ५ ॥ मायालोभक्षुधालस्यबबाहारादिचेष्टितैः ॥ तिर्यग्योनेः समुत्पत्तिं । ख्यापयत्मनः पुमान् ॥ ६ ॥ सरागः स्वजनद्वेषी । दुर्भगो मूर्खप्तङगकृत् ॥ शास्ति स्वस्य गतायातं । नरो नरकवर्त्मनि ॥ ७ ॥ आवतॊ दक्षिणे भागे । दक्षिणः शुभकृन्नृणाम् ॥ वामो वामेतिनिन्द्यः स्या-दिगन्यत्वे तु मध्यमः
0000000000000000000000000000000
॥३६॥
Jain Education
For Private & Personel Use Only
w.jainelibrary.org
Page #55
--------------------------------------------------------------------------
________________
कल्प.
॥३७॥
roooooooooooooooooooooooooooooooooooooooooooooooooc
॥ ८ ॥ अरेखं बहुरेखं वा । येषां पाणितलं नृणाम् ॥ ते स्युरल्पायुषो निःस्वा । दुःखिता | | | सुबो० नात्र संशयः ॥ ९ ॥ अनामिकान्त्यरेखायाः । कनिष्ठा स्याद्यदाधिका ॥ धनवृद्धिस्तदा पुंसां । मातृपक्षो बहुस्तथा ॥ १० ॥ मणिबन्धात् पितुलेखा । करभाद्विभवायुषोः ॥ लेखे हे यान्ति तिस्रोऽपि । तर्जन्यङ्गष्ठकान्तरम् ॥ ११ ॥ येषां रेखा इमास्तिस्रः । सम्पूर्णा दोषवार्जिताः ॥ तेषां गोत्रधनायूंषि । सम्पूर्णान्यन्यथा न तु ॥ १२ ॥ उल्लङ्घन्यन्ते च यावन्त्योङ्गुल्यो जीवितरेखया ॥ पञ्चविंशतयो ज्ञेया-स्तावन्त्यः शरदां बुधैः ॥ १३ ॥ यवैरङ्गुष्ठेमध्यस्थै-विद्याख्यातिविभूतयः ॥ शुक्लपक्षे तथा जन्म । दक्षिणाङ्गुष्ठगैश्च तैः ॥ १४ ॥ न स्त्रीस्त्यजति रक्ताक्षं । नार्थः कनकपिङ्गलम् ॥ दीर्घबाहुं न चैश्वर्यम् । न मांसोपचितं सुखम् ॥ १५ ॥ चक्षुःलेहेन सौभाग्यं । दन्तस्नेहेन भोजनम् ॥ वपुःस्नेहेन सौख्यं स्यात् । पादनेहेन वाहनम् ॥ १६ ॥ उगविशालो धनधान्यभोगी । शिरोविशालो नृपपङ्गवश्च ॥ कटीविशालो बहुपुत्रदारो । विशालपादः सततं सुखी स्यात् ॥ १७ ॥ इमानि लक्षणानि ॥
000000000000000000000000000000000000000000000000000
For Private Personal Use Only
OILjainelibrary.org
Join Education Intel 2
Page #56
--------------------------------------------------------------------------
________________
कल्प०
सबो.
॥३८॥
1900000000000000000000000000000000000000000000000000
माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुंदरंग
व्यञ्जनानि च मषतिलकादीनि तेषां ये गुणास्तैरुपपेतं, पुनः किंवि० ( माणुम्माणपडिपुन्नसुजायसव्वंगसुंदरंगंति ) तत्र मानं जलभृतकुण्डान्तः पुरुष निवेशिते यदि तज्जलं द्रोणमानं भवेत् तदा स पुरुषो मानप्राप्तः, यदि च तुलारोपितोऽर्धभारमानः स्यात्तदा स उन्मानप्राप्तः, तत्र भारमानं-षट्सर्षपैर्यवस्त्वेको । गुजैका च यवैस्त्रिभिः ॥ गुञ्जात्रयेण वल्लः स्याद् । गद्याणे ते च षोडश ॥१॥ पले च दश गद्याणा-स्तेषां सार्धशतं मणे ॥ मणैर्दशभिरेका च । धटिका कथिता बुधैः ॥ २ ॥ धटिभिर्दशभिस्ताभि-रेको भारः प्रकीर्तितः ॥ अत्र तेषां साईशतं मणे इति तेषां गद्याणानां इति वाच्यं, न त पलानां, पलानां सार्धशतेन मणकथने हि भारे अष्टसप्ततिर्मणाः स्युस्तदर्ध च एकोनचत्वारिंशन्मणा एतावच्च शरीरमानं न सम्भवति, गद्याणानां सार्धशतेन मणकथने तु भारे चत्वारिंशत् शेरमानेन पादोना अष्ट मणाः किश्चिदधिका जायन्ते, सम्भवति तदर्धमानं पञ्चशेराधिकपादोनचतुर्मणप्रमाणं शरीरमिति, भवति च गयाणकानां सार्धशतस्यापि मणत्वं
19000000000000000000000000000000000000000000000000000
॥३८॥
Jain Education Inter
!
For Private & Personel Use Only
Mainelibrary.org
Page #57
--------------------------------------------------------------------------
________________
कल्प०
।। ३९ ।।
Jain Education Int
ससिसोमागारं कंतं पिअदंसणं सुरूवं दारयं पयाहिसि ॥ से विअ णं दारए उम्मुक्कबाल - भावे विन्नायपरिणयमित्ते जुव्वणगमणुपत्ते, रिउव्वेअ - जउव्वेअ - सामवेअ-अथव्वणवेअकचिदेशे किञ्चिदून शेरत्रयस्यापि मणत्वव्यवहारात्, तथा ' पमाणत्ति ' स्वाङ्गुलेन अष्टोत्तरशताङ्गुलोच्च उत्तमपुरुषः, मध्यहीनपुरुषौ च षण्णवति ९६ ) चतुरशीत्यङ्गुलोचौ स्यातां, अत्र उत्तमपुरुषोऽपि अन्य एव, तीर्थङ्करस्तु द्वादशाङ्गुलोष्णीषसद्भावेन विंशत्यधिकशताङ्गुलोच्चो भवति, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि सर्वाङ्गानि शिरःप्रमुखाणि यत्र एवंविधं सुन्दरं अङ्गं यस्य तथा तं पुनः किंवि ० ( ससिसोमागारेत्ति ) शशिवत्सौम्याकारं ( कन्तन्ति ) कमनीयं ( पियदंसणंति ) वल्लभदर्शनं ( सुरूवंति ) शोभनरूपं ( दारयं पयाहिसित्ति ) दारकं प्रजनिष्यसीति ज्ञेयम् ॥ ९ ॥
( से विअ णं दारएत्ति ) सोऽपि दारक एवंविधो भविष्यति, किंवि० ( उम्मुक्कबालभावेत्ति ) त्यक्तत्राल्यो जाताष्टवर्षः पुनः किंवि० ( विन्नायपरिणयमित्तेत्ति ) विज्ञानं परिणतमात्रं यस्य स ततः क्रमाच्च किंवि० ( जोव्त्रणगमणुपत्तोत्ति ) यौवनं अनुप्राप्तः पुनः किं वि० ( रिउव्वेअ-जउब्वेअ
सुबो•
॥३९॥
Www.jainelibrary.org
Page #58
--------------------------------------------------------------------------
________________
कल्प.
सुवो.
॥४॥
10000000000000000000 0000000000000000000000000000०००
इतिहासपंचमाणं निघंटुच्छदाणं संगोवंगाणं सरहस्साणं चउण्हं वेआणं सारए वारए
धारए, सडंगवी, सटितंतविसारए, संखाणेहै | सामवेअ-अथव्वणवेअत्ति ) ऋग्वेद (१) यजुर्वेद (२) सामवेद (३) अथर्वण (४) वेदानां,
कीदृशानां ! ( इतिहासपञ्चमाणंति ) इतिहासपुराणं पञ्चमं येषां ते तथा तेषां, पुनः कीदृशानां ( निघंटुछटाणति) निघण्टुर्नामसङ्ग्रहः षष्ठो येषां ते तथा तेषां, पुनः कीदृशानां (संगोवंगाणंति) अङ्गोपाङ्गसहिताना, तत्र अङ्गानि शिक्षा १ कल्पो २ व्याकरण ३ छन्दो ४ ज्योति ५ निरुक्तयः ६, उपाङ्गानि अङ्गार्थविस्तररूपाणि, पुनः कीदृशानां ( सरहस्साणंति ) तात्पर्ययुक्तानां ( चउण्हं वेयाणंति ) | ईदृशानां पूर्वोक्तानां चतुर्णा वेदानां ( सारएत्ति ) स्मारकः अन्येषां विस्मरणे ( वारणत्ति) वारकः, अन्येषां अशुद्धपाठनिषेधात् (धारएत्ति ) धारणसमर्थः, तादृशो दारको भावी पुनः किंवि० ( सडंगवत्ति ) पूर्वोक्तानि षट् अङ्गानि विचारयतीति षडङ्गवित् , ज्ञानार्थत्वे तु पौनरुत्त्यं स्यात् , पुनः किंवि० ( सदितंतविसारएत्ति ) षष्टितन्त्रं कापिलीयं शास्त्रं तत्र विशारदः पाण्डितः, पुनः किंवि० (संखाणोत्त)
००००००००००००००००००००००००००००००८oc000000000Korococor
Jan Education
For Private
Personel Use Only
Page #59
--------------------------------------------------------------------------
________________
कल्प०
॥४१॥
0000000
सिक्खाणे सिक् खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अन्नसु अ बहुसु भण्णएस परिवायएस नए सु
गणितशास्त्रे, यथा- अर्ध तोये कर्दमे द्वादशांशः । षष्ठो भागो वालुकायां निमग्नः ॥ साधें हस्तो दृश्यते यस्य तस्य । स्तम्भस्याशु ब्रूहि मानं विचिन्त्य ॥ १ ॥ स्तम्भो हस्ताः ६ क्वचित् ( सिक्खाणोत् पाठः ) तत्र सिक्खाणशब्देन आचारग्रन्थः ( सिक्खाकप्पोते ) शिक्षाऽक्षराम्नायग्रन्थः, कल्पश्च यज्ञादिविधिशास्त्रं तत्र, तथा ( वागरणोत्त) व्याकरणे शब्दशास्त्रे, तानि च विंशतिः, ऐन्द्र १ जैनेन्द्र २ सिद्धहेमचन्द्र ३ चान्द्र ४ पाणिनीय ५ सारस्वत ६ शाकटायन ७ वामन ८ विश्रान्त ९ बुद्धिसागर १० सरस्वतीकण्ठाभरण ११ विद्याधर १२ कलापक १३ भीमसेन १४ शैत्र १५ गौड १६ नन्दि १७ जयोत्पल १८ मुष्टिव्याकरण १९ जयदेवाभिधानानि २० ॥ ( छंदेत्ति ) छन्द:शास्त्रे (निरुत्तेत्ति) पदभञ्जने व्युत्पत्तिरूपे टीकादौ इत्यर्थः ( जोइसामयणोत्ते ) ज्योतिःशास्त्रे ( अन्नेसु अ बहुसुत्ति ) एषु पूर्वोक्तेषु अन्येषु च बहुषु ( बंभण्णएसत्ति ) ब्राह्मणहितेषु शास्त्रेषु ( परिव्वायएसुति ) परिव्राजकसम्बन्धिषु ( नएस )
सुबो•
118911
Page #60
--------------------------------------------------------------------------
________________
काप
: احیه
॥१२॥
100000000000०००००००००0000000000000000000000000000000
परिनिदिए आवि भविस्तइ-तं उराला णं तुमे देवाणुप्पिए सुमिणा दिटा, जाव आरुग्गतु. दिदीहाउयमंगल्लकारगाणं तुमे देवाणुपिए सुमिणा दित्तिकटु भुज्जो भुज्जो अणुवूहइ ॥ ११ ॥ तएणं सा देवागंदा माहणी उसभदत्तस्त माहणस्स अंतिए एअ मटै सुच्चा निसम्म, नयेष्वाचारशास्त्रेषु (सुपरिनिट्रियावि भाविरसइत्ति) अतिनिपुणो भविष्यतीति योगः ॥ १० ॥
(तं उराला णं तुमे देवाणुप्पिए सुमिणा दिदा ) तस्मात् कारणात् उदाराः त्वया हे देवानुप्रिये स्वप्नाः दृष्टाः, ( जाव आरुगतुदिदीहाउमंगलकारगा णं ति) यावत् आरोग्यतष्टिदीर्घाय:कल्याणमनालाना कारकाः (तुमे देवाणुप्पिए सुमिणा दिहात्ति) त्वया हे देवानुप्रिये स्वप्नाः दृष्टाः (इति कट्ठति ) इति कृत्वा (भुज्जो भुज्जो अणुवूहइति) भूयो भूयो वारं वारं अनुबंहयति अनुमोदयति ॥ ११ ॥
__ (तएणं सा देवाणंदा माहणीति ) ततः सा देवानन्दाब्राह्मणी (उसभदत्तस्स माहणस्स अंतिए ) ऋषभदत्तस्य ब्राह्मणस्य पार्श्वे (एयमदं सुच्चात्ति) इमं अर्थ श्रुत्वा (निसम्मत्ति) चेतसा अवधार्य
- 00000000000000000000000000000000000000000000000000000
॥४२॥
Jain Education inar
For Private Personel Use Only
hr.jainelibrary.org
Page #61
--------------------------------------------------------------------------
________________
कल्प.
। सुबो.
॥४३॥
100000000000000000000000००००००००००००००००००००००००००००
हतुटुजावहियया, करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी ॥ १२ ॥ एवमेयं देवाणुप्पिआ, तहमेयं देवाणुप्पिआ, अवितहमेयं देवाणुप्पिआ, असंदिद्धमेअं देवाणुप्पिआ, इच्छियमेअं देवाणुप्पिआ, पडिच्छियमेअं देवाणुप्पिआ, इच्छियपडिच्छियमेअं देवाणुप्पिआ,( हटतुटजावहिययत्ति ) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया ( करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ठ) करतलाभ्यां कृतं दश नखा मिलिताः यत्र तम् , शिरसि आवर्तो यस्य तम् , ईदृशं मस्तके करसम्पुटं कृत्वा ( एवं वयासी) ततः सा देवानन्दा एवं अवादीत् , ॥ १२ ॥ किमित्याह
(एवमेअं देवाणुप्पिअत्ति ) एवं एतदेव देवानुप्रिय ( तहमेअं देवाणुप्पियत्ति ) तथैवैतदेवानु प्रिय यथा यथा भवनिरुक्तं ( अवितहमेअं देवाणुप्पियत्ति ) यथास्थितं एतद्देवानुप्रिय (असंदिद्धमेअं देवाणुप्पियात्ति) सन्देहरहितं एतद्देवानुप्रिय ( इच्छिअमेअं देवाणुप्पियत्ति ) ईप्सितं एतद्देवानुप्रिय (पडिच्छिअमेअं देवाणुप्पियत्ति ) प्रतीष्टं युष्मन्मुखात् पतदेव गृहीतं देवानुप्रिय ( इच्छियपडिच्छिअमेअं
00000000000000000000000००००००००००००0000000000000000
Jain Education in
For Private & Personel Use Only
Www.jainelibrary.org
Page #62
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥४
॥
100000000 odor of00000000000000000000000000000000000000
सच्चेणं एस अटे से जहेयं तुब्भे वयहत्तिकटु ते सुमिणे सम्म पडिच्छइ पडिच्छित्ता उसभदत्तेणं माहणेणं सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणी विहरइ । तेणं कालेणं तेणं समएणं, सक्के देविंदे देवराया वज्जपाणी पुरंदरे सयकऊ देवाणुप्पियत्ति ) उभयधर्मोपेतं देवानुप्रिय ( सच्चेणं एस अट्रेति ) सत्यः स एषोऽर्थः (से) इति अथ ( जहेयंति ) येन प्रकारेण इमं अर्थ ( तुब्भे वयहत्ति ) यूयं वदथ ( इति कट्ठ) इति कृत्वा इति भणित्वा ( ते सुमिणे सम्म पडिच्छइत्ति ) तान स्वप्नान सम्यग् अङ्गीकरोति (पडिच्छित्तत्ति) अङ्गीकृत्य (उसभदत्तेणं माहणेणं सद्धिति ) ऋषभदत्तब्राह्मणेन सार्ध ( उरालाई माणुस्सगाइंति ) उदारान् मानुष्यकान् ( भोगभोगाइंति ) भोगाईभोगान् ( भुंजमाणा विहरइ ) भुञ्जाना विहरति ॥१३॥ ( तेणं कालेणंति ) तस्मिन् काले (तेणं समएणंति ) तस्मिन् समये स शक्रो विरहतीति सम्बन्धः, किंविशिष्टः ( सक्केत्ति) शक्रनामसिंहासनाधिष्ठाता ( देविंदेत्ति ) देवानां इन्द्रः ( देवरायात्ति) देवेषु राजा कान्त्यादिगुणैः राजमानः इति देवराजः (वजपाणित्ति) करधृतवज्रः (पुरंदरेत्ति ) दैत्यनगरविदारकः (स
०००००००००००००००००००000000000000000000000000000000000
॥४॥
Jain Education inte
For Private & Personel Use Only
Ww.jainelibrary.org
Page #63
--------------------------------------------------------------------------
________________
कल्प०
सुबो.
॥४५॥
000000000000000000000000000000000000000०००
यकउत्ति ) शतं कतवः श्राद्धपञ्चमप्रतिमारूपा यस्य स शतक्रतुः, इदं हि कार्तिकश्रेष्ठिभवापेक्षया, तथाहि-पृथिवीभूषणनगरे प्रजापालो नाम राजा, कार्तिकनामा श्रेष्ठी, तेन श्राद्धप्रतिमानां शतं कृतं, ततः शतक्रतुरितिख्यातिः, एकदा च गैरिकपरिव्राजको मासोपवासी तत्रागतः, एकं कार्तिकं विना सर्वोऽपि | लोकस्तहक्तो जातः, तच्च ज्ञात्वा कार्तिकोपरि गैरिको रुष्टः, एकदा च राज्ञा निमन्त्रितोऽवदत्, यदि कार्तिकः परिवेषयति तदा तव गृहे पारणां करोमि, राज्ञा तथेति प्रतिपद्य कार्तिकायोक्तं यत्त्वं मद्गृहे गैरिकं भोजय,' ततः कार्तिकेणोक्तं 'राजन् भवदाज्ञया भोजयिष्यामि,' ततः श्रेष्ठिना भोज्यमानो गैरिको धृष्टोऽसीति अङ्गुलिना नासिकां स्पृशंश्चेष्टां चकार, श्रेष्ठी दध्यौ यदि मया पर्व दीक्षा गृहीताऽभविष्यत्तदाऽयं न पराभविष्यदिति विचिन्त्याष्टाधिकसहस्रेण वणिपुत्रैः सह चारित्रं गृहीत्वा द्वादशाङ्गी अधीत्य द्वादशवर्षपर्यायः सौधर्मेन्द्रोऽभूत् , गैरिकोऽपि निजधर्मतस्तहाहनं औरावणोऽभवत, ततः कार्तिकोऽयमिति ज्ञात्वा पलायमानं तं धृत्वा शक्रः शीर्ष आरूढः, स च शकभापनार्थ रूपवयं कृतवान् , शक्रोऽपि तथा, एवं रूपचतुष्टयं, शक्रोऽपि तथा, | ततश्चावधिना ज्ञातस्वरूपस्तं तर्जितवान तर्जितश्च स्वाभाविक रूपं चक्रे, इति कार्तिकश्रेष्ठिकथा ॥
00000000000000000000000000000000000000000000000000
॥४५॥
Jain Education in
O
w.jainelibrary.org
Page #64
--------------------------------------------------------------------------
________________
कल्प.
सुबो
॥४६॥
0000000000000000000000000000000000000000000000000
सहरसख्के मघवं पागसासणे दाहिणडुलोगाहिबई एरावणवाहणे सुरिंदे बत्तीसविमाणसयसहस्साहिवई अरयंबरवत्थधरे आलइअमालमउडे नवहेमचारुचित्तचंचलकुंडलविलिहिज्जमाणगल्ले महि
(सहस्सक्खेत्ति) मन्त्रिदेवपञ्चशत्या लोचनानि इन्द्रसम्बन्धीन्येवेति सहस्राक्षः ( मघवंति ) मघा | महामेघा वशे सन्त्यस्येति मघवान (पागसासणेत्ति ) पाकं दैत्यं शास्ति शिक्षयतीति पाकशासनः ( दाहिणलोगाहिवइत्ति ) मेरोदक्षिणतो यल्लोकाध तस्याधिपतिः, उत्तरार्धलोकस्य ईशानस्वामिकत्वात् (एरावणवाहणेत्ति) ऐरावणवाहनः (सुरिंदेत्ति) सुराणां इन्द्र आह्लादकः ( बत्तीसविमाणसयसहस्साहिवइत्ति) द्वात्रिंशल्लक्षविमानाधिपतिः (अरयात्ति) अरजस्कानि, रजोरहितानि ( अंबरवत्थधरेत्ति ) स्वच्छतया अम्बरतुल्यानि वस्त्राणि अम्बरवस्त्राणि तानि धरतीति अरजोम्बरवस्त्रधरः (आलइअमालमउडत्ति ) आलगितौ यथास्थानं परिहितौ मालामुकुटौ येन स तथा, ( नवत्ति ) नवाभ्यां इव ( हेमत्ति ) हेमसत्काभ्यां (चारुत्ति) चारुभ्यां मनोज्ञाभ्यां (चित्तत्ति) चित्राभ्यां चित्रकारिभ्यां (चवलकुंडलत्ति) चपलाभ्यां इतस्ततः कम्पमानाभ्यां ईदृशाभ्यां कुण्डलाभ्यां (विलिहिज्जमाणगल्लेत्ति ) विलिख्यमानौ गल्लौ यस्य स तथा ( महिड्डीएत्ति )
०००000000000000000000000000000000000000000000000000
॥४६॥
Jain Education in
For Private Personel Use Only
alww.jainelibrary.org
Page #65
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥४७॥
10000000000000000000000000000000000000000000000000000
डिए महज्जुइए महबले महायसे महाणुभावे महासुक्खे भासुरबोंदी पलंबवणमालधरे, सोहम्मे कप्पे सोहम्मावडिंसए विमाणे सुहम्माए सभाए सकसि सीहासणंसि, से णं
तत्थ बत्तीसाए विमाणावाससयसाहस्सीणंमहती ऋद्धिः छत्रादिराजचिन्हरूपा यस्य स तथा ( महज्जुइएत्ति ) महती द्युतिराभरणशरीरादिकान्तिर्यस्य स तथा ( महबलोत्त) महाबलः ( महायसत्ति) महायशाः ( महाणुभावेत्ति) महान अनुभावो माहमा यस्य स तथा ( महासुक्खेत्ति ) महासुखः, पुनः किं वि० ( भासुरत्ति ) भासुरं देदीप्यमानं (बोदित्ति ) शरीरं यस्य स तथा, पुनः किंवि० ( पलंबवणमालधरोत्ति) प्रलम्बा आपादलम्बिनी वनमाला पञ्चवर्णपुष्पमाला यस्य स तथा, अथ स कुत्र वर्तते इत्याह-( सोहम्मे कप्पत्ति ) सौधर्मे कल्पे ( सोहम्मवडिंसए विमाणोत्त) सौधर्मावतंसके विमाने ( सुहम्माए सभाएत्ति ) सुधर्मायां सभायां ( सकसि सीहासणसित्ति ) शक्र इति नामके सिंहासने, अथ स किं कुर्वन् विहरतीत्याह( से णं तत्थवत्तीसाए विमाणावाससयसाहस्सीणंति ) स इन्द्रस्तत्र देवलोके द्वात्रिंशढिमानावासशतसहस्राणां
0.0000000000crorororrorrorroror.orrrrr
॥४७॥
ore
For Private 8 Personal Use Only
Jain Education
Page #66
--------------------------------------------------------------------------
________________
सुबो.
॥४८॥
1000000000000000000000000000000000000000000000000000
चउरासीए सामाणिअसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं अटण्हं अग्गमहिसाणं सपरिवाराणं-तिण्हं परिसाणं-सत्तण्हं अगोआणं-सत्तण्हं अणीआहिवईणंहात्रिंशल्लक्षविमानानां इत्यर्थः (चउरासीए सामाणिअसाहसाणात ) चतुरशीतिसामानिकसहस्राणां, ते हि इन्द्रसमानऋद्धयः (तायत्तीसाए तायत्तीसगाणंति) त्रयस्त्रिंशत् त्रायस्त्रिंशा महत्तरकल्पाः पूज्यस्थानीया मन्त्रिकल्पा वा तेषाम् (चउण्हं लोगपालाणंति) चतुी लोकपालानां सोम १ यम २ वरुण ३ कुबेरा ४ भिधानानां
हं अग्गमहिसीण) अष्टानां अग्रमहिषीणां, ता हि पद्मा १ शिवा २ शची ३ अर्व ४ अमला ५ अप्सरो ६ नवमिका ७ रोहिणी ८ त्यभिधानाः, किंविशिष्टानां तास ( सपरिवाराणंति ) सपरिवाराणां, तथा (तिण्हं परिसाणंति ) तिसृणां पर्षदां, बाह्य १ मध्यमा २ भ्यन्तराणां ३ ( सत्तण्हं अणिआणति ) सप्तानां अनीकानां, गन्धर्व १ नाटक २ अश्व ३ गज ४ रथ ५ सुभट ६ वृषभ ७ संज्ञकानां भवनपत्यादीनां वृषभस्थाने महिषा भवन्तीति ज्ञेयं, तथा—( सत्तण्हं अणिआहिवईणंति ) सप्तानां सेनापतीनां
30000000000000000000000000000000000000000000000000000
॥४८॥
For Private Personel Use Only
Page #67
--------------------------------------------------------------------------
________________
कल्प •
॥४९॥
Jain Education Internat
महत्तरगतं
चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं अन्नसिं च बहूणं सोहम्मकप्पवासी वैमाणिआणं देवाणं देवीण य आहेवच्चं पोरेबच्चं सामित्तं भट्टित्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे, महयाहयनहगीयवाइअतंती( चउन्हं चउरासीणं आयरक्खदेवसाहस्सणिंति ) चतसृषु दिक्षु प्रत्येकं चतुरशीतिसहस्रमितानामात्मरक्षकदेवानां सर्वसङ्ख्यया च षट्त्रिंशत्सहस्राधिकलक्षत्रयमितानां ( ३३६००० ) ( अन्नेसिं च बहूणं सोहम्मकप्पवासीणं वेमाणिअणं देवाणं देवीण यत्ति) अन्येषां च बहूनां सौधर्मकल्पवासिनां वैमानिकानां देवानां देवीनां च (आहेवच्चंति) अधिपतिकर्म रक्षां इत्यर्थः (पोरेवच्चंति ) अग्रगामित्वं ( सामित्तंति ) नायकत्वं ( भट्टित्तंति ) भर्तृत्वं पोषकत्वं ( महत्तरगत्तंति ) गुरुतरत्वं ( आणाईसरसेणावच्चंति ) आज्ञया ईश्वरो यः सेनापतिः, तस्य च स्वसैन्यं प्रति अद्भुतं आज्ञाप्राधान्यं इत्यर्थः ( कारेमाणोत्ति ) कारयन् नियुक्तैः ( पालेमाणेत्ति ) पालयन् स्वयमेव पुनः किं कुर्वन् ( महयाति ) तत्र महतेति खेण इत्यनेन योज्यते, महता शब्देनेत्यर्थः केषां इत्याह - ( अहयत्ति ) अविच्छिन्नं एवंविधं यत् ( नट्टगीअति ) नाटकं गीतं प्रसिद्धं ( वाइअति ) वादितानि
सुबो•
118311
jainelibrary.org
Page #68
--------------------------------------------------------------------------
________________
कल्प.
॥५०॥
0000000000000000000000000000000000000000000000000004
तलतालतुडियघणमुइंगपडुपडहवाइयरवेणं दिव्वाइं भोगभोगाइं भुंजमाणे विहरइ-इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे (२ ) विहरइ-तत्थ णं समणं
भगवं महावीरं जंबुद्दीवे दीवे भारहेवासेयानि तन्त्र्यादीनि तेषां तत्र (तंतीतलतालत्ति ) तन्त्री वीणा तलतालाः हस्ततालाः ( तुडियत्ति) त्रुटितानि अन्यवादित्राणि (घणमुइंगत्ति ) घनमृदङ्गो मेघध्वनिमर्दलो, तथा ( पडुपडहवाइयरवेणत्ति ) पटुपटहस्य यहादितं वादन, एतेषां महता शब्देन (दिव्वाइं भोगभोगाई भुंजेमाणे विहरइ ) देवयोग्यान् भोगाईभोगान् । भुञ्जानो विहरति ॥ १४ ॥
पुनः स किं कुर्वन्नित्याह-( इमं च णंत्ति ) इमं ( केवलकप्पांत्त ) सम्पूर्ण ( जंबूद्दीवं दीवत्ति ) जम्बूहीपं ( विउलेणंति ) विपुलेन विस्तीर्णेन ( ओहिणाति ) अवधिना (आभोएमाणे आभोएमाणे विहरइत्ति ) अवलोकयन अवलोकयन् विहरति आस्ते इतिसम्बन्धः ( तत्थ णं समणं भगवं महावीरोत्ति ) तत्र समये श्रमणं भगवन्तं महावीरं (जंबूद्दीवे दीवेत्ति ) अस्मिन्नेव जम्बूद्दीपनाम्नि द्वीपे ( भारहेवासोति ) भरतक्षेत्रे
0000000000000000000000000000000000000000000000000000
॥५०॥
Jain Educatan in
For Private & Personel Use Only
hiw.jainelibrary.org
Page #69
--------------------------------------------------------------------------
________________
कल्प.
| सुबो.
00000000000०००००००००००००००coc0000000000000000000000
दाहिणभरहे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुञ्छिसि गब्भत्ताए वकंतं पासइ पासित्ता हतुटचित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धाराहयकयंबसुरहिकुसुम( दाहिणभरहेत्ति ) दक्षिणार्धभरते ( माहणकुंडग्गामेनयरे ) ब्राह्मणकुण्डग्रामनामके नगरे ( उसभदत्तरसात्ति) ऋषभदत्तस्य ( माहणरसत्ति ) ब्राह्मणस्य, किं वि० ( कोडालसगुत्तरसत्ति ) कोडालैः समानं गोत्रं यस्य स तथा, कोडालगोत्रस्येत्यर्थः ( भारिआए देवाणंदाए माहणीएत्ति ) तस्य भार्याया देवानन्दाया ब्राह्मण्या: ( जालंधरसगुत्ताए ) जालन्धरसगोत्रायाः ( कुच्छिसि गब्भत्ताए वकंतंति ) कुक्षौ गर्भतया उत्पन्नं ( पासइ, पासित्ता ) पश्यति दृष्ट्वा ( हटतुटूचित्तमाणदिए ) हृष्टः तुष्टः चित्तेन आनन्दितः (पीइमणे ) प्रीतिर्मनसि | यस्य सः ( परमसोमणस्सिए ) परमं सौमनस्यं प्राप्तः, सौमनस्यं तुष्टचित्तत्वं (हरिसवसविसप्पमाणहिअए) हर्षवशेन विसर्पमानं (त्) हृदयं यस्य सः (धाराहयकयंबसुरहिकुसुमत्ति) धाराहतं यत्कदम्बस्य सुरभिकुसुम
000000000000000000000000000000000000000000000000000
| ॥१॥
For Private Personel Use Only
Page #70
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥५२॥
DO00000000000000000000000000००००० 300000000000000000
चंचुमालइयऊसवियरोमकूवे विअसियवरकमलाणणनयणे पयलियवरकडगतुडियकेऊरमउडकुंडलहारविरायंतवच्छे पालंबपलंबमाणघोलंतभूसणधरे, ससंभमं तुरिअं चवलं, सुरिंदे
सीहासणाओ अब्भुदेइ ( २ ) . | तहत् ( चंचुमालइआत्ति ) रोमाञ्चितः, अत एव (ऊससिअरोमकूवोत्त) उच्छ्रितरोमकूपः, तथा ( विअसिअ
वरकमलाणणनयणत्ति ) विकसितं वरं प्रधानं यत्कमलं तहत् आननं मुखं नयने च यस्य स तथा, प्रमोदपरि| तत्वात् ( पयलिआत्ति ) तत्र प्रचलितानि भगवदर्शनेन आधिकसम्भ्रमवत्त्वात् कम्पितानि ( वरकडगात्ति ) वणि कटकानि कणानि (तुडिअत्ति) त्रुटिताच बाहुरक्षकाः, 'बहिरखा' इति लोके (मउडकुंडलत्ति) मुक्टं कुण्डले प्रसिडे, एतानि प्रचलितानि यस्य स तथा-पुनः किंवि. (हारविरायंतवच्छेत्ति) हारविराजमानं 'वच्छत्ति' हृदयं यस्य स, तथा ततो विशेषणसमासः, पुनः किंवि० (पालंबपलंबमाणत्ति) प्रलम्बमानं यत्प्रालम्बो झुम्बनकं ( घोलंतभूसणधरेत्ति) दोलायमानानि भूषणानि च तानि धरति यः स तथा (ससंभमंति) सादरं ( तुरिअं चवलं सुरिंदे सीहासणाओ अब्भुटेइत्ति) त्वरितं चपलं वेगेन सुरेन्द्रः सिंहसनादभ्युत्तिष्ठति
xoxoxoxor Kokokrocococococo
०००००००००००००.
॥५२॥
1w.jainelibrary.org
Join Education
Page #71
--------------------------------------------------------------------------
________________
कल्प०
सो
॥५३॥
०००००००००००००००००००००००००००००000000000000000०००००
त्ता पायपीढाओ पच्चोरुहइ, (२) चा वेरुलियवरिदरिद्रंजणनिउणोवचिअमिसिमिसिंतमणिरयणमंडिआओ पाउयाओ ओमुअइ, (२) ता एगसाडिअं उत्तरासंगं करेई, (२)
ता अंजलिमउलिअ अग्गहत्थे तित्थयराभिमुहे सत्तट्रपयाई अणुगच्छइ, अणुगच्छित्ता ( अब्भुट्रित्तत्ति ) अभ्युत्थाय यावत् ( पादपीढाओ पच्चोरुहइत्ति ) यत्र पादौ स्थाप्येते तत्पादपीठं कथ्यते, तस्मात्प्रत्यवतरति ( पच्चोरुहित्तत्ति ) प्रत्यवतीर्य च पादुके अवमुञ्चति, किं विशिष्टे ते, (वेरुलिअत्ति )। वैडूर्य मरकतं नाम नीलरत्नं ( वरिटूरिटअंजणत्ति ) वरिष्टे प्रधाने रिष्टअञ्जननाम्नी श्यामरत्ने, एतै रत्नैः | कृत्वा ( निउणोवचिआत्ति ) निपुणेन शिल्पिना रचिते इव, पुनः किं वि० ( मिासमिसिंतत्ति ) देदीप्यमानानि | ( मणिरयणमंडिआउत्ति) मणयश्चन्द्रकान्तादयः, रत्नानि कर्केतनादीनि, तैर्मण्डिते ( पाउआओ ओमुअइत्ति)। | इदृश्यौ पादुके अवमुञ्चति, (ओमुइत्तत्ति) अवमुच्य (एगसाडिअं उत्तरासंगं करेइ, कारत्तत्ति ) एकपटं | उत्तरासङ्गं करोति, तत् कृत्वा च ( अञ्जलिमउलिअग्गहत्थेत्ति) अञ्जलिकरणेन मुकुलीकृतौ योजिती अग्रहस्ती येन स तथाभूतः (तित्थयराभिमुहे सत्तटुपयाइं अणुगच्छइत्ति ) सप्ताष्टपदानि तीर्थकराभिमुखोऽनु
०००००००००००००००००००००००००००co-0000000000000000000004
Jain Education in
For Private & Personel Use Only
B
ww.jainelibrary.org
Page #72
--------------------------------------------------------------------------
________________
कल्प०
114811
Jain Education In
वामं जाणं अंचेइ अंचिता दाहिणं जाणं धरणितलंसि साहद्दु तिक्खुत्तो मुद्धाणं धरणितलं सि निवेसेइ, निवेसित ईसिं पच्चुन्नमइ, (२) ना कडगतुडिअर्थभिआओ भुयाओ साहरइ ( २ ) ना करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी
गच्छति ( अणुगच्छित्तत्ति ) तथा कृत्वा ( वामं जाणुं अंचेइत्ति ) वामं जानुं उत्पाटयति, भूमौ अलग्नं स्थापयति (अंचित्तत्ति ) तथा संस्थाप्य ( दाहिणं जाणुं धरणितलं सित्ति ) दक्षिणं जानुं धरणीतले ( साहहृत्ति ) निवेश्य ( तिक्खुत्तोत्ति ) वारत्रयं ( मुद्धाणं धरणितलंस निवेसेइत्ति ) मस्तकं धरणीतले निवेशयति ( निवेसित्ता ) तथा कृत्वा ( ईसेिं पच्चुन्नमइत्ति ) ईषत् प्रत्युन्नमति, उत्तरार्धेन ऊर्ध्वो भवतीत्यर्थः ( पच्चन्नमित्तत्ति ) ऊर्ध्वभूय ( कडगतुडिअर्थभिआओ आओ साहरइति ) कटकत्रुटिका : कङ्कणबाहुरक्षकास्ताभिः स्तम्भिते भुजे वालयति ( साहरितत्ति ) वालयित्वा ( करयलपरिग्गहिअं दसनहंति ) करतलपरिगृहीतं हस्तसम्पुटघटितं दश नखाः समुदिता यत्र स तथा तं ( सिरसावतंति ) शिरसि मस्तके आवर्त्तः प्रदक्षिणभ्रमणं यस्य एवं विधं ( मत्थए अंजलिं कट्टुत्ति) मस्तके अञ्जलिं कृत्वा ( एवं वयासीत्ति) एवं अवादीत् किं तदित्याह
ܕ
सुबो
114811
Page #73
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
00000000000000000000000000000000000000000000000000000
नमुत्थुणं अरिहंताणं भगवंताणं आइगराणं तित्ययराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं
( नमुत्थुणांत ) णङ्कारः सर्वत्र वाक्यालङ्कारार्थः, नमोऽस्तु, केभ्यः ( अरहंताणंति ) अर्हद्यस्त्रिभुवनपूजायोग्येभ्यः, कर्मवैरिहननात् 'आरिहन्ताणं ' इति पाठः, कर्मबीजाऽभावेन भवक्षेत्रे प्ररोहणाऽभावात् — अरुहन्ताणं ' इतिपाठश्च (भावंताणंति ) भगवद्भयो ज्ञानादिमद्यः (आइगराणंति ) आदिकरभ्यः स्वस्वतीर्थापक्षया धर्मस्येति ज्ञेयं (तित्थयराणंति ) तीर्थकरेभ्यः, तत्र तीर्थ सङ्कः प्रथमगणधरो वा, तत्स्थापकेभ्यः, पन किंवि० ( सयंसंबुद्धाणंति ) स्वयंसम्बुद्धभ्यो, न तु परोपदेशेन, पुनः किंवि० ( पुरिसुत्तमाणंति) पुरुषेषु उत्तमेभ्यः, पुनः किंवि० (पुरिससीहाणंति ) पुरुषसिंहेभ्यः, कर्मवैरिषु निर्दयशूरत्वात्, पुनः किंवि० (पुरिसवरपुंडरीआणति) पुरुषवरपुण्डरीकेभ्यः, पुरुषेषु वरं प्रधानं यत्पुण्डरीकं श्वेतपद्मं तत्तुल्येभ्यः, यथा पुण्डरीकं पङ्के जातं, जलैर्वृद्ध, जलपकौ त्यक्त्वा उपरि तिष्ठति, एवं भगवन्तोऽपि कर्मकर्दमे उत्पन्नाः भोगजलेन वृद्धाः कर्मभोगौ त्यक्त्वा पृथग तिष्ठन्ति पुनः किंवि० (पुरिसवरगंधहत्थीणं) पुरुषवरगन्धहस्तिभ्यः, यथा गन्धहस्तिगन्धेन अन्ये गजाः
1000000000000000000000000000000000000000000000000000
॥५५॥
Jain Education Intern
For Private & Personel Use Only
Folr.jainelibrary.org
Page #74
--------------------------------------------------------------------------
________________
करप.
सबो.
॥५६॥
900000000000000000000000000000000000000000000000000
लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोअगराणं अभयदयाणं चक्खु
दयाणं मग्गदयाणंपलायन्ते, तथा च भगवत्प्रभावेण दुर्भिक्षादयोऽपि, पुनः किंवि० ( लोगुत्तमाणं ) लोकेषु भव्यसमूहेषु चतुस्त्रिंशदतिशययुक्तत्वात् उत्तमाः, लोकोत्तमास्तेभ्यो लोकोत्तमेभ्यः, पुनः किंवि० ( लोगनाहाणं) लोकानां भव्यानां नाथेभ्यो योगक्षेमकारिभ्यः, तत्र योगोऽप्राप्तज्ञानादिप्रापणं, क्षेमं च प्राप्तज्ञानादिरक्षणं, पनः किंवि० (लोगहिआणं) लोकानां सर्वजीवानां हितेभ्यो हितकारकेभ्यो दयाप्ररूपकत्वात् , पुनः किंवि. (लोगपईवाणं) लोकप्रदीपेभ्यः, मिथ्यात्वध्वान्तनाशकत्वात् , पुनः किंवि० ( लोगपज्जोअगराणं) लोकप्रद्योतकरेभ्यः, सूर्यवत् सर्ववस्तुप्रकाशकत्वात् , पुनः किंवि० (अभयदयाणं) भयानां अभावो अभयं, तद्दायकेभ्यः, भयानि सप्त, तद्यथा| मनुष्यस्य मनुष्याइयम् इहलोकभयम् १ मनुष्यस्य देवादेर्भयम् परलोकभयम् २ धनादिग्रहणाद्भयम् आदानभयम्
३ बाह्यनिमित्तनिरपेक्षं भयम् अकरमाद्यम् ४ आजीविकाभयम् ६ मरणभयम् ६ अपयशोभयम् ७ इति ॥ | पन किंवि० ( चक्खुदयाणं) चक्षुःसमानश्रुतज्ञानदायकेभ्यः, पुनः किंवि० ( मग्गदयाणंति ) मार्गस्य सम्य
००००००००००००००००००००००००००००००००००००००००००००००००००
Jain Education in me
For Private & Personel Use Only
१
w
.jainelibrary.org
Page #75
--------------------------------------------------------------------------
________________
कल्प०
सुबो.
00000000000000000000000000000000000000000000000000
सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं ॥ ग्दर्शनादिमोक्षमार्गस्य दायकेभ्यः, यथा केचिजनाश्चौरैलृष्टितधना लोचने पट्टबन्धं कृत्वा उन्मार्गे पातिताः || स्युस्तांश्च कोऽपि पट्टकापनयनेन धनार्पणेन मार्गदर्शनेन उपकारी भवति, एवं भगवन्तोऽपि कषायै ण्टितधर्मनानां मिथ्यात्वाच्छादितविवेकनयनानां श्रुतज्ञानसहममुक्तिदानेन उपकारिणी भवन्ति पुनः किंवि० (सरणदयाणंति ) भवभीतानां शरणदायकेभ्यः, पुनः किंवि० (जीवदयाणत्ति) जीवनं जीवः, सर्वथा मरणाऽभावस्तदायकेभ्यः, क्वचिद् ‘बोहियाणंति ' पाठस्तत्र बोधिः सम्यक्त्वं तदायकेभ्यः, पुनः किंवि० (धम्मदयाणंति) धर्मश्चारित्ररूपस्तदायकेभ्यः, पुनः किंवि० (धम्मदेसयाणति ) धर्मोपदेशदायकेभ्यः, धर्मदेशकत्वं च एतेषां धर्मस्वामित्वे सति. न पुनर्नटवदिति दर्शयन्नाह पुनः किंवि० (धम्मनायगाणंति ) धर्मनायकेभ्यः, पुनः किंवि० ( धम्मसारहीणंति ) धर्मस्य सारथय इव, यथा सारथिः उन्मार्गे गच्छन्तं रथं मार्गे आनयति, एवं भगवन्तोऽपि मार्गभ्रष्टं जनं मार्गे आनयति, अत्र च मेधकुमारदृष्टान्तो यथा
एकदा श्रीवारस्वामी राजगृहे समत्रसृतस्तत्र श्रेणिकधारिण्योः सुतो मेघकुमारः प्रतिबुद्धः, कथमपि पितरौ ।
30000000000000000000000000000000000000000000000000००
॥५
॥
Jain Education Intly li
For Private Personel Use Only
Harjainelibrary.org
Page #76
--------------------------------------------------------------------------
________________
Vococo००
कल्प०
सुबो
॥५८॥
000000000000000000000000000000000000000000000000000
आपृच्छयाऽष्टौ प्रियाः परित्यज्य दीक्षां गृहीतवान् , प्रभुणा च शिक्षार्थ स्थविराणां अर्पितस्तत्र अनुक्रमेण संस्तारककरणे द्वारपार्श्वे मेघकुमारस्य संस्तारक आगतस्ततः प्रश्रवणाद्यर्थ गच्छदागच्छत्साधुपादरजोनिभरितः, समग्रायां रजन्यां क्षणमपि निद्रां न प्राप्तः, चिन्तयामास क्व मे सुखशय्या, क्वचेदं भूलुठनं, कियत्कालं इदं दुःखं मया सोढव्यं, ततः प्रातः प्रभुमापृच्छय गृहं यास्यामीति प्रभाते प्रभुपार्श्वमागतः, प्रभुणापि मधुरवचनेन आभाषितः, ' वत्स त्वया निशि एवं दुर्ध्यानं कृतं, अविचारितं एतत् ' नरकादिदुःखाग्रे कियदेतद् दुःखं, तान्यपि दुःखानि | सागरोपमाणि अनेकानि यावत् प्राणिना बहुशः सोढानि, किञ्च-वरमगिम्मि पवेसो । वरं विसुद्धेण कम्मुणा | मरणं ॥ मा गहियव्ययभङ्गो मा जीअं खलिअसीलस्स ॥१॥ तथा इदं चारित्रादिकष्टानुष्ठानं महते फलाय भवति, यथा त्वयैव पूर्वभवे अनुभूतं धर्मार्थ कष्टं एतावत्फलप्रापकं अभवत् , शृणु ततः पूर्वभवान् , यथा इतस्तृतीये भवे वैताढ्यभूमौ षड्दन्तः शुभ्रो हस्तिनीसहस्रभ" सुमेरुप्रभनामा त्वं गजराजोऽभूः, अन्यदा दावानलाहीतः पलायमानरतृषितः पङ्कबहुलं एकं सरः प्राप्तस्तत्र चाज्ञातमार्गः पङ्के निमग्नो नीरातीराच्च भ्रष्टः, पूर्ववैरिहस्तिना दन्तैर्हन्यमानः सप्त दिनानि वेदनां अनुभूय सविंशं शतं आयुः समाप्य विन्ध्याचले रक्तवर्णश्च
०००००००००००cokokokokrocococoreok
॥५८॥
Jain Education in
dow.jainelibrary.org
Page #77
--------------------------------------------------------------------------
________________
कल्प.
००००००००००००००००००००००००००००००००००००००००००००००00000
तर्दन्तः सप्तहस्तिनीशतभर्ती हस्ती जातः, क्रमेण च दावानलं दृष्टा जातजातिस्मरणः पूर्वभवं स्मृतवान् , ततो दावानलपराभवरक्षणाय योजनपरिमितं मण्डलं कृतवान् , तत्र वर्षाणां आदौ मध्ये अन्ते च यत् किञ्चित् तृणवल्ल्यादि भवति, तत् सर्व उन्मूलयति, अन्यदा च दावानलाहीताः सर्वे वनजीवास्तन्मण्डलं व्याप्तवन्तस्त्वमपि शीघ्रं आगत्य तत्र मण्डले स्थितः, कदाचिद् देहकण्ड्रयनेच्छया एकं पादं उत्पाटितवान् , उत्पाटिते च तस्मिन् पादे अन्यत्र साङ्कीर्ण्यपीडितः शशकस्तत्र आगत्य स्थितः, गात्रं कण्डयित्वा च पादं मुञ्चन् शशकं दृष्ट्वा तद्दयया सार्ध दिनद्वयं तथैव पादं स्थापितवान, उपशान्ते च दावानले सर्वेषु स्थानं गतेषु विलगितपादो झटिति भूमौ पतितस्ततो दिनत्रयं क्षुधया तृषा च पीडितः कृपापरः शतवर्ष आयुः परिपाल्यात्र श्रेणिकधारिण्योः पत्रत्वेन जातस्त्वं, ततो भो मेघ तदानी तिर्यग्भवेऽपि त्वया धर्मार्थं तत्कष्टं सोढं, तर्हि जगहन्यसाधूनां चरणैर्घट्यमानः किं दूयसे, इत्याद्युपदेशेन भगवता धर्मे स्थिरीकृतो मेघकुमारो नेत्रे विमुच्याऽन्यत्सर्व शरीरं मया व्युत्सृष्टं इत्यभिग्रहं कृतवान् , क्रमात् निर्रतिचारं चारित्रमाराध्यान्ते मासिकी | संलेखनां कृत्वा विजयविमाने सुरोऽभवत् , ततश्व्युतो महाविदेहे सेत्स्यति, इति श्रीमेघकुमारकथा ।
700000000000000000000000000000000000000000000000000
For Private & Personel Use Only
Page #78
--------------------------------------------------------------------------
________________
कल.
सवा
Casagradas Ensalaysasaysayangan
॥६
॥
॥ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणि
विरचितायां कल्पसबोधिकायां प्रथमं व्याख्यानं
100000000000000000000000000000000000000000000000०००।
00000000०००००००००००००००००००००००००००००००००००००००००००
समाप्तम् ॥ ग्रन्थाग्रन्थ ।। ६६५ ॥ श्री ।
॥६
॥
Casleesereessester-testestessiestery
Jain Education Interna
For Private & Personel Use Only
Jainelibrary.org
Page #79
--------------------------------------------------------------------------
________________
Ho
कल्प.
॥ अथ द्वितीयं व्याख्यानं प्रारभ्यते ॥
॥६॥
0000000000000000000000000000000000000000000000000
धम्मवरचाउरंतचक्कवट्टीणं दीवो-ताणं-सरणं-- अप्पडिहयवरनाणदंसणधराणं विअदृछउमाणं
॥ (धम्मवरचाउरंतचक्कवट्टीणं ) त्रयः समुद्राश्चतुर्थो हिमवानिति चत्वारोन्तास्तेषु प्रभुतया भवाश्चातुरन्ताः चतुरन्तरवामिनः, एवंविधा ये चक्रवर्तिनरते चातुरन्तचक्रवर्तिनः, धर्मस्य वराः श्रेष्ठाः चातुरन्तचक्रवर्तिनो धर्मवरचातुरन्तचक्रवर्तिनः, धर्मनायका इत्यर्थः, तेभ्यः (दीवो) समुद्रे मञ्जतां द्वीप इव संसारसमुद्रे आधारः ( ताणं ) त्राणं अनर्थप्रतिघातहेतः, अत एव ( सरणं ) कमोपद्रवेभ्यो भीतानां शरणं (गई ) सौरथ्याय दुःस्थैराश्रीयते इति गतिः (पइटा) भवकूपपतत्प्राणिनां अवलम्बनं दीवो ताणं इत्यादीनि पदानि प्रथमान्तान्यपि चतुर्थ्यर्थषष्ठयन्ततया व्याख्येयानि ( अप्पडिहयवरनाणदसणधराणं) अप्रतिहते कटकुट्यादिभि-|||६१।। रखलिते वरे प्रधाने ज्ञानदर्शने केवलज्ञानदर्शने धरन्ति ये ते तथा तेभ्यः (विअट्टछउमाणं) व्यावृत्तं
àn HH0000000000000
in Education Intematon
For Private
Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
कल्प ०
॥६२||
Jain Education Inte
000000
जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं सव्वन्नूणं सव्वद रिसीणं सिवम यलमरुअमणतमक्खयमव्वाबाहमपुणरा वित्तिसिद्विगइनामधेयं ठाणं संपत्ताणं ॥ नमो जिणाणं जियभयाणं ॥ नमुत्थुणं
गतं छद्म घातिकर्माणि येम्यरते व्यावृत्तछद्मानस्तेभ्यः, ( जिणाणं ) रागद्वेषजेतृभ्यः, ( जावयाणं ) उपदेशदानादिना भव्यसत्त्वै रागादिजापकास्तेभ्यः, ( तिन्नाणं ) भवसमुद्रं तीर्णेभ्यः ( तारयाणं ) सेवकानां तारकेभ्यः ( बुद्धाणं ) सर्वतत्त्वबुद्धेभ्यः, ( बोहयाणं ) अन्येषां बोधकेभ्यः ( मुत्ताणं) मुक्तेभ्यः, कर्मपञ्जरात् ( मोअगाणं ) सेवकानां मोचकेभ्यः ( सव्वन्नूणं ) सर्वज्ञेभ्यः ( सव्वदरिसीणं ) सर्वदर्शिभ्यः (सिवं ) निरुपद्रवं ( अयलं ) अचलं ( अरुअं ) रोगरहितं ( अनंतं ) अनन्तवस्तुविषयज्ञानस्वरूपत्वात् ( अक्खयं ) क्षयरहितं, साद्यनन्तत्वात् (अव्वाबाहं) व्याबाधारहितं ( अपुणरावित्ति) पुनरावृत्तिः पुनरागमनं तेन रहितं, एवंविधं ( सिद्धिगइनामधेयं ) सिद्धिगतिनामकं ( ठाणं संपत्ताणं ) यत्स्थानं तत्सम्प्राप्तेभ्यः ( नमो जिणाणं ) नमो जिनेभ्यो ( जिअभयाणं ) जितभयेभ्यः, एवं सर्वजिनान्नमस्कृत्याथ शक्रः श्रीवीरं नमस्करोति ( नमोत्युगं
सुबो•
॥६२॥
jainelibrary.org
Page #81
--------------------------------------------------------------------------
________________
कल्प.
॥६३॥
Meoooooooooooooooooooooooooooooooo
समणस्स भगवओ महावीरस्त पुञ्चतित्थयरनिद्दिटुस्स जाव संपाविउकामस्स ॥ वंदामिणं भगवंतं | सुबो. तत्थगयं इहगए, पासउमे भगवंतत्यगए इहगयंति कटुसमण भगवं महावीरं वंदइ नमसइ, वंदित्ता नम- | सइत्ता सौहासणवरंसि पुरत्याभिमुहे सन्निसन्ने । तएणं तस्त सकस्स देविंदस्स देवरन्नो समणस्स भगवओ महावीरस्स) नमोऽस्तु श्रमणस्य भगवतो महावीरस्य (पुवतित्थयरनिदिट्रस्स) पूर्वतीर्थ | हुरैः निर्दिष्टस्य (जाव संपाविउंकामरस ) यावत् सिद्धिगतिनामकं स्थानं सम्प्राप्तुकामस्य, श्रीवीरो हि अथ मुक्तिं यास्यतीति एवं विशेषणं, इमानि सर्वाप्यपि विशेषणानि चतुर्येकवचनान्तानि ज्ञेयानि ॥ (वंदामि णं भगवंतं तत्थगयं इहगए) वन्दामि अहं भगवन्तं तत्रगतं देवानन्दाकुक्षौ स्थितं इत्यर्थः, अत्र स्थितोऽहं (पासउ मे भगवं तत्थगए इहगयंति कट्ट) पश्यतु मां भगवान् तत्र स्थितः इह स्थितं इति उक्त्वा ( समणं भगवं महावीरं ) श्रमणं भगवन्तं महावीरं (वंदइ नमसइ) वन्दते नमस्यति (वंदित्ता | नमंसित्ता) वन्दित्वा नमस्यित्वा ( सीहासणवांसि पुरत्थाभिमुहे सन्निसणे) पूर्वाभिमूखः . सिंहासने ॥६३॥ सन्निषण्ण उपविष्ट इत्यर्थः ( तएणं तरस सक्कस्स देविंदस्स देवरन्नो ) ततः तस्य शक्रस्य देवेन्द्रस्य देवानां
90000000000000000000000000000000000000000000000000000
Jain Education in
ww.jainelibrary.org
Page #82
--------------------------------------------------------------------------
________________
कल्प
॥६॥
०००००००००००००००००००००००००००००००००००००००००००००००००००
अयमेआरूवे अब्भस्थिए चिंतिए पस्थिए मणोगए संकप्पे समुप्पज्जित्था ॥१६॥. न खलु एयं भूअं, न भव्वं, न भविस्सं, जन्नं अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा
वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु दरिदकुलेसु वा किविणकुलेसु वाराज्ञः ( अयमेआरूवे ) अयं एतद्रूपः ( अब्भत्थिए ) आत्मविषय इत्यर्थः (चिंतिए ) चिन्तात्मकः (पत्थिए) प्रार्थितोऽभिलाषरूपः (मणोगए ) मनोगतो, न तु वचनेन प्रकाशितः, ईदृशः ( संकप्पे ) संकल्पो विचारः ( समुप्पज्जित्था ) समुत्पन्नः ।। १६ ॥
कोऽसौ इत्याह-(न खलु एअं भूअं) न निश्चयेन एतद् भूतं अतीतकाले (न भव्वं) न भवति एतत् , वर्तमानकाले ( न भविरसं ) एतत् न भविष्यति आगामिनि काले किं तदित्याह—(जन्नं अरहंता वा) | यत् अर्हन्तो वा ( चक्कवट्टी वा ) चक्रवर्त्तिनो वा ( बलदेवा वा ) बलदेवाः वा ( वासुदेवा वा ) वासुदेवा वा ( अंतकुलेसुवा) अन्त्यकुलेषु शूद्रकुलेषु इत्यर्थः (पंतकुलेसु वा ) प्रान्तकुलेषु अधमकुलेषु (तुच्छकुलेसु वा ) तुच्छाः अल्पकुटुम्बारतेषां कुलेषु वा ( दारकुलेसु वा) दारिद्रा निर्धनारतेषां कुलेषु वा (किविणकुलेसु ।
०००००००००००००००००००००००००००००००००००००००००००००००००००
॥४॥
Jain Education in
For Private & Personel Use Only
Hw.jainelibrary.org
Page #83
--------------------------------------------------------------------------
________________
कल्प०
॥६५॥
00000000000000000000000000000000000000000000000000004
भिक्खागकुलेसु वा माहणकुलेसु वा, आयाइंसु वा, आयाइंति वा, आयाइरसंति वा ॥ एवं ख- | | सुबो० लु अरहंता वा चक्कवट्टीवा बलदेवा वा वासुदेवा वा, उम्गकुलेसु वा भोगकुलेसु वा राइन्नकुलेसु वा इवखागकुलेसु वा खत्तियकुलेसु वावा) कृपणाः अदाताररतेषां कुलेषु वा (भिवखागकुलेसु वा ) भिक्षाकारतालाचरारतेषां कुलेषु वा (माहणकुलेसु वा ) ब्राह्मणकुलेषु वा, तेषां भिक्षुकत्वात् , एतेषु ( आयाइंसु वा ) आगता अतीतकाले (आयाइति वा) आगच्छन्ति वर्तमानकाले ( आयाइरसंति वा ) आगामिप्यान्त, अनागतकाले, एतन्न भूतमित्यादियोगः ॥१७॥ ____तर्हि अहदादायः ४ केषु कुलेषु उत्पद्यन्ते इत्याह-( एवं खलु ) एवं अनेन प्रकारेण खलु निश्चये | | ( अरहंता वा ) अर्हन्तो वा ( चक्वटि वा) चक्रवर्तिनो वा ( बलदेवा वा ) बलदेवाः वा ( वासुदेवा वा ) वासुदेवाः वा ( उग्गकुलेसु वा) उग्राः श्रीआदिनाथेन आरक्षकतया स्थापिता जनाः तेषां कुलेषु ( भोगकुलेषु वा ) भोगा: गुरुतया स्थापिताः, तेषां कुलेसु ( रायन्नकुलेषु वा ) राज- ६५।। न्याः श्रीऋषभदेवेन मित्रस्थाने स्थापिताः, तेषां कुलेषु ( इक्खागकुलेसु वा ) इक्ष्वाका: श्रीऋषभदेववंशोद्भवाः,
000000000000000000000000000000000000
Jain Education in
warw.jainelibrary.org
Page #84
--------------------------------------------------------------------------
________________
कल्प.
सुबो
॥६६॥
p.00000000000000000000000000000000000000000000000000
| हरिवंतकुलेसु वा अन्नयरेसु वा तहव्यगोरसु विसुद्वजाइकुलवंसेसु आयाइंसु वा ( ३ )
॥ १८ ॥ अत्थि पुग एले वि भावे लोगच्छेत्यभूए अगंताहि उस्तपिणी-ओसपिणीहिं विइक्कं | ताहिं समुपज्जइ (पं० १००) तेषां कुलेषु ( हरिवंसकुलेसु वा ) तत्र ‘हरित्ति' पूर्वभववैरिनीतहरिवर्षक्षेत्रयुगलं, तस्य वंशो हरिवंशस्तत्कुलेषु ( अन्नयरेसु वा ) अन्यतोषु वा ( तहप्पारेसु विसु द्वजाइकुलवंसेस ) विशुद्धे जातिकुले यत्र एवं विधेषु वंशेषु, तत्र जातिमातृपक्षः, कुलं पितृपक्षः ईदृशेषु कुलेषु ( आयाइंसु वा) आगता अतीकाले (आयाइति वा) आगच्छन्ति वर्तमानकाले (आयाइरसंति वा ) आगमिष्यन्ति अनागतकाले, न तु पूक्तेिषु ॥ १८ ॥
तर्हि भगवान् कथं उत्पन्न इत्याह-(अस्थि पण एसे वि भावे) अस्ति पुनः एषोऽपि भावो भवितव्यताख्यः (लोगच्छेत्यभूर) लोके आश्चर्यभूतः ( अगंताहिं उस्तप्पिणीओसप्पिणीहिं ) अनन्तासु, उत्सर्पिण्यवसर्पिणीषु ( विइकनाहिं समुयन्जइ ) व्यतिक्रान्तासु ईदृशः कश्चित्पदार्थ उत्पद्यते, तत्रास्यां अवस- पिण्यां ईदृशानि दश आश्चर्याणि जातानि, यथा
0000000000000000000000000000000000000000000000000004
॥६६॥
Jain Education
For Private & Personel Use Only
Iww.jainelibrary.org
Page #85
--------------------------------------------------------------------------
________________
कल्प.
॥६७॥
000000000000००००००००००००००००0000000000000000000001
उवसग १ गम्भहरणं २ । इत्थीतित्थं ३ अभाविआ परिसा ४ ॥ कदस्त अवरकका ५ । अपयरणं चंदसराणं ६॥१॥ हरिवंसकलप्पत्ती ७ । चमरुप्पाओ का अअटसय सिद्धा ९॥ अस्संजयाण पुआ १०। दस वि अणंतेण कालेण ॥२॥ व्याख्या-( उवसग्गत्ति) उपसर्गा उपद्रवास्ते हि श्रीवीरस्वामिनः छद्मस्थावस्थायां अग्रे वक्ष्यमाणा बहवोऽभवन् , किच्च अस्य भगवतः केवल्यवस्थायां अपि स्वप्रभावप्रशमितसर्वोपद्रवस्यापि वशिष्याभासेन गोशालकमात्रेणापि उपद्रवः कृतस्तथाहि-एकदा श्रीवीरो विहरन् श्रावस्त्यां समवसृतः, गोशालकोऽपि जिनोऽहं इति लोके ख्यापयन् तत्रागतः, ततो हौ जिनौ श्रावस्त्यां वर्तेते इति लोके प्रसिद्धिर्जाता, तां श्रुत्वा श्रीगौतमेन भगवान् पृष्टः, स्वामिन् कोऽसौ द्वितीयो जिन इति खं ख्यापयति, श्रीभगवानुवाच गौतम नायं जिनः, किंतु शरवणग्रामवासी मङ्खले: सुभद्राभार्यायां गोबहुलब्राह्मणगोशा लायां जातत्वात् गोशालनामा अस्माकं एव शिष्यीभूतोऽस्मत्त एव किञ्चिद्बहुश्रुतीभूतो मुधा खं जिन इति | ख्यापयति, ततः सर्वतः प्रसिद्धां इमां वा आकर्ण्य रुष्टो गोशालो गोचरचर्यागतं आनन्दनामानं भगवच्छिष्यं जगाद, भो आनन्द ! एकं दृष्टान्तं शृणु यथा
००००००००००००००Coc0000000000०००००००००००००
॥६७॥
For Private & Personel Use Only
Page #86
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
11६८॥
0000000000000000000000000000000000000000000
केचिद्वणिजो धनोपार्जनाय विविधक्रयाणकपूर्णशकटाः परदेशं गच्छन्तोऽरएयं प्रविष्टास्तत्र जलाऽभावेन तुषाकला जलं गवेषयन्तः चत्वारि वल्मीकशिखराणि पश्यन्ति स्म, ततस्तैरेकं शिखरं स्फोटितं, तस्माहिपुलं जलं निर्गतं, तेन जलेन गतपिपासाः पयःपात्राणि परितवन्तः, तत एकेन वृद्धेनोक्तं सिद्धं अस्माकं समीहितं, अथ मा स्फोटयन्तु द्वितीयं शिखरं, इति निवारिता अपि द्वितीयं स्कोटयामासुस्तस्माच्च सुवर्ण प्राप्तवन्तः, तथैव वृद्धवारिता अपि तृतीयं स्फोटितवन्तस्तस्माद्रत्नानि प्राप्य तथैव बहुवारिता अपि लोभान्धाश्चतुर्य अपि स्फोटयन्ति स्म, तस्माच्च प्रादुर्भूतेन दृष्टिविषसर्पण सर्वेऽपि स्वदृष्टिपातेन पञ्चत्वं प्रापिताः, स हितोपदेशको वणिक् तु न्यायित्वात् आसन्नदेवतया स्वस्थाने मुक्तः एवं तव धर्माचार्योऽपि एतावत्या स्वसम्पदा असन्तुष्टो यथा तथा भाषणेन मां रोषयति तेनाहं खतपस्तेजसा धक्ष्यामि, ततस्त्वं शीघ्रं तत्र गत्वा एनं अर्थ तस्मै निवेदय, त्वां वृद्धवणिजमिव हितोपदेशकत्वात् जीवन्तं रक्षिष्यामीति श्रुत्वा भीतोऽसौ मुनिर्भगवद्ग्रे सर्व व्यतिकरं कथितवान् , ततो भगवता उक्तं, भो आनन्द शीघ्रं त्वं गौतमादीन् मुनीन् कथय, यत् एष गोशाल आगच्छति,
10000000000000000000000000000000000000000000000000
॥६॥
200000
For Private & Personal use only
Page #87
--------------------------------------------------------------------------
________________
कल्प
॥६९||
000000000000000000000000000000000000000000000000000
न केनाप्यस्य संभाषणं कर्त्तव्यं, इतस्ततः सर्वे प्रसरन्तु, ततस्तैस्तथा कृते गोशाल आगत्य भगवन्तं अवादीत् । सुबो.
भो काश्यप ! किमेवं वदसि, यदयं गोशालो मङ्खलिपुत्र इत्यादि, स तव शिष्यस्तु मृतः, अहं तु अन्य एव, परीषहसहनसमर्थ तच्छरीरं ज्ञात्वा अधिष्ठाय स्थितोऽस्मि, एवं च भगवत्तिरस्कारं असहमानौ सनक्षत्रसर्वानभती अनगारी मध्ये उत्तरं कुर्वाणौ तेन तेजोलेश्यया दग्धौ स्वर्ग गतौ, ततो भगवता उक्तं, भो गोशाल! स एव त्वं, नान्यो, मुधा किं आत्म नं गोपयसि, नह्येवं आत्मा गोपयितुं शक्यः, यथा कश्चिच्चौर । आरक्षकैर्दष्टोऽङ्गल्या तृणेन वा आच्छादयति, स किं आच्छादितो भवति, एवं च प्रभणा यथास्थितेऽभिहिते स दुरात्मा भगवदपरि तेजोलेश्यां ममोच, सा च भगवन्तं त्रिःप्रदक्षिणीकृत्य गोशालकशरीरं प्रविष्टा, तया च दग्धशरीरो विविधां वेदनां अनुभूय सप्तमरात्रौ मृतः, भगवानपि तस्यास्तापेन षएमासी यावल्लोहितव!बाधां अनुभूतवान् , तदेवं नामस्मरणशमितसकलदुःखस्य भगवतोऽप्येवं उपसर्गस्तदाश्चर्य (१)
(गब्भहरणंति ) गर्भस्य हरणं उदरान्तरमोचनं, तत् कस्यापि जिनस्य न भूतपूर्व, श्रीवीरस्य जातं | ॥६९।। इत्याश्चर्य (२)
1००००००००००००००००००००००००००००००००००००००००००००००००००
Jain Education Inte!
For Private & Personel Use Only
Page #88
--------------------------------------------------------------------------
________________
कल्प.
॥७
॥
००००००0000000000000000000000000000000000000000०००००
(इत्थीत्ति) तीर्थकरा हि भगवन्तः पुरुषोत्तमा एव भवति, अत्रावसापण्यां च मिथिलापतिकुम्भराजस्य पत्री मल्लिनाम्नी, एकोनविंशतितमाजिनत्वनोत्पन्ना, तीर्थ प्रवर्तितवतीति आश्चर्य ३
अभाविता पर्षद, भगवतो हि देशना कदापि निष्फला न भवति, अत्र च समुत्पन्नकेवलेन श्रीवर्धमानस्वामिना प्रथमसमवसरण एव देशना दत्ता, न च तया कस्यापि विरतिपरिणामो जात इत्याश्चर्य ॥४॥
(कलस्सत्ति ) कृष्णस्य नवमवासुदेवस्य द्रौपदीनिमित्तं अपरककागमनं आश्चर्य तच्चैवं-पुरा किल पाण्डवार्यया द्रौपद्या असंयतत्वान्नारदस्य अभ्युत्थानादि न कृतं, तेन च रुप्टेन तस्याः कष्टे पातनार्थ धातकीखण्डभरते अपरकङ्काराजधानीप्रभोः पद्मोत्तरस्य स्त्रीलुब्धस्य पुरतो रूपवर्णनं कृतं, तेनापि स्वमित्रदेवेन द्रौपदी स्वगृहं आनायिता, इतश्च पाण्डवमात्रा कुन्त्या विज्ञपितेन कृष्णेन द्रौपदीगवेषणव्यग्रेण नारदमुखादेव स समाचारो लब्धस्ततः सोऽपि आराधितसुस्थितदेवताप्रदत्तमार्गो द्विलक्षयोजनायाम लवणसमुद्रं अतिक्रम्य अपरकां गतस्तत्र च तर्जितपाण्डवं पद्मोत्तरं नरसिंहरूपकरणेन विजित्य द्रोपदीवचसा जीवन्तं मुत्तवा च द्रौपद्या सह पश्चालितः, वलमानश्च शङ्ख आपूरितवान् , तत् श्रुत्वा
0000000000000000०००००००००००००००००००००००००nooooooooo
Jain Eduetan
For Private & Personel Use Only
Page #89
--------------------------------------------------------------------------
________________
कल्प ०
॥७१॥
Jain Education Inter
च विहरमानमुनिसुव्रताजेनवचनेन कृष्णं आगतं ज्ञात्वा मिलनोत्सुकः कपिलवासुदेवोऽपि जलधितटमुपेत्य शङ्ख आपूरितवान् ततो मिथः शङ्खशब्दौ मिलितौ ततोऽस्यां अवसर्पिएयां कृष्णस्य अपरक ङ्कागमनं आश्चर्यं ॥५॥ ( अवयरणं चंदसूराणंति ) यत् कौशाम्ब्यां भगवतः श्रीवर्धमानस्वामिनो वन्दनार्थ मूलविमानेन सूर्याचन्द्रमसौ उत्तीर्णौ, तदाश्रयै ॥ ६ ॥ ( हरिवंस कुलुप्पत्तित्ति ) साचैवं कुत्रचिन्नगरे केनचिद्राज्ञा काचित् शालापतिभार्यावनमाला नाम्नी सुरूपेति स्वान्तःपुरे क्षिप्ता, स शालापतिस्तस्या वियोगेन विकलो जातो यं कञ्चन पश्यति तं वनमाला वनमालेत जल्पयति, एवं च कौतुकाक्षिप्तैरनेकैले कैः परिवृतः पुरे भ्रमन् वनमालया समं क्रीडता राज्ञा दृष्टस्ततश्रारमाभिरनुचितं कृतं इति चिन्तयन्तौ तौ दम्पती तत्क्षणादिचुत्पातेन मृतौ, हरिवर्षक्षेत्रे युगलित्वेन समुत्पन्नौ शालापति तौ मृतौ श्रुत्वा आः पापिनोः पापं लग्नं. इति सावधानोऽभूत्, ततोऽसौ वैराग्यात्तपस्तप्त्वा व्यन्तरोऽभूत् विभङ्गज्ञानेन च तौ दृष्ट्वा चिन्तितवान्, अहो इमौ मरणौ युगसुखं अनुभूय देवौ भविष्यतस्तत इमौ दुर्गतौ पातयामीति विचिन्त्य स्वशक्त्या संक्षिप्तदेहौ तौ
"
सुबो०
॥७१॥
Page #90
--------------------------------------------------------------------------
________________
कल्प
॥७२॥
0.0000० ०००००००००००००००००००००cococ0000000000000000
| इहानीतवान् , आनीय चं राज्यं दत्वा सप्त व्यसनानि शिक्षितौ, ततस्तौ तथाभूतौ नरकं गतौ, अथ तस्य | | || सुबो० वंशो हरिवंशः, अत्र युगलिकस्यात्रानयनं शरीरायुः संक्षेपणं नरकगमनं सर्व आश्चर्यं ॥ ७ ॥
(चमरुप्पाओत्ति) चमरस्य असुरकुमारराजस्य उत्पातः, च चैवं-पूरणनामा ऋषिस्तपस्तप्त्वा चमरेन्द्रतयां उत्पन्नः, स च नवोत्पन्नः शिरःस्थं सौधर्मेन्द्रं विलोक्य कोपाक्रान्तः परिघं गृहीत्वा श्रीवीरं शरणीकृत्य सौधर्मेन्द्रात्मरक्षकां स्त्रसयन् सौधर्मेवतंसकविमानवोदिकायां पादं मुक्त्वा शक्रं . आक्रोशयामास, | ततो रुष्टेन शक्रेण जाज्वल्यमानं वज्रं तं प्रति मुक्तं, ततोऽसौ भीतो भगवत्पादयोर्लीनस्ततो ज्ञात| व्यतिकरण इन्द्रेण सहसागत्य चतुरङ्गुलाऽप्राप्तं वज्रं गृहीतं, भगवत्प्रसादान्मुक्तोऽसीत्युक्त्वा चमरो मुक्तः, इदं चमरस्योर्ध्वगमनं आश्चर्यं ॥८॥
(अट्सयत्ति ) एकस्मिन् समये उत्कृष्टावगाहनावन्तो अष्टाधिकशतमिता न सिध्यन्ति, ते च अस्यां] अवसर्पिण्या सिद्धाः, यत 'ऋषभो १ ऋषभस्य सुता ९९ भरतेन विवर्जिताश्च नवनवतिः अष्टौ भरतस्य सुताः ॥७२।। शिवं गता एकसमयेन (१०८)॥१॥'
0000000000000000000000000000000000000000000000000001
JainEducation inta
For Private
Personal Use Only
w.jainelibrary.org
Page #91
--------------------------------------------------------------------------
________________
कल्प ०
॥७३॥
00000000
नामगुत्तरस वा कम्मरस अक्खीणस्स अवेइअस्स अणिज्जिन्नस्स उदपणं,
( असंजयाणंत्ति ) असयंता: असंयमवन्तः आरम्भपरिग्रहप्रसक्तास्तेषां संयता एव सर्वदा पूज्यन्ते, अस्यां अवसर्पिण्यां तु नवमदृशमजिनयोरन्तरे असंयतानां अपि ब्राह्मणादीनां पूजाप्रवृत्तिरिति आश्चर्यं ॥ १० ॥ इमानि दशापि आश्चर्याणि अनन्तकालातिक्रमे अस्यां अवसर्पिण्यां जातानि एवं च कालसाम्यात् शेषेष्वपि चतुर्षु भरतेषु पञ्चसु ऐखतेषु प्रकारान्तरेण दश आश्चर्याणि ज्ञेयानि । अथ दशानां आश्चर्याणां तीर्थव्यक्ति:अष्टाधिकशतसिद्धिगमनं श्री ऋषभतीर्थे १ हरिवंशोत्पत्तिः शीतलतीर्थे २ अपरकङ्कागमनं श्रीमतीर्थ ३ स्त्रीतीर्थकरी महितीर्थे ४ असंयतपूजा सुविधिजिनतीर्थे ५ ॥ शेषाणि च उपसर्ग १ गर्भापहार २ अभाविता पर्षत् ३ चमरोत्पात ४ चन्द्रसूर्यावतरणलक्षणानि पञ्च आश्रर्याणि श्रीवीरतीर्थे, एकं तावत् आश्रर्य इदं अपरञ्च
( नामगुत्तस्स वा कम्मरस ) नाम्ना गोत्रं इति प्रसिद्धं यत्कर्म, गोत्राभिधानं कर्मेत्यर्थः, तस्य किं विशिष्टस्य ( अक्खीणस्स ) अक्षीणस्य स्थिते: अक्षयेण ( अवेइअरस ) अवेदितस्य, रसस्य अपरिभोगेन ( अणिज्जिण्णरस अनिर्जीर्णस्य, जीवप्रदेशेभ्योऽपरिशटितस्य ईदृशस्य गोत्रस्य नीचैर्गोत्रस्य ( उदएणं)
सुबो••
॥७३॥॥
Page #92
--------------------------------------------------------------------------
________________
कल्प
सुबोध
||७४॥
100000000000००००००००००००००००००००००००००००००००००००००००
उदयेन भगवान् ब्राह्मणीकुक्षी उत्पन्न इति योगः। तच्च नीचैर्गोत्रं भगवता स्थूलसप्तविंशतिभवापेक्षया तृतीयभवे बड़, तथाहि
प्रथमभवे पश्चिममहाविदेहे नयसारनामा ग्रामपतिः, स चैकदा काष्ठनिमित्तं वनं गतस्तत्र मध्याह्ने भोजनसमये सार्थभ्रष्टान् साधून् दृष्ट्रा हृष्टचिन्तितवान् , अहो मे भाग्यम् ! यदस्मिन् समये अतिथिसमागमः, ततः परमप्रमोदेन साधोऽशनपानादिभिः प्रतिलाभिताः, पश्चाहोजनानन्तरं साधून नत्वा उवाच, चलन्तु महाभागा मार्ग दर्शयामि, ततो मार्गे गच्छद्भिः साधभिर्योग्योऽयमिति धर्मोपदेशेन सम्यक्त्वं प्रापितः, अन्ते च नमस्कारस्मरणपूर्व मृत्व द्वितीयभत्रे सौधर्मदेवलोके पल्योपमायुर्देवो जातः, ततश्च्युत्वा तृतीयभवे मरीचिनामा भरतचक्रवर्तिपुत्रो जातः, स च प्राप्तवैराग्यः श्रीऋषभदेवपार्थे प्रत्रजितः, स्थविरपार्श्व एकादशाङ्गी अधीतश्च, एकदा च ग्रीष्मकाले तापादिपीडितश्चिन्तितवान अतिदकरोऽयं संयमभारो मया निर्वोढुं न शक्यते, गृहे गमनं |च सर्वथा अनुचितं, इति ध्यात्वाऽभिनवं वेषं रचित्रवान्, तथाहि-श्रमणास्त्रिदण्डविरताः, अहं तु न तथा इति मम त्रिदण्डं चिह्नमस्त, श्रमणा द्रव्यभावाभ्यां मण्डाः, अहं तु न तथेति मम शिरसि चूडा क्षरमण्डनं
000000000000000000000000000000000000000000000000004
||७४
Jain Education Intex
For Private & Personel Use Only
Lw.jainelibrary.org
Page #93
--------------------------------------------------------------------------
________________
कल्प.
DOO OC OC OCOC oc. ос о
осос о
GOU O ox oc Oc Oc Oc OL oc oc oc O O O O O O OX o ococ
о
चास्तु, तथा श्रमणानां सर्वेभ्यः प्राणातिपातादिभ्यो विरतिर्मम स्थूलेभ्य साऽस्तु, शीलसुगन्धा साधवा नाहं । सुबो. तथेति मम चन्दनादिविलेपनमस्तु, तथा अपगतमोहाः श्रमणाः, अहं तु मोहाच्छादित इति मे छत्रकं अस्तु; श्रमणा अनुपानच्चरणा: मम तु चरणयोरुपानद् अस्तु; श्रमणा निकषायाः अहं तु सकषाय इति मम काषाय्यं वस्त्रं अस्तु, श्रमणा; स्नानाहिरताः, मम तु परिमितजलेन ग्नानं पानं चास्त, एवं स्वबुध्या परिव्राजकधर्म विकल्पितवान् , ततस्तं विरूपवेषं विलोक्य म। जना धर्म पृच्छन्ति, तत्पुरश्च माधुधर्म प्ररूपयति, देशनाशक्त्या च अनेकान् राजपुत्रादीन् प्रतिबोध्य भगवतः शिष्यतया ददाति भगवता सहैव च विहरति ॥ एकदा भगवान् अयोध्यायां समवसतस्तत्र वन्दनार्थ आगतेन भरतेन पृष्टं, स्वामिन्नस्यां पर्षदि कोऽपि भरतक्षेत्रेऽस्यां चतुविशतिकायां भाविजिनोऽस्ति ? भगवानवाच भरत ! तव पत्रोऽयं मरीचिनामा अस्यां अवसर्पिएयां वीरनामा चतुर्विंशस्तीर्थकृत् (१) विदेहे मूकाराजधान्यां प्रियमित्रनामा चक्री ( २ ) अत्रैव भरते प्रथमो वासुदेवश्च ( ३ ) भविष्यतीति श्रुत्वा हर्षितो भरतो गत्वा त्रिःप्र- ७५।। दक्षिणीकृत्य मरीचिं वन्दित्वा अवदत् , भो मरीचे ! यावन्तो लाभास्ते त्वयैव लब्धाः, यतस्त्वं
к ок
к о о
ос о сос о
о ососа
For Private Personal Use Only
in Eden International
Page #94
--------------------------------------------------------------------------
________________
कल्प.
॥७६॥
.000000000000000COCOCOCOCococ0000000000000000
तीर्थंकरो वासुदेवश्चक्री च भविष्यसि, अहं च तव पारिवाज्यं न वन्दे, किंत त्वं तीर्थंकरो भविष्यसीति वन्दे, इति पुनः पुनः स्तुत्वा भरतः स्वस्थानं गतः, मरीचिरपि तत् श्रुत्वा हर्षोद्रेकात्रिपदी |
आस्फोट्य नृत्यन्निदं अवोचत्-प्रथमो वासुदेवोऽहम् । मूकायां चक्रवर्त्यहम् ॥ चमरस्तीर्थराजोऽहम् । ममाहो उत्तम कुलम् ॥ १ ॥ आद्योऽहं वासुदेवानाम् । पिता मे चक्रवर्तिनाम् ॥ पितामहो जिनेन्द्राणाम् । ममाहा उत्तम कुलं ॥ ॥२॥ इत्थं च मदकरणेन नीचेोत्रं बडवान् , यतःजाति १ लाभ २ कुलै ३ श्वर्य ४ । बल ५ रूप ६ तपः ७ श्रुतैः ॥ कुर्वन् मदं पुनस्तानि । हीनानि लभते जनः ।। ३ ॥ ततो भगवति निर्वृते प्राग्वज्जनान् प्रतिबोध्य साधूनां शिष्यान् कुर्वन् तै सह विहरति ॥ एकदा च ग्लानीभृतस्य तस्य न कोऽपि वैयावृत्यं करोति, तदा स चिन्तितवान् अहो एते बहुपरिचिता अपि परकीया एव निर्ग्रन्थाः, ततो यदि नीरोगीभवामि तदेकं वैयावृत्यकरं शिष्यं करोमीति क्रमेण च नीरोगो जातः, एकदा कपिलनामा राजपुत्रो देशनां निशम्य प्रतिबुद्धो मरीचिना प्रोक्तो भो कपिल ! याहि साधसमीपे चारित्रं गृहाण, तदा कपिलेन प्रोक्तं स्वामिन् ! भवद्दर्शने
300000000000000000000000000000
||१६॥
or0000
Jain Education in
For Private Personal Use Only
w.jainelibrary.org
Page #95
--------------------------------------------------------------------------
________________
0
0
0
0
कल्प
0
0
॥७७॥
0
0
0
0
0000000000000००००००००००००००००००००००००००००००००००००००
एव व्रतं ग्रहिष्यामि, तदा मरीचिरुवाच, भो कपिल ! श्रमणास्त्रिदण्डविरताः अहं तु त्रिदण्डवानित्यादि | सर्वं स्वरूपं कथितं, तथापि स बहुलकर्मा चारित्रपराङ्मुखः प्रोवाच, किं भवदर्शने सर्वथा धर्मों नास्ति ? तदा मरीचिना मम योग्यः एष शिष्य इति विचिन्त्य उक्तं, ' कविला इत्थंपि इयंपि' कपिल! जैनमार्गेऽपि धर्मोऽस्ति, मम मार्गेऽपि विद्यते, तत् श्रुत्वा च कपिलस्तत्पाचे प्रबजितः, मरीचिरपि अनेन उत्सत्रवचनेन कोटाकोटिसागरप्रमाणं संसारं उर्पाजयामास, यत्तु किरणावलीकारेण प्रोक्तं कविला इत्थंपि इहयंपीति' वचनं उत्सूत्रामिश्रितमिति, तदुत्सूत्रभाषिणां नियमादनन्तः संसार इति खमतस्थापनरसिक. तयेति ज्ञेयं, इदं हि तन्मतं-उत्सूत्रभाषिणरतावन्नियमादनन्तसंसारः स्यात् , यदि च इदं मरीचिवचनमत्सत्रमित्युच्यते तदा अस्यापि अनन्तः संसारः प्रसव्यते, न चासौ सम्पन्नस्तदिदं उत्सूत्रमिश्रितमिति, तच्चाऽयुक्तं, उत्सूत्रभाषिणां अनन्त एव संसार इति नियमाभावात् , श्रीभगवत्यादिबहुग्रन्थानुसारेण उत्सूत्रभाषिशिरोमणेर्जमालिनिहवस्यापि परिमितभवत्वदर्शनात् , न चोत्सूत्रमिश्रत्वकथनेऽपि अस्य मरीचिवचनस्य उत्सूत्रत्वं अपगच्छति, विषमिश्रितान्नस्यापि विषत्वमेवेत्यलं प्रसङ्गेन॥ ततोऽनालोचिततत्कर्मा चतुरशीतिलक्षपूर्वाणि आयुः परिपाल्य मृत्वा
0
0
0
0
0
0
||७७
0
0
0
0
0
Jain Educaton in
For Private Personel Use Only
Moww.jainelibrary.org
Page #96
--------------------------------------------------------------------------
________________
कन्य
॥७८॥
4000०००००००००००००000000000000000000०००००००००००००००
चतुर्थे भवे ब्रह्मलोके दशतागरस्थितिः सरः सञ्जातस्ततच्युतः पञ्चमे भवे कोल्लाकसन्निवेशे अशीतिलक्षपूर्वायुर्वितो भूत्वा विषयासको निःशूकः प्रान्ते त्रिदण्डीभूत्वा बहुकालं संसारे भ्रान्तस्ते हि भवाः स्थूलभवमव्ये न गण्यन्ते ततः षष्ठे भवे स्थूगायां नायी हासप्रतिलक्षपूर्वायुः पुष्पनामा द्विजस्त्रिदण्डीभूत्वा सौधर्मे कल्पे मध्यस्थितिः सूरोऽभूत् , तत च्युतोऽयमे भवे चैयन्निवेशे षष्टिलक्षपूर्वायुः अग्मियोतो नाम विप्रस्त्रिदण्डीभूत्वा मृतो नवमे भवे ईशानदेवलोके मध्यस्थितिकः मुरः, ततव्युतो बादशे भवे मन्दरसन्निवेशे षट्पञ्चाशलक्षपूर्वायुराग्निभूतिनामा ब्राह्मणः, तत्र त्रिदण्डी भूत्वा मृत एकादशे भये तृतीयकल्पे मव्यस्थितिकः सुरः, ततच्युतो हादशे भवे श्वेताम्ब्यां नगाँ चतुश्चत्वारिंश लक्षपूर्वायु भारद्वाजनामा विप्रस्त्रिदण्डीभूत्वा मृत्वा माहेन्द्रकल्ये मध्यस्थितिः सुरस्ततश्च्युतः कियत्कालं मंमारे भ्रान्स्वा चतुर्दशे भवे गजगृहे चतुस्त्रिंश लक्षपूर्वायुः स्थावरो नाम विप्रस्त्रिदण्डीभूत्वा मृत्वा पञ्चदशे भवे ब्रह्मलोके मध्यस्थितिको देवः, षोडशे भने कोटिवर्षायुर्विश्वभूतिनामा युवराजपुत्रः, सम्भूतिमुनिपादान्ते चारित्रं गृहीत्वा वर्षसहस्रं दुस्तपं तपस्तव्यमानो मासोपवासपारणायां मथुरायां गोचरचर्यार्थ गतस्तत्र एकया धेन्वा तपः-||||७८॥ कृशत्वाइवि पातितः, तद् दृष्ट्वा च परिणयनार्थ तत्रागतेन विशाखनन्दिनाम्ना पितृव्यपत्रेण हसितः सन्
0000000000000000000000000000000000000000000000000000
Jain Education in
For Private & Personel Use Only
ww.jainelibrary.org
Page #97
--------------------------------------------------------------------------
________________
°«««
0
कल्प०
0
0
॥७९॥
0
0
0
0
90000000000000000000000000000000000000000000000000000
x
कुपितरतां धेनुं शृङ्गयोर्गृहीत्वा आकाशे भ्रमितवान्, निदानं चैवं कृतवान्–यदनेन उग्रतपसा | भवान्तरे भूयिष्ठवीर्यो भूयासं, ततो मृत्वा सप्तदशे भवे महाशुक्रे उत्कृष्टस्थितिः सुरस्ततश्च्युतः | अष्टादशे भवे पोतनपुरे स्वपुत्रीकामुकस्य प्रजापते राज्ञो मृगावत्याः पुत्र्याः पन्याश्च कुक्षौ चतुरशीतिलक्षवर्षायुस्त्रिपृष्टनामा वासुदेवस्तत्र बाल्येऽपि प्रतिवासुदेवशालिक्षेत्रविनकारिणं सिंहं विमुक्तशस्त्रः कराभ्यां विदारितवान् , क्रमेण च वासुदेवत्वं प्राप्तः, एकदा च शय्यापालकं आदिष्टवान् , यदस्मासु निद्राणेषु एते गायना गीतगानान्निवारणीयारतेन च गतिरसासक्तेन वासदेवे निद्राणेऽपि ते न निवारितारततः क्षणात् प्रतिबद्धेन वासदेवेन आः पाप मदाज्ञापालनादपि तव मतिश्रवणं प्रियं, लभरव तर्हि (तत्) फलं, इत्युत्तवा तत्कर्णयोस्तप्तं त्रपु क्षिप्तवान् , तेन च कर्णयोः कीलकप्रक्षेपकारणं कर्मोपार्जितवान् , एवं च कृतानेकदुष्कर्मा ततो मृत्वा एकोनविंशे भवे सप्तमनरके नारकतया उत्पन्नः, ततो निर्गत्य विंशतितमे भवे सिंहस्ततो मृत्वा एकविंशतितमे भवे चतुर्थनरके, ततो निर्गत्य बहून् भवान भ्रान्त्वा द्वाविंशे झवे मनुष्यत्वं प्राप्योपार्जितशुभकर्मा अयोविंशे भवे मूकायां राजधान्यां धनञ्जयस्य राज्ञो धारिण्या देव्याः कुक्षौ चतुरशीतिलक्षपूर्वायुः प्रियमित्रनामा चक्रवर्ती बभूव, स च पोटिलाचार्य
60
0
0
0
0
0
0
0
0
0
Jain Education Internationa
For Private Personel Use Only
Page #98
--------------------------------------------------------------------------
________________
कल्प
सुबो
॥८॥
000000000000000000000000000000000०००००००००००००००००
जं णं अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा, अन्तकुलेसु वा पन्तकु
लेसु वा तुच्छ० दरिद०समीपे दीक्षां गृहीत्वा वर्षकोटिं यावत् परिपाल्य चतुर्विंशतितमे भवे महाशुक्रे देवः, ततश्च्युतः पञ्चविंशे भवे इहैव भरतक्षेत्रे छत्रिकायां नगर्या जितशत्रुनृपतेर्भद्रादेव्याः कुक्षौ पञ्चविंशतिवर्षलक्षायुनन्दनो नाम पुत्रः, स च पोट्टिलाचार्यपार्थे चारित्रं गृहीत्वा यावज्जीवं मासक्षपणैर्विंशतिस्थानकाराधनेन च तीर्थकरनामकर्म निकाच्य वर्षलक्षं चारित्रपर्यायं परिपाल्य मासिकया संलेखनया मृत्वा षटविंशतितमे भवे प्राणतकये पुष्पोत्तरावतंसकविमाने विंशतिसागरोपमस्थितिको देवो जातः, ततश्च्युत्वा तेन मरीचिभवबद्धेन नीचैर्गोत्रकर्मणा भुक्तशेषेण सप्तविंशे भवे ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य देवानन्दायाः ब्राह्मण्याः कुक्षौ उत्पन्नः, ततः शक एवं चिन्तयति
(जन्नं आहंता वा ) यत् एवं नीचेगोत्रोदयेन अर्हन्तो वा ( चक्कवट्टी वा ) चवर्तिनो वा (बलदेवा वा) बलदेवाः वा ( वासुदेवा वा ) वासुदेवाः वा ( अन्तकुलेसु वा ) अन्त्याः शूद्रास्तेषां कुलेषु वा ( पन्तकुलेसु वा ) प्रान्ता अवमाचाराः, तेषां कुलेषु वा ( तुच्छकुलेसु वा ) तुच्छ। अल्पकुटुम्बास्तेषां कुलेषु वा (दरिद्दकुलेसु
000000000000000000000000000000000000000000000000000
॥८॥
Jain Education in
For Private Personel Use Only
Ujainelibrary.org
Page #99
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
11८॥
100000000000000000000000000000000000000000000000000
भिक्खाग० किविण० आयाइंसु वा, (३) कुच्छिसि गब्भत्ताए वक्कमिंसु वा वक्कमंति वा वक्कमिस्संति वा, नो चेव णं जोणीजम्मणनिक्खमणेणं निक्वमिंसु वा निक्खमिति वा
निक्खमिस्संति वा ॥वा) दरिद्रा निर्धनास्तेषां कुलेषु वा ( किविणकुलेसु वा ) कृषणाः अदातारस्तेषां कुलेषु वा (भिक्खागकुलसुवा) | भिक्षाकाश्चारणादयस्तेषां कुलेषु वा ( माहणकुलेसु वा) ब्राह्मणानां कुलेषु वा ( आयाइंसु वा ) आगता अतीतकाले (आयाइंति वा) आगच्छन्ति, वर्तमानकाले ( आयाइस्संति वा) आगमिष्यन्ति, अनागतकाले (कुच्छिसि) कुक्षौ (गब्भत्ताए (गर्भतया ( वक्कर्मिसु वा) उत्पन्ना वा (वक्कमंति वा) उत्पद्यन्ते वा (वक्कमिस्संति वा) उत्पत्स्यन्तीति वा (नो चेवणं) नैव (जोणीजम्मणनिकखमणेणं) योन्या यत् जन्मार्थ निष्क्रमणं तेन (निकुखमिंसु वा) निष्क्रान्ता वा (निक्खमंति वा) निष्क्रामन्ति वा (निकखमिस्संति वा) निष्कामिष्यन्ति च, अयमर्थः, यद्यपि कदाचित् कर्मोदयेन आश्चर्यभूतस्तुच्छादिकुलेषु अर्हदादीनां अवतारो भवति, परं जन्म तु कदाचिन्न भूतं, न भवति, न भविष्यति च ॥ १९॥
300000000000000000000000000000000000000000०० ०००००००
॥८
॥
Jain Education in
ww.jainelibrary.org
Page #100
--------------------------------------------------------------------------
________________
।
कल्प.
wo o o o o o o oooo
॥८२॥
0000000000000000000000000000000000000000000000000
अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडग्गामे नयरे उसमदत्तस्स माहणस्स कोडालसगुत्तरस भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुञ्छिसि गम्भत्ताए वकंते-तं जीअमेअं तीअपच्चुप्पन्नमणागयाणं सकाणं देविंदाणं देवरायाणं,
( अयं च णं ) अयं प्रत्यक्षः ( समणे भगवं महावीरे ) श्रमणो भगवान महावीरः, ( जंबूद्दीबे दीवे ) जंबूढीपे द्वीपे ( भारहेवासे) भरतक्षेत्रे ( माहणकुंडग्गामे नयरे) ब्राह्मणकुण्डग्रामे नगरे ( उसभदत्तस्स माहणस्स) ऋषभदत्तस्य ब्राह्मणस्य ( कोडालसगुत्तरस) कोडालसगोत्रस्य ( भारियाए ) भार्यायाः ( देवाणंदाए माहीए) देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धरसगोत्रायाः (कुञ्छिसि गब्भत्ताए वक्कंते ) कसौ गर्भतया उत्पन्नः ॥ २० ॥
(तं जीअमेयं) तस्मात् हेतोः जीतं एतत् , आचार एष इत्यर्थः, केषां इत्याह-(तीअपच्चुप्प-8॥८॥ नमणागयाणं) अतीतवर्त्तमानाऽनागतानां (सक्काणं देविंदाणं देवरायाणं) शक्राणां देवेन्द्राणां देवराजानां,
wo o o o ooooooo oooo0
Jain Education inte
Njainelibrary.org
Page #101
--------------------------------------------------------------------------
________________
कल्प
सुबो०
॥८३॥
vàoooooooooooooo vàowoo0oo Hoàng:
अरिहंते भगवंते तहप्पगारेहितो अंत. पंत० तुच्छ० दरिद्द० भिक्खाग० किविणकुलेहितो माहणकुलेहिंतो तहप्पगारेसु उम्गकुलेसु वा भोगकुलेसु वा रायन्न नाय. अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु जाव रज्जसिरिं कारेमाणे पालेमाणे साहरा वित्तए-तं सेयं खलु ममवि कोऽसौ इत्याह-यत् ( अरिहंते भगवंते ) अर्हतो भगवतः ( तहप्पगारेहितो ) तथाप्रकारेभ्यः ( अंतकुलहितो ) अन्तकुलेभ्यः ( पंतकुलेहितो ) प्रान्तकुलेभ्यः ( तुच्छकुलेहितो ) तुच्छकुलेभ्यः ( दरिह कुलेहितो) दरिद्रकुलेभ्यः ( भिक्खागकुलेहितो) भिक्षाचरकुलेभ्यः ( किविणकुलेहितो) कृपणकुलेभ्यः ( माहणकुलेहितो) ब्राह्मणकुलेभ्यश्चादाय ( तहप्पगारेसु ) तथाप्रकारेषु ( उग्गकुलेसु वा ) उग्रकुलेषु । वा ( भोगकुलेसु वा ) भोगकुलेषु वा ( रायन्नकुलेसु वा ) राजन्यकुलेसु वा ( नायकुलेसु वा ) ज्ञातकुलेषु वा ( अन्नयरेसु वा ) अन्यतरेषु वा ( तहप्पगारेसु) तथाप्रकारेषु (विसुद्धजाइकुलवंसेसु ) विशुद्धे जातिकुले यत्र ईदृशेषु वंशेषु ( जाव रज्जसिरिं ) यावत् राज्याश्रयं ( कारेमाणे) कुर्वत्सु (पालेमाणे) पालयत्सु च (साहरावित्तए) मोचयितुं इन्द्राणां एष: आचारः (तं सेयं खलु मम वि) ततःश्रेयः खलु युक्तमेतन्ममापि, किं तदित्याह
00000000000000000000000000000000000-00-00000000004
॥८॥
Jain Education in
Ww.jainelibrary.org
Page #102
--------------------------------------------------------------------------
________________
कल्प०
॥८४॥
Jain Education Int
समणं भगवं महावीरं चरमतित्थयरं पुव्वतित्थयर निदिदूं माहणकुंडग्गामाओ नओ उसभदत्तस्स माहणरस भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तिय - कुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खतियस्स कासवगुत्तस्स भारियाए तिसलाए खत्तियाणीए वासिदसगुत्ताए कुच्छिसि गन्भत्ताए साहरा वित्तए
(समणं भगवं महावीरं ) श्रमणं भगवन्तं महावीरं ( चरमतित्थयरं ) चरमतीर्थकरं ( पुव्वतित्थयरनिद्दिट्टं ) पूर्व तीर्थकरैर्निर्दिष्टं ( माहणकुंडगामाओ नयराओ ) ब्राह्मणकुण्डग्रामात् नगरात् ( उस भदत्तरस माहणस्स ). ऋषभदत्तस्य ब्राह्मणस्य (भारियाए ) भार्यायाः (देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (जालंधरसगोत्ताए ) जालन्धरसगोत्रायाः ( कुच्छिओ) कुक्षेर्मध्यात् ( खत्तिअकुंडग्गामे नयरे ) क्षत्रियकुण्डग्रामे नगरे (नायाणं : खत्तिआणं ) ज्ञातानां श्रीऋषभस्वामिवंश्यानां क्षत्रियविशेषाणां मध्ये ( सिद्धत्थर खत्तिअस्स) सिद्धार्थस्य क्षत्रियस्य ( कासवगुत्तस्स ) काश्यपगोत्रस्य ( भारियाए ) भार्यायाः ( तिसलाए ) त्रिशलायाः ( खत्तिआणीए ) क्षत्रियाण्याः (वासिट्सगुत्ताए ) वाशिष्टसगोत्रायाः ( कुच्छिसि गब्भत्ताए ) कुक्षौ गर्भतया ( साहरावित्त )
सुबो•
॥ ८४ ॥
w.jainelibrary.org
Page #103
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
2000000000000000000000000000000000000000000000000
जेवि य णं से सिलाए खशियाणीए गब्भे तं दिय णं देवाणंदाए माहणीए जालं. धरसगुत्ताए कुञ्छिसि गम्भत्ताए साहरा वित्तए-शिक्टु एवं संपेहेइ, (२) त्ता हरिणेगमेसिं पाइत्ताणीयाहिवइं देवं सद्दावेइ २ ता एवं क्यासी ॥ २१ ॥-एवं खलु देवाणुप्पि
आ न एअं भूअंमोचयितुं, तथा-(जे विअणं से तिसलाए खत्तिआणीए गब्भे) योऽपि च तस्याः त्रिशलायाः क्षत्रियाण्याः गर्भ: | पुत्रिकारूपः, (तं पिअणं देवाणंदाए माहणीए) तं अपि देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धरसगोत्रायाः ( कुच्छिसि गब्भत्ताए) कुक्षौ गर्भतया ( साहरावित्तए) मोचयितुं (तिकट्ठ) इति कृत्वा (एवं संपेहेइ) एवं पर्वोक्तं विचारयति ( संपेहिता) विचार्य ( हरिणेगमसिं ) हरिनगमेषिनामकं ( पाइत्ताणीआहिवई पादातिकटकाधिपतिं ( देवं सदावेइ) देवं आकारयति (सदावित्ता) आकार्य (एवं वयासी) एवं इन्द्रः अवादीत् ॥ २१॥
किं तदित्याह-(एवं खलु देवाणुप्पिआ) एवं निश्चयेन हे हरिनगमेषिन् ! (न एअं भूअं) न
000000000000000000000000000000000000000000000000
For Private & Personel Use Only
Page #104
--------------------------------------------------------------------------
________________
कल्प
सुबो
॥८६॥
10000000000000000000000000000000000000000000000000
न एअं भवं, न एअं भविस्सं, जं णं अरिहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा, अंतकुलेसु वा पंतकुलेसु वा किविण० दरिद० तुच्छ० भिक्खाग० आयाइंसु वा, (३) एवं खल अरिहंता वा चक्क एतद्भूतं (न एअं भव्बं) न एतत् भवति (न एवं भविस्स) न एतत् भविष्यति (जनं अरिहंता यत् अर्हन्तो वा (चक्वट्टि वा) चक्रधराः वा (बलदेवा वा) बलदेवाः वा (वासुदेवा वा ) वासुदेवाः वा | (अंतकुलेसु वा ) अन्त्यकुलेषु वा (पंतकुलेसु वा) प्रान्ताः अधमाचाराः, तेषां कुलेषु वा (तुच्छकुलेसु वा) तुच्छाः अल्पकुटुम्बास्तेषां कुलेषु वा ( दरिदकुलेसु वा ) दरिद्राः निर्धनास्तेषां कुलेषु वा ( किविणकुलेसु वा )| कृपणाः अदातारस्तेषां कुलेषु वा (भिक्खागकुलेसु वा ) भिक्षाकाश्चारणादयतेषां कुलेषु वा ( माहणकुलेसु वा) ब्राह्मणानां कुलेषु वा (आयाइंसु वा) आगताः, अतीतकाले (आयाइति वा ) आगच्छन्ति, वर्तमानकाले ( आयाइरसंति वा ) आगमिष्यन्ति, अनागतकाले न भूतमित्यादिना योगः ॥
(एवं खलु अरहंता वा ) अनेन प्रकारेण निश्चयेन अर्हन्तो वा (चक्कवट्टी वा) चक्रय
0000000000000000000000000000000000000000000000000
॥८॥
Jain Education Inte
For Private Personel Use Only
Hrjainelibrary.org
Page #105
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥८॥
०००००००००००००००००००००००००००००००००००००००००००000000000
बल. वासुदेवा वा, उग्गकुलेसु वा, भोग० राइन्न. नाय० खत्तिय० इक्खाग० हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु आयाईसु वा ३
॥२२॥ तिनो वा (बलदेवा वा) वलदेवाः वा (वासुदेवा वा) वासुदेवाः वा ( उगकुलेसु वा ) श्रीऋष भेन आरक्षकतया स्थापिताः उग्राः, तेवां कलेष वा ( भोगकलेस वा ) गुरुतया स्थापिताः भोगाः, तेषां कुलेषु वा ( राइण्णकुलेसु वा ) मित्रस्थाने स्थापिताः राजन्यास्तेषां कुलेषु वा (खत्तियकुलेसु वा ) प्रजालोकतया स्थापिताः क्षत्रियास्तेषां कुलेषु वा ( हरिवंसकुलेसु वा) पूर्ववैरिसुरानीतहरिवर्षक्षेत्रयुगलस्य वंशो हरिवंशस्तस्य कुलेषु वा ( अगयरेसु वा ) अन्यतरेषु वा ( तहप्पगारेसु) तथाप्रकारेषु (विसुद्ध जाइकुलवंसेसु) विशुद्धे जातिकुले यत्र ईदृशेषु वंशेषु, मातृपक्षो जातिः पितृपक्षः कुलं (आयाइंसु वा) आगताः वा (आयाइंति वा) आगच्छन्ति वा (आयाइरसंति वा) आग मिष्यन्ति वा, तर्हि भगवान् कथमुत्पन्न इत्याह-॥ २२ ॥
००००००००००००००००००००००००००००००००००००००००००००००००००००
॥८७॥
Jain Education Inter
For Private & Personel Use Only
Pldjainelibrary.org
Page #106
--------------------------------------------------------------------------
________________
कल्प०
॥८॥
1000000000000000000000000000000000000000000000000000
अत्थि पुण एसे वि भावे लोगच्छेरयभूए अणंताहि उस्सप्पिणीओसप्पिणीहिं विइकंताहिं ।। सुबो० समुप्पज्जति नामगुत्तस्स वा कम्मस्स अक्खीणस्स अवेइअस्स अणिज्जिन्नस्स उदएणं, जं नं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा
( अस्थि पुण एसे वि भावे ) आस्ति पुनः एषोऽपि भवितव्यतानामपदार्थः (लोगच्छेत्यभूए) लोके आश्चर्यभूतः ( अणंताहिं उस्सप्पिणीओसप्पिणीहिं ) अनन्तासु उत्सर्पिण्यवसर्पिणीषु (विइक्वंताहि) व्यतिक्रान्तासु सतीषु ( समुप्पज्जइ ) ईदृशः कश्चिद्भावः समुत्पद्यते, ( नामगुत्तरस वा ) नाम्ना कृत्वा गोत्रस्य, अर्थात् नीचैर्गोत्रनामकस्य, वेति पक्षान्तरे (कम्मरस ) कर्मणः, किं विशिष्टस्य ( अक्खीणस्स ) स्थितेः अक्षयेण अक्षीणस्य, पुनः किंवि० ( अवेइअस्स) रसस्यापरिभोगेन अवेदितस्य, पुनः किंवि० (अणिज्जिष्णस्स) अत एव अनिर्जीर्णस्य, आत्मप्रदेशेभ्यः अपृथग्भूतस्य ( उदएणं) उदयेन कृत्वा (जन्नं अरहंता वा) यत् नीचैगोत्रोदयेन कृत्वा अर्हन्तो वा (चक्कवट्टी वा) चक्रवर्तिनो वा (बलदेवा वा) बलदेवाः वा ( वासुदेवा वा) वासुदेवाः वा, (अंतकुलेसु वा) अन्त्यकुलेषु वा (पंतकुलेसु वा) प्रान्तकुलेषु वा
1000000000000000000000000000000000000000000000000000
||८८॥
Jain Education Intema
For Private
Personel Use Only
Page #107
--------------------------------------------------------------------------
________________
सुबो.
100000000000000००००००००००००००००००००००००००००००००००००
तुच्छ० किविण० दरिद० भिक्खागकुलेसु वा आयाइंसु वा ३ कुच्छिसि गब्भत्ताए वकमिंसु वा वक्कमति वा वक्कमिसंति वा, नो चेव णं जोणीजम्मणभिवखमणेणं निवखमिंसुवा निक्खखमिंतिवा निक्खमिस्संति वा ॥ २३ ॥ अयं च णं समणे भगवं महावीरे जंबद्दीवे दीवे (तुच्छकुलेसु वा) तुच्छकुलेषु वा ( दरिदकुलेसु वा ) दरिद्रकुलेसु वा ( भिक्खागकुलेसु वा) | भिक्षाचरकुलेषु वा (किविणकुलेसु वा ) कृपणकुलेषु वा ( माहणकुलेसु वा) ब्राह्मणकुलेषु वा (आयाइंसु वा)
आगताः वा (आयाइंति वा) आगच्छन्ति वा (आयाइस्संति वा ) आगमिष्यन्ति वा, (कुञ्छिसि) कुक्षौ (गब्भत्ताए) गर्भतया (वक्कर्मिसु वा) उत्पन्नाः वा (वक्कमति वा) उत्पद्यन्ते वा (वक्कमिरसंति वा) उत्पत्स्यन्ति वा (नो चेव णं) परं नैव (जोणीजम्मणनिक्खमणेणं) योनिमार्गेण जन्मनिमित्तं निष्कमणेन कृत्वा (निवखमिंसु वा) निष्क्रान्ताः वा (निवखमंति वा) निष्कामन्ति वा (निक्खमिस्संति वा) निष्क्रमिष्यन्ति वा ॥ २३ ॥!
( अयं च णं) अयं प्रत्यक्षः ( समणे भगवं महावीरे ) श्रमणो भगवान महावीरः, (जबूद्दीबे दीवे )
10000000000000000000000000000000000000000000000000000
॥८९॥
Jain Education !
For Private & Personel Use Only
Iww.jainelibrary.org
Page #108
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥९
॥
0.00000000000000000000000000000000000000000000000000
भारहे वासे माहगकुंडग्गामे नयरे उसमदत्तस्त माहगस कोडालसगुत्तस्त भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भताए वक्रते ॥ २४ ॥ तं जीअमेअं तीअपच्चुप्पन्नमणागयाणं सकाणं देविंदाणं देवरायाणं अरिहंते भगवंते तहप्पगारेहितो
अंत. पंत. तुच्छ० | जंबूद्वीपे द्वीपे (भारहे वासे) भातक्षेत्रे (माहणकुंडगामे नयो) ब्राह्मणकुण्डग्रामे नगरे ( उसभदत्तरंस माहणस्स ) ऋषभदत्तस्य ब्राह्मणस्य ( कोडालसगुत्तरस) कोडालसगोत्रस्य ( भारियाए ) भार्यायाः ( देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (जालंघरसगुताए) जालन्धरसगोत्रायाः (कुञ्छिसि गम्भत्ताए वकंते ) | कसो गर्भतया उत्पन्नः ॥ २४ ॥
(तं जीअमेयं ) तस्मात् आचारः एषः (तोअच्चु पन्नमगागयाणं) अतीतवर्तमानाऽनागतानां (सक्काणं देविंदाणं देवरायाणं) शकाणां देवेन्द्राणां देवराजाना, (अरिहंते भावंते) अर्हतो भावतः | ( तहप्पगारेहितो ) तथाप्रकारेभ्यः ( अंतकुलेहितो) अन्तकुलेभ्यः (पंतकुलेहितो ) प्रान्तकुलेभ्यः (तुन्छ
10000000000000000000000000000000000000000000000000000
॥९
॥
Jain Education
For Private & Personel Use Only
Tww.jainelibrary.org
Page #109
--------------------------------------------------------------------------
________________
कल्प०
॥९६॥
Metro aaro aणीमग० माहणकुलेहिंतो तह पगारेसु उग्गकुलेसु वा भोगकुलेसु वा रायन्न ना० ति० इक्खा ० हरिवं० अन्नयरेसु वा तहष्पगारेसु विसुद्धजाइकुलवंसेसु साहरा वित्तए ॥ २५ ॥ तं गच्छ णं तुमं देवाणुप्पि समणं भगवं महावीरं माहणकुंडग्गामाउ नयराउ कुलेहिंतो ) तुच्छकुलेभ्यः ( दरिद्दकुलेहिंतो ) दरिद्रकुलेभ्यः ( किविणकुलेहिंतो ) कृपणकुलेभ्यः (वणी - गकुलेहिंतो ) भिक्षाचरकुलेभ्यः ( माहणकुलेहिंतो ) ब्राह्मणकुलेभ्यश्च ( तहपगारेसु ) तथाप्रकारेषु ( उग्गकुलेसु वा ) उग्रकुलेषु वा ( भोगकुलेसु वा ) भोगकुलेषु वा ( रायन्नकुलेसु वा ) राजन्यकुलेसु वा ( नायकुलेसु वा ) ज्ञातकुलेषु वा ( खत्तिअकुलेसु वा ) क्षत्रियकुलेषु वा ( इक्खागकुलेसु वा ) इक्ष्वाकुकुलेषु वा (हरिवंसकुलेसु वा ) हरिवंशकुलेषु वा (अप्णयरेसु वा ) अन्यतरेषु वा ( तहप्पगोरेषु ) तथाप्रकारेषु ( विसुद्ध जाइकुलबसेसु ) विशुद्धजातिकुलवंशेषु ( साहावित्त ) मोचयितुं ॥ २५ ॥
( तं गच्छ णं देवाणुप्पिए ) यस्मात् कारणात् इन्द्राणां एष आचार:, तस्मात्कारणात् त्वं गच्छ, देवानुप्रिय ! हे हरिणैगमेपिन ( समणं भगवं महावीरं ) श्रमणं भगवन्तं महावीरं ( माहणकुंडग्गामाओ नय
00000000 00 00 00 00
सुबो●
॥९१॥
Page #110
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
300000000000000000000006
॥९
॥
उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणोए जालंधरसगुत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स भारियाए तिसलाए खत्तियाणीए वासिट्रसगुत्ताए कुञ्छिसि गठभत्ताए साहराहि, जे विय
णं से तिसलाए खत्तियाणीए गब्भेराओ) ब्राह्मणकुण्डग्रामात् नगरात् ( उसभदत्तस्स माहणस्स) ऋषभदत्तस्य ब्राह्मणस्य ( कोडालसगुत्तस्स) कोडालसगात्रस्य ( भारियाए ) भार्यायाः ( देवाणंदाए माहणीए ) देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए ) जालन्धरसगोत्रायाः (कुच्छिओ) कुक्षेः लात्वा ( खत्तियकुडग्गामे नयरे) क्षत्रियकुण्डग्रामे नगरे ( नायाणं खत्तिआणं) ज्ञातजातीयानां क्षत्रियाणां मध्ये ( सिद्धत्थस्स खत्तिअस्स ) सिद्धार्थस्य क्षत्रियस्य (कासवगुत्तस्स) काश्यपगोत्रस्य ( भारियाए ) भार्यायाः ( तिसलाए खत्तिआणीए ) त्रिशलायाः क्षत्रियाण्याः 1(वासिट्सगुत्ताए) वाशिष्टगोत्रायाः ( कुच्छिसि गब्भत्ताए ) कुक्षौ गर्भतया ( साहराहि ) मुञ्च, (ो विय णं) योऽपि च ( से तिसलाए) तस्याः त्रिशलायाः ( ग्वत्तिआणीए ) क्षत्रियाण्याः (गब्भे) गर्भ:
Potatoratoooooooo0000000000000000000000000000000000000
00000000
॥०
Jain Education intents
For Private Personal use only
Page #111
--------------------------------------------------------------------------
________________
कल्प०
सुबा.
॥१३॥
00000000000000000000000000000000000000000000000000
तं पिय णं देवाणंदाए माहणीए कुच्छिसि गन्भत्ताए साहराहि-साहरित्ता ममेयमाणत्तिअं खिप्पामेव पञ्चप्पिणाहि ॥ २६ ॥ तएणं से हरिणगमेसी पायत्ताणीयाहिबई देवे सक्केणं
देविंदेणं देवरन्ना एवं वुत्ते समाणे हटू जाव-हयहियए करयल(तं पिय णं) तं अपि (देवाणंदाए माहणीए ) देवानन्दायाः ब्राह्मण्याः (कुच्छिसि ) कुक्षौ (गब्भत्ताए) गर्भतया (साहराहि) मुञ्च, (साहरित्ता) मुक्त्वा (मम एअमाणत्तिअं) मम एतां आज्ञप्तिं आज्ञां (खिप्पामेव ) शीघ्रं ( पच्चप्पिणाहि ) प्रत्यर्पय, कार्य कृत्वाऽागत्य मयैतत् कार्य कृतं इति शीघ्रं निवेदय इत्यर्थः ॥ २६ ॥ _ (तएणं से हरिणेगमेसी ) ततः स हरिणैगमेषी ( पायत्ताणियाहिबई देवे ) पदात्यनीकाधिपतिर्देवः (सक्केणं देविंदेणं ) शक्रेण देवेन्द्रेण ( देवरन्ना) देवराजेन (एवं वुत्ते समाणे ) एवं उक्तः सन ( हटू) (जाव ) यावत् , यावत्करणात् ( तुटूचित्तमाणदिए पीइमणे परमसोमणसिए हरिसवसविसप्पमाण इत्यादि | सर्व वक्तव्यं) (हियए) हर्षपूर्णहृदयः, अथैवंविधः सन हारणेगमेषी ( करयल ) करतलाभ्यां (जाव) यावत् ,
10000000000000000000000000000000000000000000000000
॥९३॥
Jan Education International
For Private Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
कल्प.
सबो.
॥९
॥
1000000000000000000000000000000000000000000000000000
जावत्तिक? — जं देवो आणवेइ ' त्ति आणाए विणएणं वयणं पडिसुणेइ पडिसुणित्ता उत्तरपुरच्छिमं दिसी भागं अवकमइ ( २ )त्ता विउव्विअसमुग्घाएणं समोहणइ, समोहणित्ता
संखिज्जाइं जोअणाइं दंडं निस्सरइ,-- यावत्कारणात् ( परिग्गाहियं दसनहं सिरसावत्तं मत्थए अंजलिं) इति प्राग्वत् वाच्यं ( क१) तथा मस्तके अञ्जलिं कृत्वा (जं देवो आणवेइत्ति ) यत् शक्रः आज्ञापयति ( आणाए विणएणं वयणं पडिसुणइ )। आज्ञाया उक्तरूपाया यद्वचनं तद्विनयेन प्रतिशृणोति, अङ्गीकरोति (पडिसुणित्ता) प्रतिश्रुत्य च, | अङ्गीकृत्य च ( उत्तरपुरच्छिमं दिसिभाग) इशाणकोणनामके दिग्विभागे इत्यर्थः, तत्र (अबक्कमइ ) अप| कामति गच्छतीत्यर्थः (अवक्कमित्ता) अपक्रम्य गत्वा च (विउविअसमग्घाएणं समोहणइ) वैक्रियसमुद्घातेन समुद्धन्ति वैक्रियशरीरकरणार्थ प्रयत्नविशेषं करोतीत्यर्थः ( समोहणित्ता) प्रयत्नविशेष कृत्वा ( संखिज्जाई जोअणाई) संख्यययोजनप्रमाणं ( दंडं ) दण्डाकारं शरीरबाहल्यं ऊद्धा, आयतं जीवप्रदेशकर्मपुदलसमूहं ( निस्सरइ) शरीराबहिः निष्कासयतीत्यर्थः, तत्कुर्वाणस्तु एवंविधान पुद्गलान आदत्ते,
10000000000000000000000000000000000000000000000
॥९
॥
Jain Education In
For Private & Personel Use Only
w
.jainelibrary.org
Page #113
--------------------------------------------------------------------------
________________
कल्प.
सुयो.
॥९५॥
0000000000000000000000000000000000000000000
तंजहा,-रयणाणं वयराणं वेरुलिआणं लोहिअवखाणं मसारगल्लाणं हंसगब्भाणं पुलयाणं सो गीधयाणं जोईरसाणं अंजणाणं अंजणपुलयाणं जायरूवाणं सुभगाणं अंकाणं फलिहाणं
रिटाणं, अहाबायरे पुग्गले परिसाडेइ परिसाडित्ता अहासुद्दमे| (तंजहा) तद्यथा-(रयणाणं) रत्नानां, कवेतनादीनां १ यद्यपि रत्नपुदला औदारिका वैक्रियशरीरकरणे असमर्थाः, तत्र
वैकियवर्गणापुद्गला एव उपयुज्यन्ते, तदपि रत्नानां इव सारपुद्गला इति ज्ञेयं ( वयराणं) बज्राणां हीरकाणां २ (वेरुलिआणं) वैडूर्याणां नीलरत्नानां ३ (लोहिअक्खाणं) लोहिताक्षाणां ४ ( मसारगल्लाणं) मसारगल्लानां ५ ( हंसगम्भाणं) हंसगर्भाणां ६ ( पुलयाणं) पुलकानां ७ ( सोगंधिआणं ) सौगन्धिकानां ८ (जोईरसाणं) ज्योतीरसानां ९ ( अंजणाणं) अञ्जनानां १० (अंजणपुलयाणं) अञ्जनपुलकानां ११ (जायरूवाणं) जातरूपाणां १२ (सुभगाणं) सुभगानां १३ ( अंकाणं) अङ्कानां १४ (फलिहाणं) स्फटिकानां १५ (रिटाणं) रिष्टानां १६ । एताः षोडशरत्नजातयरतेषां च ( अहाबायरे ) यथाबादरान् अत्यन्तं असारान स्थूलान् इत्यर्थः (पुग्गले ) तान् पुदलान् (परिसाडेइ) परित्यजति (परिसाडित्ता) परित्यज्य (अहासुहुमे)|
500000000000000000000000000000000000000000000000000
For Private Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
कल्प
सुबो.
॥९६॥
100000000000000000ooooooooooo00000898%
पुग्गले परिआएइ ॥ २७ ॥ (२) त्ता दुचंपि बेउब्विअसमुग्घाएणं समोहणइ, (२) ता उत्तरवेउव्वियं रूवं विउव्वए, (२) त्ता. ताए उक्किटाए तुरिआए चवलाए चंडाए जयणाए उद्धृआए सिग्घाए छेआए दिव्वाए देवगईएयथा सूक्ष्मान् अत्यन्तं सारान् इत्यर्थः, तान् (पुग्गले) पुदलान ( परिआएइ) पर्यादत्ते, गृह्णातीत्यर्थः ॥२७॥
(परियाइत्ता ) पर्यादाय गृहीत्वा (दुचंपि ) द्वितीयवारं अपि (बेउब्वियसमुग्घाएणं ) वैक्रियसमुद्घातेन (समोहणइ ) पूर्ववत् प्रयत्नविशेषं करोति (समोहणित्ता) प्रयत्नविशेषं कृत्वा ( उत्तरवेउव्विअं रूवं) उत्तरवैक्रियं, भवधारणीयापेक्षया अन्यत् इत्यर्थः, ईदृशं रूपं, ( विउब्बइ ) विकुर्वते करोति (विउव्वित्ता) तथा कृत्वा (ताए ) तया ( उकिटाए ) उत्कृष्टया, अन्येषां गतिभ्यो मनोहरया ( तुरिआए) त्वरितया, चित्तोत्सुक्यवत्या (चवलाए) कायचापल्ययुक्तया (चंडाए) चण्डया अत्यन्ततीव्रया (जयणाए) शेषगति
नशीलया ( उद्धआए) उद्धतया, प्रचण्डपवनोद्धतधमादेरिख (सिग्घाए ) अत एव शीघ्रया (छेआएत्ति)| कुत्रचित् पाठः, तत्र छेकया विघ्नपरिहारदक्षया ( दिवाए) देवयोग्यया, ईदृश्या (देवगइए) देवगत्या
००००००००००००००००००००००००000000000000000
॥९॥
०००००००००
Jan Education
11
For Private
Personel Use Only
Page #115
--------------------------------------------------------------------------
________________
कल्प.
| सुबो.
10000000000000000000000000000000000000000000000
वोईवयमाणे (२) तिरिअमसंखिजाणं दोवसमुदाणं मझमझेणं जेणेव जंबुद्दीवे दीवे, भारहे वासे, जेणेव माहणकुंडग्गामे नयरे जेणेव उसभदत्तस्स माहणस्स गिहे, जेणेव देवाणंदा माहणी, तेणेव उवागच्छड, उवागच्छित्ता आलोए समणस्स भगवओ महावीरस्स पणामं करेइ, पणामं करित्ता देवाणंदाए( वीइवयमाणे वीइवयमाणे ) गच्छन् , अधस्तादुत्तरन् २ ( तिरिअमसंखिज्जाणं दीवसमुद्दाणं ) तिर्यग् असंख्येयानां हीपसमद्राणां ( मझं मझेणं ) मध्यं मध्येन मध्यभागेन (जेणेव जंबहीवे दीवे) यत्रेव जम्बहीपे द्वीपः (भारहेवासे) भरतक्षेत्रं (जेणेव माहणकुंडग्गामे नयरे ) यत्रैव ब्राह्मणकुण्डग्राम नगरं ( जेणेव उसभदत्तस्स माहणस्स गिहे ) यत्रैव ऋषभदत्तस्य ब्राह्मणस्य गृहं (जेणेव देवाणंदा माहणी ) यत्रैव । देवानन्दा ब्राह्मणी ( तेणेव उवागच्छइ) तत्रैव उपागच्छति ( उवागच्छित्ता ) उपागत्य च (आलाए आलोके दर्शनमात्रे ( समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (पणामं करेइ ) प्रणामं करोति (पणामं करित्ता) प्रणामं कृत्वा च ( देवाणंदामाहणीए) देवानन्दायाः ब्राह्मएयाः
०००००००००००००००००००००००००००००००००००००००००००
8
||९७॥
००००
Jain Education intodhdidi
For Private & Personel Use Only
Page #116
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥९८॥
00coreoc000000000000000000000000000000000cococoron
माहणोए सपरिजणाए ओसोवणिं दलइ, दलित्ता असुभे पुग्गले अवहरइ, अवहरित्ता सुभे पुग्गले पविखवइ, (२) त्ता “ अणुजाणउ मे भयवं' तिकटु समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं दिव्वेणं पहावेणंपरिजणाए) सपरिवारायाः (ओसोवर्णि) अवस्वापिनीनिद्रां (दलइ) ददाति ( दलित्ता) तां दत्वा च ( असुभे पुग्गले ) अशुचीन् पुदलान् , अपवित्रानित्यर्थः (अवहरइ ) अपहरति दूरीकरोति ( अवह(रित्ता ) तथा कृत्वा च ( सुभे पुग्गले ) शुभान पुद्गलान् , पवित्रपुद्गलानित्यर्थः, ( पक्खिवइ) प्रक्षिपति (पविखवित्ता) प्रक्षिप्य च ( अणुजाणउ मे भयवं तिकट्ट) अनुजानातु आज्ञां ददातु मह्यं भगवान् | इति कृत्वा, इत्युक्त्वा (समणं भगवं महावीरं ) श्रमणं भगवन्तं महावीरं, (अव्वाचाहं ) व्याबाधारहितं भगवन्तं ( अव्वाबाहेणं ) अव्याबाधेन, सुखेन (दिव्वेणं पहावेणं ) दिव्येन देवयोग्येन प्रभावेण (करयलसंपुडेणं गिलइ) करतलसम्पुटे गृह्णाति, न च तेन गृह्यमाणस्यापि गर्भस्य काचित पीडा स्यात् यदुतं भगवत्यां-पभू णं भंते हरिणेगमेसी मकदए इत्थीगम्भं नहसिरंसि वा रोम
00000000000000000000000000000000000000000000000000
॥९८॥
Jan Education Intematon
For Private
Personel Use Only
Page #117
--------------------------------------------------------------------------
________________
कल्प
सुबो
॥९९॥
0000000000000000000000000000000000000000000000000000
करयलसंपुडेणं गिलइ, ( २ ) ता जेणेव खत्तिअकुंडग्गामे नयरे, जेणेव सिद्धत्यस्स खसियस, गिहे. जेणेव तिसला खतियाणी तेणेव उवागच्छड, तिसलाए खत्तिआणीए सपरिअणाए ओसोवणिं दलइ, दलित्ता असुभे पुग्गले अवहरइ, अवहरित्ता सुभे पुग्गले पक्खिवइ, कूवंसि वा साहरित्तए वा निहरित्तए वा, ? हंता पभू, नो चेव णं तस्स गब्भस्स आवाहं वा विबाहं वा उप्पाएज्जा, छविछेनं पुण करिज्जा' छविच्छेदं त्वग्छेदनं अकृत्वा गर्भस्य प्रवेशयितुं अशक्यत्वादीत ( करयलसंपुडेणं गिहित्ता) हस्ततलसम्पुटे गृहीत्वा च ( जेणेव खत्तियकुण्डग्गामे नयरे ) यत्रैव |
क्षत्रियकुण्डग्रामनामनगरं (जेणेव सिद्धत्थस्त स्वत्तियरस गिहे ) यत्रैव सिद्धार्थस्य क्षत्रियस्य गृहं (जे| णेव तिसला खत्तियाणी) यत्रैव त्रिशलानामक्षत्रियाणी (तेणेव उवागच्छइ) तत्रैव उपागच्छति (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः ( सपरिअणाए) परिवारसहितायाः (ओसोवणि ) अवस्वापिनी निद्रां ( दलइ) ददाति ( दलित्ता ) तां दत्वा च ( असुभे पुग्गले अवहरइ) अशुभान् पुदलान् | दूरीकरोति ( अवहरित्ता ) तथा कृत्वा ( मुभे पुग्गले पक्खिवइ ) शुभान् पदलान् प्रक्षिपति
90000000000000000000000000000000000000000000000 0000
॥९९॥
Jain Educat an inte
Page #118
--------------------------------------------------------------------------
________________
कल्प.
900000000000000000००
॥१०॥
पक्खिवित्ता समणं भगवं महाबोरं अव्वावाहं अव्वाबाहेणं दिव्वेणं पहावेणं तिसलाए खत्तियाणीए कञ्छिसि गब्भत्ताए साहरइ, जे विय णं से तिसलाए खत्तियाणीए गब्भ तं पिय णं देवाणंदाए माहणीए कुञ्छिसि गब्भत्ताए साहरइ साहरित्ता जामेव दिसिं पाउभृए ( पक्खिवित्ता) प्रक्षिप्य च ( समणं भगवं महावीरं ) श्रमणं भगवन्तं महावीरं (अव्वाबाहं ) व्यावाधारहितं ( अव्वाबाहेणं) अव्याबाधेन सुखेन (दिव्वेणं पहावेणं) दिव्येन प्रभावेन (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः ( कुञ्छिसि गब्भत्ताए ) कुक्षौ गर्भतया ( साहरइ ) मुञ्चति, अत्र गर्भाशयात गर्भाशये, गर्भाशयात् योनौ, योनेर्गर्भाशये, योनेोनौ इति गर्भसंहरणे चतुर्भङ्गी भवति, तत्र योनिमार्गेण | आदाय गर्भाशये मुञ्चतीत्ययं तृतीयो भङ्गोऽनुज्ञातः, शेषाश्च निषिडाः श्रीभगवतीसूत्रे ॥ (जे विअ णं से तिसलाए खत्तिआणीए गब्भे) योऽपि च तस्याः त्रिशलायाः क्षत्रियाण्याः गर्भ: पुत्रीरूपः ( तं पिअणं देवाणंदामाहणीए) तं अपि गर्भ देवानन्दायाः ब्राह्मण्याः (कुच्छिसि गम्भत्ताए) कुक्षिविषये || गर्भतया ( साहरइ ) मुञ्चति ( साहरित्ता ) मुक्त्वा च, ( जामेव दिसि पाउन्भूए ) यस्याः एव दिशः सका
300000000000000000000000०००००००००००००००००००००००००००
500000000000000
Jain Education in
ww.jainelibrary.org
Page #119
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
11१०१||
00000000000000000000000000000000000000000000000000000
तामेव दिसिं पडिगए ॥ २८ ॥ ताए उक्किट्राए तुरिआए उदआए चवलाए चंडाए जयणाए सिग्घाए दिव्वाए देवगइए, तिरिअमसंखिज्जाणं दीवसमुदाणं मझमज्झेणं जोअणसहसाहस्सिएहिं विग्गहेहिं उप्पयमाणे जेणामेव सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सकसि शात् प्रादुर्भूतः आगतः ( तामेव दिसि पडिगए) तस्यां एव दिशि पश्चादुतः, स देव इति ॥ २८ ॥
(ताए उकिटाए ) तया अन्येषां गतिभ्यो मनोहरया ( तुरिआए ) चित्तौत्सुक्यवत्या ( चवलाए) कायचापल्ययुक्त.या (चंडाए) अत्यन्ततीत्रया ( जयणाए ) सकलगतिजव्या ( उर्दूआए) ऊद्भूतया (सिग्घाए) अत एव शीघ्रया ( दिवाए) देवयोग्यया ( देवगइए) ईदृश्या देवगत्या ( तिरिअमसंखिज्जाणं ) तिर्यग् असङ्ख्येयानां ( दीवसमुहाणं मझं मझेणं) हीपसमुद्राणां मध्यंमध्येन मध्यभागेन (जोयणसहसाहस्सिएहिं) योजनलक्षप्रमाणाभिः ( विग्गहेहिं ) विग्रहैः पदन्यासान्तरः ( उप्पयमाणे ) ऊर्व उत्पतन् (जेणामेव सोहम्मे कप्पे ) यत्र स्थाने सौधर्मे कल्पे ( सोहम्मवडिंसए विमाणे ) सौधर्मावतंसकनामविमाने ( सक्कांस |
1000000000000000000000000000000000000000000 0000000
॥१०॥
Jan Education Inte
Page #120
--------------------------------------------------------------------------
________________
।
कल्प.
1१०२||
00000000000000000000000000000000000000000000000000
सीहासणंसि सक्के देविंदे देवराया तेणामेव उवागच्छइ उवागच्छित्ता सक्कस्स देविंदस्स देवरन्नो तमाणतिरं खिप्पामेव पच्चप्पिणइ ॥ २९ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से वासाणं तच्चे मासे पंचमे पक्खे आसोअबहुले, तस्स णं आसोअबहुलस्स तेरसीपक्खेणं सीहासणंसि ) शक्रनामसिंहासने ( सक्के देविंदे देवराया ) शक्रनामा देवेन्द्रः देवराजोऽस्ति (तेणामेव उवागच्छइ) | तत्रैव स्थाने उपागच्छति ( उवागच्छित्ता) उपागत्य च (सक्करस देविंदरस देवरन्नो ) शकस्य देवेन्द्रस्य
देवराजस्य ( तमाणत्तिअं खिप्पामेव ) तां पूर्वोक्तां आज्ञां शीघ्रमेव ( पञ्चप्पिणइ ) प्रत्यर्पयति, कृत्वा निवेदयति स देवः, इति ॥ २९ ॥
(तेणं कालेणं) तस्मिन् प्रस्तावे ( तेणं समएणं) तस्मिन् समये ( समणे भगवं महावारे ) श्रमणो भगवान महावीरः (जे से वासाणं तच्चे मासे ) योऽसौ वर्षाणां वर्षाकालसम्बन्धी तृतीयो मासः ( पंचमे पक्खे ) पञ्चमः पक्षः, कोऽसी इत्याह-(आसोअबहुले ) आश्विनमासस्य कृष्णपक्षः ( त| स्स णं आसोअबहुलस्म ) तस्य आश्विनबहुलस्य (तेरमीपक्रवेणं ) त्रयोदश्याः पक्षः पश्चार्धरात्रिरिथः,
0000000000000000000000000000000000000000000000000000
|१०२॥
in Education
For Private Personel Use Only
w.jainelibrary.org
Page #121
--------------------------------------------------------------------------
________________
कल्प.
.
॥१०३||
0000000000000000000000000000००००००००००००००००00000004
बासीइराइंदिएहिं विइकंतेहिं तेसीइमरस राइंदिअरस अंतरा वट्टमाणस्स हिआणुकंपएणं देवेणं हरिणेगमेसिणा सकवयणसंदिट्रेणं माहणकुंडग्गामाउ नयराउ उसभदत्तस्स माहणस्स कोडाल
सगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीउ खत्तियकुंडग्गामे नयरे नायाणं तस्यां (बासीइ राइंदिएहिं विइक्कंतेहिं ) हृयशीती अहोरात्रेषु अतिक्रान्तेषु (तेसीइमस्स राइंदिअस्स) व्यशीतितमस्याऽहोरात्रस्य (अंतरा वट्टमाणस्स) अन्तरकाले रात्रिलक्षणे काले वर्तमाने (हिआणुकंपएणं) खस्य इन्द्रस्य च हितेन, तथा भगवतः अनुकम्पकेन भगवतो भक्तेन, अनुकम्पायाश्च भक्तिवाचित्वं 'आयरिअअणुकंपाए गच्छो अणुकंपिओ महाभागो' इति वचनात् (हरिणेगमेसिणा देवेणं) ईदृशेन हरिणैगमेषिनामकेन देवेन (सक्वयणसंदिट्रेणं) शक्रवचनेन संदिष्टेन प्रेषितेन (माहणकुंडग्गामाओ) ब्राह्मणकुण्डग्रामात् (नयराओ) नगरात् (उसभदत्तस्स माहणस्स) ऋषभदत्तस्य ब्राह्मणस्य ( कोडालसगुत्तरस ) कोडालसगोत्रस्य (भारआए देवाणंदाए माहणीए) भार्याया देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए ) जालन्धरसगोत्रायाः ( कुन्छिओ) कुक्षितः (खत्तिअकुंडग्गामे नयरे ) क्षत्रियकुण्डग्रामे नगरे (नायाणं खत्तिआणं) ज्ञातजातीयानां
0000000000000000000000000000000000000000000000000
॥१३॥
Jain Education Intern
For Private & Personel Use Only
Page #122
--------------------------------------------------------------------------
________________
कल्प०
। सुबो.
1000000000000000000000000000000000000000000000000
खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारिआए तिसलाए खत्तियाणीए वासिटसगुत्ताए पुव्वरत्तावरत्तकालसमयंसि हत्युत्तराहिं नक्ख तेणं जोगमुवागएणं अवाबाहं अवाबाहेणं कुच्छिसि गब्भत्ताए साहरिए ॥ ३०॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे क्षत्रियाणां (सिडत्थस्स खत्तियस्स) सिद्धार्थस्य क्षत्रियस्य (कासवगुत्तस्स) काश्यपगोत्रस्य (भारिआए| तिसलाए खत्तिआणीए) भार्यायास्त्रिशलायाः क्षत्रियाण्याः (वासिट्रसगुत्ताए) वाशिष्टगोत्रायाः (पुव्वत्तावरत्तकलसमयंसि ) मध्यरात्रकालसमये (हत्थुत्तराहिं नक्खत्तेणं) उत्तराफाल्गुनीनक्षत्रे (जोगमुवागएणं) चन्द्रेण सम्बन्धे उपागते सति (अवाबाहं ) पीडारहितं यथा स्यात्तथा (अव्वाबाहेणं ) अव्याबाधेन दिव्यप्रभावेण (कुच्छिसि गब्भत्ताए साहरिए) कुक्षिविषये गर्भतया संहृतः मुक्त इत्यर्थः । अत्र कवेरुत्प्रेक्षा-सिद्धा- | र्थपार्थिवकुलाप्तगृहप्रवेशे । मौहूर्त्तमागमयमान इब क्षणं यः ॥ रात्रिंदिवान्युषितवान् भगवान् इयशीतिं । विप्रालये स चरमो जिनराट् पुनातु ।। ३० ॥
( तेणं कालेणं) तस्मिन् काले ( तेणं समएणं ) तम्मिन् प्रस्तावे च ( समणे भगवं महावीरे ) श्रमणो
00000000000000000000000000000000000000000000०००००
॥१०॥
For Private & Personel Use Only
Page #123
--------------------------------------------------------------------------
________________
कल्प.
। सुबो.
॥१०५॥
0000000000000000000000000000000000000000000000000
तिन्नाणावगए आवि हत्था-साहरिज्जिस्सामित्ति जाणइ, संहरिज्जमाणे नो जाणड,
साहरिएमित्ति जाणइ ॥ रयणिं च णं समणे भगवं महावीरेभगवान् महावीरः ( तिन्नाणोवगए आवि हुत्था) त्रिभिीनैः उपगतः सहितः अभवत् (साहरिज्जिस्सामित्ति जाणइ ) संहरिष्यमाणः, मां इतः संहरिष्यति इति जानाति (साहरिज्जमाणे नो जाणइ) संहियमाणः, संहरणसमये न जानाति (साहरिएमित्ति जाणइ) संहतोऽस्मीति जानाति, ननु संहियमाणो न जानातीति कथं युक्तं, संहरणस्य असङ्ख्यसामयिकत्वात् , भगवतश्च विशिष्टज्ञानवत्त्वात् , उच्यते, इदं वाक्यं संहरणस्य कौशलज्ञापकं, तथा तेन संहरणं कृतं यथा भगवता ज्ञातमपि अज्ञातमिवाभूत् , पीडाऽभावात् , यथा कश्चिद्वदति त्वया मम पादात्तथा कण्टक उद्धृतो यथा मया ज्ञात एव नेति, सौख्यातिशये च सत्येवंविधो व्यपदेशः सिद्धान्तेऽपि दृश्यते, तथाहि-तहिं देवा वंतरिआ वरतरुणीगीअवाइअरवेणं । निच्चं सुहिअपमुइआ गयंपि कालं न याणंति' इत्यादि, तथा च ' साहरिज्जमाणेवि जाणइ , इत्याचाराङ्कोक्तेन विरोधोऽपि न स्यात् इति मन्तव्यम् ॥
(जं रयणि चणं) यस्यां च रात्री (समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः (दे
000000000000000000000000000000000000000000000000
8॥१०
10
For Private & Personel Use Only
Page #124
--------------------------------------------------------------------------
________________
कल्प.
00000
सबो
॥१०६॥
%3
. DO०००००००००००००००००००००००००000000000000000000000000
देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीउ तिसलाए खत्तियाणीए वासि त्ताए कुच्छिसि गब्भत्ताए साहरिए, तं रयणि चणं सा देवाणंदा माहणी सयणिज्जसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमेयारूवे उराले जाव चउद्दस महासुमिणे तिसलाए
खत्तिआणीए हडे पासित्ता णं पडिबुद्धा, तं जहा, गय गाहा ॥ ३१ ॥ वाणंदाए माहणीए ) देवानन्दायाः ब्राह्मण्याः ( जालंधरसगुत्ताए) जालन्धरसगोत्रायाः ( कुच्छिओ ) कुक्षितः | (तिसलाए खत्तिआणीए ) त्रिशलायाः क्षत्रियाण्याः ( वासिट्रसगुत्ताए) वाशिष्टगोत्रायाः (कुञ्छिसि गब्भत्ताए | साहरिए) कुक्षिविषये गर्भतया मुक्तः (तं रयाणिं चणं) तस्यां एव रात्रौ (सा देवाणंदा माहणी) सा देवानन्दा ब्राह्मणी (सयणिज्जसि) शय्यायां (सुत्तजागरा) सुप्तजागरा (ओहीरमाणी ओहीरमाणी) अल्पनिद्रां कुर्वती ( इमे एयारूवे उराले) इमान् एतद्रूपान् प्रशस्तान् (जाव चउद्दस महासुमिणे) यावत् चतुर्दश महास्वप्नान् (तिसलाए खत्तिआणीए हडे पासित्ता णं पडिबुद्धा) त्रिशलया क्षत्रियाण्या हृता इति दृष्ट्रा जागिरता. (तंजहा) तद्यथा (गयवसह गाहा) 'गयवसह ' इति गाथात्र वाच्या ॥३१॥
०००००००००००००००००००००००००००००००
१०६॥
JainEducation.in
For Private Personal use only
Page #125
--------------------------------------------------------------------------
________________
कल्प.
| सुबो.
॥१०७॥
000000000000000000000000000000000000000000000000000
जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीउ तिसलाए खत्तिआणीए वासिटुसगुत्ताए कुञ्छिसि गब्भत्ताए साहरिए, तं रयाणं च णं सा तिसला खत्तिआणी तसि तारिसंसि वासघरंसि अभितरओ सचित्तकम्मे वाहिरओ दूमिअघटमटे
(जं रयणिं च णं) यस्यां च रात्री (समणे भगवं महावीरे ) श्रमणो भगवान महावीरः ( देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए ) जालन्धरसगोत्रायाः ( कुच्छिओ) कुक्षितः (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः (वासिट्रसगुत्ताए) वाशिष्टसगोत्रायाः (कुच्छिसि गम्भत्ताए साहरिए) कुक्षौ गर्भतया मुक्तः (तं रयाणं च णं) तस्यां रजन्यां ( सा तिसला खत्तिआणी) सा त्रिशला क्षत्रियाणी (तांस) तस्मिन् (तारिसगांस) तादृशे वक्तुं अशक्यस्वरूपे महाभाग्यवतां योग्ये (वासघरांस) वामगृहे, शयनमन्दिरे इत्यर्थः, किंविशिष्टे वासगृहे, (अभितरओ सचित्तकम्मे ) मध्ये चित्रकर्मरमणीये, पुनः किंवि० ( बाहिरओ) बाह्यभागे (दुमिअ) सुधादिना धवलिते (घटु) कोमलपाषाणादिना धृष्टे, अत एव (मटे)
10000000000000000000000000000000000000000000000000000
||
Jan Educat an inte
12Mr.jainelibrary.org
Page #126
--------------------------------------------------------------------------
________________
कल्प०
॥१०८॥
0000000000000000000000000000000000000000000000000000
विचित्तउल्लोअचिल्लियतले मणिरयणपणासिअधयारे बहुसमसुविभत्तभूमिभागे पंचवन्नसरससुरहिमुक्कपुप्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुक्कतुरुक्कडज्जंतधूवमघमघंतगंधुदुयाभिरामेसुकोमले, पुनः किंवि० (विचित्तउल्लोअचिल्लिअतले) विचित्रो विविधचित्रकलित उल्लोक उपरिभागो यत्र तत्तथा 'चिल्लिअतले' देदीप्यमानतल: अधोभागो यत्र तत्तथा कर्मधारये विचित्रोलोकचिल्लिअतले, पुनः किंवि. (मणिरयणपणासिअंधयारे ) मणिरत्नप्रणाशितान्धकारे, पुनः किंवि० (बहुसम ) अत्यन्तं समो ऽविषमः || पञ्चवर्णमणिनिबद्धत्वात् (सुविभत्त) मुविभक्तः विविधस्वस्तिकादिरचनामनोहरः, एवंविधो (भूमिभागे) भूमिभागो यत्र तस्मिन् , पुनः किंवि० (पंचवन्नसरसमुरहिमुक्कपुष्फपुंजोवयारकलिए ) पञ्चवर्णेन सरसेन | सुरभिणा — मुक्कत्ति' इतस्ततो विक्षिप्तेन ईदृशेन पुष्पपुञ्जलक्षणेन उपचारेण पूजया कलिते, पुनः किंवि० | (कालागुरु) कृष्णागरु प्रसिद्धं (पवरकुदुरुक्क) विशिष्टं चीडाभिधानं गन्धद्रव्यविशेषः (तुरुक्क ) तुरुष्क | सिल्हकाभिधानं सुगन्धद्रव्यं (डझंतधूव) दह्यमानो धूपो दशाङ्गादिरनेकसुगन्धद्रव्यसंयोगसमुहूतः, एतेषां वस्तूनां सम्बन्धि यो ( मघमघंत) मघमघायमानोऽतिशयेन गन्धवान् (गंधु आभिरामे) उधूतः प्रकटीभूतः,
HoeHoà HH00000000000000000000000000000000000000
॥१०॥
Jain Educaton inte
For Private & Personel Use Only
lww.jainelibrary.org
Page #127
--------------------------------------------------------------------------
________________
कल्प
।
सुबो.
॥१०९॥
300000000000000000000000000000000000000000000000000
सुगंधवरगंधिए गंधवहिभूए तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए उभओ बिब्बोअणे उभओ उन्नए मझे णयगंभीरे गंगापुलिणवालआउद्दालसालिसएएवंविधो गन्धस्तेनाभिरामे, पुन: किंवि० (सुगंधवरगधिए ) सुगन्धाः सुरभयो ये वरगन्धाः प्रधानचूर्णानि | तेषां गन्धो यत्र तथा तस्मिन, पुनः किंवि० (गंधवाट्टिभूए) गन्धवर्तिर्गन्धद्रव्यगुटिका तत्सदृशे ऽतिसुगन्धे || इत्यर्थः, एतादृशे वासभवने, अथ (तसि) तस्मिन् (तारिसगसि ) तादृशे वक्तुं अशक्यस्वरूपे महाभाग्यवतां योग्ये (सयणिज्जसि) शयनीये, पल्यङ्के इत्यर्थः, इदं विशेष्यं, किं विशिष्टे-(सालिंगणवट्टिए) सालिङ्गनवर्तिके आलिङ्गनवर्त्तिकानाम शरीरप्रमाणं दीर्घगण्डोपधानं तया सहिते, पुनः किंवि० (उभओ) उभयतः शिरोऽन्तपादान्तयोः (बिब्बोअणे) उच्छीर्षके यत्र तत्तथा तस्मिन् , पुनः किंवि० ( उभओ उन्नए) यत उभयत उच्छीर्षकयुक्ते, अत एव उभयत उन्नते, पुनः किंवि० (मझे णयगंभीरे ) तत एव मध्ये नते गम्भीरे च, पुनः किंवि. (गंगापुलिणवालुआउद्दालसालिसए) तत्र ' उद्दालात्त' उहालेन पादविन्यासे अधोगमनेन, गङ्गातटवालुकासदृशे, अयमर्थः-यथा गङ्गापुलिनवालुका पादे मुक्ते अधो व्रजति, तथा अतिकोमलत्वात्
०००००००००००००००००००००००००००००००००००००००००००००००ooc
॥१०॥
Jain Educaton Internationa
For Private & Personel Use Only
Page #128
--------------------------------------------------------------------------
________________
कल्प ०
॥११०॥
Jain Education
>3000 000000
अविअखोमिअदुगुल्ल पट्टपडिच्छन्ने सुविरइअरयत्ताणे रत्तंसुयसंवुडे सुरम्मे आईणगरूयबूरनवणी अतूलतुलफासे सुगंधवरकुसुमचुन्नसयणोवयारकलिए,
पुव्वरत्तावरत्तकालसमयंसि
सुत्तजागरा
स पल्यङ्कोऽपीति ज्ञेयं, पुनः किंवि० ( उवविअ ) परिकर्मितं, ( खोमिअ ) क्षौमं अतसीमयं (दुगुलुपट्ट) दुकूलं वस्त्रं तस्य यः पट्टो युगलापेक्षया एकपट्ट:, तेन ( पडिच्छन्ने ) आच्छादिते, पुनः किंवि० ( सुविरइअ - रयत्ताणे ) सुष्ठु विरचितं रजस्त्राणं अपरिभोगावस्थायां आच्छादनं यत्र तस्मिन् पुनः किंवि० ( रत्तंसुअसंबुडे ) रक्तांशुकेन मशकग्रहाभिधानेन रक्तवस्त्रेणाच्छादिते, तथा ( सुरम्मे) अतिरमणीये, पुनः किंवि० ( आइणगरूअबूरनवणी अतूल तुफा से ) आजिनकं देशान्तरीयं चर्म, रूतं प्रतीतं, बूरो वनस्पतिविशेषः, नवनीतं म्रक्षणं, तूलं अर्कतूलं, एभिः वस्तुभिः तुल्यः समानः स्पर्शो यस्य तथा तस्मिन्, एतद्वस्तुवत्कोमले इत्यर्थः पुनः किं० (सुगंधबरकुसुमचुन्नसयणोवयारकलिए ) सुगन्धवरैः अतिसुगन्धै कुसुमैः चूर्णैः वासादिभिश्व यः शयनोपचारः शय्यासंस्क्रिया तेन कलिते, कुसुमैः चूर्णैश्च मनोहरे इत्यर्थः (पुव्वरत्तावरत्तकालसमयंसि ) मध्यरात्रकालप्रस्तावे (सुत्तजा
000000000000000
सुबो•
1199011
w.jainelibrary.org
Page #129
--------------------------------------------------------------------------
________________
कल्प०
सुबो
॥१११॥
100०००००००००००००००००००००००००००००००००००००००००
ओहीरमाणी ओहीरमाणी, इमे एयारूवे उराले जाव चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा, तंजहा—गय-वसह-सीह-अभिसेय--दाम-ससि-दिणयरं--झयं--कुंभं । पउ
मसर-सागर-विमाणभवण-रयणुच्चय-सिहि च ॥ तएणं सा तिसला खत्तिआणी तप्पढमयाए गरा ओहीरमाणी ओहीरमाणी) सुप्तजागरा अल्पनिद्रां कुर्वती ( इमे एयारूवे) इमान् एतद्रूपान् (उराले) प्रशस्तान् (जाव चउद्दस महासुमिणे) यावत् चतुर्दशमहास्वप्नान् (पासित्ता णं पडिबुद्धा) दृष्ट्वा जागरिता, (तंजहा) तद्यथा-गय १ वसह २ सीह ३ अभिसेअ४ । दाम ५ ससि ६ दिणयरं ७ झयं ८ कुंभं ९ ॥ पउमसर १० सागर ११ विमाणभवण १२ । रयणुच्चय १३ सिहिं च १४ ॥ १॥ | इयं गाथा सुगमा ॥
(तएणं सा तिसला खत्तिआणी ( ततः सा त्रिशला क्षत्रियाणी (तप्पढमयाए) तत्प्रथमतया प्रथमं इत्यर्थः, इभं स्वप्ने पश्यतीति सम्बन्धः, अत्र प्रथमं इभं पश्यतीति यदुक्तं बह्वीभिर्जिनजननीभिस्तथादृष्टत्वात् पाठानुक्रममपेक्ष्याक्तं, अन्यथा ऋषभमाता प्रथमं वृषभं, वीरमाता च |
000000000000000000000000000000000000000000000000००
॥११
उप.
तत
Jain Education in
For Private & Personel Use Only
Page #130
--------------------------------------------------------------------------
________________
कल्प०
॥१३२॥
Jain Education I
0000000
चउदंतमूसिअगलिअविपुलजलहरहार निकरखीरसागरससंक किरणद्गरयरयय महा सेल पंडुरं समागयमहुयरसुगंधदाणवासिय कपोलमूलं
सिंहं ददर्शेति, अथ कीदृशं इमं पश्यति ( चउदंत) चत्वारो दन्ता यस्य स चतुर्दन्तस्तं क्वचित् ' तओअचउदंत' इति पाठस्तत्र ततैौजसा महाबलवन्तश्चत्वारो दन्ता यस्येति व्याख्येयं, पुनः कीदृशं (उसिअ ) उच्छ्रित उत्तुङ्गस्तथा ( गलिअविपुलजलहर ) गलितो वर्षणादनन्तरकालभावी, स हि दुग्धवर्णो भवति, एवंविधो यो विपुल जलधरो महामेघरतथा (हारनिकर) पुञ्जीकृतो मुक्ताहार : ( खीरसागर ) दुग्धसमुद्रः ( ससंककिरण ) चन्द्रकिरणा: ( दगरय) जलकणा: ( स्ययमहासेलपंडुरं ) रजतस्य रूप्यस्य महाशैलो महान् पर्वतो वैताढ्यः, तद्दत्पाण्डुरः, ततश्च उच्छ्रितश्चासौ पूर्वोक्तसर्ववस्तुवत्पाण्डुरथेति कर्मधारयः, पुनः कीदृशं ( समागय ) समागता गन्धलोभेन मिलिताः ( महुअर ) मधुकरा भ्रमरा यत्र तादृशं यत् (सुगंध ) विशिष्टगन्धाधिवासितं ( दाण ) मदवारि तेन ( वासिअ ) सुरभीकृतं ( क्वोलमूलं ) कपोलयोर्मूलं यस्य स तथा तं, तस्य कपोलमूलं दानवासितं अस्ति, तद्गन्धेन भ्रमरा अपि तत्र मिलिताः सन्तीति भावः, पुनः कीदृशं
सुबो०
|||११२ ॥
Page #131
--------------------------------------------------------------------------
________________
कल्प०
सबो.
॥११३॥
000000000000000000000000000000000000000000000000000
देवरायकुंजरवरप्पमाणं पिच्छइ सजलघणविपुलजलहरगज्जियगंभीरचारुघोसं इभं सुभं
सव्वलक्षणकयंबिअं वरोरुं ॥३३॥ तओ पुणो धवलकमलप्पत्तपयराइरेग( देवरायकुंजरवरप्पमाणं) देवराजा देवेन्द्रस्तस्य कुञ्जरो हस्ती, तहत् वरं शास्त्रोक्तं प्रमाणं देहमानं यस्य स तथा तं, (पिच्छइ) प्रेक्षते, इदं क्रियापदं पश्यतीति 'इभं' इत्यनेन पूर्व योजितं, पुनः कीदृशं (सजलघणविपुलजलहरगज्जिअगंभीरचारुघोसं ) सजलो जलपूर्णस्तस्य हि ध्वनिर्गम्भीरो भवति, एवंविधो यो घनो निबिडो विपलजलधरो महामेघस्तस्य यद्गर्जितं तद्वत् गम्भीरश्चारुर्मनोहरश्च घोषः शब्दो यस्य स तथा तं, महामेघवत् स गजो गर्जतीति भावः (इभं) गजं, इदं विशेष्यं, पुनः कीदृशं (सुभं) प्रशस्य, पनः कीदृशं (सव्वलक्खणकयंबिअं) सर्वलक्षणानां कदम्बं समूहस्तज्जातं यस्य स तथा तं, पुनः कीदृशं ( वरोरुं) वरः | प्रधान उरुर्विशालश्च, एवंविधं हस्तिवरं प्रथमे स्वप्ने त्रिशला पश्यतीति ॥ १ ॥ ३३ ॥
(तओ पणो) ततः पुनर्गजदर्शनानन्तरं वृषभं पश्यतीति सम्बन्धः, अथ किं विशिष्टं वृषभं (धवलकमलपत्त) धवलानां उऽज्वलानां कमलानां यानि पत्राणि तेषां (पयर) प्रकरः समूहस्तस्मात् ( अइरेग )
0000000000000000000000000000000000000000000000000000
॥११३॥
Jain Education
!
Mainelibrary.org
Page #132
--------------------------------------------------------------------------
________________
कल्प.
॥११॥
oooooooooooooo,
रूवप्पभं पहासमुदओवहारेहिं सवओ चेव दीवयंतं अइसिरिभरपिल्लणाविसप्पंतकंतसोहंतचारुककुहं तणुसुद्धसुकुमाललोमनिद्धच्छविं थिरसुबद्धमंसलोवचिअलटसुविभत्तअतिरेका अधिकतरा (रूवप्पभं) रूपप्रभा रूपकान्तिर्यस्य स तथा तं, पुनः किं वि० (पहासमुदओवहारेहिं ) प्रभा कान्तिस्तस्याः समुदयः समूहस्तस्य उपहारा विस्तारणानि तैः (सव्वओ) सर्वतो दशापि दिशः (चेव दीवयंत) निश्चयेन दीपयन्तं शोभयन्तं, पुनः किंवि० (अइसिरिभर) अतिशयितः श्रीभरः शोभासमूहस्तेन कृता या (पिल्लूणा ) प्रेरणा, उत्प्रेक्ष्यते, तयैव (विसप्पंत ) विसर्पत् उल्लसत् , अत एव (कंत ) कान्तंदीप्तिमत् , तत एव (सोहंत) शोभमानं (चारु) मनोहरं (ककह) ककुदं स्कन्धो यस्य स तथा तं, अयमर्थः-यद्यपि स्कन्ध उन्नतत्वात् खयमेव उल्लसति, तथापि अतिश्रीभरप्रेरणयैव उल्लसतीत्युत्प्रेक्ष्यत, पुनः किंवि० (तणुसुद्धसुकुमाल ) तनूनि सूक्ष्माणि शुद्धानि निर्मलानि सुकुमालानि, ईदृशानि यानि (लोम ) | रोमाणि, तेषां (णिडछवि) स्निग्धा सस्नेहा न तु रूक्षा च्छवि: कान्तिर्यस्य स तथा तं, पुनः किंवि० (थिरसुबड) स्थिरं दृढं अत एव सुबद्धं (मंसलोवचिअ) मांसयुक्तं, अत एव पुष्टं ( लट् ) लष्टं प्रधानं ( सुविभत्त)
00000000000000000000000000000000000000000000000000
o o o
Jan Education in
For Private Personel Use Only
Page #133
--------------------------------------------------------------------------
________________
कल्प
॥११५॥
सबो.
000000000000000000000000000000000000000000000000000
सुंदरंग पिच्छइ घणवलटूउकितुष्पग्गतिक्खसिंगं दंतं सिवं समाणसोहंतसुद्धदंतं वसहं अमिअगुणमंगलमुहं ॥ २ ॥ ३४ ॥ तओ पुणो हारनिकरखीरसागरससंककिरणदगरयरययमहा
सेलपंडुरतरं (पं० २००) सुविभक्तं यथास्थानस्थितसर्वावयवं, ईदृशं ( संदरंगं) सुन्दरं अङ्गं यस्य स तथा तं (पिच्छइ ) सा त्रिशला प्रेक्षते, इदं क्रियापदं, पुनः किंवि० (घणवट्ट) घने निचिते वृत्ते वर्तुले (लटूउक्किट) लष्टात्प्रधानादपि उत्कृष्ट अतिप्रधाने इत्यर्थः, (तुप्पग्ग) म्रक्षिताग्रे (तिक्खसिंगं) तीक्ष्णे ईदृशे शृङ्गे यस्य स तथा तं, पुनः किंवि० (दंतं) दान्तं, अक्रूरं (सिवं) उपद्रवहरं, पुनः किंवि० (समाणसोहंतसुद्धदंतं) समानास्तुल्यप्रमाणा अत एव शोभमानाः श्वेता निर्दोषा वा दन्ता यस्य स तथा तं, पुनः किंवि० ( अमिअगुणमंगलमहं) अमिता गुणा येभ्य एवंविधानि यानि मङ्गलानि तेषां मुखं आगमनकारणमित्यर्थः ॥२॥ ३४॥
(तओ पुणो ) ततः पुनर्वृषभदर्शनान्तरं सा त्रिशला सिंहं पश्यति, अथ किं विशिष्टं सिंहं (हारनिकरखीरसागरससंककिरणदगरयरययमहासेलपंडरतरं) हारनिकरक्षीरसागरशशाकिरणदकरजोरजतमहाशैलाः
0000000000000000000000000000000000000000000000000001
॥११॥
Jain Education Intern
For Private & Personel Use Only
Page #134
--------------------------------------------------------------------------
________________
कल्प०
॥११६॥
3000000000000000000000000000000000000000
रमणिज्जपिच्छणिज्जं थिरलट्रपउट्वट्टपावरसुसिलिटुविसिट्रतिक्खदाढाविडंबिअमुहं परिकम्मि
अजच्चकमलकोमलपमाणसोहंतलदुउद्रं रत्तुप्पलपत्तमउअसुकुमालतालुपूर्व व्याख्यातास्तद्वत्पाण्डुरं उज्जवलं, पुनः किंवि० ( रमणिज्जपिच्छणिज्ज ) रमणीयं मनोहरं, अत एव प्रेक्षणीयं, द्रष्टुं योग्यं, पुनः किं वि० ( थिरलट् ) स्थिरौ दृढौ, अत एव लप्टौ प्रधानौ ( पउट) प्रकोष्टौ कलाचिके 'पउंचा ' इति लोकप्रसिद्धौ हस्तावयवौ यस्य स तथा तं, पुनः किंवि० ( वट्ट ) वृत्ताः वर्तुलाः (पीवर ) पीवराः पुष्टाः (ससिलिट) सुश्लिष्टा अन्योऽन्य अन्तररहिताः, अत एव (विसिट) विशिष्टाः प्रधानाः (तिक्ख ) तीक्ष्णा एवं विधा याः ( दाढा ) दंष्ट्रास्ताभिः ( विडबिअमुहं ) विडम्बितं, कोऽर्थः अलङ्कृतं मुखं यस्य स तथा तं, पुनः किंवि० (परिकम्मिअ) परिकर्मिताविव परिकर्मिती सम्यग जलादिना सिक्तं ईदृशं यत् (जच्चकमलकोमल) जात्यं उत्तमजातिसम्भवं यत्कमलं तहत् कोमलौ, तथा ( पमाणसोभंत ) यथोक्तमानेन शोभमानौ, तथा ( लटुउद्रं ) लष्टौ प्रधानौ एवंविधौ ओष्ठौ ||११६।। यस्य स तथा तं, पुनः किं वि० (रत्तुप्पलपत्त) रक्तात्पलं रक्तकमलं तस्य यत् पत्रं तहत् (मउअ.
00000000000000000000000000000000000000000000000000
Jain Education in
For Private & Personel Use Only
Jww.jainelibrary.org
Page #135
--------------------------------------------------------------------------
________________
कल्प.
है। सुबो.
oooooc o ooooocoooooo
॥११७॥
xe oc o ooooo0ooo woo
निल्लालियग्गजोहं मूसागयपवरकणगताविअआवत्तायंतवदृतडियविमलसरिसनयणं विसालपी
वरवरोरु पडिपुन्नविमलखधं मिउविसयसुहुमलक्खणपसत्थविच्छिन्नकेसराडोवसोहिअं ऊसिअसुसुकुमालतालु) मदु सकमालं तालु, तथा (निल्लालिअग्गजीहं) निर्लालिता लपलपायमाना अश्या प्रधाना जिह्वा यस्य कोऽर्थः- उक्तस्वरूपं तालु उक्तरूपा जिह्वा च विद्यते यस्य स तथा तं, पुनः किंवि० (मूसागयपवरकणगताविअआवत्तायंतवट्ट) मूषा मृन्मयभाजनं, यत्र सुवर्णकारेण सुवर्ण निक्षिप्य गाल्यते, तस्यां | स्थितं तापितं आवर्तीयमानं प्रदक्षिणं भ्रमत् एवंविधं यत् प्रवरकनकं तद्वत् वृत्ते (तडिविमलसरिसनयणं) विमला या तडित् विद्यत् तत्सदृशे नयने लोचने यस्य तथा तं, पुनः किं विशिष्टं-(विसालपीवरवरोरु) विशालौ विस्तीर्णौ पीवरौ पुष्टी वरौ प्रधानौ उरू यस्य स तथा तं, पुनः किंवि० (पडिपुन्नविमलखधं ) प्रतिपूर्णोऽन्यूनः विमलश्च स्कन्धो यस्य स तथा तं, पुनः किं वि० (मिउविसय) सुकुमाराणि विशदानि धवलानि
( सुहुम) सूक्ष्माणि (लक्खणपसस्थ ) प्रशस्तलक्षणानि (विच्छिण्ण) विस्तीर्णानि, दीर्घाणि (केसराडोव3 | सोहिअं) केसराणि स्कन्धसम्बन्विरोमाणि, तेषां आटोप उद्धतत्वं तेन शोभितं, पुनः किं वि. ( उसिअसुनि
00000000000000000000000000000000000000000000000000000
॥१
Jain Education in
For Private & Personel Use Only
ww.jainelibrary.org
Page #136
--------------------------------------------------------------------------
________________
कल्प ०
॥११८॥
Jain Education Inte
निम्मिअसुजायअप्फोडिअलंगूलं सोमं सोमागारं लीलायंतं नहयलाओ उवयमाणं निय गवयणमइवयं तं पिच्छइ सा गाढतिक्खग्गनहं सीहं वयणसिरी पल्लवपत्तचारुजीहं ॥ ।। ३ ।। ३५ ।।
मिअसुजाय ) उच्छ्रितं उन्नतं सुनिर्मितं कुण्डलीकृतं सुजातं सशोभं, एवं यथा स्यात्तथा ( अप्फोडिअलंगूलं ) आस्फोटितं लाङ्गूलं पुच्छं येन स तथा तं तेन पूर्व लाङ्गूलं आस्फोट्य पश्चात् कुण्डलीकृतमिति भाव:, पुनः किंवि० (सोम) सौम्यं, मनसा अक्रूरं ( सोमागारं ) सौम्याकारं सुन्दराकृतिमित्यर्थः, पुनः किं वि० ( लीलायंतं ) सविलासगतिं पुनः किं वि० ( नहयलाओ उवयमाणं ) आकाशतलात् अवपतन्तं अधस्तादुत्तरन्तं पुनः किंवि० ( नियगवयणमइवयंतं ) स्वकीयमुखमध्ये अतिपतन्तं प्रविशन्तं ( पिच्छइ सा ) प्रेक्षते सा त्रिशला, पुनः किंवि ० ( गाढतिक्खग्गनहं ) गाढं अत्यन्तं तीक्ष्णानि अग्राणि येषां एवंविधा नखा यस्य स तथा तं (सीहं ) केसरिणं इति विशेष्यं, पुनः किं वि० ( वयणसिरि) वदनस्य श्री शोभा तदर्थे ( पवपत्त ) पल्लववत् प्रसारिता ( चारुजहिं ) मनोहरा जिह्वा यस्य स तथा तं ॥ ३ ॥ ३५ ॥
सुबो०
1199611
v.jainelibrary.org
Page #137
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥१९॥
1000000000000000000000000000000000000000000000000000
तओ पुणो पुन्नचदवयणा, उच्चागपठाणलदसंठिअं
(तओ पुणो ) ततः पुनः सिंहदर्शनान्तरं (पुन्नचंदवयणा ) पूर्णचन्द्रवदना त्रिशला भगवती || श्रियं श्रीदेवतां पश्यतीति योजना, अथ किंविशिष्टां तां (उच्चागयठाणलटसंठिअं) उच्चो योऽगः प
तो हिमवान् तत्र जातं उच्चागजं एवंविधं प्रधानं यत् स्थानकं कमललक्षणं तत्र संस्थितां | तच्चैवं-एकशतयोजनो १०० च्चो द्वादशकलाधिकद्विपञ्चाशद्योजनोत्तरयोजनसहस्र १०५२१२ पृथुलः स्व-|| र्णमयो हिमवन्नामा पर्वतः, तदुपरि च दशयोजनावगाढः पञ्चशतयोजनपृथुलः, सहस्र १००० योजनदी| वज्रमयतलभागपःद्महदनामा हृदः, तस्य मध्यभागे कोशहयोच्चं एकयोजनपृथुलं एकयोजनदीर्घ नीलरत्नमयदशयोजननालं वज्रमयमूलं, रिष्टरत्नमयकन्द, रक्तकनकमयबाह्यपत्रं, कनकमयमध्यपत्रं, एवविधं एकं कमलं; तस्मिन् कमले च क्रोशहयपृथुला, क्रोशद्वयदीर्घा, एककोशोच्चा रक्तसवर्णमयकेसराविराजिता एवंविधा कनकमयी कर्णिका, तस्या मध्ये च अर्धक्रोशपृथुलं एकक्रोशदीर्घ किंचिदूनैकक्रोशोच्चं श्रीदेवीभवनं, तस्य च त्रीणि द्वाराणि पञ्चशतधनुरुच्चानि, तदर्धमानपृथुलानि, पूर्वदक्षिणोत्तरदिस्थितानि । अथ
90000000000000000000000000000000000000000000
११२॥
Jain Educatan inte
For Private & Personel Use Only
Page #138
--------------------------------------------------------------------------
________________
कल्प०
॥१२॥
000000000000000000000000000000000000000000000000000
तस्य भवनस्य मध्यभागे सार्धशतयधनर्मिता रत्नमयी वेदिका, तदपरि चं श्रीदेवीयोग्या शय्या; अथ तस्मान्मुख्यकमलात्परितश्च श्रीदेव्या आभरणभृतानि वलयाकारणि पूर्वोक्तमानादर्धमानोच्चत्वदर्घित्वपृथुत्वानि, अष्टोत्तरशतकमलानि, एवं सर्वेष्वपि वलयेषु तदर्धार्धमानत्वं ज्ञेयं, इति प्रथमं वलयम् ॥ द्वितीयवलये वायव्येशानोत्तरस्यां दिक्ष चतुःसहस्रसामानिकदेवानां चतुःसहस्री कमलानां; पूर्वदिशि चत्वारि महत्तरा कमलानि; आग्नेय्यां गुरुस्थानीयाभ्यन्तरपर्षदेवानां अष्टसहस्रकमलानि; दक्षिणदिशि मित्रस्थानीयमध्यमपर्षदेवानां दशसहस्रकमलानिः नैर्ऋत्यां किङ्करस्थानीयबाह्यपर्षदेवानां द्वादशसहस्रकमलानिः पश्चिमायां च हस्ति १ तुरङ्गम २ रथ ३ पदाति ४ महिष ५ गन्धर्व ६ नाट्य ७ रूपसप्तकटकनायकानां सप्त कमलानि, इति द्वितीयं वलयम् । ततस्तृतीये वलये तावतां अङ्गरक्षकदेवानां षोडशसहस्रकमलानि, इति तृतीयम् वलयं॥अथ चतुर्थे वलये अभ्यन्तराभियोगिकदेवानां द्वात्रिंशत्रुक्षकमलानिः पञ्चमे वलये मव्यमाभियोगिकदेवानां चत्वारिंशल्लक्षकमलानि; षष्ठे वलये बाह्याभियोगिकदेवानां अष्टचत्वारिंशक्षकमलानिः सर्वसंख्यया च मूलकमलेन सह एका कोटि १ विशतिर्लक्षाः २० पञ्चाशत् सहस्राः ५० शतमेकं १ विंशतिश्च २० कमलानामिति। अथ एवंविधं यत्कमललक्षणं
000000000000000000000000000000000000000000000000000
॥१२॥
Jain Education Interi
For Private & Personel Use Only
jainelibrary.org
Page #139
--------------------------------------------------------------------------
________________
कल्प ०
॥१२१॥
Jain Education Int
0000000000000
पसत्थरूवं सुपइट्रिअकणगमय कुम्मस रिसोवमाणचलणं अच्चुन्नयपीणरइअमंसल उवचियतणुतंबणिद्धनहं कमलपलाससुकुमालकरचरणं कोमलवरंगुलिं कुरुविंदावत्तवाणुपुव्वस्थानं तत्र स्थितां पुनः किंवि० ( पत्थरूवं ) प्रशस्तरूपां मनोरमरूपां इत्यर्थः पुनः किंवि० (सुपइदिअ ) सुप्रतिष्ठितौ सम्यक्तया स्थापितौ यौ ( कणगमय कुम्म ) कनकमयकच्छपौ तयोः ( सरिसोवमाणचलणं ) सदृशं युक्तं उपमानं ययोः एवंविधौ चरणौ यस्याः सा तथा तां, पुनः किंवि० (अच्चुन्नय) अत्युन्नतं तथा (पीण) पीनं पुष्टं यत् अङ्गुष्ठादि तत्र स्थिताः ( रइअ ) रञ्जिता इत्र, अयमर्थ:-श्रीदेव्याः स्वयमेव नखास्तथा रक्ताः सन्ति यथा उत्प्रेक्ष्यन्ते लाक्षादिना रञ्जिता इव ( मंसलउवचिअ ) मांसयुक्ताः, तत एव उपचिताः पुष्टाः (तंबनिहं ) तनवः सूक्ष्मा:, न तु स्थूलाः, ताम्रा अरुणाः, स्निग्धा अरूक्षा नखा यस्याः सा तथा तां ॥ पुनः किं वि० ( कमलपलास सुकुमालकरचरणं ) कमलस्य पलाशानि पत्राणि तद्वत् सुकुमालौ करचरणौ यस्याः सा तथा तां ( कोमलवरंगुलिं ) कोमला अत एव वराः श्रेष्ठाः अङ्गुलयो यस्याः सा तथा तां. पुनः किं वि० ( कुरुविंदात ) कुरुविन्दावर्त आवर्त्तविशेष आभरणविशेषो वा तेन शोभिते ( बट्टाणुपुञ्च )
सुबोο
॥१२१॥
w.jainelibrary.org
Page #140
--------------------------------------------------------------------------
________________
॥१२२॥
000000000000000000000000000000000000000000000000000
जंघं निगृढजाणुं गयवरकरसरिसपीवरोळं चामीकररइअमेहलाजुत्तं कंतविच्छिन्नसोणिचक्कं जच्चंजणभमर जलयपयरउज्जुअसमसंहिअतणुअआइज्जलडहसुकुमालमउअवृत्तानुपूर्वे, कोऽर्थः-पूर्व बहुस्थूले ततः स्तोकं स्थूले करिकरवत् (जघं) ईदृशं जवाद्वितयं यस्याः सा तथा : तां, पुनः किं वि० (निगूढजाणुं) निगूढे गुप्ते जानुनी यस्याः सा तथा तां, पुनः किं वि. ( गयवरकरसरिसपीबरोरु) गजवरो गजेन्द्रस्तस्य करः शुण्डा तत्सदृशे पीवरे पुष्टे उरू यस्याः सा तथा तां, उरुशब्देन लोके 'साथल' इत्युच्यते, पुनः किंवि० (चामीकररइअमेहलाजुत्तं ) सुवर्णरचिता सुवर्णमयी इत्यर्थः, एवंविधा | या मेखला, तया युक्तं, अत एव (कंतविच्छिन्नसोणिचकं) मनोहर विस्तीर्ण श्रोणिचकं कटितटं यस्याः सा तथा तां, पुनः किंवि० ( जच्चंजण) जात्याञ्जनं, मर्दितं तैलादिना अञ्जनं (भमरजलयपयर ) भ्रमराणां प्रसिद्धानां जलदानां च मेघानां यः प्रकरः समूहस्तत्सदृशी तत्समानवर्णतया जात्याञ्जनभ्रमरजलदप्रकर इव (उजुअसमसंहिअ) ऋजुका प्रध्वरा अत एव समाऽविषमा संहिता निरन्तरा (तणुअआइज्जलडह ) तनुका सूक्ष्मा, आदेया मुभगा, लटभा विलासमनोहरा ( सुकुमालमउअ) सुकुमालेभ्यः शिरीषपुष्पादिव
00000000000000000000000000000000000000000000000000
21१६
en Educator
For Private Personal use only
ww.jainelibrary.org
Page #141
--------------------------------------------------------------------------
________________
कल्प.
सुबो
119२३॥
3000000000000000000000000000000000000000000000000004
रमणिज्जरोमराई नाभिमंडलसंदरविसालपसत्थजघणं करयलमाइज्जपसत्थतिवलियमझं नाणा
मणिकणगरयणविमलमहातवणिज्जाभरणभूसणविराइयमंगुवंगिस्तुभ्योऽपि नृदुका, तत एव ( रमणिज्जरोमराइं ) रमणीया रोमराजियस्याः सा तथा तां ॥
पुनः किं वि० (नाभिमंडलसंदरविसालपसत्थजघणं) नाभिमण्डलेन सन्दरं विशालं विस्तीर्ण प्रशस्तं | लक्षणोपेतं एवंविधं जघनं अग्रेतनकट्यधोभागो यस्याः तथा तां, पनः किंवि० (करयलमाइअ) करतलमेयो मुष्टिग्राह्य इत्यर्थः ( पसत्थतिवलिअ) प्रशस्ता त्रिवलिस्तिस्रो रेखा यत्रैवंविधो ( मझं) मध्यभाग उदरलक्षणो यग्याः सा तथा तां, पुनः किंवि० (नाणामणिकणगरयण) नानाजातीया मणयश्चन्द्रकान्तप्रभृतयः, कनकं पीतवर्ण, रत्नानि वैडूर्यप्रभृतीनि (विमलमहातवणिज्ज ) विमलं निर्मलं महत् महाजातीय, एवंविधं तपनीयं रक्तवर्ण मवर्ण एतत्सम्बन्धीनि, यानि ( आभरणभसण ) आभरणानि अङ्गपरिधेयानि ग्रेवेयककट्टणादीनि भूषणानि उपाङ्गपरिधेयानि मुद्रिकादीनि, तैः (विराइअमंगुवंगि) विराजितानि अङ्गानि शिरःप्रभृतीनि उपाङ्गानि अङ्गुल्यादीनि यस्याः सा तथा तां, कोऽर्थः-आभरणैः श्रीदेव्या
1000000000000000000000000000000000000000000000०००००
॥१२३॥
For Private & Personel Use Only
Page #142
--------------------------------------------------------------------------
________________
कल्प०
सुबो.
0000000000000000
॥२४॥
0000000000000000000000000000000000
हारविरायंतकुंदमालपरिणद्धजलजलंतथणजुअलविमलकलसं आइयपत्तिअविभूसिषणं सुभगजा लज्जलेणं मुत्ताकलावएणं उरत्थदीणारमालविरइएणं कंठमणिसत्तएणंअङ्गानि भूषितानि सन्ति, भूषणैश्च उपाङ्गानीति, पुनः किंवि० (हारविगयंत) हरेण मौक्तिकादिमालया विराजत् शोभमानं (कुंदमालपरिणद्ध) कुन्दादिपुष्पमालया परिणडं व्याप्तं (जलजति) जावत्यमानं देदीप्यमानं, एवंविधं यत् (थणजअलविमलकलसं) रतनयगलं, तदेव कनककलशक्त पानी कठिनी वृत्ती श्रीदेव्याः स्तनौ वर्तेते इत्यर्थः सूचितः, पुनः किंवि० (आइअपत्तिअ) आयुक्ताभिर्यथास्थानस्थापिताभिः पत्रिकामिर्मरकतपत्रैः · पानां' इतिलोकप्रसिद्धैः (विभूसिएणं) विभूषितेन अल. उत्कृतेन (ग्नुभगजालुःजलेणं) सुभगानि दृष्टिसुखकराणि यानि जालानि मुक्तागुच्छानि तैः उज्ज्वलेन, एवंविधेन ( मुत्त कलावणं ) मुक्ताकलापकेन मैक्तिकहारेण शोभितां, अत्र शोभितां इतिपदं सूत्रे अनुक्तं अपि अध्याहार्य, एवं अग्रे विशेषणहयेऽपि ॥ पनः किंवि० ( उरत्थदीणारमालविरइएणं) उर:स्थया हृदयस्थितया दीनारमालया सोवर्शिकमालया विगजितेन ( कंठमणिसुत्तएणं) कण्ठमणिसूत्रकेन च कप्ठस्थरत्नमयदवरकेण शोभितां इति पूर्ववत , पुनः किंवि०
300000000000000000000000000000000000000
111१२४॥
For Private
Personel Use Only
iww.jainelibrary.org
Page #143
--------------------------------------------------------------------------
________________
कल्प०
॥१२५ ।।।
Jain Education Inte
कुंडलजुअल्लुल्लसंतअंसोवसत्तसोभतसप्पणं सोभागुणसमुदएणं आणणकुडुबिएणं कमला मलविसालरम णिज्जलोअणिं
(कुडलजुअलुल्लसंत अंसोबस त्तसोभंतस पभेणं) तत्र ईदृशेन शोभागुणसमुदयेन कान्तिगुणप्राग्भारेण शोभितां इति योजनाः अथ कीदृशेन शोभागुणसमुदयेन, अत्र 'अंसोवसत्त इतिपदं प्राक् योज्यं ततः ' अंसोवसत्तत्ति ' अंसयोः स्कन्धयोः उपसक्तं लग्नं यत् कुण्डलयोर्युगलं, तस्य ' उहसंतत्ति' उल्लसन्ती ' शोभतत्ति शोभमाना, अत एव ' सत्ति' सन्ती समीचीना 'पभत्ति प्रभा कान्तिर्यस्मिन् एवंविधेन ( सोभागुणसमुदणं ) शोभागुणसमुदयेन, पुनः कीदृशेन शो० ( आणण कुटुंबिएणं) आननस्य कौटुम्बिकेनेव यथा राजा कौटुम्बिकैः सेवकैः शोभते एवं श्रीदेव्या आननं तेन शोभागुणसमुदयेनेति भावः, अत्र 'उलसंतत्ति' शोभन्तेत्यादीनि शोभागुणसमुदयस्य विशेषणानि 'अंसोवसत्तेति' च कुण्डलयुगलविशेषणं ॥ ननु तर्हि प्रभागुणसमुदयविशेषण योर्मध्ये कुण्डलयुगलविशेषणं कथं न्यस्तं, तथा ‘अंसोवसत्ते' त्यस्य कुण्डलयुगलात् परनिपातच कथं इति चेदुच्यते, प्राकृतत्वात् अन्यविशेषणावतारो, विशेषणस्य परनिपातश्च भवति, एवं सर्वत्र विशेषणपरनिपाते हेतुर्ज्ञेयः ॥ पुनः किं विशिष्टां श्रीदेवतां (कमलामलविसा
सुबो•
॥१२५॥
w.jainelibrary.org
Page #144
--------------------------------------------------------------------------
________________
कल्प०
संबो
11१२६॥
00000000000000000000000000
कमलपज्जलंतकरगहिअमुक्कतोयं लीलावायकयपक्वएणं सविसदकसिणघणसण्हलंबंतकेसहत्थं पउमलरमणिज्जलोअणिं ) कमलवत् अमले विशाले रमणीये च लोचने यस्याः सा तथा तां, पुनः किं वि० ( कमलपज्जलंतकरगहिअ ) तत्र पूर्ववत् प्राकृतत्वात् विशेषणस्य परनिपातः, ततः प्रज्वलन्ती देदीप्यमानौ यौ कगै हस्तौ, ताभ्यां गृहीते ये कमले, ताभ्यां ( मुक्कतोयं ) मुक्तं क्षरत् तोयं मकरन्दरूपं जलं यस्याः सा तथा तां, अयमर्थः- श्रीदेव्या ||
तावद द्वयोः करयोः प्रत्येकं कमलं गृहीतमस्ति, तस्माच्च मकरन्दबिन्दवः श्रवन्तीति, पुनः किं वि. (लीलावाय) लीलया, न तु प्रस्खेदापनोदाय, प्रवेदस्य दिव्यशरीरेष्वभावात्, ततो लीलयावायत्ति वातोदीरणार्थ (कयपक्वएणं) कृतोऽवधृतो यः पक्षकस्तालवृन्तं तेन शोभितां, अत्रापि शोभितां इति पदं अध्याहार्य, पुनः किं वि० (सुविशद ) मुविविक्तो, न पुनर्जटाजूटवत् परस्परसंलग्नः (कसिण) कृष्णः श्यामवर्णः (घण) घनोऽविरलो, न तु मध्ये मध्ये रिक्तः ( सन ) सूक्ष्मो, न तु शूकररोमवत्स्थूलः ( लंबंत ) लम्बमानः ( केमहत्थं ) केशहस्तो वेणिर्यस्याः सा तथा तां, पुनः किं वि० ( पउमदहकमलवासिणिं ) पद्मद्रहस्य यत्कमलं
000000000000000000eoeconotorococ0000000000000000001
का
/
||१२
1000000000000
Jain Education in
For Private Personel Use Only
Pw.jainelibrary.org
Page #145
--------------------------------------------------------------------------
________________
कल्प
दहकमलवासिणि सिरिं भगवई पिच्छइ हिमवंतसेलसिहरे दिसागइंदोरुपीवरकराभिसिच्चमाणिं ॥४॥३६॥ पूर्वोक्तस्वरूपं तत्र निवसन्ती (सिरिं ) श्रियं श्रीदेवतां, इदं विशेष्यं, पुनः किं वि० (भगवई) भगवती ऐश्वर्यादियुतां ।। सुबो. (पिच्छइ) प्रेक्षते, इदं क्रियापदं, पुनः किं वि० (हिमवंतसेलसिहरे) हिमवन्नामा पर्वतस्तस्य शिखरे ( दिसागइंदोरुपीवर ) दिग्गजेन्द्राः ऐरावणादयः, तैः उरुपीवरैः दीर्धेः पुष्टैश्च एवंविधैः ( कराभिसिच्चमाणि ) करैः शण्डाभिः कृत्वा अभिषिच्यमानां नाप्यमानाम् ॥ ४॥ ३६॥
0000000000000000
१२७॥
॥ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजय
3000000000000000000000000000000
0000000000000000000000000000000000
गणिविरचितायां कल्पसबोधिकायां द्वितीयः क्षणः समाप्तः॥
ग्रन्थाग्रन्थ ॥ ७४१ हयोर्व्याख्यानयोः ग्रन्थाग्रन्थ१४०६॥
||१२७॥
in Education in
AMw.jainelibrary.org
Page #146
--------------------------------------------------------------------------
________________
कल्प०
॥ अथ तृतीयं व्याख्यानं प्रारभ्यते ॥
॥१२८॥
COCOCerecem
---
0000000000000000000000000000000000
100000000000000000000000000000
॥ तओ पुणो सरसकुसुममंदारदामरमणिज्जभूअं चंपगासोगपुन्नागनागपिअंगुसिरीसमुग्गरमल्लिआजाइजहिअंकोल्लकोज्जकोरिंट
॥ (तओ पुणो ) ततः पुनर्नभस्तलादवपतद् दाम पुष्पमाल्यं त्रिशला पञ्चमे स्वप्ने पश्यति इति | योजना, अथ किंविशिष्टं पुप्पदाम (सरस) सरमानि सद्यस्कानि (कुसुम ) कुमुमानि पुष्पाणि येषु एवंविधानि यानि ( मंदारदाम) मन्दारदामानि, कल्पवृक्षमाल्यानि तैः (रमणिज्जभूअं) रमणीयभूतं, अतिमनोहरमित्यर्थः, पुनः किंवि० (चंपगासोग) चम्पकः प्रतीतः, अशोकोऽपि प्रतीतः, तथा (पुन्नागनागपियंगुसिरिस) पन्नागनागप्रियङ्गशिरीषाः वृक्षविशेषाः, तथा ( मुग्गर) मुद्गरः प्रतीतः (मल्लिआजाइजहि ) मल्लि- काजातियूथिका वल्ट्रीविशेषाः प्रतीताः (अंकोल्ल) अडोल्छः प्रतीतः (कोजकोरिट) कोजकोरण्टौ अपि वृक्ष
१२॥
00000000000000000
Join Education
ww.jainelibrary.org
Page #147
--------------------------------------------------------------------------
________________
.000000
कल्प.
सुबो.
॥१२॥
10000000000000000000000000000000000000000000000000000
पत्तदमणयनवमालिअबउलतिलयवासंतिअपउमुप्पलपाडलकुंदाइमुत्तसहकारसुरभिगंधिं अणुवममणोहरेण गंधेणं दसवि दिसाओवि वासयंतं सव्वोउअसुरभिकुसुममल्लधवलविलसंतकंतविशेषौ ( पत्तदमणय ) दमनकपत्राणि, तथा ( नवमालिअ ) नवमालिका लताविशेषः ( बउल ) बउलसिरी इति नामा * बकुलवृक्षविशेषः (तिलय) तिलकनामा वृक्षविशेषः (वासंतिअ) वासन्तिकापि लताविशेषः (पउम्मप्पल ) पदानि सूर्यविकाशिकमलानि, उत्पलानि चन्द्रधिकाशिकमलानि (पाडलकुंदाइमत्त ) पाटलकुन्दातिमुक्ताः वृक्षविशेषाः (सहकार) सहकारः प्रतीत एतेषां चम्पकाशोकादीनां सहकारान्तानां कुसुमानां पुष्पाणां (सुरभिगंधि ) सुरभिर्घाणतर्पणो गन्धो यत्र तत्तथा, पुनः किंवि. (अणवममणोहरेणं गंधेणं) अनपमो य उपमानरहितः अद्वितीय इति यावत्, मनोहरश्च चित्ताहादक एवंविधेन गन्धेन ( दसवि दिसाओवि वासयंत ) दशापि दिशः वासयत् सुरभीकुर्वत्, पुनः किंवि० (सव्वोउअसुरभिकुमुममल्लधवल) सर्वर्नुकं यत् सुरभि सुगन्धपुष्पमाल्यं तेन धवलं, अयमर्थ:-षण्णां अपि ऋतूनां सम्बन्धिन्यः पुष्पमालास्तत्र दामनि वर्त्तन्ते इति, तथा (विलसंत) दीप्यमाना अत एव ( कंत)
॥१२९
Jain Education Int!
Page #148
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
100000000000000000000000०००००
भयान
बहुवन्नभत्तिचित्तं छप्पयमहुअरीभमरगणगुभगुमायतनिलिंतगुंजंतदेसभागं दाम पिच्छइ नभ- गणतलाओ उक्यंतं ॥ ५॥ ३७॥ कान्ता मनोहग ये (बहुवन्नभत्तिचित्तं ) बहवो वर्णा रक्तपीतादयस्तेषां रचना तया चित्रं आचर्यकारि, अथवा चित्रयक्तं इव, ततश्च विशेषणद्वयस्य कर्मधारयः कर्त्तव्यः, अनेन च विशेषणेन तत्र पुष्पदामानि धवल एव वर्णो वर्त्तते, स्तोकाश्च अन्येऽपि वर्णा वर्त्तन्ते इत्यर्थः सचितः, पुनः किंवि० (छप्पयमहुअग्भिमरगणगुमगुमायंतनिलिंतगुंजतदेसभागं) अत्रापि विशेषणस्य परनिपाते गुमगुमायमानो मधुरं शब्दं कुर्वन् . अन्यस्थानान् आगत्य तत्र दामानि लयं प्राप्नुवन् , अव्यक्तं शब्दविशेषं कुर्वन , एवंविधो यः षट्पद १ मधुकरी २ भ्रमग ३ णां भ्रमरजातिविशेषाणां यो गणः समृहः, स देशभागेषु शिखाग्रभागपार्श्वहया धोभागादिकेषु देशभागेषु यत्र तत्तथा कोऽर्थः-तदाम सौरभ्यातिशयात् सर्वभागेषु भ्रमरैः सेवितमस्तीति भावः, अत्र षटपदमधकर्गभ्रमगणां च वर्णादिभिर्मेदो ज्ञेयः (दाम) पप्पदाम, इदं विशेष्यं (पिच्छइ) प्रेक्षते इति क्रियापद, पुनः किंवि० (नभंगणतलाओ) नभोणतलात् (उवयंतं) अवपतत् उत्तरत् ॥५॥ ३७ ।।
00000000000000000000000000000000000000000000000000000
॥१
Jan Education in
For Private
Personel Use Only
Grainelibrary.org
Page #149
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
||१३१॥
००००००००००००००००००००००००००००००० 00000000
॥ ससिं च गांखीरफेणदगरयरययकलसपंडुरं सुभं हिअयनयणकंतं पडिपुन्नं तिमिरनिकरघणगुहिर वितिमिरकरं पमाणपक्खंतरायलेहं
(ससि च) ततः पुनः सा त्रिशलादेवी षष्ठे स्वप्ने शशिनं पश्यति, अथ कीदृशं (गोखीरफेणदगरयरययकलसपंडुरं) गोक्षीरं धेनुदुग्धं, फेनं प्रसिद्ध, दकरजांसि जलकणाः, रजतकलशो रूप्यघटः तद्वत् पाण्डुरं उज्ज्वलं. पुनः किंवि० (सुभं) शुभं सौम्यं, पुनः किंवि० (हिअयनयणकंतं ) अत्र लोकानां इति शेष:. | ततश्च लोकानां हृदयनयनयोः कान्तं वल्लभ, पुनः किंवि० (पडिपुष्णं) प्रतिपूर्ण, पूर्णमासीसत्कं, पुनः किवि० ( तिमिरनिकर ) तिमिराणां अन्धकाराणां निकरण समूहेन ( घणगुहिर ) घना निबिडा गम्भीग य बनगह्वरादयस्तेषां (वितिमिरकर) अन्धकाराऽभावकर, वनगह्वरस्थितान्धकारनाशकं इत्यर्थः, यदुक्तं-विरम तिभिर साहसादमष्मा-द्यदिरविरस्तमितः खतस्ततः किम् ॥ कलयास न परो महोमहोर्मि-स्फुटतरकैरवितान्तरिक्षमिन्दम
॥ पनः किंवि० ( पमाणपक्खंत) प्रमाणपक्षी वर्षमासादिमानकारिणी यो पक्षी शक्लकृष्णपक्षी तयोः | पूर्णिमायां इत्यर्थः, तत्र (रायलेहं ) राजन्त्यः शोभमानाः लेखाः कला यस्य स तथा तं, पुनः किंवि.
1000000000000000000000000000000000000000000000000000
।।१३
0000000000
Jain Education
For Private & Personel Use Only
Page #150
--------------------------------------------------------------------------
________________
कल्प
सुबो.
4॥१३२॥
0000000000000000000000000000000000000000000000000000
कुमुअवणविवोहगं निसासोहगं सुपरिमट्ठदप्पणतलोवमं हंसपडुवन्नं जोइसमुहमंडगं तमरिपुं
मयणसरापूरगं समुद्ददगपूरगं-दुम्मणं जणंदइअवज्जिअं( कुमुअबणविबोहगं) कुमुदानां चन्द्रविकाशिकमलानां विबोधकं विकाशकं, यतः—दिनकरतापव्याप-प्रपन्नमूर्छानि कुमुदगहनानि ॥ उत्तस्थुरमृतदीधिति-कान्तिसुधासेकतस्त्वरितम् ।। १ ।। पुनः किंवि० (निसासोहगं) निशाशोभकं रात्रिशोभाकारकं, पुनः किंवि० (सुपरिमट्ठदप्पणतलोवमं ) सुपरिमृष्टं सम्यक्प्रकारेण रक्षादिना उज्ज्वलितं यत् दर्पणतलं तेन उपमा यस्य स तथा तं, पुनः किंवि० ( हंसपडुवन्नं ) हंसवत् पटुवर्ण उज्ज्वलवर्ण इत्यर्थः, पुनः किंवि० (जोइसमुहमंडगं) ज्योतिषां मुखमण्डकं, पुनः किंवि० (तमरिपुं) अन्धकारवैरिणं, पुनः किंवि० (मयणसरापूरगं) मदनस्य कामस्य शरापूरमिव तूणीरमिव, अयमर्थः यथा धनुर्धरस्तूणीरं प्राप्य मुदितो निःशवं मृगादिकं शरैविध्यति, एवं मदनोऽपि चन्द्रोदयं प्राप्य निःशङ्को जनान् बाणैर्ध्या| कुलीकरोति, पुनः किंवि० (समुहदगपूरगं) समुद्रोदकपुरकं, जलधिवेलावर्धकं इत्यर्थः, पुनः किंवि० ( दुम्मणं जणं इइअवजिअं ) दुर्मनरकं व्यग्रं ईदृशं दयितेन प्राणवल्लभेन रहितं जनं, विरहिणीलोकं इत्यर्थः
9000000000000000000000000000000000000000000
॥१३२॥
Jain Education Inter
w.jainelibrary.org
Page #151
--------------------------------------------------------------------------
________________
कल्प●
॥१३३॥
Jain Education Int
पाय एहिं सोसयंतं पुणो सोमचारुरूवं पिच्छइ सा गगणमंडल विसालसोमचंकम्ममाणतिलयं पुन्नचंदं समुल्लसंतं ।। ६ ।। ३८ ।।
रोहिणिमण हिअयवल्लहं देवी ( पाएहिं सोसयंतं ) पादैः किरणैः शोषयन्तं, वियोगिदुःखदं इत्यर्थः, यतः - रजनिनाथ निशाचर दुर्मते । विरहिणां रुधिरं पिबासे ध्रुवम् ॥ उदयतोऽरुणता कथमन्यथा । तव कथं च तके तनुताभृतः ॥ १ ॥ ( पुणो ) पुनः शब्दो धुरि योजितः, पुनः किंवि० ( सोमचारुरूवं ) यः सौम्यः सन् चारुरूपो मनोहररूपः तं ( पिच्छइ ) प्रेक्षते इति क्रियापदं (सा) सा, पुनः किंवि० ( गगणमंडल ) गगनमण्डलस्य आकाशतलस्य ( विसाल ) विशालं विस्तीर्ण (सोम) सौम्यं, सुन्दराकारं ( चंकम्ममाण ) चङ्क्रम्यमाणं चलनस्वभावं, एवंविधं (तिलयं) तिलकं, तिलकमिव शोभाकरत्वात् पुनः किंवि० ( रोहिणीमण) रोहिण्याचन्द्रवल्लभाया मनश्चित्तं तस्य (हिअय) हितदो हितकारी, एकपाक्षिकप्रेमनिरासार्थ हितद इति विशेषण, ईदृशो ( वल्लहं ) वल्लभो यस्तं इदं कविसमयापेक्षया, अन्यथा रोहिणी किल नक्षत्रं, नक्षत्रचन्द्रयोश्च स्वामिसेवकभाव एव सिद्धान्ते प्रसिद्धो न तु स्त्रीभर्तृभाव: ( देवी ) देवी त्रिशला (पुन्नचंदं) पूर्णचन्द्रं, इदं विशेष्यं ( समुहसंतं) ज्योत्स्नया शोभमानम् ॥६॥३८॥
"
सुबो•
| ॥१३३॥
w.jainelibrary.org
Page #152
--------------------------------------------------------------------------
________________
कल्प.
11१३४॥
000000000000000000000000000000000000000000000000000
तओ पुणो तमपडलपरिप्फुडं चेव तेअसा पज्जलंतरूवं, रत्तासोगपगासकिंसुअसुअमुहगुंजद्ध
|| सुबो. रागसरिसं कमलवणालंकरणं अंकणं जोइसस्स अंबरतलपईवं ।
(तओ पुणो ) ततः पुनः चन्द्रदर्शनान्तरं सप्तमे स्वप्ने सूर्य पश्यति, अथ किं विशिष्टं सूर्य ( तमपडलप| रिप्फुडं ) तमःपटलं अन्धकारसमूहस्तस्य परिस्फोटकं नाशकं इत्यर्थः (चेव ) निश्चयेन, पुनः किंवि० ( तेअसा पजलतरूवं ) तेजसैव प्रज्ज्वलत् जाज्वल्यमानं रूपं यस्य स तथा तं, स्वभावतस्तु सूर्यबिम्बवर्तिनो बादरपृथ्वीकायिकाः शीतला एव, किन्त्रातपनामकर्मोदयात्तेजसैव एते जनं व्याकुलीकुर्वन्तीति ज्ञेयं, पुनः किंवि० ( रत्तासोग) रक्ताशोकोऽशोकवृक्षविशेषः (पगासकिंसुअ) प्रकाशकिंशुकः पुष्पितपलाशः (सुअमुहगुंजड) शुकमुखं गुञ्जाधं च प्रतिद्धं (रागसरिसं) एतेषां वस्तूनां यो रागो रक्तत्वं तेन सदृशं, पूर्वोक्तवस्तुवत् रक्तवर्ण इत्यर्थः, पुनः किंवि० (कमलवणालंकरणं) कमलवनानां अलङ्करणं शोभाकारकं, विकाशकं इति यावत् , विकसितानि तानि अलङ्कृतानीव विभान्ति, पुनः किंवि० (अंकणं जोइसरस) ज्योतिषस्य ज्योतिश्चक्रस्य अङ्कनं, ॥१३.४॥ | मेषादिराशिसंक्रमणादिना लक्षणज्ञापकं, पुन: किंवि० (अंबरतलपईवं) अम्बरतले प्रदीप, आकाशतलप्रकाशकं, पुनः
000000000000000000000000000000000000000000000000000
Jain Educaton Inter
For Private & Personel Use Only
How.jainelibrary.org
Page #153
--------------------------------------------------------------------------
________________
कल्प.
100000000000००००००००००००००००००००००००००००००००००००००००
हिमपडलगलग्गहं गहगणोरुनायगं रत्तिविणासं उदयस्थमणेसु मुहुत्तं सुहदसणं दुन्निरिक्खरूवं
रत्तिमुद्धंतदुप्पयारपमदणं सीअवेगमहणं पिच्छइ मेरुगिरिसययपरिअयं विसालं किंवि० ( हिमपडलगलग्गहं ) हिमपटलस्य हिमसमूहस्य गलग्रहं गलहस्तदायकं, हिमस्फोटकमित्यर्थः, पुनः किंवि० (गहगणोरुनायगं) ग्रहगणस्य ग्रहसमूहस्य उरुर्महान् नायको यः स तथा तं, पुनः किंवि० (रत्तिविणासं) रात्रिविनाशं, रात्रिविनाशकारणं इत्यर्थः, पुनः किंवि० ( उदयत्थमणेसु मुहुत्तं सुहदसणं ) उदयास्तसमययोः उदयवेलायां अस्तवेलायाञ्च महतं यावत् सखदर्शनं सखेन अवलोकनीयं इत्यर्थः (दुन्निरिक्खरूवं) अन्यस्मिन् काले दुर्निरीक्ष्यरूपं सम्मुखं विलोकयितुं न शक्यते इत्यर्थः ॥ पुनः किं वि. (रत्तिमुद्धत) रात्री उद्धताः | स्वेच्छाचारिणः, मकारोऽत्र प्राकृतत्वात् , एवंविधा ये (दुप्पयारप्पमदणं) दुःप्रचाराश्चौरादयोऽन्यायकारिणस्तान्
प्रमईयति यस्तं, अन्यायकारिप्रचारनिवारकं इत्यर्थः, पुनः किं वि. (सीअवेगमहणं) शीतवेगमथनं, आतपेन | शीतवेगनिवारणात् (पिच्छइ) प्रेक्षते इति क्रियापदं प्राग्योजितं, पुनः किं वि. ( मेरुगिरिसययपरिअट्टयं ) मेरुगिरेः सततं परिवर्तकं, मेरे आश्रित्य प्रदक्षिणया भ्रमन्तं इति यावत् , पुनः किं वि० (विसालं) विशालं
-
--- 1000000000000000000000000000000000000000000000000000
For Private & Personel Use Only
Page #154
--------------------------------------------------------------------------
________________
कल्प.
सुबो
॥१३६॥
300000000000000000000000000000000000000000000000000
सूरं रस्सीसहस्सपयलियदित्तसोहं ॥७॥३९॥ विस्तीर्णमण्डलं (सूरं) सूर्य इत्यपि विशेष्यं योजितं, पुनः किं वि० ( रस्सीसहस्सपयलिअ) रश्मिसहस्रेण किरणदशशत्या कृत्वा प्रदलिता स्फोटिता (दित्तसोहं) दीप्तानां चन्द्रतारादीनां शोभा येन स तथा तं, येन स्वकिरणैः सर्वेषां अपि प्रभा विलुप्तास्तीति भावः, अत्र सहस्रकिरणाभिधानं तु लोकप्रसिद्धत्वात् , अन्यथा कालविशेषे अधिका अपि तस्य किरणा भवन्ति, तथा चोक्तं लौकिकशास्त्रेषु-ऋतुभेदात्पुनस्तस्याऽतिरिच्यन्ते- | ऽपि रश्मयः । शतानि द्वादश १२०० मधौ त्रयोदश १३०० तु माधवे ॥ १ ॥ चतुर्दश १४०० पुनर्येष्ठे | । नभोनभस्ययोस्तथा १४००-१४०० ॥ पंचदशैव १५०० स्वाषाढे । षोडशैव १६०० तथाश्विने ॥२॥ कार्तिके त्वेकादश च ११०० । शतान्येवं ११०० तपस्यपि ॥ मार्गे च दश सार्धानि १०५० । शतान्येवं १०५० । च फाल्गुने ॥ ३ ॥ पौष एव परं मासि । सहस्रं १००० किरणा रखेः ॥ ७ ॥ ३९ ॥
चैत्र. वैशाख. ज्येष्ट. आषाढ. श्रावण. भाद्रपद. आश्विन. कार्तिक. मार्ग• पोष, माघ. फाल्गुन | 81१३६।। | १२०० १३०. १४०० १५०० १४०० १४०० १६०० ११०० १०५० १००० ११०० १०५०
30000000000000000000000000000000000000000000000000000
Jan Educaton Internationa
For Private & Personel Use Only
O
w.jainelibrary.org
Page #155
--------------------------------------------------------------------------
________________
कल्प०
॥१३७॥
॥ तओ पुणो जच्चकणगल द्विपइट्ठिअं समृहनीलरत्तपीयसु किल्लसुकुमालुल्लसियमोर पिच्छकयमुद्धयं यं अहियसस्सिरी फालिअसंखंककुंददगरयरययकलसपंडुरेणं
( तओ पुणो ) ततः सा त्रिशला पुनः अष्टमे स्वप्ने ध्वजं पश्यति, किं विशिष्टं ध्वजं ( जच्चकणगलट्ठिपइट्ठिअं) जात्यं उत्तमजातीयं यत् कनकं सुवर्ण तस्य या यष्टिस्तत्र प्रतिष्ठितं सुवर्णमयदण्डशिखरे स्थितं इत्यर्थः, पुनः किंवि० ( समूहनीलरत्तपी असुकिल ) समूहीभूतानि बहूनीत्यर्थः, नीलरक्तपीत शुक्लवर्णमनोहराणी त्यर्थः ( सुकुमालुल्लासिअ ) सुकुमालानि उद्धसन्ति, वातेन लहलहायमानानि इत्यर्थः, एवंविधानि यानि ( मोरपिच्छकयमुद्धयं ) मयूरपिच्छानि तैः कृता मूर्धजा इव केशा इव स तथा तं, अयमर्थः - यथा मनुष्यशि रसि वेणिर्भवति तथा तस्य; पुनः किंवि० (अहिअसस्सिरीअं) अधिकसश्रीकं अतिशोभितं इत्यर्थः पुनः किंवि० एवं - विधेन सिंहेन राजमानं इति विशेषणयोजना, अथ कीदृशेन सिंहेन ( फालिअसंखंक) स्फटिकं रत्नविशेषः, शङ्खः प्रसिद्धः अङ्कोऽपि रत्नविशेष: ( कुंददगरय) कुन्दस्य धवलपुष्पविशेषस्य माल्यं, दकरजांसि जलकणाः ( रययकलस ) रजतकलशो रूप्यघटः ( पडुरेण ) उक्तसर्ववस्तुवत् उज्ज्वलवर्णेन ( मत्थयत्थेण ) मस्तक स्थितेन, चित्रतया
000000000
सुबो०
॥१३७॥
Page #156
--------------------------------------------------------------------------
________________
कल्प ०
||१३८ ||
Jain Education Inte
9000000
मत्थयत्थेण सीहेण रायमाणेण रायमाणं भित्तुं गगणतलमंडलं चैव ववसिएणं पिच्छड़ सिवमउयमारुयलयाहयकंपमाणं अइप्पमाणं जणपिच्छणिज्जरुवं ॥ ८ ॥ ४० ॥ ध्वजशिरास आलेखितेनेत्यर्थः (सीहेण ) सिंहेन, इति विशेष्यं पुनः कीदृशेन सिंहेन ( रायमाणेण ) राजमानेन, सुन्दरत्वात् शोभमानेनेत्यर्थः ( रायमाणं ) राजमानं इति तु योजितं पुनः कीदृशेन सिंहेन ( भित्तुं ) भेत्तुं द्विधाकर्तुं किं ( गगणतलमंडलं ) आकाशतलमण्डलं, (चैत्र) उत्प्रेक्षायां ( वयसिएणं ) सोद्यमेनेव, अयमर्थः - ध्वजस्तावद्वायुतरङ्गेण कम्पते, कम्पमाने च ध्वजे सिंहोऽपि गगनं प्रति उच्छलति, तथा उत्प्रेक्षते, अयं सिंहः किं गगनतलं भेतुं उद्यमं करोतीति ( पिच्छइ ) प्रेक्षते इति क्रियापदं अथ पुनः किं विशिष्टं ध्वजं (सिव ) शिवः सौम्यः सुखकारी, अतएव ( मउअ ) मृदुको मन्दमन्द इति यावत् एवंविध यो ( मारुअ ) मारुतो वायुस्तस्य ( लय ) लयः आश्लेषो मिलनमिति यावत् तेन ( आय ) आहत आन्दोलितो यः तत एव (कंपमाणं ) चलनस्वभावो यः स तथा तं पुनः किंवि० (अइप्पमाणं) अतिप्रमाणं, महान्तं इत्यर्थः पुनः किंवि० ( जणपिच्छणिज्जवं जनानां प्रेक्षणीयं द्रष्टुं योग्यं रूपं स्वरूपं यस्य स तथा तं || ८ ||३०||
सुबो•
| ॥१३८॥
૧૫ w.jainelibrary.org
Page #157
--------------------------------------------------------------------------
________________
कल्प.
| सुबो.
||१३९॥
000000000000000000000000000000000000000000000000001
..-..---
तओ पुणो जच्चकंचणुज्जलतरूवं निम्मलजलपुन्नमुत्तमं दिप्पमाणसोहं कमलकलावपरिरायमाणं पडिपुन्नं सव्वमंगलभेयसमागमं पवररयणपरिरायंतकमलट्ठियं
(तओ पुणो) ततः सा त्रिशला क्षत्रियाणी नवमे स्वप्ने रजतपूर्णकलशं (जच्चकंचणुज्जलंतरूवं) जात्यकाञ्चनवत् उत्तमसुवर्णवत् उत्प्राबल्येन दीप्यमानं रूपं यस्य स तथा तं, यथा किल जात्यकाञ्चनस्य रूपं अतिनिर्मलं भवति तथा तस्य कलशस्यापि रूपं इति तात्पर्य, पनः किं वि. (निम्मलजलपुन्नमुत्तमं) निर्मलेन जलेन पूर्ण, अत एव उत्तमं शुभसूचकं, पनः किं वि० (दिप्पमाणसोहं) दीप्यमाना शोभा यस्य स तथा तं, पुन: किंवि० (कमलकलावपरिरायमाणं) कमलकलापेन कमलसमूहेन परिराजमानं सर्वतः शोभमानं, पुनः किंवि० (पडिपुन्न) प्रतिपूर्णा न तु न्यूना एवंविधा ये ( सब्वमंगलभेअ) सर्वमङ्गलभेदा मङ्गल| प्रकारास्तेषां (समागम) समागमः सङ्केतस्थानामव, यथा सङ्केतकारिणो जनाः सङ्केतस्थाने अवश्यं प्राप्यन्ते तथा तस्मिन् कलशे दृष्टे अवश्यं सर्वे मङ्गलभेदाः प्राप्यन्ते इति भावः, पुनः किंवि० (पवररयणपरिरायंतकमलट्ठिअं) प्रवररत्नैः परिराजमानं यत् कमलं तत्र स्थितं, रत्नमयविकसितकमलोपरि स कलशो मुक्तोऽस्तीति भावः, पुनः किंवि०
000000000000000000000000000000000000000000000000000
||१३९॥
For Private & Personel Use Only
Page #158
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥१४॥
10000000000000000000000000000000000000000000000000000
नयणभूसणकरं पभासमाणं सवओ चेव दीवयंतं सोमलच्छनिभेलणं सव्वपावपरिवज्जिअं सुभं भासुरं सिरिवरं सम्बोउयसुरभिकुसुमआसत्तमलुदामं पिच्छइ सा रययपुन्नकलसं
॥ ९ ॥४१॥ ( नयणभूसणकरं ) नयनानां भूषणकरं आनन्दकर, नयनयोर्हि आनन्द एव भूषणं, यथा पद्मस्य विकाश; पुनः किंवि० (पभासमाणं) प्रभासमानं दीप्यमानं, पुनः किंवि. (सव्वओ चेव दीवयंतं) सर्वतः सर्वदिशं निश्चयेन दीपयन्तं पुन: किंवि० ( सोमलच्छि ) सौम्या प्रशस्ता या लक्ष्मस्तिस्याः ( निभेलणं ) गृहं, अयं | देश्यः शब्दः, पुनः किंवि. ( सव्वपावपरिवज्जिअं) सर्वैः पापैः अमङ्गलैः परिवर्जितं रहितं, अत एव (सुभं| भासरं ) शुभं भासुरं, दीप्यमानं (सिरिवरं ) श्रिया शोभया प्रधानं, पनः किंवि० (सब्बोउअसुरभिकुसुम) | सर्वतकानां सर्वऋतुजातानां सुरभिकुसुमानां सुगन्धपुष्पाणां सम्बन्धीनि (आसत्तमल्लदाम) आसक्तानि कण्ठे स्थापितानि माल्यदामानि यस्मिन् कलशे स तथा तं ( पिच्छइ) प्रेक्षते इति क्रियापदं (सा) सा त्रिशला ( स्ययपुन्नकलसं) रजतस्य पूर्णकलशं, इदं विशेष्यम् ॥ ९॥ ४१ ॥
000000000000000000000000000000000000000000000000000
॥१४॥
Jain Education in
For Private & Personel Use Only
wjainelibrary.org
Page #159
--------------------------------------------------------------------------
________________
कल्प०
सुबो.
॥१४॥
००००००००००००००००००००००००००००००००००००००००००००००000001
तओ पुणो पुणरवि रविकिरणतरुणबोहियसहस्सपत्तसुरभितरपिंजरजलं जलचरपहकरपरिहत्थगमच्छपरिभुज्जमाणजलसंचयं महंतं जलंतमिव कमलकुवलयउप्पलतामरसपुंडरीओरुसप्पमाणसिरि
(तओ पुणो ) ततः पुनः सा त्रिशला दशमे स्वप्ने पद्मसरः पश्यति, अथ किंविशिष्टं पद्मसरः ( रविकिरणतरुणबोहिअ )प्राकृतत्वाद्विशेषणस्य परनिपातात् तरुणो नूतनो यो रविस्तस्य ये किरणास्तैर्बोधितानि (सहस्सपत्त) सहस्रपत्राणि महापद्मानि तैः ( सुरभितर ) अत्यन्तं सुगन्धि (पिंजरजलं ) पीतरक्तं च जलं यस्य तत्तथा, पुन किंवि० ( जलचरपहकर ) जलचरा जलजीवास्तेषां समूहस्तेन ( परिहन्थग ) परिपूर्ण सर्वतो व्याप्तं इत्यर्थः, तथा ( मच्छपरिभज्जमाणजलसंचयं) मत्स्यैः परिभुज्यमानो व्याप्रियमाणो जलसञ्चयो यस्य तत्तथा, ततः कर्मधारयः, पुनः किंवि० ( महंत ) महत्, पुन: किंवि० (जलंतमिव ) ज्वलदिव देदीप्यमानं इव, केन (कमल) कमलानि सूर्यविकाशीनि अम्बुजानि ( कुवलय) कुवलयानि च चन्द्रविकाशीनि कमलानि (उप्पल) उत्पलानि रक्तकमलानि (तामरस) तामरसानि महापद्मानि (पुंडरीय) पुंडरीकानि, उज्ज्वलकमलानि, एतेषां जातीयकमलानां (उरु) उरुविस्तीर्णः (सप्पमाण) सर्पन प्रसरन् एवंविधो यः (सिरिसमुदएणं) श्रीसमुदयः
1000000000000000000000000000000000000000००००००००००००
||१४१॥
For Private Personel Use Only
Page #160
--------------------------------------------------------------------------
________________
कल्प०
॥१४२॥
सुबो
000000000000000000000000000000000000000000000000000
समुदएणं रमणिज्जरूबसोहं पमुइअंतभमरगणमत्तमहुयरिंगणुकरोलिज्जमाणकमलं कायंबगबलाहयचक्ककलहंससारसगविअसउणगयणमिहुणसेविज्जमाणसलिलं पउमिणिपत्तोवलग्गजलशोभासमूहस्तेन, कमलानां शोभाप्रकरेण हि शोभमानत्वं एव स्यात्, न तु सूर्यबिम्बादिवदेदीप्यमानत्वं, अत उत्प्रेक्ष्यते, एतेषां विविधकमलशोभाप्राम्भारेण ज्वलदिव देदीप्यमानामवेति, पुनः किंवि० (रमणिज्जरूवसोह) रमणीया मनोरमा रूपशोभा यस्य तत्तथा पनः किंवि० (पमुइअंत) प्रमुदितं अंतश्चित्तं येषां ते प्रमुदितान्तर एवंविधा ये (भमरगण) भ्रमरगणाः (मत्तमहअरिंगणुक्करोलिज्जमाणकमलं) मत्तमधुकरीगणाश्च भ्रमरजातिविशेषगणास्तेषां उत्कराः समूहाः, भ्रमरमधुकरीणां बहूनि वृन्दानि इत्यर्थः, तैः अवलिह्यमानानि आस्वाद्यमानानि कमलानि यत्र तत्तथा, पनः किंवि० (कायंबगबलाहयचक्क) कादम्बाः कलहंसाः, बलाहका बलाकाः, चक्राश्चक्रवाकाः (कलहंससारस) कला मधुरशब्दा ये हंसाः कलहंसा राजहंसा इत्यर्थः, सारसा दीर्घजानुका जीवविशेषाः, इत्यादयो ये (गविअ) गर्विताः, ताइक्रस्थानप्राप्त्यभिमानिनो ये (सउणगणमिहुणसेविजमाणसलिलं ) शकुनिगणाः पक्षिसमूहास्तेषां मिथुनैईन्द्वैः सेव्यमानं सलिलं यस्य तत् तथा, पुनः किंवि० ( पउमिणि
+00000000000000000000000000000000000000000000000000
| ॥१४२॥
Jain Education into
For Private & Personel Use Only
ww.jainelibrary.org
Page #161
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥१४३॥
10000000000000000000000000000000000000000000000000000
बिंदुनिचयचित्तं पिच्छइ सा हिययनयणकंतं पउमसरं नाम सरं सररुहाभिरामं ॥१०॥४२॥
तओ पुणो चंदकिरणरासिसरिससिरिवच्छसोहं पत्तोवलग्गजलबिंदुनिचयचित्तं) पद्मिन्यः कमलिन्यस्तासां पत्राणि तत्र उपलग्ना ये जलबिन्दुनिचयास्तैश्चित्रं | मण्डितमिव, इन्द्रनीलरत्नमयानीव पदिनीपत्राणि मुक्ताफलानुकारिभिर्जलबिन्दुभिरतीव शोभन्ते, तैश्च पत्रैरतत् सरः कृतचित्रं इव भातीति भावः ( पिच्छइ ) प्रेक्षते इति क्रियापदं (सा) सा त्रिशला, पुनः किंवि० | (हिअयनयणकंतं ) हृदयनयनयोः कान्तं वल्लभं (पउमसरं नाम सरं) पद्मसर इति नाम्ना सरः सरोवर इदं | विशेष्यं, किंवि० (सररुहाभिरामं ) सरस्सु अर्ह पज्यं, अत एव अभिरामं रमणीयम् ॥१०॥ ४२ ॥
(तओ पुणो) ततः पुनरेकादशे स्वप्ने रजनिकरसौम्यवदना सा त्रिशला क्षीरोदसागरं पश्यति, अथ किंविशिष्टं क्षीरोदसागरं (चंदकिरणरासि) चन्द्रस्य किरणराशिः किरणसमूहस्तेन (सरिससिरिवच्छसोहं ) | सदृशा श्रीः शोभा यस्याः एवंविधा वक्षःशोभा यस्य स तथा तं, वक्षःशब्देन हि हदयं उच्यते, तत्तु प्राणिनो भवति, न तु समुद्रस्य, ततो हृदयशब्देनात्र मध्यभागः प्रोच्यते इति, ततोऽत्युज्ज्वलो मध्यभागो यस्येति ज्ञेयं,
000000000000000000000000000000000000000000
॥१४३॥
JainEducation inted
For Private
Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
कल्प.
॥ १४४॥
00000000 0000000000000000000000000000000000000000000
चउगमणपवडमाणजलसंचयं चवलचंचलुच्चायप्पमाणकल्लोललोलंततोयं पडुपवणाहयचलियचवलपागडतरंगरंगंतभंगखोखुब्भमाणसोभंतनिम्मलुक्कडउम्मीसहसंबंध पुनः किंवि० ( चउग्गमणपवद्धमाणजलसंचयं ) चतुर्पु गमनेषु दिग्मार्गेषु प्रकर्षण वर्धमानो जलसञ्चयो जलसमूहो यस्य स तथा तं, चतसृष्वपि दिक्षु तत्र अगाध एव जलप्रवाहोऽस्तीति भावः, पुनः किंवि० (चवलचंचलुच्चायप्पमाणकल्लोललोलंततोयं) चपलचञ्चला चपलेभ्योऽपि चपला अतिचपला इति यावत् , तथा उच्चं आत्मप्रमाणं येषामेवंविधा ये कल्लोलास्तैर्लोलत्पुनःपुनरेकीभूय पृथग्भवत् एवंविधं तोयं पानीयं यस्य स तथा तं, पुनः किंवि० (पडुपवणाय) पटुना अमन्देन पवनेन आहता आस्फोटिताः सन्तः, अत एव (चलिअ) चलिता धावितुं प्रवृत्ताः, तत एव (चवल) चपलाः (पागड ) प्रकटाः (तरंग ) एवंविधास्तरङ्गाः कल्लोलास्तथा (रंगंतभंग) रङ्गत इतस्ततो नृत्यन्त एवंविधा कल्लोलाविशेषाः, तथा (खोखुब्भमाण) अतिक्षुभ्यन्तः, भयभ्रान्ता इव भ्रमन्तः (सोभंत) शोभमानाः (निम्मल) निर्मलाः स्वच्छाः ( उक्कड) उत्कटाः उद्धताः | ( उम्मी ) ऊर्मयो विच्छित्तिमन्तः कल्लोलाः, ततः एतैः सर्वैः पूर्वोक्तैः कल्लोलप्रकारैः ( सहसंबंध ) सह यः
700000000000000000000000000000000000000000000000000
॥१४४॥
in Educalan Intera
Page #163
--------------------------------------------------------------------------
________________
कल्प०
॥१४५॥
Jain Education Inte
धावमाणावनियत्तभासुरतराभिरामं महामगरमच्छ तिमितिमिंगिल निरुद्ध तिलितिलियाभिघायकप्रफेसरं महानईतुरियवेगसमा गयभमगंगावत्तगुप्पमाणुञ्च लंतपञ्च्चोनियतभममाणलोलसलिलं सम्बन्धो मिलनं तेन ( धात्रमाणावनियत्तभासुरतराभिरामं ) धावमानस्त्वरितं तीराभिमुखं प्रसर्पन, अपनिवर्त्तमानस्तटात् पश्चाद्दलमानः सन् भासुरतरोऽत्यन्तं दीप्रोऽत एव अभिरामो मनोहरो यः स तथा तं पुनः किंवि० ( महामगरमच्छ ) महान्तो मकरा मत्स्याश्च प्रसिद्धाः, तथा ( तिमितिमिंगिल निरुद्धतिलितिलियाभिघाय ) तिमयः १ तिमिङ्गिलाः २ निरुद्धाः ३ तिलितिलिकाः ४ च जलचर जीवविशेषाः अथैतेषां अभिघातेन पुच्छाच्छोटनेन उत्पन्न: ( कप्पूरफेणपसरं ) कर्पूरबदुज्ज्वलः फेनप्रसरो यस्य स तथा तं पुनः किंवि० ( महानईतुरियवेगसमागयभम) महत्यो नद्यो गङ्गायास्तासां ये त्वरितवेगाः शीघ्रं आगमनानि तैः आगतभ्रम उत्पन्नभ्रमणो यो ( गंगावत ) गङ्गावर्त्तनामा आवर्त्तविशेषस्तत्र ( गुप्पमाणुच्चलंत ) व्याकुलीभवत्, अत एव उच्छलत् आवर्त्तपतितत्वेन अन्यत्र निर्गमावकाशाऽभावात् ऊर्ध्वं उच्छलतू ( पच्चोनियत्त ) प्रत्यवनिवृत्तं ऊर्ध्वं उच्छल्य तत्रैव पुनः पतितं, अत एव ( भ्रममाणलोलसलिलं ) तत्र आवर्त्ते एव भ्रमत् तत एव च लोलं स्वभावतश्चञ्च
सुबो•
॥१४५॥
Page #164
--------------------------------------------------------------------------
________________
कल्प०
१४६॥
सुबो.
0000000000000000000000000000000000000000000000
पिच्छइ खीरोयसायरं सा रयणिकरसोमवयणा ॥ ११ ॥४३॥ तओ पुणो तरुणसूरमंडलसमप्पहं दिप्पमाणसोभं उत्तमकंचणमहामणिसमूहपवरतेयअट्ठसहस्सदिप्पंतनहप्पईवं कणगपयरलंबमा
णमुत्तासमुज्जलं| लं, एवंविधं सलिलं पानीयं यत्र स तथा तं, ( पिच्छइ) प्रेक्षते इति क्रियापदं (खीरोअसायरं) क्षीरोदसागरं | इदं विशेष्यं, ( सत्यरयणिकरसोमवयणा ) शरत्कालीन: रजनकरः चन्द्रस्तहत् सौम्यं वदनं यस्याः, एवंविधा | त्रिशला ।। ११॥ ४३ ॥
(तओ पुणो) ततः सा त्रिशला हादशे स्वप्ने विमानवरपुण्डरीकं प्रेक्षते, अथ किं विशिष्टं विमानवरपुंडरीकं ( तरुणसूरमंडलसमप्पहं ) तरुणो नृतनो यः सूर्यस्तस्य मण्डलं बिम्बं तेन समा प्रभा कांतिर्यस्य तत्तथा पुनः किंवि० (दिप्पमाणसोहं ) दीप्यमाना शोभा यस्य स तथा, पुनः किंवि० ( उत्तमकंचणमहामाणि तमूहपवरतेअअट्ठसहस्स) उत्तमैः काञ्चनमणिसमूहैः सुवर्णरत्नप्रकरैः प्रवरा ये अष्टाधिकसहस्रसंख्या ये, ते के ? स्तम्भाः ||11१४६॥ तैः (दिप्पंतनहपईवं) दीप्यमानं सत् नभ आकाशं प्रदीपयति यत् तत् तथा, पुनः किंवि० ( कणगपय
90000000000000000000000000000000000000000000000000000
JainEducation
T
ww.jainelibrary.org
Page #165
--------------------------------------------------------------------------
________________
सबो.
4॥१४॥
000000000000000000000000000000000 00000000000000000
जलंतदिव्वदामं ईहामिगउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरसंसत्तकुंजरवणलय
पउमलयभत्तिचित्तं गधब्बोपवज्जमाणसंपुन्नघोसं निच्चं सजलघणविउलजलहर| रलंबमाणमुत्तासमुज्जलं) कनकप्रतरेषु सुवर्णपत्रेषु लम्बमानाभिर्मुक्ताभिः समुज्ज्वलं, पुनः किंवि० (जलंतदि
बदाम) ज्वलन्ति दीप्यमानानि देवसम्बन्धीनि अल्लम्बितानि दामानि पुष्पमाल्यानि यत्र तत्तथा, पुनः किंवि. (इहामिगउसभतुरग) इहा मृगा वृका ' वरगडाजीव इति लोके ' ऋषभा वृषभाः तुरगा अश्वाः (नरमगरविहग) नरा मनुष्याः, मकराः, विहगाः पक्षिणः (वालगकिन्नररुरुसरभचमरसंसत्त) व्यालकाः सर्पाः, किन्नरा देवजातिविशेषाः, रुरवो मृगभेदाः शरभा अष्टापदाः, चमर्यो धेनवः, संसक्ताः श्वापदविशेषाः (कुंजरवणलयपउमलय) कुञ्जरा हस्तिनः, वनलता अशोकलताद्याः, पद्मिन्यः, एतेषां सर्वेषां या (भत्तिचित्तं) भक्ती रचना चित्राणि, इति यावत् , तैः चित्रं आश्चर्यकारि ॥ पुनः किं वि० (गंधव्वोपवज्जमाणसंपुन्नघोसं ) गान्धर्वशब्देन इह गीतं उच्यते, उपवाद्यमानशब्देन वादित्राण्यच्यन्ते, ततो गान्धर्वोपवाद्यमानानां गीतवादित्राणां सम्पूर्णो घोषः शब्दो यत्र तत्तथा, पुनः किंवि० (निच्चं सजलघणविउलजलहर) नित्यं निरन्तरं सजलो
000000000000000000000000000000000000000000000000000
||१४७॥
Page #166
--------------------------------------------------------------------------
________________
कल्प.
॥४८॥
000000000000000000000000000000000000000000000000000
गज्जियसदाणुणाइणा देवदुंदुहिमहारवेणं सयलमवि जीवलोयं पूरयंतं, कालागुरुपवरकुंदुरुकतुरुक्कडज्झमाणधूश्वासंगउत्तममघमघतगंधुदुयाभिरामं निच्चालोयं सेयं सेयप्पभं
सुरवराभिरामंजलसम्पूर्णः घनो निबिडो विपुलः पृथुल एवंविधो यो जलधरो मेघस्तस्य यत् (गज्जिअसद्दाणुणाइणा) गर्जितशब्दो गर्जारव इत्यर्थः, तस्य अनुनादिना सदृशेन, एवंविधेन (देवदुंदुहिमहारवेणं) देवसम्बन्धिदुन्दुभिमहाशब्देन (सयलमवि जीवलोअं पूरयंतं ) सकलमपि जीवलोकं पूरयन्तं (त्) शब्दव्याप्तं कुर्वन्तं (त् ) इत्यर्थः, पुनः किंवि० ( कालागुरुपवरकुंदुरुक्कतुरुक्क) कृष्णागुरु १ प्रवरकुन्दुरुष्क २ तुरुष्काः ३ प्राग्व्याख्याताः, तथा (डजंतमाणधूववासंग) दह्यमानधूपो दशाङ्गादिधूपो, वासाङ्गानि सुगन्धद्रव्याणि, एतेषां सर्वेषां यो ( मघमघंत ) मघमघायमानो (गन्धुटुआभिरामं) उद्धृत इतस्ततः प्रसृतश्च यो गन्धस्तेन अभिरामं, पुनः किंवि० (निच्चालोअं) नित्यं आलोक उद्योतो यत्र तत्तथा ॥ पुनः किंवि० (सेअं) श्वेतं उज्ज्वलं, अत एव ( सेअप्पभं) 18||१४८॥ श्वेता उज्ज्वला प्रभा कान्तिर्यस्य तत्तथा, पुनः किंवि० (सुरवराभिरामं ) सुरवरैः प्रधानं शोभितं, न तु रिक्तं
0000000000000000000000000000000000000000000000000000
Jain Education Intel
For Private & Personel Use Only
rjainelibrary.org
Page #167
--------------------------------------------------------------------------
________________
कल्प०
॥ १४९ ॥
पिच्छइ सा साओवभोगंविमाणवरपुंडरीयं ॥ १२ ॥ ४४ ॥ तओ पुणो पुलगवेरिंदनी - लसासगकक्केयणलोहियत्रख मरगयमसारगल्लपवालफलिहसोगंधियहंसगब्भअंजणचंदप्पहवररयणेहिं महियलपइट्ठिअं
( पिच्छइ ) प्रेक्षते, इति क्रियापदं ( सा ) सा त्रिशला, इति प्रायोजितं, पुनः किंवि० ( साओवभोगं ) सातस्य सातावेदनीयस्य कर्मण उपभोगो यत्र तत् सातोपभोगं, ईदृशं ( विमाणवरपुंडरीयं) विमानवरपुण्डरीकं, विमानवरेषु पुण्डरकिमित्र अत्युत्तमत्वात् इदं विशेष्यं ॥ १२ ॥ ४४ ॥
( तओ पुणो ) ततः पुनः सा त्रिशला त्रयोदशे स्वप्ने रत्ननिकरराशिं पश्यति, अथ किं विशिष्टं रत्ननिकरराशिं ( पुलगवेरिंदनील) पुलकं १ बज्रं २ इन्द्रनीलं नीलरत्नं ३ ( सासग ) सस्यकं रत्नविशेषः ४ (कक्केण ) कर्केतनं ५ ( लोहियक्ख ) लोहिताक्षं ६ ( मरगय ) मरकतं ७ (मसारगल्ल ) मसारगल्लं ८ ( पवाल ) प्रवालं ९ ( फलिह ) स्फटिकं १० ( सोगंधिय ) सौगन्धिकं ११ ( हंसगन्भ ) हंसगर्भ १२ (अंजण ) अञ्जनं १३ ( चंदप्पह ) चन्द्रप्रभश्चन्द्रकान्तरत्नं १४ ( वररयणेहिं ) एभी रत्नप्रकारै: ( महि
सुबो•
॥१४९॥
Page #168
--------------------------------------------------------------------------
________________
कल्प.
0000000000
।।१५०||
0000000000000000000000000000000000000000
गगणमंडलंतं पभासयंतं, तुंगं मेरुगिरिसंनिगासं पिच्छइ सा रयनिकररासिं ॥ १३ ॥ || ॥ ४५ ॥ सिहिं च सा विउल्लुज्जलपिंगलमहुघयपरिसिच्चमाणनिद्भूमधगधगाइयजलंतजालुज्जलाभिरामं अलपइट्ठिअं) महीतलप्रतिष्ठितं (गगणमंडलंतं पभासयंतं) महीतले स्थितमपि गगनमण्डलस्यान्तं यावत् प्रभासयन्तं, लोकप्रसिद्धस्य आकाशस्यापि शिखरं स्वकान्त्या शोभयन्तं इत्यर्थः, पुनः किं वि० (तुंगं) उच्चं, किंप्रमाणं इत्याह-(मेरुगिरिसन्निगासं) मेरुगिरिसदृशं (पिच्छइ) प्रेक्षते इति क्रियापदं (सा) सा त्रिशला (रयणनिकररासिं) रत्ननिकराणां राशिः उच्छितः समूहस्तं, इदं विशेष्यम् ॥ १३ ॥ ४५ ॥
A(सिहिं च) सिंहिं चेति पदं प्रागुक्तगाथागतं 'तओ पुणो' इत्यर्थसूचकं, (सा) ततः सा त्रिशला चतुर्दशस्वप्ने ईदृशं शिखिनं अग्निं पश्यति, अथ किं विशिष्टं शिखिनं, (विउलुज्जलपिंगलमहुघयपरिसिच्चमाण) विपुला विस्तीर्णा तथा उज्ज्वलपिंगलेन मधुघृतेन परिषिच्यमाना, उज्ज्वलेन घृतेन पिंङ्गालेन च मधुना सिच्यमान्या अत एव (निद्भूम) निघूमा (धगधगाइअ) धगधगिति कुर्वत्यो (जलंतजालुज्जलाभिरामं ) ज्वलन्त्यो
0000000000000000000000000000000000000000000000000000
૧૨
an Education
!
For Private
Personal Use Only
Nw.jainelibrary.org
Page #169
--------------------------------------------------------------------------
________________
कल्प.
सबो.
॥१५
॥
00000000000000000000000000000000000000000000000000
तरतमजोगजुत्तेहिं जालापयरेहिं अन्नुन्नमिव अणुप्पइन्नं पिच्छइ जालुज्जलणग अंबरं व करथइ पयंतं अइवेगचंचलं सिहि ॥ १४ ॥ ४६ ॥ इमे एयारिसे सुभे सोमे पियदं
सणे सुरुवे सुविणे दट्टण सयणमझे पडिबुद्धादीप्यमाना या ज्वालास्ताभिः उज्ज्वलं, अत एव अभिरामं, पुनः किंवि० (तरतमजोगजुत्तेहिं ) तरतमयोगयुक्तः । (जालपयरेहिं ) चालाप्रकरैः ( अन्नुन्नमिव अणुपइन्नं ) अन्योऽन्यं अनुप्रकीर्ण इव, तस्य सर्वा अपि ज्वाला। अन्योऽन्यं प्रविष्टा इव सन्तीति भावः (पिच्छइ) प्रेक्षते इति क्रियापदं, पुनः किंवि० (जालुज्जलणग) ज्वालानां ऊर्च ज्वलनं वालोज्वलनं, अत्र तृतीयैकवचनलोपः, तेन ज्वालोज्ज्वलनकेन (अंबरं व कत्थई पयंत) क्वचित्प्रदेशे अम्बरं आकाशं पचन्तं इव, अभ्रंलिहत्वेन आकाशपचनसमर्थ इवेत्यर्थः पुनः किंवि० (अइवेगचं|चलं) अतिवेगेन चञ्चलं (सिहिं) शिखिनं, अग्निं, इदं विशेष्यम् ॥ १४ ॥ ४६॥
(इसे एयारिसे) इमान् एतादृशान् (शुभे) शुभान कल्याणहेतून (सोमे) उमया कीर्त्या सहितान् । ॥१५१॥ | ( पियदंसणे) प्रियदर्शनान् , दर्शनमात्रेण प्रीतिकरान् (सुरूवे) सुरूपान् (सुविणे) स्वप्नान् (दट्टण
99999999999900000000000००००००
pos
Jain Education inter
For Private Personel Use Only
lainelibrary.org
Page #170
--------------------------------------------------------------------------
________________
कल्प०
।।१५२।।
Jain Education Int
अरविंदलोयणा हरिसपुलइअंगी ॥ एए चउदस सुमिणे, सव्वा पासई तित्थयरमाया, जं रयणि वक्कमई कुच्छिसि महायसो अरिहा ॥ ४७ ॥ तएणं सा तिसला खत्तियाणी इमे एयारूवे चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा समाणी हट्ट - जाव-हियया
सयणमज्झे पडिबुद्धा ) शयनमध्ये निद्रामध्ये दृष्ट्वा प्रतिबुद्धा जागरिता सती ( अरविंदलोयणा ) अरविन्दलोचना त्रिशला ( हरिसपुलइअंगी ) हर्षपुलकिताङ्गी, प्रमोदभररोमाञ्चितगात्री ॥ अत्र प्रसङ्गेन एतेषां स्वप्नानां गर्भकाले सकलजनराजजननीविलोकनीयत्वं दर्शयन्नाह - (एए चउदस सुविणे ) एतान् चतुर्दश स्वप्नान् (सव्वा पासेइ तित्थयरमाया ) सर्वाः पश्यन्ति तीर्थकरमातरः ( जं स्यणि वक्कमइ ) यस्यां रजन्यां उत्पद्यन्ते ( कुच्छिसि महायसो अरिंहा ) कुक्षौ महायशसः अर्हन्तः ॥ ४७ ॥
(तएणं सा तिसला खत्तिआणी ) ततः सा त्रिशला क्षत्रियाणी (इमे एयारूत्रे) इमान् एतद्रूपान् ( चउदस महासुमिणे ) चतुर्दश महाखप्नान (पासित्ताणं पडिबुडा समाणी ) दृष्ट्वा जागरिता सती - (हट्ठतुट्ठजा
सुबो•
।।१५२।।
w.jainelibrary.org
Page #171
--------------------------------------------------------------------------
________________
कल्प.
||१५३।।
0000000000000000000000000000000000000000000000000001
धाराहयकयंबपुप्फगंपिव समृ ससिअरोमकूवा सुमिणुग्गहं करेइ, करित्ता सयणिज्जाओ अब्भुढेइ, (२) त्ता पायपीढाओ पच्चोरुहइ, पायपीढाओ पच्चोरुहित्ता अतुरिअमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गइए जेणेव सयणिज्जे जेणेव सिद्धत्थे खत्तिए
तेणेव उवागच्छड (२) त्तावहिअया) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया (धाराहयकयंबपुष्फगंपिव ) उल्लसितानि रोमाणि कूपेषु यस्याः सा || (सुमिणुग्गहं करेइ) खप्नानां अवग्रहं स्मरणं करोति (करित्ता) कृत्वा च (सयणिज्जाओ अब्भुढेइ)। शय्यायाः अभ्युत्तिष्टति (अब्भुट्टित्ता) अभ्यत्थाय (पायपीढाओ पच्चोरुइह) पादपीठात् प्रत्यवतरति (पच्चोरुहित्ता) प्रत्यवतीर्य च (अतरियं) अत्वरितया चित्तौत्सक्यरहितया (अचवलं) अचपलया कायचापल्यरहितया (असंभंताए) असम्भ्रान्तया, कुत्रापि स्खलनारहितया (अविलम्बियाए) तथा विलम्बरहितया (रायहंससरिसीए) राजहंसगतिसदृशया (गइए) एवंविधया गत्या (जेणेव सयणिजे) यत्रैव शयनीयं (जेणेव ||१५३॥ सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थनामा क्षत्रियः ( तेणेव उवागच्छद) तत्रैव उपागच्छति ( उवागंच्छित्ता)
000000000000000000000000000000000000 000000000000000 1000000000
Jain Education in
w.jainelibrary.org
Page #172
--------------------------------------------------------------------------
________________
।
कल्प
00000
oror
००० 000000000000000000000000000
सिद्धत्थं खत्तिअं ताहिं इठ्ठाहिं कताहिं पियाहिं मणुन्नाहिं मणोरमाहिं ओरालाहिं कल्ला- || सुबो• णाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं उपागत्य च (सिद्धत्यं खत्तियं) सिद्धार्थ क्षत्रियं ताभिर्वाणीभिः संलपन्ती २ प्रतिबोधयतीति सम्बन्धः । अथ कीदृशीभिर्वाणीभिरित्याह-(ताहिं ) ताभिर्विशिष्टगुणसंयुक्ताभिः, पुनः किंवि० (इट्ठाहिं ) इष्टाभिस्तरय वल्लभाभिः, पुनः किंवि० (कंताहिं) कान्ताभिः सर्वदा वाञ्छिताभिः, अत एव (पियाहिं ) प्रियाभिः अद्वेष्याभिः, पुनः किंवि० (मणग्णाहिं ) मनोज्ञाभिर्मनोविनोदकारिणीभिः, अत एव (मणोरमाहिं ) मनोरमाभिर्मनसा अम्यन्ते पुनः पुनर्गम्यन्ते, न तु कदापि विरमार्यन्ते, एवंविधाभिः, पुनः किंवि० ( उरालाहिं ) उदाराभिः, सुन्दरध्वनिवर्ण संयुताभिः, पुनः किंवि० (कल्लाणाहिं) कल्याणानि समृद्धयस्तत्कारिणीभिः, पुनः किंवि० (सिवाहिं ) शिवाभिरुपद्रवहगमिः, तथाविधवर्णसंयुक्तत्वात् , अत एव (धन्नाहिं) धन्याभिर्धनप्रापिकाभिः, पुनः किंवि० (मंगल्लाहिं) मङ्गलकरणे प्रवीणाभिः, पुनः किंवि० (सरिसरीआहिं) सश्रीकाभिः, अलङ्कारविराजिताभिः, पुनः किंवि० (हिअयगमणिज्जाहि) कोमलतया सुबोधतया च हृदयङ्गमाभिः, पुनः किंवि० (हिअयपल्हायणिज्जाहिं )
100000000000000000000000000000000000000000000000666000
-
॥१५॥
Join Education inte
--
For Private & Personel Use Only
Arjainelibrary.org
Page #173
--------------------------------------------------------------------------
________________
00000०.००
कल्प.
सुबो.
2000000000000000000000000000000000000000000
मिअमहरमंजुलाहिं गिराहिं संलवमाणी (२) पडिबोहेइ ॥ ४८ ॥ तएणं सा तिसला खत्तिआणी सिद्धत्थेणं रन्ना अब्भणुन्नाया समाणी नाणामणिकणगरयणभत्तिचित्तंसि
भदासणंसि निसीयइ निसीइत्ता आसत्थाहृदयप्रसादनीयाभिः, हृद्गतशोकायुच्छेदिकाभिः, पुनः किंवि० ( मिअमहुरमंजुलाहिं ) मिताः अल्पशब्दाः बर्थाश्च मधराः श्रोत्रसखकारिण्यः, मजलाः सललितवर्णमनोहराः, ततः पदत्रयस्य कर्मधारये मितमधरमजलाभिरिति ( गिराहिं ) एवंविधाभिः वाणीभिः ( संलवमाणी २) संलपन्ती बदन्ती ( पडिबोहेइ ) जागरयति ॥ ४८ ॥
(तएणं) ततोऽनन्तरं जागरणानन्तरं ( सा तिसला खत्तिआणी ) सा त्रिशला क्षत्रियाणी ( सिद्धत्थेणं | | रन्ना) सिद्धार्थेन राज्ञा (अब्भणुण्णाया समाणी) अभ्यनुज्ञाता सती (नाणामणिकणगरयणभत्तिचित्तसि)।
नानामणिकनकरत्नानां भक्तिभिः रचनाभिः चित्रे आश्चर्यकारिणि, एवंविधे (भद्दासणंसि निसीयइ) भद्रासने, निषीदति (निसीइत्ता) निषद्य च ( आसत्था) मार्गजनितश्रमापगमेन आश्वस्ततां उपगता, अत एव ।
-
-
50000000000
0000
For Private & Personel Use Only
hinelibrary.org
Page #174
--------------------------------------------------------------------------
________________
कन्प०
०००००००००००००0000000
११५६॥
00000000000000000000000000
वीसत्था सुहासणवरगया सिद्धत्थं खत्ति ताहिं इटाहिं जाव संलवमाणी (२) एवं |||| वयासी ॥४९॥ ॥ एवं खल अहं सामी, अज्ज तंसि तारिसगंसि सयणिज्जंसि वण्णआ जाव-पडिबुद्धा, तंजहा--गयवसहगाहा, तं एएसि सामी उरालाणं चउदसण्ह
महासुमिणाणं के मन्ने( वीसत्था ) विश्वस्ता क्षोभाऽभावेन, ( सुहासणवरगया ) सुखासनवरं गता, सुखेन उपविष्टा सती (सिद्धत्थं खत्तियं ) सिद्धार्थ क्षत्रियं ( ताहि इटाहिं ) ताभिः इष्टाभिः ( जाव संलबमाणी २) यावत् पर्वोक्तस्वरूपाभिर्वाणाभिः ( एवं वयासी) एवं अवादीत्, ॥ ४९ ॥ किमित्याह
(एवं खल अहं सामी) एवं निश्चयेन अहं हे स्वामिन (अज्ज तंसि तारिसगंसि ) अद्य तस्मिन् | तादृशे (सयणिज्जसि) पल्यडे (वण्णओ) वर्णकः पूर्वोतः (जाव पडिबुद्धा) यावत् जागरिता तावहाच्यः
(तंजहा) तद्यथा (गयवसहगाहा) गयवसह' इति गाथाप्यत्र वाच्या (तं एएसि सामी) तस्मात् एतेषां | हे स्वामिन् (उरालाणं) प्रशस्तानां (चउदसण्हं महासुमिणाणं) चतुर्दशानां महास्वप्नानां (के म) मन्ये
60000000000000000000000000000000000000000000000000000
Jain Education Intel
For Private Personel Use Only
Mr.jainelibrary.org
Page #175
--------------------------------------------------------------------------
________________
कल्प०
| सुबो
0000000000000000000000
॥१५७॥
00000000000000000000000000000000000000000000000000000
कल्लाणे फलवित्तिविसेसे भविस्सइ ॥ ५० ॥ ॥ तएणं से सिद्धत्थे राया तिससीच खत्तिआणीए अंतिए एयमई सुच्चा निसम्म हट्टतुट्ठ-जाव हियए धाराहयनीबसुरभिकुसुमचंचुमालइयरोमकूवे ते सुमिणे ओगिण्हइ, ओगिण्हित्ता ईहं अणुपविसइ, अणुपविसित्ताइति वितर्कार्थो निपातः, ततः कः, अहं विचारयामि (कल्लाणे) कल्याणकारी (फलवित्तिविसेसे भविस्सइ) फलवृत्तिविशेषो भविष्यतीति ॥ ५० ॥
(तएणं से सिद्धत्थे राया) तत्र ततः स सिद्धार्थो राजा (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः (अंतिए) अन्तिके पार्थात् (एअमटुं) एनमर्थ (सुच्चा) श्रुत्वा, श्रोत्रेण (निसम्म) निशम्य हृदयेनावधार्य (हट्टतुट्ठजावहियए) हृष्टस्तुष्टः यावत् हर्षपूर्णहृदयः (धाराहयनीवसुरहिकुसुम) धारासिक्तो यो नीपवृक्षः, तस्य सुगन्धि पुष्पं तद्वत् (चंचुमालइयरोमकूवे) उल्लसितानि रोमाणि कूपेषु यस्य स तथा, एवंविधः सन् (ते सुमिणे ओगिण्हइ) तान् स्वप्नान् अवगृह्णाति चेतसि धरति, (ओगिण्हित्ता) अवगृह्य च || |१५७॥ ( ईहं अणपविसइ ) ईहां सदर्थविचारणालक्षणां अनुप्रविशति ( अणुपविसित्ता ) अनुप्रविश्य च |
०००००००००००
JainEducation inted
For Private Personal use only
Page #176
--------------------------------------------------------------------------
________________
कल्प.
१५८॥
-- 1000000000000000000000000000000000000000000000000000
- --
memer
अप्पणो साहाविएणं मइपुव्वएणं बुद्धिविन्नाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ (२) त्ता तिसलं खत्तिआणिं ताहिं इटाहिं जाव मंगल्लाहिं सस्सिरीयाहिं वग्गूहिं संलवमाणे (२) एवं वयासी ॥ ५१ ॥ उराला णं तुमे देवाणुप्पिए सुमिणा दिट्ठा, कल्लाणा णं
तुमे देवाणुप्पिए सुमिणा दिट्ठा, एवं(अप्पणो साहाविएणं) आत्मनः स्वभावतः उत्पन्नेन, तथा (मइपव्वएणं) मतिपूर्वकेण एवंविधेन (बुद्धिविण्णाणेणं) बुद्धिविज्ञानेन कृत्वा ( तेसिं सुमिणाणं) तेषां स्वप्नानां (अत्थुग्गहं करेइ ) अर्थावग्रहं अर्थनिश्चयं करोति ( करित्ता ) अर्थनिश्चयं कृत्वा च (तिसलं खत्तियाणि) त्रिशला क्षत्रियाणी प्रति (ताहिं | इट्टाहिं) ताभिः इष्टाभिः (जाव सस्सिरीयाहिं) यावत् सश्रीकाभिः ( वग्गुहिं संलबमाणे |एवंविधाभिः वाग्भिः संलपन् सन् ( एवं वयासी) एवं अवादीत् ॥ ५१ ॥
____किमित्याह (उराला णं तुमे देवाणुप्पिए सुमिणा दिट्ठा) उदाराः प्रशस्ताः वया हे देवानुप्रिये स्वप्नाः || | ||१५८ दृष्टाः (कछाणा णं तुमे देवाणुप्पिए सुमिणा दिट्ठा) तथा कल्याणकारिणः त्वया हे देवानुप्रिये स्वप्ना दृष्टाः (एवं).
000000000000000000000000000000000000000000000000000
Jain Education in
For Private & Personel Use Only
wrjainelibrary.org
Page #177
--------------------------------------------------------------------------
________________
कल्प.
। सुबो
000000000000000000000
1॥१५९॥
DOGO OCOCO
सिवा, धन्ना, मंगल्ला, साँस्तरीया, आरुग्ग-जुट्ठि-दोहाउ-कल्लाण-(पं० ३००) मंगल्लकारगा गं तुमे देवाणुषिए सुभिगा दिट्ठा, अत्थलाभा देवाणुदिपए, भोगलाभो० पुत्तला भो० सुक्खलाभो० रज्जलाभो०-एवं खलु तुमे देवाणुप्पिए नवण्हं मासाणंअनेनाभिलापेन- (सिवा धन्ना माया) उपद्रवहराः धनप्रापकाः मङ्गलकारकाः (सरिसरिया) शोभया साहेताः (आरुग्गतुठ्ठिदीहाऊ) नीरोगत्वं चिदानन्दः चिरजीवित्वं (कछाणभंगछुकारगाणं) कल्याणं समृद्धिः, मङ्गलं वाञ्छितप्राप्तिः, एतेषां वस्तूनां कारकाः (तुमे देवाणुप्पिए सुमिणा दिट्ठा) त्वया हे देवानुप्रिये स्वप्नाः दृष्टाः (अत्थलाभो देवाणुप्पिए) अर्थो मणिकनकादिः, तस्य लाभः हे देवानुप्रिये (भोगलाभो देवाणुप्पिए) भोगाः शब्दादयस्तेषां लाभः हे देवानुप्रिये (पुत्तलाभो देवाणुप्पिए ) पुत्रस्य लाभः हे देवानुप्रिये (सुक्खलाभो देवाणुप्पिए) सौख्यं मनसो निवृत्तिस्तस्य लाभ: हे देवानुप्रिये (रजलाभो देवाणुप्पिए) राज्यं स्वाम्यमात्यसहकोशराष्ट्रदुर्गसन्यलक्षणं सप्ताङ्गं तस्य लाभो भविष्यतीति ॥ अथ सामान्येन फलान्युक्त्वा विशेषतो मुख्यं । ॥१५९॥ फलमाह-(एवं खलु तुमे देवाणुप्पिए) अनेन प्रकारेण निश्चयेन त्वं हे देवानुप्रिये हे त्रिशले (नवण्हं मासाणं)
1000000000000000000000000000000000000000000000000000
००००००००००००
Jan Education Inter
For Private
Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
कल्प.
॥१६॥
बहुपडिपुन्नाणं अट्ठमाणं राइंदियाणं विइक्वंताणं अम्हं कुलकेउं, अम्हं कुलदीवं, कुलपवयं कुलवडिंसयं कुलतिलयं, कुलकित्तिकर, कुलवित्तिकरं, कुलदिणयरं, कुलाधारं, कुलनंदिकर, कुलजसकर, | नवसु मासेषु (बहुपडिपुन्नाणं) बहुप्रतिपूर्णेषु सत्सु (अट्ठमाण राइंदियाणं) अर्द्धाष्टमरात्रिदिवसाधिकेषु | ( बिइक्वंताणं ) व्यतिक्रान्तेषु सुरूपं दारकं पुत्रं प्रजनिष्यसीति सम्बन्धः, किंविशिष्टं ( अम्हं कुलकेउं ) अस्माकं कुले केतुरिव केतुश्चिन्हं ध्वजस्तत्सदृशं अत्यद्भुतं इत्यर्थः (अम्हं कुलदीवं) अस्माकं कुले दीप इव दीपस्तं | प्रकाशकं मङ्गलकारकं च ( कुलपव्वयं ) कुले पर्वत इव पर्वतः अपराभवनीयः स्थिरश्च, कुलस्य आधार | इत्यर्थः (कुल्वडिसयं) कुले अवतंसक इव मुकुट इव यस्तं, शोभाकरत्वात् , अत एव (कुलतिलयं)। कुलतिलकं, मस्तकधार्यत्वात् ( कुलकित्तिकरं) कुलकीर्तिकरं, अशुभवारित्वात् (कुलवित्तिकरं) कुलस्य । वृत्तिः निर्वाहस्तस्य कारकं (कुलदिणयरं ) प्रकाशकत्वात् कुले दिनकरसमानं (कुलआधारं ) कुलाधारः पृथ्वी- वत् कुलस्याधारं (कुलनंदिकरं) कुलस्य नन्दिः वृद्धिस्तस्याः करं कारकं ( कुलजसकरं) कुलस्य यशः |
00000000000000000000000000
0000000000000000000000000000000000000000000
१६०
Jain Educat an in
T
w.jainelibrary.org
Page #179
--------------------------------------------------------------------------
________________
कल्प•
॥१६१॥
कुलपायवं कुल विवद्धणकरं, सुकुमा लपाणिपायं, अहीणपडिपुन्नपं चिंदियसरीरं, लक्खणवंजणगुणोववेयं, |माणुम्माणप्पमाणप डिपुन्नसुजायसव्वंगसुंदरंगं, ससिसोमागारं कंतं, पियदंसणं, सुरूवं दारयं पया हिसि ॥ ॥ ५२ ॥
सर्वदिग्गामिनी ख्यातिः तस्य कारकं, 'एकदिग्गामिनी कीर्तिः, सर्वदिग्गामुकं यशः ' इतिवचनात् ( कुलपायचं ) छायाकरत्वात् आश्रयणीयत्वाच्च कुले पादपसमानं, पादपः वृक्ष: ( कुलविवर्द्धणकरं) कुलस्य विवर्धनं सर्वतो वृद्धिस्तस्य करं कारकं, ( सुकुमालपाणिपायं ) सुकुमालं पाणिपादं यस्य तथा तं, ( अहीणपडिपुन्नपचिंदियसरीरं ) लक्षणोपेतानि तथा स्वरूपेणापि पूर्णानि एवंविधानि पञ्चेन्द्रियाणि यत्र एवंविधं शरीरं यस्य तथा तं ( लक्खणवंजणगुणोवत्रेयं) लक्षणानां व्यञ्जनानां च ये गुणाः तैः उपपेतं सहितं ( माणुम्माणपमाणपडिपुन्नसजायसव्वंगसुंदरंगं ) मानेन उन्मानेन प्रमाणेन च प्रतिपूर्णानि, तथा सुजातानि शोभायुक्तानि, एवंविधानि सर्वाणि अङ्गानि यत्र एवंविधं सुन्दरं अङ्गं शरीरं यस्य तथा तं ( ससिसोमागारं ) चंन्द्रवत् सौम्याकारं ( कंतं ) वल्लभं ( पियदंसणं ) प्रियं दर्शनं यस्य तथा तं, ( सुरूपं ) शोभनरूपं ( दारयं ) एवंभूतं पुत्रं ( पयाहिसि ) प्रजनिष्यसि ॥ ५२ ॥
सुबो
॥१६१॥
Page #180
--------------------------------------------------------------------------
________________
कल्प
। सुबो.
।।१६२॥
000000000000000000000000000000
॥ से विअ णं दारए उम्मुक्कबालभावे विनायप्परिणयमिते जुव्वणमणुपत्ते सूरे वारे विकंते विच्छिण्णविउलबलवाहणे रज्जवई राया भविस्सइ ॥ ५३ ॥ ॥ तं उराला णं जाव सुमिणा दिट्ठा, दुच्चंपि तच्चपि अणुवूहइ ॥ तएणं सा तिसला खत्तिआणी
(से विय णं दारए) सोऽपि च बालकः ( उम्मुक्कचालभावे) उन्मुक्तो बालभावो येन सः (विन्नायपारणयमित्ते) विज्ञातं विज्ञानं तत् परिणतमात्रं यस्य सः, परिपक्वविज्ञान इत्यर्थः (जुव्वणमणुपत्ते ) यौवनावस्था अनुप्राप्तः सन् (सूरे) दाने अङ्गीकृतनिर्वाहे च समर्थ इत्यर्थः (वीरे ) वीरः संग्रामे समर्थः (विकंते) विक्रान्तः परमण्डलाक्रमणसमर्थः, पराक्रमवानित्यर्थः (विच्छिण्णविउलबलवाहणे) विस्तीर्णादपि विपुले अतिविस्तीर्णे इत्यर्थः, एवं विधे बलवाहने यस्य स तथा, तत्र बलं सेना, वाहनं गवादिकं (रज्जवइ राया भविस्सइ) राज्यस्य स्वामी, एवंविधो राजा भविष्यति ।। ५३ ॥
(तं उराला णं जाव सुमिणा दिट्ठा) तस्मात् प्रशस्ताः यावत् त्वया स्वप्नाः दृष्टाः (दुच्चंपि तच्चपि अणुवहइ) एवं वारद्वयं वारत्रयं प्रशंसति (तएणं सा त्रिसला खत्तियाणी) ततोऽनन्तरं सा त्रिशला क्षत्रिया
20000000000000000000000000000000000000000000000000000
900
॥१६२॥
00000०००
131
Jain Education
For Private & Personel Use Only
ww.jainelibrary.org
Page #181
--------------------------------------------------------------------------
________________
कल्प.
सबो
॥१६३॥
ooooooooooooooooooooooooooooooooooooooooooooooan
सिद्धत्थस्स रन्नो अंतिए एयमढं सुच्चा निसम्म हट्टतुट्ठ-जाव-हियया करयलपरिग्गहिरं जाव । मत्थए अंजलिं कटु एवं वयासी ॥५४॥ एवमेयं सामी, तहमेयं सामी, अवितहमेयं सामी, असंदिद्धमेयं सामी, इच्छिअमेयं सामी, पडिच्छियमेयं इच्छिअपडिच्छिअमेयं सामी, सामी, सच्चेणं एस अटेणी (सिद्धत्थस्स रन्नो) सिद्धार्थस्य राज्ञः (अंतिए एयमढे सुच्चा) पार्श्वे एनं अर्थ श्रुत्वा (निसम्म) निशम्य अवधार्य ( हट्टतुट्ठजाव हिअया) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया ( करयलपरिग्गहियं ) करतलाभ्यां | कृतं (जाव मत्थए अंजलिं कट्ठ) यावत् मस्तके अञ्जलिं कृत्वा (एवं वयासी) एवं अवादीत् ॥ ५४ ॥
(एवमेयं सामी) एवं एतत् हे स्वामिन् ( तहमेयं सामी) तथा एतत् हे स्वामिन् (अवितहमेयं | सामी) यथास्थितं एतत् हे खामिन् ( असंदिद्धमेयं सामी ) संदेहरहितं एतत् हे स्वामिन् (इच्छियमेयं सामी) | वाञ्छितं एतत् हे स्वामिन् (पडिच्छियमयं सामी) युष्मन्मुखात्पतदेव गृहीतं एतत् हे स्वामिन् (इच्छियपडि| च्छियमेयं सामी ) वाञ्छितं सत् पुनः पुनः वाञ्छितं एतत् हे स्वामिन् ( सच्चेणं एस अहे) सत्यः एषः अर्थः
0000000000000000000000000000000000000000000000000000
॥१
Jan Education tema
For Private
Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥१६॥
70000000000000000000000000000000000000000000000000
से जहेयं तुब्भे वयहत्तिकट्ट ते सुमिणे सम्म पडिच्छइ, (२) त्ता सिद्धत्थेणं रन्ना अब्भगुन्नाया समाणी नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुढेइ, (२) त्ता अतुरियमचवलमसंभंताए अविलंबिआए रायहंससरिसीए गईए, जेणेव सए सयणिज्जे, तेणेव उवागच्छइ, (२) त्ता एवं वयासी ॥ मा मे एए ( से जहेयं तुब्भे वयहत्ति कट्ठ) स यथा येन प्रकारेण इमं अर्थ यूयं वदथ इति उक्त्वा ( ते सुमिणे सम्म पडिच्छइ ) तान् स्वप्नान् सम्यक् प्रतीच्छति अङ्गीकरोति (पडिच्छित्ता) अङ्गीकृत्य च ( सिहत्थेणं रन्ना) सिद्धार्थेन राज्ञा (अब्भणुन्नाया समाणी) अभ्यनज्ञाता सती (नाणामणिरयणभत्तिचित्ताओ भदासणाओ) नानामणिरत्नभक्तिभिश्चित्रात् भद्रासनात् (अब्भुढेइ) अभ्युत्तिष्ठति (अब्भुट्टित्ता) अभ्युत्थाय च (अतुरियमचवलमसंभंताए) अत्वरितया अचपलया असम्भ्रान्तया (आविलांबयाए) विलम्बरहितया (रायहंससरिसीए गइए) राजहंससदृशया गत्या (जेणेव सए सयणिजे) यत्रैव स्वकीयं शयनीयं (तेणेव उवागच्छद) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य च (एवं वयासी) एवं अवादीत् (मा मे एए उत्तमा) मा इति
900000000000000000000000000000000000000000000000000
19
४॥
For Private & Personel Use Only
Page #183
--------------------------------------------------------------------------
________________
कल्प०
W
100000000000000.
00000000000000000000000000000000000000000000000000000
उत्तमा पहाणा मंगल्ला सुमिणा दिट्ठा अन्नेहिं पावसुमिणोहिं पडिहम्मिस्संतित्तिक? देवयगुरुजणसंबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं कहाहिं सुमिणजागरिअं जागरमाणी पडिजागरमाणी विहरइ ॥ ५६ ॥ ॥ तएणं सिद्धत्थे खत्तिए पच्चूसकालसमयंसि कोडुंबिअपुरिसे सदावेइनिषेधे, लोके रखे' इति, मम एते उत्तमाः स्वरूपतः (पहाणा) सफलदायकत्वात् प्रधानाः, अत एव ( मंगल्ला) मङ्गलकारिणः (सुमिणा दिट्ठा) स्वप्नाः दृष्टाः (अन्नेहिं पावसुमिणेहिं ) अन्यैः पापस्वप्नैः (पडिहम्मिसतित्ति कट्ठ) मा प्रतिहन्यतां विफलीक्रियतां, इति कृत्वा ( देवयगुरुजणसंबध्धाहिं ) देवगुरुजनसम्बध्धाभिः, अत एव (पसत्थाहिं ) प्रशस्ताभिः (मंगल्लाहिं ) मङ्गलकारिणीभिः (धम्मियाहिं ) धार्मिकाभिः (कहाहिं) एवंविधाभिः कथाभिः (सुमिणजागरियं जागरमाणी) स्वप्नजागरिकां स्वप्नसंरक्षणार्थ जागरिका तां जाग्रती (पडिजागरमाणी विहरइ) तान् स्वप्नानेव स्वापनिवारणेन प्रतिचरन्ती आस्ते इत्यर्थः ॥ ५६॥ ।
(तएणं सिद्धत्थे खत्तिए) ततः सिद्धार्थः क्षत्रियः (पच्चूसकालसमयांस) प्रभातकालसमये (कोडुबि
0000000000000000000000000000000000
Jan Eduent an inte
Page #184
--------------------------------------------------------------------------
________________
कल्प
॥१६६॥
000000000000000000000000000000000000000000000000
(२) त्ता एवं वयासी ॥ ५७ ॥ ॥ खिप्पामेव भो देवाणुप्पिआ अज्ज सविसेसं बाहिरिअं उवट्ठाणसालं गंधोदयसित्तं सुइसमज्जिवलित्तं सुगंधवरपंचवन्नपुप्फोवयारकलिअं कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतगंधुद्धयाभिरामं सुगंधवरगंधियं यपुरिसे सद्दावेइ) कौटुम्बिकपुरुषान् सेवकान् आकारयात, ( सहावित्ता) आकार्य च (एवं वयासी) एवं अवादीत् ॥ ५७ ॥ किमित्याह
(खिप्पामेव भो देवाणुप्पिया) क्षिप्रमेव शीघ्रमेव अरे सेवकाः (अज्ज सविसेसं ) अद्य उत्सवदिनत्वात् विशेषप्रकारेण (बाहिरियं उवट्ठाणसालं) बाह्यां उपस्थानशालां ‘कचेरी' इति लोके, किं विशिष्टां, | (गंधोदयसित्तं) सुगन्धोदकेन सिक्तां (सुइ संमज्जिओवलितं) शुचिं पवित्रां, संमार्जितां कचवरापनयनेन, उपलिप्तां छगणादिना, ततः पदत्रयस्य कर्मधारयः (सुगंधवरपंचवण्णपुप्फोवयारकलियं) सुगन्धानां वराणां पञ्चवर्णानां च पुष्पाणां य उपचारस्तेन कलितां (कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतगंधुद्भूयाभिराम) तथा दह्यमाना ये कृष्णागुरुपवरकुन्दुरुष्कतुरुष्कधूपास्तेषां मघमघायमानो यो गन्धस्तेन उद्भूताभिरामा (सुगंधवरगंधियं)
000000000000000000000000000000000000000000000000000
॥१६६
lain Education in
For Private & Personel Use Only
THw.jainelibrary.org
Page #185
--------------------------------------------------------------------------
________________
कल्प ०
1198011
Jain Education Intern
गंधव अं करेह कारवेह, करिता
कार वित्ता
त्ता ममेयमाणत्तिअं खिप्पामेव पच्चप्पिह ॥ ५ ॥
॥
द्वत्थे रन्ना एवं बुत्ता समाणा हट्ठ- तुट्ठ-जाव
एवं सामि
चि
विधां उपस्थानशालां कुरुत स्वयं ( कारवेह ) अन्यैः ( सीहासणं यावेह, रयावित्ता) सिंहासनं रचयत, मम एतां आज्ञां शीघ्रमेव प्रत्यर्पयत ।। ५८ ।
तथा सुगन्धवराणां चूर्णादीनां गन्धो यत्र तथा तां ( गंधवट्टिभूयं ) गन्धद्रव्य गुटिकासमानां (करेह ) एवंकारयत (करिता कारवित्ता य) कृत्वा कारयित्वा च तत्र रचयित्वा ( मम एयमाणत्तियं खिप्पामेव पच्चप्पिणह )
(तएणं ते कोडुंबियपुरिसा) ततोऽनन्तरं ते कौटुम्बिक पुरुषा : ( सिद्धत्थेणं रन्ना ) सिद्धार्थेन राज्ञा ( एवं वृत्ता समाणा ) एवं उक्ताः सन्तः ( हट्ठतुट्ठजावहिअया ) हृष्टास्तुष्टा इत्यादि पूर्ववत् यावत् हर्षपूर्णहृदयाः ( जाव अंजलिं कट्टु ) यावत् अञ्जलिं कृत्वा ( एवं सामित्ति ) हे स्वामिन् यथा यूयं आदिशथ तथैव
66
"3
सीहासणं रयावेह ( २ )
तरणं कोडुं बिअपुरिसा सिहियया, जाव अंजलिं कट्टु
虑
सुबो•
॥१६७॥
jainelibrary.org
Page #186
--------------------------------------------------------------------------
________________
कल्प.
॥१६८॥
3000000000000000000000000000000000000000000000000000
आणाए विणएणं वयणं पडिसुणंति पडिसुणित्ता सिद्धत्थस्स खतिअस्स अंतिआओ पडिनिक्खमंति, ( २ ) ता जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छंति, उवागच्छित्ता खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं गंधोदगसित्तं सुइं जाव-सीहासणं रयाविंति, (२) ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, (२) अस्माभिरवश्यं कर्त्तव्यं इत्युक्त्वा ( आणाए विणएणं वयणं पडिसुगंति ) आज्ञया विनयेन वचनं प्रतिशृण्वन्ति ( पडिसुणित्ता ) प्रतिश्रुत्य च (सिद्धत्थस्स खत्तियरस अंतिआओ) सिद्धार्थस्य क्षत्रियस्य पार्थात् (पडिनिक्खमंति) बहिस्तान्निष्कामन्ति (पडिनिक्खमित्ता) तथा कृत्वा ( जेणेव बाहिरिआ उवट्ठाणसाला) यौव बाह्या उपस्थानशाला ( तेणेव उवागच्छंति ) तत्रैव उपागच्छन्ति ( उवागच्छित्ता) उपागत्य (खिप्पामेव )
शीघं एव ( सविसेसं बाहिरियं उवट्ठाणसालं) विशेषप्रकारेण बाह्यां उपस्थानशालां (गंधोदयसित्तं सुई) गन्धोदकेन सिक्तां, तथा शुचिं च कृत्वा (जाव सीहासणं रयाविति ) यावत् तत्र सिंहासनं रचयन्ति ( रयावित्ता ) रचयित्वा (जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थः क्षत्रियः (तेणेव उवागच्छंति) तत्रैव उपागच्छन्ति
00000000000000000००००००००००००००००000000000000000000
8॥१६८॥
१४
an Education in
For Private
Personal Use Only
ww.jainelibrary.org
Page #187
--------------------------------------------------------------------------
________________
कल्प.
सुबो
D00000000000000000000000000000000000000000000000००००
ता करयल जाव मत्थए अंजलि कट्ट सिद्धस्थस्स खत्तियस्स तमाणत्तिअं पञ्चप्पिणंति॥५९॥ तएणं सिद्धत्थे खत्तिए कल्लं पाउप्पभाए रयणीए फुल्लुप्पलकमलकोमलुम्मीलियंमि
अहापंडुरे पभाए, (उवागच्छित्ता) उपागत्य (करयल जाव मत्थए अंजलि कट्ट) करतलाभ्यां यावत् मस्तके अञ्जलिं कृत्वा ( सिद्धत्यरस खत्तियस्स ) सिद्धार्थस्य क्षत्रियस्य ( तमाणत्तियं पञ्चपिणंति) तो आज्ञां प्रत्यर्पयन्ति, तत्तथैव | सर्व कृत्वा अस्माभिर्भवदादेशः कृत इति निवेदयन्तीत्यर्थः ॥ ५९॥
(तएणं सिद्धत्ये खत्तिए) ततः स सिद्धार्थः क्षत्रियः ( कल्लं पाउप्पभाए रयणीए ) कल्ये च आगामिनि || दिने 'प्रादुरित्यव्ययं प्रकाशे' ततः प्रकटप्रभातायां एवंविधायां रजन्यां जातायां सत्यां (फुल्लुप्पलकमलकोम| लुम्मिलियंमि) फुल्लं विकसितं यत् उत्पलं पद्मं कमलश्च हरिणविशेषस्तयोः सुकुमालं उन्मिलितं विकसनं | यस्मिन्नेवंविधे (अहापंडुरे पभाए) अथ रजनीविभातानन्तरं पाण्डुरे उज्वले प्रभाते, पद्मानां दलविकासेन विकसनं जातं हरिणानां च नयनविकासेनेति तस्मिन् प्रभाते जाते पूर्व रजनी विभाता तत ईषत्प्रकाशो
100000000000000000000000000000000000000000000000000
Jain Education Intera
For Private Personel Use Only
Page #188
--------------------------------------------------------------------------
________________
कल्प०
॥१७॥
00000000000000000000000000000000000000000000000000004
रत्तासोगप्पगासकिंसुअसुअमुहगुंजतरागबंधुजीवगपारावयचलणनयणपरहुअसुरत्तलोअणजासुअकु
सुमरासिहिंगुलनिअराइरेगरेहंतसरिसे कमलायरसंडविबोहए। जातः ततश्च पाण्डुरं उज्ज्वलं प्रभातं जातं ततश्च क्रमेण सूर्य उद्गते सति, अथ किं विशिष्टे सूर्ये (रत्तासोगपगास) रक्तस्य अशोकस्य यः प्रकाश: प्रभासमूहः (किंसुअ) किंशुकं च पलाशपुष्पं (सुअमुह) शुकमुखं शुकचञ्चुपुटं (गुंजद्धराग) गुञ्जाया अर्ध कृष्णभागादन्यभागलक्षणं, एतेषां यो रागो रक्तत्वं तथा | (बंधुजीवग) बन्धुलीवकं पुष्पविशेषः ‘बपोहरीआ फुल ' इति लोकप्रसिद्धं (पारावयचलणनयण ) पारापतस्य चरणनयनं ( परहुअसुरत्तलोअण) परभृतस्य कोकिलस्य सुरक्ते कोपादिना रक्तीकृते ये लोचने (जासुअकुसुमरासि) जपापुष्पस्य — जासूद' इति लोकप्रसिद्धस्य यो राशिः समूहस्तथा (हिंगुलनिअराइरेगरेहंतसरिसे) | हिंगुलनिकरच प्रसिद्धः, एतेभ्यः सर्ववस्तुभ्यः अतिरेकेण राजमानः सन् सदृशः, अत्र यः अतिरेकेण राजमानः सदृशः
कथं भवतीत्याशङ्कायां रक्तत्वमात्रेण सदृशः, कान्त्या तु अतिरेकेण राजमान इति वृद्धाः, अथवा रक्ताशोकप्रकाशादीनां 8||१७०॥ हिङ्गुलनिकान्तानां यो राजमानोऽतिरेकः प्रकर्षस्तत्सदृश इति, पुनः किं विशिष्टे सूर्ये-(कमलायरसंडविबोहए)
1000000000000000000000000000000000000000000
Jain Education Intel
For Private & Personel Use Only
O
w.jainelibrary.org
Page #189
--------------------------------------------------------------------------
________________
कल्प ०
4190911
Jain Education Inte
उद्विअंमि सूरे सहस्सस्सिमि दिणयरे तेअसा जलंते, तस्स य करपहरापरर्द्धमि अंधयारे बालायवकुंकुमेण खचिअव्व जीवलोओ, सयणिज्जाओ अब्भुट्ठेइ ॥ ६० ॥ ( २ ) त्ता पायपीढाओ पच्चरुहइ
कमलानां आकरा उत्पत्तिस्थानानि ये पद्महदादयस्तेषु यानि कमलवनानि तेषां विकाश के ( उट्टियंमि सूरे) एवंविधे अभ्युदिते सूर्ये सति, पुनः किंवि० ( सहरसरस्सिमि ) सहस्ररश्मी, पुनः किंवि० ( दिणयरे ) दिनकरे, दिनकरणशीले, पुनः किंवि० ( तेअसा जलते ) तेजसा देदीप्यमाने ( तरस य करपहरा परर्द्धमि अंधयारे ) तस्य च श्रीसूर्यस्य करप्रहारैः किरणाभिघातैः अन्धकारे अपराद्धे विनाशिते सति, अथ च ( बालायवकुंकुमेणं वचियव्य जीवलोए) बालातपः प्रसिद्धः स कुङ्कुममित्र, तेन जीवलोके मनुष्यलोके खचिते व्याप्ते सति, कोऽर्थ:यथा कुङ्कुमेन किञ्चिद्वस्तु पिञ्जरी कियते तथा सूर्यबालातपेन जीवलोके पिञ्जरी कृते सति (सयणिज्जाओ अब्भुट्ठेइ ) शयनीयात् अभ्युत्तिष्ठति ॥ ६० ॥
(सयणिज्जाओ अब्मुट्ठित्ता ) स सिद्धार्थः शयनीयादभ्युत्थाय ( पायपीढाओ पचोरुहइ ) पादपीठातू
सुबो•
1199311
w.jainelibrary.org
Page #190
--------------------------------------------------------------------------
________________
कल्प.
सबो
॥७२॥
00000000000000000000000000000000000000000000000000001
(२) त्ता जेणेव अट्टणसाला तेणेव उवागच्छइ (२) त्ता अट्टणसालं अणुपविसइ, (२) त्ता अणेगवायामजोगवग्गणवामदणमल्लजुद्धकरणेहिं संते परिस्संते सयपागसहस्सपाहिं सुगंधतिल्लमाइएहिंप्रत्यवतरति (पच्चोरुहित्ता) प्रत्यवतीर्य (जेणेव अट्टणसाला) यत्रैव अट्टनशाला परिश्रमशाला ( तेणेव उबागच्छइ) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य च (अट्टणसालं अणुपविसइ) अट्टनशालां अनुप्रविशति (अणुपविसित्ता) अनुप्रविश्य च, (अणेगवायाम) अनेकानि व्यायामपरिश्रमाः (जोग्गवग्गण) योग्या अभ्यासः 'खुरली तु श्रमो योग्याभ्यास' इति वचनात् , वल्गनं अन्योऽन्यं उपर्युपरि पतनं (वामद्दण) व्यामर्दनं, परस्परेण बाह्वाद्यङ्गमोटनं (मजुङकरणेहिं) मल्लयुद्धानि प्रतीतानि, एतैः कृत्वा (संते परिरसंते) श्रान्तः सामान्येन श्रमं उपगतः, परिश्रान्तः सर्वाङ्गीणश्रमं प्राप्तः, एवंविधः सन् ( सयपागसहस्सपागेहिं)। शतवारं नवनवौषधरसेन पक्कानि, अथवा यस्य पाके शतसौवर्णा लगन्ति तानि शतपाकानि, एवं सहस्रपाकानि एवंविधैः (सुगंधवरतिल्लमाइएहिं) सुगन्धवरतैलादिभिः आदिशब्दात् कर्परपानीयादीनि ग्राह्याणि, अथ कीदृशैः
tooo-ooo0000H00-00-00000000000000000000000
॥१७
२॥
Jain Education in
For Private & Personel Use Only
w.jainelibrary.org
Page #191
--------------------------------------------------------------------------
________________
कल्प ०
॥१७३॥
Jain Education Inte
पीण णिज्जेहिं दीवणिज्जेहिं मयणिज्जेहिं विंह णिज्जेहिं दप्पणिज्जेहिं सव्विदियगाय पल्हायणिज्जेहिं अब्भंगिए समाणे तिलुचम्मंसि निउणेहिं पडिपुन्नपाणिपायसुकुमालकोमलतले हिं अब्भंगणपरिमद्दणुव्वलणकरणगुण निम्माएहिं
तैलादिभि: ( पीणणिज्जेहिं ) प्रीणनीयैः रसरुधिरादिधातुसमताकारिभि: ( दीवणिज्जेहिं ) दीपनीयैः, अग्निदीप्तिकरै: ( मयणिज्जेहिं ) मदनीयैः कामवृद्धिकरैः, ( विहणिज्जेहिं ) बृंहणीयैर्मास पुष्टिकरै: ( दप्पणिज्जेहिं ) दर्पणीयैर्बलकारिभिः ( सव्विंदियगायपल्हायणिज्जेहिं ) सर्वाणि इन्द्रियाणि गात्राणि च तेषां प्रह्लादनीयैः आप्य.यनाकारिभिः एतादृशैः तैलादिभि: ( अब्भंगिए समाणे ) अभ्यङ्गितः सन् ( तिल्लचम्मंसि) तैलचर्मणि, तैलाभ्यङ्गानन्तरं एवंविधैः पुरुषैः संवाहितः सन् अपगतपरिश्रमो जात इति योगः ॥ अथ किंविशिष्टैः पुरुषैः (निउणेहिं ) निपुणैः उपायविचक्षणैः पुनः किंवि० ( पडिपुन्नपाणिपायसुकुमालकोमल तलेहिं ) प्रतिपूर्णस्य पाणिपादस्य सुकुमालकोमलानि अत्यन्तकोमलानि तलानि येषां ते तथा तैः पुनः किंवि० ( अब्भंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहिं ) अभ्यङ्गनं तैलादिना म्रक्षणं, परिमर्दनं तस्य तैलस्य मर्द्दनं, उइलनं तस्य तैलस्य
倞
सुबो•
॥१७३॥
jainelibrary.org
Page #192
--------------------------------------------------------------------------
________________
कप०
सबो.
4॥१७॥
10000000000000000000000000000000000000000000000000001
दक्वेहिं पढेहिं कुसलेहिं मेहावीहिं जिअपरिस्समेहिं पुरिसंहिं अद्विसुहाए मंससुहाए तयासुहाए रोमसुहाए चउविहाए सुहपरिकम्मणाए संवाहणाए संवाहिए समाणे अव
गयपरिस्समेबहिःकर्षणं उद्वर्तनं वा, एतेषां करणे ये गुणविशेषास्तेषु नितैर्विशिष्टाभ्यासवद्भिः, पुनः किंवि० (दक्खेहिं ) दक्षैः, त्वरितत्वरितकार्यकारिभिः, पुनः किंवि० ( पढेहिं ) प्रष्टैः मर्दनकारिणां अग्रेसरैः पुनः किंवि० (कुसलेहिं) कुशलैर्विवेकिभिः, पुनः किंवि० (मेहाविहिं) मेधाविभिः, अपूर्वविज्ञानग्रहणसमर्थैः, पुनः किंवि० (जिअपरिसमेहिं ) जितपरिश्रमैः, बहुपरिश्रमकरणेऽपि श्रममनाप्नुवद्भिः (पुरिसेहिं ) एवंविधैः पुरुषैः, (आहिसुहाए ) अस्य्नां सुखकारिण्या (मंससुहाए) मांसस्य सुखकारिण्या (तयासुहाए) त्वचः सुखकारिण्या (रोमसुहाए) | रोम्णां सुखकारिण्या ( चउबिहाए ) इत्येवंरूपया चतुःप्रकारया ( सुहपरिकम्मणाए ) सुखा सुखकारिणी परिकर्मणा कृतविश्रामणा यस्यां अङ्गाशश्रूषायां सा तथा एवंविधया (संबाहणाए) सम्बाधनया विश्रामणया ( संवाहिए समाणे ) संवाहितः कृतविश्रामणः ( अवगयपरिस्समे ) अपगतपरिश्रमः
0000000000000000000000000000000000000000000000000000
॥१७४॥
Jain Education
For Private
Personel Use Only
w.jainelibrary.org
Page #193
--------------------------------------------------------------------------
________________
।
कल्प.
सुबो.
00000000000000000000006
॥३७५॥
अट्टणसालाओ पडिनिक्खमइ, ( २ ) ता जेणेव मज्जणघरे तेणेव उवागच्छइ, (२) त्ता मज्जणघरं अणुपसिइ, (२) त्ता समुत्तजालाकुलाभिरामे विचित्तमणिरयणकट्टिमतले रमणिज्जे पहाणमंडवंसि नाणामणिरयणभत्तिचित्तंसि पहाणपीढसि
सुहनिसन्ने . (अट्टणसालाओ पडिनिक्खमइ) अट्टनशालायाः प्रतिनिष्कामति ॥ ६१ ॥
(अट्टणसालाओ पडिनिक्खमित्ता) अट्टनशालायाः प्रतिनिष्कम्य (जेणेव मज्जणघरे) यत्रैव मन्जनगृहं ( तेणेव उवागच्छइ) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य (मज्जणघरं अणुपविसइ) मञ्जनगृहं अनुप्रविशति ( अणुपविसित्ता) अनुप्रविश्व (समुत्तजालाकुलाभिरामे) समुक्तं मुक्ताफलयुक्तं यत् जालं गवाक्षस्तेन आकुलो व्याप्तोऽभिरामश्च तस्मिन् (विचित्तमणिरयणकुट्टिमतले) विचित्राणां मणिरत्नानां कुट्टिमतलं बहभूभागो यस्य स तथा तस्मिन् ( रमणिज्जे) रमणीये (ण्हाणमंडवंसि ) एवंविधे स्नानमण्डपे (नाणामणिरयणभत्तिचित्तांस) तथा नानामणिरत्नभक्तिभिः चित्रे (हाणपीढंसि ) एवंविधे स्नानपीठे ( सुहनिसन्ने)
0000000000000000000000000000000000 ००००००००००००
0000000000000
Jain Educaton Inter
For Private Personel Use Only
Page #194
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
उडाएहि अ कल्ला
ग्लूहिअंगे अनसएहिं बहुविहेहि
.3000000000000000000000000000000000000000000000000
पुप्फोदएहि अ, गंधोदएहि अ, उण्होदएहि अ, सुहोदएहि अ, सुडोदएहि अ कल्लाणकरणपवरमज्जणविहीए मज्जिए तत्थ कोउअसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हलसुकुमालगंधकासाइअलूहिअंगे अहयसुमहग्घदूसरयणसुसंवुडेसुखेन निषण्णः उपविष्टः, सुखनिषण्णः सन् (पुष्फोदएहि य) पुष्पोदकैः पुष्परसमित्रैजलैः (गंधोदएहि य) गन्धोदकैः श्रीखण्डादिरसमिधैर्जलैः ( उपहोदएहि य) उष्णोदकैः ( सुहोदएहि य ) शुभोदकैस्तीर्थजलैः (सद्धोदएहि य) शुद्धोदकैः स्वभावनिर्मलोदकैः, एवंप्रकारैर्विविधपानीयैः कृत्वा (कल्लाणकरणपवरमजणविहिए | मज्जिए ) कल्याणकरणे प्रवरः प्रवीण एवंविधो यो मज्जनविधिम्तेन मज्जितस्तादृशैः पुरुषैरिति शेषः (तस्थ कोउअसएहिं बहुविहेहिं ) तत्र स्नानावसरे कौतुकशतैः रक्षादीनां शतैः बहुविधैः संयुक्ते ॥ अथ कीदृशो राजा (कल्लाणगपवरमज्जणावसाणे) कल्याणकारि एवंविधं यत् प्रवरमजनं तस्यावसाने प्रान्ते (पम्हलसकुमालगंधकासाइअलहियंगे) पक्ष्मला अत एव सुकुमाला गन्धप्रधाना काषायिका कषायरक्ता शाटिका तया लूक्षितं निर्जलीकृतं अझं शरीरं यम्य स तथा पुनः कीदृशो गजा (अयसमहग्घदूसरयणमुसंवुडे ) अहतं अव्यङ्गं मुमहाघु
10000000000000000000000000000000000000000
For Private & Personel Use Only
Aw.jainelibrary.org
Page #195
--------------------------------------------------------------------------
________________
।
कल्प
11१७७||
- 0000000000000000000000000000000000000000000000001
सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावन्नगविलेवणे आविडमणिसुवन्ने कप्पियहारद्ध
| सुबो. हार तिसरयपालंबपलबमाणकडिसुत्तसुकयसोहं पिणद्धगेविज्जे अंगुलिज्जगललियकयाभरणे बहुम्ल्यं ईदृशं यत् दूप्यरत्नं तेन सुष्टु संवृतः परिहतदृष्यरत्न इत्यर्थः, पुनः किं वि० ( सरससुरभिगोसीसचंदणाणुलित्तगत्ते) सरसेन सुरभिणा च गोशीर्षचन्दनेन अनुलिप्तं गात्रं यस्य स तथा पुनः किं वि० (सुइमालावन्नगविलेवणे) तत्र माला पुष्पमाला, वर्णकविलेपनं च मण्डनकारि कुकुमादिविलेपनं तत् उभयं शुचि पवित्रं यस्य स तथा पुनः किं वि। (आविद्वमाणसुबन्ने ) आविडानि परिहितानि मणिसुवर्णानि, लक्षणया मणिसुवर्ण-1 मयानि भूषणानि येन स तथा पुनः किंवि० (कप्पियहारडहारतिसरय ) कल्पिता विन्यस्ता ये हारादयः, तत्र हारोऽष्टादशसरिकः, अर्धहारो नवसरिकस्त्रिसरिकं च प्रतीतं, तथा: ( पालंबपलंबमाण) प्रलम्बमानः प्रालम्बो | झुम्बनकं (कडिसुत्त) कटिसूत्रं कट्याभरणं, एतैः कृत्वा (मुकयसोहे) सुष्टु कृता शोभा यस्य स तथा | पुनः किंवि० (पिणडगेविजे) पिनहानि परिहितानि ग्रैवेयानि ग्रीवाभरणानि येन स तथा पुनः किंवि० ।। (अंगुलिज्जगललियकयाभरणे) अङ्गुलीयकानि अङ्गुल्याभरणानि ललितानि यानि कचाभरणानि केशमण्डनानि |
000000000000000000000000000000000000
||१७७॥
in Education in the
For Private Personel Use Only
Page #196
--------------------------------------------------------------------------
________________
कल्प.
॥१७८॥
Poooooooooooooooooooooooooooooooooooooooooooooooooo
वरकडगतुडिअथंभिअभुए अहिअरूवसस्सिरीए कुंडलउज्जोइआणणे मउडदित्तसिरए हारुच्छियसुकयरइअवच्छे मुद्दिआपिंगलंगुलीए पालंबपलंवमाणसुकयपडउत्तरिज्जे नाणामणिक
णगरयणविमलपुष्पादीनि यस्य स तथा पुनः किंवि० (वरकडगतुडिअर्थभिअभुए) वरैः प्रधानैः कटकैर्वलयः त्रुटिकेश्च बाह्वाभरणैः: स्तम्भितौ इव भुजौ यस्य स तथा पुनः किंवि० ( अहिअरुवसस्सिरीए) अधिकरूपेण सश्रीको यः स तथा पुनः किंवि० (कुंडलुज्जोइआणणे ) मुकुटेन दीप्तं शिरो यस्य स तथा पुनः किंवि० (मउडदित्तसिरए) मुकुटेन दीप्तं शिरो यस्य स तथा पुनः किंवि० ( हारुच्छियसुकयरइयवच्छे) हारेण अवस्तृतं आच्छादितं अत एव सुष्टु कृतरतिकं द्रष्ट्रणां प्रमोददायि एवंविधं वक्षो हृदयं यस्य स तथा पुनः किंवि० (मुद्दियापिंगलंगुलिए) मुद्रिकाभिः पिङ्गलाः पीतवर्णा अङ्गुलयो यस्य स तथा पुन: किंवि० (पालंबपलबमाणसुकयपडउत्तरिज्जे ) | प्रलम्बेन दीर्पण, अत एव प्रलम्बमानेन ईदृशेन पटेन सुष्टु कृतः उत्तरासङ्गो येन स तथा पुनः किंवि०।१७८॥ ( नाणामणिकणारयणविमल) नानामणिकनकरत्नैर्विमलानि दीप्तिमन्ति, अत एव (महरिह) महार्हाणि ||
000000000000000000000000000000000000000000
Jain Education in
For Private & Personel Use Only
Ww.jainelibrary.org
Page #197
--------------------------------------------------------------------------
________________
| सुबो.
॥१७९॥
3-0000000000000000000000000000000 0000000000
महरिअनिउणोवचिअमिसिमिसिंतविरइअसुसिलिडविसिडलहआविद्धवीरवलए किंबहुणा कप्परुक्खए विव अलंकिअविभूसिए नरिंदे, सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेअवरचामराहिं उद्धृवमाणीहिं (निउणोवचिय) निपुणेन शिल्पिना उपचितानि परिकर्मितानि (मिसिमिति) देदीप्यमानानि, एवंविधानि (विरइय) विरचितानि (सुसिलिट्ठ) सुश्लिष्टानि, सुयोजितसन्धीनि, अत एव (विसिट्ठ) विशिष्टानि, | अन्येभ्योऽतिरमणीयानि (लट्ठ) लष्टानि मनोहराणि, एवंविधानि (आविद्धवीरवलए) आविद्धानि परिहितानि | वीरवलयानि वीरत्वगर्वसूचकानि वलयानि येन स तथा, यः कश्चिद्वीरंमन्यः स मां विजित्य इमानि मोचयत इति बुझ्या धृतवीरवलय इत्यर्थः, उपसंहरति (किंबहुणा) बहुना वर्णकवाक्येन किं, (कप्परुक्खए विव | अलंकियविभूसिए) कल्पवृक्ष इव अलङ्कृतः विभूषितः, तत्र कल्ववृक्षः अलङ्कृतः पत्रादिभिः, विभूषितश्च
पुष्पादिभिः, राजा तु अलङ्कृतो मुकुटादिभिः, विभूषितो वस्त्रादिभिः, ईदृशो (नरिंदे) नरेन्द्रः (सकोरिंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं) कोरिटवृक्षसम्बन्धीनि माल्यानि पुष्पाणि, मालायै हितानीति व्युत्पत्तेरतेषां माल्यदामभिः सहितेन छत्रेण ध्रियमाणेन (सेयवरचामराहिं उद्धृवमाणीहिं) श्वेतवरचामरैरुलूयमानैश्च शोभित
00000000000000000000000000000000000000000000
१७९॥
gogo
100000
Jain Educationi
.
१
w.jainelibrary.org
Page #198
--------------------------------------------------------------------------
________________
-
कल्प
-
- 000000000000000000000000000000000000000000
मंगलजयसइकयालोए अणेगगणनायगदंडनायगराईसरतलवरमाडंबिअकोडंबिअमंतिगणगदोवा- | | सुबा. रियअमच्चचडेपीढमदनगरनिगमसिटिइति विशेषः, पुनः किंवि० (मंगलजयसद्दकयालोए) मङ्गलभृतो जयशब्दः कृत आलोके दर्शने यस्य स तथा, यस्य दर्शने लोकैर्जयजयशब्दः क्रियमाणोऽस्तीति ज्ञेयं, पुनः किंवि० ( अणेगगणनायग ) अनेके ये गणनायकाः स्वस्वसमुदायस्वामिनः ( दंडनायग) दण्डनायकास्तन्त्रपालाः स्वराष्ट्रचिन्ताकर्तारः इत्यर्थः, ( राइ) राजानो माण्डलिकाः (ईसर) ईश्वराः युवराजा: पाटवीकुंवर ' इति लोके ( तलवर) तलवरास्तुष्टभूपालप्रदत्तपट्टबन्धविभूषिता राजस्थानीयाः (माडंबिय) माडम्बिकाः मडम्बवामिनः (कोडुंबिय) कौटुम्बिकाः कतिपयकटम्बस्वामिनः ( मंति) मन्त्रिणो राज्याधिष्ठायकाः सचिवाः ( महामंति) महामन्त्रिणस्त एव विशेषाधिकारवन्तः (गणग) गणकाः ज्योतिषिकाः ( दोवारिय) दौवारिकाः प्रतिहाराः (अमच्च) अमात्याः सहजन्मानो मन्त्रिणः (चेडा) चेटा दासाः (पीढमद्द) पीठमईकाः पीठं आसनं मर्दयन्तीति पीठमर्दकाः ॥१८॥ आसन्नसेवकाः वयस्या इत्यर्थः ( नगर ) नागरा नगरवासिनो लोकाः ( निगम ) निगमा वणिजः (सिटि)
-
-- pb0000000000000000000000000000000000000000000000००४
Jain Education Intel
For Private & Personel Use Only
Page #199
--------------------------------------------------------------------------
________________
कल्प.
१८॥
0000000000000
सेणावईसत्यवाहदूअसंधिवाल सद्धिं संपरिबुडे धवलमहामेहनिग्गए इव गहगणदिप्पंतरिक्वतारा- . गणाण मज्झे ससिव्व पिअदसणे नरवई नरिंदे नरवसहे नरसीहे श्रेष्ठिनो नगरमुख्यव्यवहारिणः ( सेणावइ ) सेनापतयश्चतुरङ्गसेनाधिकारिणः . ( सस्थवाह ) सार्थवाहा: सार्थनायकाः ( दृअ) दूताः, अन्येषां गत्वा राजादेशनिवेदकाः ( संधिवाल ) सन्धिपालाः सन्धिरक्षकाः (साई संपग्वुिडे ) एतैः सर्वैः . साध संपरिवृतः, ईदृशो नरपतिर्मज्जनगृहात् प्रतिनिष्कामतीति योगः ॥ | अथ मज्जनगृहान्निष्क्रमणे उपमां आह-(धवलमहामेहनिग्गए इव) धवलमहामेघनिर्गत इव, यथा
(गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव्व ) ग्रहसमूहदीप्यमानऋक्षतारागणानां मध्ये वर्तमानः शशीव, | अब ग्रहगणऋक्षतारागणतुल्यः पूर्वोक्तः परिवारः, शशितुल्यस्तु राजेति, कीदृशो नृपः ( पियदसणे ) प्रियं दर्शनं यस्य स तथा, यथा हि वार्दलान्निर्गतो नक्षत्रादिपवितश्च शशी प्रियदर्शनो भवति, तथा सोऽपि नरपतिरिति भावः, पुनः कीदृशो नरपतिः (नरवइ) नरपतिः सिद्धार्थः (नरिंदे) नरेन्द्रः नरेषु इन्द्रसमानः | (नरवसहे) नरवृषभः, धराभारधुरन्धरत्वान्नरेषु वृषभसमानः (नरसीहे ) नरसिंहो, दुस्सहपराक्रमत्वात् नरेषु
00000000000000000000000000000
00000000
॥१८॥
0000000000000.00
JainEducation int
For Private
Personal use only
Page #200
--------------------------------------------------------------------------
________________
कल्प०
सुबो.
॥१८२॥
अब्भाहअरायतेयलच्छीए दिप्पमाणे मज्जणघराओ पडिनिक्खमइ, मज्जण० ता जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छइ, (२) त्ता सीहासणंसि पुरत्याभिमुहे निसीअइ, (२)त्ता
अप्पणो उत्तरपुरच्छिमे दिसीभाए अट्ठ भद्दासणाइंसेअवस्थपच्चुत्थयाइं सिद्धत्थक यमंगलोवयाराई सिंहसमानः, पुनः किंवि० (अब्भहियरायतेयलच्छीए दिप्पमाणे ) दीप्यमानः, कया, अभ्यधिकराजतेजोलक्ष्म्या, एवंविधो नृपतिः (मज्जणघराओ पडिनिक्खमइ ) मञ्जनगृहात् स्नानमन्दिरात् प्रतिनिष्कामति ॥ ६२ ॥ _ (मज्जणघराओ पडिनिक्खमित्ता) स्नानमन्दिरात् प्रतिनिष्कम्य (जेणेव बहिरिया उवट्ठाणसाला) यत्रैव ब.ह्या उपस्थानशाला ( तेणेव उवागच्छइ ) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य (सीहासणंसि पुरत्थाभिमुहे निसीअइ ) सिंहासने पूर्वाभिमुखो निषीदति, उपविशति ॥ ६३ ॥
. ( सीहासणंसि पुरत्थाभिमुहे निसीइत्ता ) सिंहासने पूर्वाभिमुखो निषद्य उपविश्य (अप्पणो) आत्मनः । सकाशात् ( उत्तरपुरच्छिमे दिसीभाए ) ईशानकोणे दिग्भागे (अट्ठ भदासणाई ) अष्ट भद्रासनानि, अथ कीदृशानि ||॥१८॥ -(सेयवत्यपच्चुत्थयाई) श्वेतवस्त्रेण आच्छादितानि, पुनः किंवि० (सिद्धत्थकयमंगलोवयाराई) सिद्धार्थैः
0000000000000000000000000000000000000000
00000000000000000000000000000000000000000
antem
For Private Personal use only
Page #201
--------------------------------------------------------------------------
________________
क.प.
सशी
॥१८३॥
0000000000000000000000000000000000000000000000000000
रयावेइ, ( २ ) ता अप्पणो अदूरसामंते नाणामणिरयणमंडिअं अहिअपिच्छणिज्ज महग्घवरपट्टणुग्गयं सहपट्टभत्तिसयचित्तताणं ईहामिअउसभतुरगनरमगर विहगवालगकिन्न
ररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं श्वेतसर्षपैः कृतो मङ्गलनिमित्तं उपचारः पूजा येषु तानि (रयावेइ) रचयति (रयावित्ता) रचयित्वा च (अप्पणो अदूरसामंते ) आत्मनो नातिदूरे नातिसमीपे इत्यर्थः, यवनिका रचयतीति योजना, अथ किं विशिष्टां यवनिका (नाणामणिरयणमंडियं) नानाप्रकारैर्मणिरत्नमण्डितां शोभमानां, अत एव (अहियपिच्छणिजं) अधिक प्रेक्षणीयां द्रष्टुं योग्यां पुनः किंवि० ( महग्घवरपट्टणुग्गयं ) महार्घा बहुमूल्या, वरे प्रधाने पत्तने वस्त्ररत्नोत्पत्ति- 11 स्थने उद्गता निष्पन्ना. ततो विशेषणसमासस्ता. पनः किंवि० ( सहपट्रभत्तिसयचित्तताणं ) लक्षणं यत्पद्रसत्रं तन्मयः भक्तीनां रचनानां शतानि तेन चित्रस्तानको यस्यां सा तथा तां, पुनः किंवि० ( इहामियउसमतुरगनरमगरविहगवालगकिन्नरहरुसरभचमरकुंजवणलयपउमलयभत्तिचित्तं) इहा मृगा वृकाः वृषभाः तुरगाः नराः ॥१८३1 मकराः विहङ्गाः व्यालकाः सर्पाः किन्नराः, रुरखो मृगभेदाः, शरभा अष्टापदाः महाकायाः अटवीपशवः, चमर्यो गावः,
dao oohooooooweeeeeeeeeeeeeeeeeeeeeeeeeeded
Jain Education inten
For Private
Personal Use Only
R
ainelibrary.org
Page #202
--------------------------------------------------------------------------
________________
।
करप.
सुबो.
1000000000000000000000000000000000000000000000.or.
अभितरिअं जवणिअं अंगावेइ, ( २ ) ता नाणामणिरयणभत्तिचित्तं अत्थरयमिउमसूरगोत्थयं सेअवस्थपच्चुत्थयं सुमउअं अंगसुहफरिसगं विसिटुं तिसलाए खत्तिआणीए
भद्दासणं रयावइ, (२) त्ताकुञ्जराः हस्तिनः, बनलता: चम्पकलतादयः, पद्मलताः प्रतीताः, एतेषां या भक्तयो रचनाः, ताभिः चित्रां, एवंविधां ( अभितरिअं जवणिअं) अभ्यन्तरां यवनिकां (अंछावेइ ) रचयति (अंछावित्ता) रचयित्वा भद्रासनं रचयति अथ किं विशिष्टं भद्रासनं-(नाणामणिरयणभत्तिचित्तं) विविधजातीयमणिरत्नानां भक्तिभी रचनाभिश्चित्रं, पुनः किंवि० ( अत्थरयमिउमसूरगोत्थयं ) आस्तरकः प्रतीतः मृदुर्यो | मसूरक आस्तरणविशेषस्ताभ्यां अवस्तृतं आच्छादितं (सेअवत्थपच्चत्थयं ) श्वेतेन वस्त्रेण प्रत्यवस्तृतं उपरि आच्छादितं, पुनः किंवि० (सुमउअं) सुतरां मृदुकं अतिकोमलं, पुनः किंवि० (अंगसुहफरिसगं) अङ्गस्य सुखः सुखकारी स्पर्शो यस्य स तथा, एवं (विसिटुं) विशिष्टं शोभनं (तिसलाए खत्तिआणीए ) त्रिशलायै क्षतियाण्यै तद्योग्यं इत्यर्थः, ईदृशं (भद्दासणं रयावेइ ) भद्रासनं रचयति, (रयावित्ता) रचयित्वा
9000000000.00000000000000000000000000.mro००००००
-
||१८||
Jain Education memasa
For Private & Personel Use Only
Tww.jainelibrary.org
Page #203
--------------------------------------------------------------------------
________________
कल्प०
सुबो।
१८५॥
soeveeeeee
mona
कोथुविअपुरिसे सद्दावेइ, ( २ ) त्ता एवं वयासी ॥ ६४ ॥ खिप्पामेव भो देवाणुप्पिआ अटुंगमहानिमित्तसुत्तत्थधारएच (कोडुविअपुरिसे सदावेइ) कौटुम्बिकपुरुषान् शब्दयति (सदावित्ता) शब्दयित्वा च (एवं वयासी) एवं अवादीत् , ॥ ६४ ॥ किमित्याह
तभी देवाणप्पिआ) शीघ्रमेव भो देवानुप्रियाः सेवकाः, स्वप्नलक्षणपाठकान् शब्दयत, अथ कि विशिष्टान खानलक्षणपाठकान (अटुंगमहानिमित्तसुत्तत्थधारए) अष्ट अङ्गानि यत्र एवंविधं यत् महानिमित्त निमित्तशास्त्रं भाविपदार्थसूचकरवप्नादिफलव्युत्पादको ग्रन्थस्तस्य सूत्रार्थों धारयन्ति ये ते तथा तान, तत्र निमित्तस्य अष्ट अङ्गानि इमानि-अङ्ग १ स्वप्नं २ रखरं ३ चैव । भौमं ४ व्यंजन ५ लक्षणे ६ ॥ उत्पाद . मन्तरिक्षं च ८ । निमित्तं स्मृतमष्टधा ॥ १ ॥ तत्र पुंसां दक्षिणाङ्गे स्त्रीणां धामाङ्गे स्फुरणं सुन्दरमित्याद्यविद्या , स्वामान उत्तममध्यमाधमविचारः स्वप्नविद्या २ दुर्गादीनां स्वरपरिज्ञानं स्वरविद्या ३ भौमं भूमिकम्पादिविज्ञानं ४ ||१८५॥
सलकादि ५ लक्षणं करचरणरेखादि सामुद्रिकोक्तं ६ उत्पात उल्कापातादिः ७ अन्तरिक्ष ग्रहाणां
0000000000000000000000000000000000000000000000
For Private & Personel Use Only
Page #204
--------------------------------------------------------------------------
________________
कल्प.
aas.-90e100000000000000000000000000000000000
विविहसत्यकुसले सुविणलवणपाढए सद्दावेह ॥ तएणं ते कोडुंबिअपुरिसा सिहत्थेणं रन्ना एवंवुत्ता समाणा, हट्ठ-तुट्ठ-जाव-हियया करयल जाव पडिसुणंति ॥६५॥ पडिसुणित्ता सिद्धत्थस्स खत्तिअस्स अंतिआओ पडिनिक्खमंति, (२) त्ता कुंडग्गामं नयरं उदयास्तादिपरिज्ञानम् ८ ॥ पुनः किंवि० ( विविहसत्थकुसले) विविधानि यानि शास्त्राणि तत्र कुशलाः तान् (सुविणलक्खणपाढए) एवंविधान स्वप्नलक्षणपाठकान् ( सदावेह ) आकारयत ॥ (तएणं ते कोडुंबियपुरिसा) | ततः ते कौटुम्बिकाः पुरुषाः (सिद्धत्थेणं रन्ना एवं वुत्ता समाणा) सिद्धार्थेन राज्ञा एवं उक्ताः सन्तः (हट्टतुट्ठ जाव हिअया) हृष्टतुष्टाः यावत् हर्षपूर्णहृदयाः ( करयल जाव पडिसुगंति) करतलाभ्यां यावत् प्रतिशृएवन्ति, यावत्करणात् “ करयल परिग्गहिअं दसनहं सिरसावत्तं मत्थए अञ्जलिं कटु, एवं देवो तहत्ति आणाए विणएणं वयणं पडिसणंति " इति वाच्यं, आज्ञया विनयेन वचनं प्रतिशएवन्ति ॥ ६५ ॥ ___(पडिसुणित्ता ) प्रतिश्रुत्य ( सिद्धत्थस्स खत्तियरस अंतिआओ) सिद्धार्थस्य क्षत्रियस्य पार्थात् | ( पडिनिक्खमंति ) बहिः निम्मरन्ति, ( पडिनिक्खिमित्ता ) प्रतिनिष्कम्य ( कंडग्गामं नयरं ) क्षत्रियकुंडग्रामस्य
000000000000000000000000000000000000000000000000
|१८६
14
For Private & Personel Use Only
Page #205
--------------------------------------------------------------------------
________________
कल्प०
१८७॥
Jain Education Inte
मज्झमज्झेणं जेणेव सुविणलवखणपाढगाणं गेहाई तेणेव उवागच्छंति, उवागच्छित्ता सुत्रिणलक्खणपाढए सदाविति ॥ ६६ ॥ ॥ तणं ते सुविणलक्खणपाढगा सिद्धत्थस्स अस कोडुं विपुरिसेहिं सदाविआ समाणा हट्ट तुट्ठ- जाव - हियया पहाया कयबलिकम्मा कयको - उअमंगलपायच्छित्ता
नगरस्य ( मझंझेणं) मध्यभागेन ( जेणेव सुमिणलक्खणपाढगाणं गेहाई) यत्रैव स्वलक्षणपाठकानां गृहाणि सन्ति ( तेणेव उवागच्छति ) तत्रैव उपागच्छन्ति ( उवागच्छित्ता ) उपागत्य (सुविणलक्खणपाढए सहाविति) स्वलक्षणपाठका शब्दयन्ति ॥ ६६ ॥
( तणं ते सुविणलक्खणपाढगा ) सिद्धार्थस्य क्षत्रियस्य ( कोडुंबिय पुरिसे हिं
ततोऽनन्तरं ते स्वलक्षणपाठकाः ( सिद्धत्थर खत्तियरस ) कौटुम्बिकपुरुषै: ( सदाविया समाणा ) आकारिताः सन्तः हट्ठट्ठजावहिया ) हृष्टाः तुष्टाः यावत् हृदयाः पुनः किंविशिष्टास्ते ( व्हाया ) स्नाताः पुनः किंवि० ( कयबालकम्मा ) कृतं बलिकर्म पूजा यैस्ते, पुनः किंवि० ( कन्यको उय मंगलपायच्छित्ता ) कौतुकानि तिलकादी
(
सुबो०
।।।१८७१
Page #206
--------------------------------------------------------------------------
________________
कल्प०
॥१८८॥
Jain Education
सुद्धपवेसाई मंगलाई वत्थाई पवराई परिहिआ अप्पमहग्घाभरणालं कियसरीस-सिद्धत्य हरिआलिआकयमंगलमुडाणा सएहिं ( २ ) गेहेहिंतो निग्गच्छंति, ( २ ) ता खत्तियकुंडग्गामं नयरं मज्झंमज्झेणं जेणेव सिद्धत्थस्स रन्नो भवणवरवसिप नि, मङ्गलानि दधिदूर्वाक्षतानि तान्येव प्रायश्चित्तानि दुःस्वप्नादिविध्वंसकानि कृतानि यैस्ते तथा पुनः किंवि० ( सुद्धप्पवेसाई मंगल्लाइं वत्थाई पवराई परिहिया ) शुद्धानि उज्वलानि, प्रवेश्यानि राजसभाप्रवेशयोग्यानि, उत्सवादिमङ्गलसूचकानि, एवंविधानि प्रवरवस्त्राणि परिहितानि यैस्ते तथा, पुनः किंवि० ( अप्पमहग्घाभरणालंकियसरीरा) अल्पानि स्तोकानि महार्घाणि बहुमूल्यानि एवंविधानि यानि आभरणानि तैः अलङ्कृतं शरीरं येषां ते तथा पुनः किंवि० ( सिद्धत्थयह रियालियाकयमंगलमुद्धाणा ) सिद्धार्थः श्रुतसर्षपाः, हरितालिका दूर्वा, तद् उभयं कृतं मङ्गलनिमित्तं मूर्धनि यैस्ते तथा, एवंविधाः सन्तः (सएहिं सएहिं गेहेहिंतो निग्गच्छति ) स्वकेभ्यः स्वकेभ्यो गेहेभ्यः निर्गच्छन्ति ( निग्गच्छित्ता ) निर्गत्य च ( खत्तियकुंडग्गामं नयरं मज्झं मज्झेणं ) क्षत्रियकुंडस्य ग्रामस्य नगरस्य मध्यंमध्येन ( जेणेव सिद्धस्थस्स रन्नो ) यत्रैव सिद्धार्थस्य राज्ञः ( भवणवरवडिं
ational
सबो
॥१८८॥
Page #207
--------------------------------------------------------------------------
________________
%3
कल्प.
11१८९||
or0000000 000000000000000000000000000000 000000000
तेणेव उवागच्छंति, ( २ ) ता भवणवरवडिंसगपडिदुवारे एगओ मिलंति, ( २ ) ता || सुबो• सगपडिदुवारे ) भवनवरावतंसकप्रतिद्वारं, भवनवरेषु भवनश्रेष्ठेषु अवतंसक इव मुकुट इव भवनवरावतं- | सकरतस्य प्रतिहारं मूलहारं ( तेणेव उवागच्छंति ) तत्रैव उपागच्छन्ति ( उवागच्छित्ता ) उपागत्य च ( भवणवरवडिंसगपडिदुवारे ) भवनवरावतंसकप्रतिद्वारे ( एगओ मिलंति ) एकत्र मिलित्वा सम्मतीभवन्ति, || सर्वसम्मतमेकं पुरस्कृत्य अन्ये तदनुयायिनो भवन्तीति तत्त्वम् ।। यतः-सर्वेऽपि यत्र नेतारः । सर्वे पण्डितमानिनः ॥ सर्वे महत्त्वमिच्छन्ति । तदृन्दमवसीदति ॥ १ ॥ दृष्टान्तश्च अत्र पञ्चशतसुभटानां, तद्यथा-काचित्सु-|| भटानां पञ्चशती परस्परमसम्बडा सेवानिमित्तं कस्यचिद्राज्ञः पुरो ययौ; राज्ञा च मन्त्रिवचसा परिक्षार्थ एकैव शय्या प्रेषिता, ते च सर्वेऽपि अहमिन्द्रा लघुवृद्धव्यवहाररहिताः परस्परं विवदमानाः सर्वैरपि एका शय्या व्यापार्या इति बुद्ध्या शय्यां मध्ये मुक्त्वा तदभिमुखपादाः शयितवन्तः, प्रातश्च प्रच्छन्नमुक्तपुरुषैर्यथावद्दयतिकरे ॥१८९॥ निवेदिते कथं एते स्थितिरहिताः परस्परं असम्बडाः युद्धादि करिष्यन्तीति राज्ञा निर्भय॑ निष्कासिता इति;
000000000000000000000000000000000003000000000000
Jan Education Intemanona
For Private Personal use only
Page #208
--------------------------------------------------------------------------
________________
ooooooooooooooooooooooooo
जेणेव बाहिरिआ उवट्ठाणसाला, जेणेव सिद्धत्थे खत्तिए, तेणेव उवागच्छंति, (२) ता
करयल जाव अंजलिं कट्ट, खिद्वत्थं खत्तिअं जएणं विजएणं वडार्विति ॥६७॥ ततस्ते स्वप्नपाठका ( एगओ मिलित्ता) एकत्र मिलित्वा (जेणेव बाहिरिया उवट्ठाणसाला) यत्रैव बाह्या उपस्थानशाला (जेणेव सिहत्थे खत्तिए) यत्रैव सिद्धार्थः क्षत्रियः (तेणेव उवागच्छति) तत्रैव उपागच्छन्ति (उबागच्छित्ता) उपागत्य ( करयलजाव अंजलिं कट्ट) करतलाभ्यां यावत् अञ्जलिं कृत्वा (सिद्धत्थं खत्तियं ) सिद्धार्थ क्षत्रियं प्रति (जएणं विजएणं वडाविति) जयेन विजयेन कृत्वा वं वर्धस्व इत्याशीर्वादं दत्तवन्तः, सचैवं-दीर्घायुभव वृत्तवान् भव भव श्रीमान् यशस्वी भव । प्रज्ञावान् भव भरिसत्त्वकरुणादानैकशौण्डो भव ॥ भोगाढ्यो भव भाग्यवान् भव महासौभाग्यशाली भव । प्रौढश्रीव कीर्तिमान् भव सदा विश्वोपजीव्यो भव ॥ १॥ कल्याणमस्तु शिवमस्तु धनागमोऽस्तु । दीर्घायुरस्तु सुतजन्मसमृद्धिरस्तु ॥ वैरिक्षयोऽस्तु नरनाथ सदा जयोऽस्तु । युष्मत्कुले च सततं जिनभक्तिरस्तु ॥ २ ॥ ६७ ॥
90.000 000 HoHoạo Hoona 0 00000
।॥१९॥
Page
Jan Educaton Interna
For Private & Personel Use Only
Page #209
--------------------------------------------------------------------------
________________
कल्प●
॥१९१॥
Jain Education Inte
॥ इति महोपाध्यायश्री कीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां कल्पसुबोधिकायां तृतीयः क्षणः समाप्तः ग्रन्थ - ( ७०० ) ।। त्रयणामपि व्यख्यानानां ग्रन्थ
(२१०६) श्रीरस्तु
सु.के.
199911
Page #210
--------------------------------------------------------------------------
________________
॥ अथ चतुर्थ व्याख्यानं प्रारभ्यते॥
11१९२॥
00000000000000000000000000000000
--- metreeeeeeer - ----- ॥तएणं ते सुविणलक्षणपाढगा सिहत्येणं रन्ना वंदिय पूइअ सकारिअ सम्माणिआ समाणा पत्तेअं (२) पुवनत्थेसु भद्दासणेसु निसीयंति ॥ ६८॥ ॥तएणं सिहत्थे खत्तिए तिसलं खत्तियाणि
(तएणं ते सुविणलक्खणपाढगा) ततस्ते स्वप्नलक्षणपाठकाः (सिद्धथेणं रन्ना बंदिअ) सिद्धार्थेन राज्ञा वंदिताः गुणस्तुतिकरणेन (पूइअ) पूजिताः पुष्पादिभिः (सक्कारिअ) सत्कारिताः फलवस्त्रादिदानेन
(सम्माणिआ समाणा) सन्मानिताः अभ्युत्थानादिभिः, एवंविधाः सन्तः (पत्तेयं पत्तेयं पुवनत्थेसु भदासणेसु । निसीअंति) प्रत्येकं प्रत्येकं पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति ॥ ६८ ॥
(तएणं सिद्धत्थे खत्तिए) ततः सिद्धार्थः क्षत्रियः (तिसलं खत्तिआणिं ) त्रिशलां क्षत्रियाणी (जव
0000000000000000000000000000000000000000000000000003
॥१९२१॥
000.0000000000
Jan Education inte
For Private
Personal Use Only
ainelibrary.org
Page #211
--------------------------------------------------------------------------
________________
कल्प०
00000000000
॥१९३॥
ood
जवणिअंतरियं ठावेइ, (२) त्ता पुप्फफलपडिपुन्नहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी ॥६९॥ एवं खलु देवाणुप्पिया, अज्ज तिसला खत्तियाणी तंसितारिसगंसि जाव सुत्तजागरा
ओहीरमाणीओहीरमाणी इमे एयारूवे उराले चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा ॥ ७० ॥ णिअंतरियं ठावेइ) यवनिकान्तरितां स्थापयति, (ठावित्ता) स्थापयित्वा, (पुप्फफलपडिपुन्नहत्थे) पुष्पैः प्रतीतैः फलैर्नालिकेरादिभिः प्रतिपूर्णी हस्तौ यस्य स तथा, यतः-रिक्तपाणिर्न पश्येच्च । राजानं दैवतं गुरुम् ।। निमित्तज्ञं विशेषेण । फलेन फलमादिशेत् ॥ १॥ ततः पुष्पफलप्रतिपूर्णहस्तः सन् (परेणं विणएणं ) उत्कृष्टेन | विनयेन (ते सुविणलक्खणपाढए) तान स्वप्नलक्षणपाठकान (एवं वयासी) एवमवादीत् ॥६९।। किमित्याह
(एवं खलु देवाणप्पिया) एवं निश्चयेन भो देवानुप्रियाः (अज तिसला खत्तिआणी) अद्य त्रिशला क्षत्रियाणी ( तंसि तारिसगंसि) तस्मिन् तादृशे शयनीये (जाव सुत्तजागरा ओहीरमाणी) यावत् सुप्तजागरा अल्पनिद्रां कृती ( इमे एयारूवे) इमान् एतद्रूपान (उराले चउद्दस महासुमिणे) प्रशस्तान् चतुर्दश महास्वप्नान (पासित्ता णं पडिबुडा) दृष्टा जागरिता ॥ ७० ॥
100000000000000000000000000000000000000000000000000
0000000000
१९३॥
Jain Education Inter!
For Private Personel Use Only
inelibrary.org
Page #212
--------------------------------------------------------------------------
________________
m
000000
कल्प.
सुबो.
।
॥१९॥
- 0000000000000000000000000000000000000000000
॥ तंजहा-गयवसहगाहा-तं एएसिं चउदसण्हं महासुमिणाणं देवाणुप्पिया उरालाणं के मन्ने कल्लाणे पलवित्तिविसेसे भविस्सइ ॥ ७१ ॥ तएणं ते सुमिणलक्खणपाढगा सिद्धत्थस्स खत्तियस्स अंतिए एयमहं सुच्चा निसम्म हट्ट तुट्ठ जाव हियया, ते सुमिणे सम्मं ओगिण्हंति, (२) त्ता
(तंजहा) तद्यथा (गयवसहगाहा) 'गयवसह' इति गाथा चात्र वाच्या, (तं एएसि) तस्मात् एतेषां (चउदसण्हं महासुमिणाणं) चतुर्दशानां महास्वप्नानां (देवाणुप्पिया) हे देवानुप्रियाः (उरालाणं) प्रशस्तानां (के मन्ने) कः, विचारयामि (कल्लाणे) कल्याणकारी (फलवित्तिविसेसे भविस्सइ) फलवृत्तिविशेषः
भविष्यति ॥ ७१ ॥ | (तएणं ते सुमिणलक्खणपाढगा) ततः ते स्वप्नलक्षणपाठकाः (सिद्धत्थस्स खत्तियरस) सिद्धार्थस्य
क्षत्रियस्य (अंतिए एयमढे सुच्चा) पार्श्वे एनं अर्थ श्रुत्वा (निसम्म) निशम्य च ( हट्टतुट्ठ जाव हिअया) हृष्टाः तुष्टाः यावत् हर्षपूर्णहृदयाः ( ते सुमिणे सम्म ओगिण्हति ) तान् स्वप्नान् सम्यग् हृदि धरन्ति (ओगिहि
0000000000000000000000000000000001
1॥१९॥
o400000.
Jan Education International
For Private Personal use only
ww.jainelibrary.org
Page #213
--------------------------------------------------------------------------
________________
कल्प०
।।१९५ ।।
Jain Education
ई अणुपविसंति ( २ ) ता अन्नमन्नेणं सद्धिं संचालित, ( २ ) ता तेसिं सुमिणाणं लट्ठा गहिअट्ठा पुच्छियट्ठा विनिच्छियहा सिद्धत्थस्स रन्नो पुरओ सुमिणसत्थाई, उच्चारेमाणा (२) सित्थं खत्तियं एवं वयासी ॥ ७२ ॥ ॥ एवं खलु
त्ता ) हृदि धृत्वा ( ईहं अणुपविसंति ) अर्थविचारणां अनुप्रविशन्ति ( अणुपविसित्ता) अनुप्रविश्य च ( अन्नमन्नेणं सद्धिं संचालिति ) अन्योऽन्येन परस्परेण सह सञ्चालयन्ति, संवादयन्ति पर्यालोचयन्तीत्यर्थः ( संचालित्ता) सञ्चाल्य च ( तेसिं सुमिणाणं) तेषां स्वप्नानां (लडट्ठा) लब्धोऽर्थो यैस्ते लब्धार्थाः, स्वबुद्ध्यात्रगतार्थाः (गहियट्ठा) परस्परतो गृहीतार्थाः ( पुच्छियट्टा ) संशये सति परस्परं पृष्टार्थाः, तत एव ( विणिच्छियट्ठा) विनिश्चितार्थाः, अत एव ( अहिगयट्ठा ) अभिगतार्थाः अवधारितार्थाः सन्तः ( सिद्धत्थरस नो पुरओ) सिद्धार्थस्य राज्ञः पुरतः ( सुमिणसत्थाई उच्चारेमाणा उच्चारेमाणा) स्वप्नशास्त्राण्युच्चारयन्तः (सिद्धत्थं खत्तियं) सिद्धार्थ क्षत्रियं ( एवं वयासी) एवमवादिषुः स्वशास्त्राणि पुनरेवं --- अनुभूतः १ श्रुतो २ दृष्टः ३ । प्रकृतेन विकारजः ४ ॥ स्वभावतः समुद्भूत ५-- चिन्तासन्ततिसम्भवः ६ ॥ १ ॥ देवताद्युपदेशोत्थो ७ ।
सुको •
।।१९५॥
Page #214
--------------------------------------------------------------------------
________________
कल्प●
॥१९६॥
Jain Education Inter
धर्मकर्मप्रभावजः ८ ॥ पापोद्रेकसमुत्थश्च ९ । स्वप्नः स्यान्नवधा नृणां ॥ २ ॥ प्रकारैरादिमैः षहि-रशुभश्र शुभोऽपि वा ॥ दृष्टो निरर्थकः स्वप्नः । सत्यस्तु त्रिभिरुत्तरैः || ३ || रात्रेश्चतुर्षु यामेषु । दृष्टः स्वप्नः फलप्रदः।। मासैर्द्वादशभि: षट्ति-स्त्रिभिरेकेन च क्रमात् ॥ ४ ॥ निशान्त्यघटिकायुग्मे । दशाहात्फलति ध्रुवम् ॥ दृष्टः सूर्योदये स्वप्नः । सद्यः फलति निश्चितम् ॥ ५ ॥ मालास्वनोऽह्नि दृष्ट । तथाधिव्याधिसम्भवः ॥ मलमूत्रादिपीडोत्थः । स्वप्नः सर्वो निरर्थकः || ६ || धर्मरतः समधातु-र्यः स्थिरचित्तो जितेन्द्रियः सदयः ॥ प्रायस्तस्य प्रार्थित — मर्थं स्वप्नः प्रसाधयति ॥ ॥ न श्राव्यः कुस्वप्नो । गुर्वादेस्तदितरः पुनः श्राव्यः ॥ योग्यश्राव्याऽभावे । गोरपि कर्णे प्रविश्य वदेत् ॥ ८ ॥ इष्टं दवा स्वप्नं । न सुप्यते नाप्यते फलं तस्य || नेया निशापि सुधिया । जिनराजस्तवन संस्तवतः ॥ ९ ॥ स्वप्नमनिष्टं दृष्ट्वा । सुप्यात्पुनरपि निशामवाप्यापि ॥ नैतत्कथ्यं कथमपि । केषांचित् फलति न स यस्मात् ॥ १० ॥ पूर्वमनिष्टं दृष्ट्वा | स्वप्नं यः प्रेक्षते शुभं पश्चात् ॥ स तु फलदस्तस्य भवेद् । द्रष्टव्यं तद्वदिष्टेऽपि ॥ ११ ॥ स्वप्ने मानवमृगपति - तुरङ्गमानङ्गवृषभसिंहीभिः ॥ युक्तं रथमारूढो । यो गच्छति भूपतिः स भवेत् ॥ १२ ॥ अपहारो हयवारण - यानासनसदननिवसनादीनाम् ॥
सुबो
॥१९६॥
v.jainelibrary.org
Page #215
--------------------------------------------------------------------------
________________
कल्प.
| नृपशङ्काशोककरो । बन्धुविरोधार्थहानिकरः ॥ १३ ॥ यःसूर्याचन्द्रमसो-बिम्बं ग्रसते समग्रमपि पुरुषः ।। कलयति दीनोऽपि महीं ससुवर्णा सार्णवां नियतम् ॥१४॥ हरणं प्रहरणभूषण-मणिमौक्तिककनकरूप्पकुप्यानाम् ॥३|| धनमानम्लानिकरं । दारुणमरणावहं बहुशः ॥ १५ ॥ आरूढः शुभ्रमिभं । नदीतटे शालिभोजनं कुरुते ॥ भुते भूमीमखिलां । स जातिहीनोऽपि धर्मधनः ।। १६ ॥ निजभाया हरणे । वसुनाशः परिभवे च संक्लेशः।। गोत्रस्त्रीणां तु नृणां जायते बन्धुवधबन्धौ ॥ १७ ॥ शुभ्रेण दक्षिणस्यां । यः फणिना दश्यते निजभुजायाम् ॥ आप्तादयति सहस्रं । कनकस्य स पञ्चरात्रेण ॥ १८॥ जायेत यस्य हरणं । निजशयनोपानहां पुन: स्वप्ने ॥ तस्य म्रियते दयिता । निबिडा खशरीरपीडा च ॥ १९ ॥ यो मानुषस्य मस्तक-चरणभजानां च भक्षणं कुरुते ॥ राज्यं कनकसहस्रं । तदर्धमाप्नोत्यसौ क्रमशः ॥२०॥ द्वारपरिघस्य शयन-प्रेजोलनपादुकानिकेतानाम् ।। भञ्जनमपि यः पश्यति । तस्यापि कलत्रनाश: स्यात् ॥ २१ ॥ कमलाकररत्नाकर-जलसम्पूर्णापगाः सुहृन्मरणम् ॥ यः पश्यति लभतेऽसा-वनिमित्तं वित्तमतिविपुलम् ॥२२॥ अतितप्तं पानीयं । सगोमयं गडुलमौषधेन युतम् ॥ ॥१९७।। यः पिबति सोऽपि नियतं । म्रियतेऽतीसाररोगेण ॥ २३ ॥ देवस्य प्रतिमाया । यात्रास्नानापहारपूजादीन् । यो
00000000000000000000000000000000000000000000000000
concoconoor
Jain Education Intel
For Private & Personel Use Only
ww.jainelibrary.org
Page #216
--------------------------------------------------------------------------
________________
कल्प०
000000000000000000000000000000000000000 0000000000000
। विदधाति स्वप्ने । तस्य भवेत् सर्वतो वृद्धिः ॥ २४॥ स्वप्ने हृदयसरस्यां । यस्य प्रादुर्भवन्ति पद्मानि || सुवा कुष्ठविनष्टशरीरो। यमवसतिं याति स त्वरितम् ॥ २५॥ आज्य प्राज्यं स्वप्ने । यो विन्दति वीक्षते यशस्तस्य। ॥ तस्याभ्यवहरणं वा । क्षीरान्नेनैव सह शस्तम् ॥२६॥ हसने शोचनमचिरात् । प्रवर्त्तने नर्त्तनेऽपि वधबन्धाः ॥ पठने कलहश्च नृणा-मेतत् प्राज्ञेन विज्ञेयं ॥२७ ।। कृष्णं कृत्स्नमशस्तं । मुक्त्वा गोवाजिराजगजदेवान् ।। सकलं शक्तं च शुभं । त्यक्त्वा कसिलवणादीन् ॥ २८ ॥ दृष्टाः स्वप्ना ये स्खं । प्रति तेऽत्र शुभाशुभा नृणों स्वस्य ॥ ये प्रत्यपरं तस्य । ज्ञेयास्ते स्वस्य नो किञ्चित् ॥ २९ ॥ दुःस्वप्ने देवगुरून् । पूजयति करोति शक्तितश्च तपः ॥ सततं धर्मरतानां । दुःस्वप्नो भवति सुस्वप्नः ।। ३० ॥ ___तथा सिद्धान्तेऽपि-इत्थी वा पुरिसो वा सुविणन्ते एगं महन्तं खीरकुम्भं वा महुकुम्भं वा पासमाणे पासइ, | उप्पाडेमाणे उप्पाडेइ, उप्पाडिअं मन्नइ, तक्खणामेव बुझइ, तेणेव भवग्गहणेणं सिज्झइ, जाव अन्तं करेइ ॥ इत्थी वा पुरिसो वा सुमिणन्ते एगं महन्तं हिरण्णरासिं वा सुवण्णरासिं वा वयररासि वा पासमाणे पासइ दुरूहमाणे || ॥१९॥ दुरूहइ, दुरूढमिति अप्पाणं मन्नइ, तक्खणामेव बुझइ, तेणेव भवग्गहणेणं जाव अन्तं करेइ. एवमेव रयण
00000000000000000000000000000
Jain Education Inter
For Private & Personel Use Only
Mw.jainelibrary.org
Page #217
--------------------------------------------------------------------------
________________
कल्प०
॥१९९||
000000000000000000000000000000000000000000000000
देवाणुप्पिया, अम्हं सुमिणसत्थे बायालीसं सुमिणा, तीसं महासुमिणा, बावत्तरि सव्व- || सुबो. सुमिणा दिट्ठा, तत्थ णं देवाणुप्पिया अरहंतमायरो वा चक्कवट्टिमायरो वा अरहंतंसि वा चक्कहरंसि वा गम्भं वक्त्रमाणंसि, एएसिं तीसाए महासुमिणाणं, इमे चउद्दस रासिं, तउअरासिं, तम्बरासिं, सीसगरासिं ति सूत्राणि वाच्यानि; नवरं दुच्चेणं भवग्गहणेणं सिज्झइ इति वाच्यम् ॥ ७२ ॥
(एवं खलु देवाणुाप्पिया ) एवं निश्चयेन हे देवानुप्रिय ! हे सिद्धार्थराजन् ! ( अम्हं सुमिणसत्थे ) अस्माकं स्वप्नशास्त्रे ( बायालीसं सुमिणा ) द्विचत्वारिंशत् स्वप्नाः सामान्यफलाः (तीसं महासुमिणा ) त्रिंशत् महास्वप्नाः उत्तमफलदायकाः (बावत्तरि सव्वसुमिणा दिट्ठा) द्वासप्ततिः सर्वे स्वप्नाः कथिताः ( तत्थ णं देवाणुप्पिया ) तत्र च हे देवानुप्रिय ! ( अरहंतमायरो वा ) अर्हन्मातरो वा (चकवट्टिमायरो वा ) चक्रवर्तिमातरो वा ( अरहंतसि वा ) अर्हति वा ( चक्कहरांस वा ) चक्रधरे वा ( गम्भं वक्कमाणंसि ) गर्भ व्यु- | ॥१९॥ कामति प्रविशति सति (एएसिं तीसाए महासमिणाणं) एतेषां त्रिंशतः महास्वप्नानां मध्ये (इमे चउद्दस म
HTRA ०००००००००००००००००००००००००००00000000000000000000000
For Private & Personel Use Only
Page #218
--------------------------------------------------------------------------
________________
कल्प.
॥२०॥
0000000000000000000000000000000000000000000000
महासुमिणे पासित्ता णं पडिबुझंति, तंजहा—गयवसहगाहा ॥७४ ॥ ॥ वासुदेवमायरो वा वासुदेवंसि गन्भं वकमाणंसि एएसिं घउदसण्हं महासुमिणाणं, अन्नयरे सत्त महासुमिणे पासित्ता णं पडिबुज्झंति ॥७५॥ ॥ बलदेवमायरो वा बलदेवंसि गब्भं वकमाणंसि
एएसिं चउदसण्हं महासुमिणाणं अन्नयरे चत्तारि, महासुमिणे | हासुमिणे) इमान् चतुर्दश महास्वप्नान् (पासित्ता णं पडिबुझंति ) दृष्ट्रा प्रतिबुध्यन्ते जाग्रति (तं जहा) ॥ ७३ ॥ तद्यथा-(गयवसहगाहा) ‘गयवसह ' इति गाथा वाच्या ॥ ७४ ॥
(वासुदेवमायरो वा) वासुदेवमातरो वा (वासुदेवंसि) वासुदेवे (गन्भं वक्कमाणंसि) गर्भ व्युत्ता| मति सति (एएसिं चउद्दसण्हं महासुमिणाणं) एतेषां चतुर्दशानां महास्वप्नानां मध्ये (अण्णयरे सत्त सुमिणे) | अन्यतरान् सप्त स्वप्नान् (पासित्ता णं पडिबुझंति) दृष्ट्रा प्रतिबुध्यन्ते ॥ ७५ ॥
(बलदेवमायरो वा) बलदेवमातरो वा (बलदेवंसि ) बलदेवे (गभं वक्त्रमाणंसि ) गर्भ व्युत्क्रामति | सति (एएसिं चउद्दसहं महासुमिणाणं) एतेषां चतुर्दशानां महास्वप्नानां मध्ये (अण्णयरे चत्वारि महासुमिणे)
0000000000000000000000000000000000000000000000
॥२०॥
Jain Education
For Private & Personel Use Only
Doww.jainelibrary.org
Page #219
--------------------------------------------------------------------------
________________
कल्प ०
।।२०१।।
Jain Education
ooooood
पासित्ताणं पडिबुज्झति ॥ ७६ ॥ मंडलियमायरो वा मंडलियंसि गब्भं वकमाणंसि एएसिं चउदसहं महासुमिणाणं अन्नयरं एवं महासुमिणं पासित्ता णं पडिबुज्झति ॥ ७७ ॥ इमे यणं देवापि तितलाए खत्तिआणीए चउदस महासुमिणा दिट्ठा, तं उराला देवापि तिसलाए खत्तिआणीए सुमिगा दिट्ठा, जाव मंगलकारगा णंअन्यतरान् चतुरः महास्वप्नान् ( पासित्ता णं पडिबुज्झति ) दृष्ट्रा प्रतिबुध्यन्ते ॥ ७६ ॥
( मंडलिमायरो वा ) माण्डलिको देशाधिपतिः तस्य मातरो वा ( मंडलियंसि ) माण्डलिके ( गर्भ वकमासि ) गर्भ व्युत्क्रामति (एएस चउदसहं महासुमिगाणं ) एतेषां चतुर्दशानां महास्वप्नानां मध्ये ( अण्णयरं एगं महासुमिणं ) अन्यतरं एकं महास्वप्नं (पासित्ता णं पडिबुज्झति ) दृष्ट्वा प्रतिबुध्यन्ते ॥ ७७ ॥ (इमे यणं देवाणुपिया) इमे च हे देवानुप्रिय ( तिसलाए खत्तियाणीए ) त्रिशलया क्षत्रियाण्या | ( चउदस महासुमिणा दिट्ठा) चतुर्द्दश महास्वप्नाः दृष्टा : ( तं उराला णं ) तस्मात् प्रशस्ताः (देवाण पिया) हे देवानुप्रिय ( तिसलाए खत्तियाणीए ) त्रिशलया क्षत्रियाण्या ( सुमिणा दिट्ठा ) स्वप्ना दृष्टाः (जाब मंग
10000000000
सुबो•
||२०१॥
Aww.jainelibrary.org
Page #220
--------------------------------------------------------------------------
________________
कल्प.
सुबा
॥२०॥
00000000000000000000000000000000000000000000000००००
देवाणुप्पिा तिसलाए खत्तिआणीए सुमिणा दिट्ठा, तं अत्थलाभो देवाणुप्पिआ, भोगलाभो. पुत्तलाभो० सुक्खलाभो देवाणुप्पिआ, रज्जलाभो देवाणु०-एवं खलु देवाणुप्पिा तिसला खत्तिआणी नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदिआणं विइकंताणं, तुम्हं कुलकेउं कुलदीवं लकारगाणं) यावत् माङ्गल्यकारकाः ( देवाणुप्पिया) हे देवानुप्रिय (तिसलाए खत्तियाणीए सुमिणा दिट्ठा) त्रिशलया क्षत्रियाण्या स्वप्ना दृष्टाः (तं अत्थलाभो देवाणुप्पिया) तस्मात् अर्थलाभो भविष्यति, हे देवानुप्रिय ( भोगलाभो देवाणुप्पिया) भोगलाभो हे देवानुप्रिय (पुत्तलाभो देवाणुप्पिया) पुत्रलाभो हे देवानुप्रिय ( सुक्खलाभो देवाणुप्पिया) सुखलाभो हे देवानुप्रिय ( रज्जलाभो देवाणुप्पिया ) राज्यलाभो हे देवानुप्रिय ( एवं खल देवाणुप्पिया) अनेन प्रकारेण निश्चयेन हे देवानुप्रिय (तिसला खत्तियाणी) त्रिशला क्षत्रियाणी ( नवव्हं मासाणं) नवसु मासेषु (बहुपडिपुन्नाणं) बहुप्रतिपूर्णेषु (अट्ठमाण राइंदियाणं) साईसप्तसु च अहोरात्रेषु (विइकंताणं) व्यतिक्रान्तेषु सत्सु (तुम्हं कुलकेउं) युष्माकं कुले केतुसमानं (कुलदीवं)
10000000000000000000000000000000000000000000000000
॥२०॥
Jain Education
For Private
Personel Use Only
Pr.jainelibrary.org
Page #221
--------------------------------------------------------------------------
________________
कल्प.
| सुबो.
॥२०३॥
1000000000000000000000000000000000000000000000000000
कुलवर्डिसयं कुलपव्वयं कुलतिलयं कुलकित्तिकरं कुलवित्तिकरं कुलदिणयरं कुलाधारं कुलजसकरं कुलपायवं कुलतंतुसंताणविवडणकरं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्खणवं
जणगुणोववेयं माणुम्माणप्पमाणपडिपुन्नसुजायसव्वंगसुंदरंगं ससिसोमागारं कंतं पियसणं | कुले दीपसमानं (कुलवडिंसयं) कुले मुकुटसमानं (कुलपव्वयं) कुलस्य पर्वतसमानं (कुलतिलयं)
कुलस्य तिलकसमानं (कुलकित्तिकरं) कुलस्य कीर्त्तिकारकं (कुलवित्तिकरं) कुलस्य निर्वाहकारक | ( कुलदियणरं) कुले सूर्यसमानं (कुलाधारं) कुलस्याधारं (कुलजसकरं ) कुलस्य यशःकारकं (कुलपायवं) | कुले वृक्षसमानं (कुलतंतुसंताणविवरणकरं ) कुलस्य तन्तुसन्तानः परम्परा तस्य विवर्धनकारकं ( सुकुमाल| पाणिपायं) सुकुमालं पाणिपादं यस्य तं (अहीणपडिपुन्नपंचिंदियसरीरं ) अहीनानि प्रतिपूर्णानि च पञ्चेन्द्रियाणि यत्र एवंविधं शरीरं यस्य तथा तं (लक्खणवंजणगुणोववेयं) लक्षणव्यञ्जनानां गुणैरुपपेतं (माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुंदरंग) मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि च सर्वाङ्गानि यत्र एवंविधं सुन्दरं अहं यस्य तथा तं (ससिसोमागारं) चन्द्रवत् सौम्याकार (कंत) वल्लभं (पियदंसणं) प्रियं दर्शन
10000000000000000000000000000000000000000000000000000
||२०३॥
Jain Education
!
For Private & Personel Use Only
O
w.jainelibrary.org
Page #222
--------------------------------------------------------------------------
________________
॥२०४॥
100000000000000000000000000000000000000000000000000
सुरूवं दारयं पयाहिसि ॥ ७८ ॥ सेवि य णं दारए उम्मुक्कबालभावे विन्नायपरिणयमिते जोव्वणगमणुप्पत्ते, सूरे वीरे विक्कंते विच्छिन्नविपुलबलवाहणे चाउरंतचक्कवट्टी रज्जवई
राया भविस्सइ, जिणे वा तिलकनायगे धम्मवरचाउरंतचक्कवट्टी॥ ७९ ॥ यस्य तथा तं (सुरूवं) सुरूपं ( दारयं पयाहिसि) एवंविधं दारकं पुत्रं प्रजनिष्यति ॥ ७८ ।।
(सेवि य णं दारए) सोऽपि च दारकः ( उम्मुक्कबालभावे) उन्मुक्तबालभावः (विप्णायपरिणयमित्ते) || विज्ञानं परिपक्वं यस्य स तथा तं (जोव्वणगमणुप्पत्ते) यौवनावस्थामनुप्राप्तः सन् (सूरे वीरे विकंते) दानादिषु शूरः, सङ्ग्रामे वीरः, परमण्डलाक्रमणसमर्थः (विच्छिष्णविपुबलवालहणे ) विस्तीर्णविपुले बलवाहने | यस्य स तथा तं (चाउरंतचक्कवट्टी रज्जवई राया भविस्सइ) चतुरन्तस्वामी एवंविधश्चक्रवर्ती राज्यस्वामी राजा भविष्यति (जिणे वा तिलुक्कनायगे धम्मवरचाउरंतचक्कवट्टी) जिनो वा त्रैलोक्यनायको धर्मवरचातुरन्तचक्रवर्ती, तत्र जिनत्वे चतुर्दशानां अपि स्वप्नानां पृथक् पृथक् फलानि इमानि-चतुर्दन्तहस्तिदर्शनाच्चतुर्धा धर्म कथ
8 यिष्यति १ वृषभदर्शनाद् भरतक्षेत्रे बोधिबीजं वपस्यति २ सिंहदर्शनात् मदनादिदुर्गजभज्यमानं भव्यवनं
H00000000000000000000000000000०००
॥२०॥
0000000000
Jan Education
For Private Personel Use Only
sow.jainelibrary.org
Page #223
--------------------------------------------------------------------------
________________
कल्प
सबो.
॥२०५॥
000000000000000000000000000000000000000000000000000
॥ तं उराला णं देवाणुप्पिआ, तिसलाए खत्तिआणीए सुमिणा दिट्ठा, जाव मंगल्लकारगा णं
देवाणुप्पिा तिसलाए खत्तिआणीए सुमिणा दिट्ठा ॥ ८०॥ || रक्षिष्यति ३ लक्ष्मीदर्शनाद् वार्षिकदानं दत्वा तीर्थकरलक्ष्मी भोक्ष्यते ४ दामदर्शनात्रिभुवनस्य मस्तकधार्यो भविष्यति ५ चन्द्रदर्शनात् कुवलये मुदं दास्यति ६ सूर्यदर्शनाडामण्डलभूषितो भविष्यति ७ ध्वजदर्शनाधर्मध्वजभषितो भविष्यति ८ कलशदर्शनात् धर्मप्रासादशिखरे स्थास्यति ९ पद्मसरोदर्शनात् सुरसञ्चारितकमलस्थापितचरणो भविष्यति १० रत्नाकरदर्शनात् कैवल्यरत्नस्थानं भविष्यति ११ विमानदर्शनाद् वैमानिकानामपि पूज्यो भविष्यति १२ रत्नराशिदर्शनाद् रत्नप्राकारभूषितो भविष्यति १३ निधूमाग्निदर्शनाद् भव्यकनकशुद्धिकारी भविष्यति १४ चतुर्दशानामपि समदितफलं तु चतुर्दशरज्वात्मकलोकाग्रस्थायी भविष्यति ।। ७९ ॥
(तं उराला णं देवाणुप्पिआ) तस्मात् उदाराः हे देवानुप्रिय (तिसलाए खत्तिआणीए सुमिणा दिट्ठा) त्रिशलया क्षत्रियाण्या स्वप्नाः दृष्टाः (जाव मंगल्लकारगा णं) यावत् माङ्गल्यकारकाः ( देवाणुप्पिआ ) हे | ||२०५॥ देवानप्रिय (तिसलाए खत्तिआणीए समिणा दिट्ठा) त्रिशलया क्षत्रियाण्या स्वप्नाः दृष्टाः ॥ ८ ॥
100000000000000000000000000000000000000000000000000
For Private & Personel Use Only
Page #224
--------------------------------------------------------------------------
________________
कप.
|
सुबो.
२०६॥
100000000000000000000000000000000000000000000000000
॥तएणं सिद्धत्थे राया तेसिं सुमिणलक्खणपाढगाणं अंतिए एयमढे सुच्चा निसम्म ह- द्रुतुट्ठ-जाव-हिअए करयल-जाव ते सुमिणलक्खणपाढए एवं वयासी ॥ ८१॥ ॥ एवमेयं देवाणुप्पिआ, तहमेयं देवाणुप्पिआ अवितहमेयं देवाणुप्पिआ इच्छियमेयं० पडिच्छियमेयं० इच्छियपडिच्छियमेयं देवाणुप्पिआ,
(तएणं सिद्धत्थे राया ) ततोऽनन्तरं सिद्धार्थो राजा (तेसिं सुमिणलक्खणपाढगाणं) तेषां स्वप्नलक्षणपाठकानां (अंतिए एयमढे सुच्चा निसम्म ) पार्श्वे एनं अर्थ श्रुत्वा निशम्य च (हट्टतुट्ठ जाव हियए) हृष्टः तुष्टः यावत् हर्षपूर्णहृदयः (करयल जाव) करतलाभ्यां यावत् अञ्जलिं कृत्वा (ते सुमिणलक्खणपाढए) तान् स्वप्नलक्षणपाठकान् (एवं वयासी) एवं अवादीत् ॥ ८१ ।।
(एवमेयं देवाणुप्पिआ ) एवं एतत् हे देवानुप्रियाः हे पाठकाः (तहमेयं देवाणुप्पिआ) तथैतत् हे पाठकाः (अवितहमेयं देवाणुप्पिआ) यथास्थितं एतत् भो पाठकाः (इच्छियमेअं देवाणुप्पिया) वाञ्छितं एतत् भाः पाठकाः (पडिच्छियमेयं देवाणुप्पिआ ) युष्मन्मुखात् पतदेव गृहीतं एतद् भोः पाठकाः (इच्छियपडिच्छियमेयं
1000000000000000000000000000000000000000000000000101
॥२०६॥
Jan Education Intern
For Private
Personel Use Only
Page #225
--------------------------------------------------------------------------
________________
कल्प.
॥२०७॥
00000000000000000000000000000000000000000000000000
सच्चेणं एस अटे से जहेयं तुब्भे वयहत्ति कटु, ते सुमिणे सम्म पडिच्छइ, (२) ता ते ||६|| सुबो• सुमिणलक्खणपाढए विउलेणं असणेणं० पुप्फवत्थगंधमल्लालंकारेणं सक्कारेइ सम्माणेइ, (२)
त्ता विउलं जीवियारिहं पीडदाणं दलड, विउलं जी० दलइत्ता पडिविसज्जेइ ॥ ८२॥ | देवाणुप्पिया) वाञ्छितं सत् पुनः पुनर्वाञ्छितं एतद् भोः पाठकाः (सच्चेणं एस अटे) सत्यः एषोऽर्थः ( से जहेयं तुझे वयहत्ति कट्ट) येन प्रकारेण इमं अर्थ ययं वदथ, इति उक्त्वा (ते सुमिणे सम्म पडिच्छइ) तान् स्वप्नान् सम्यक् प्रतीच्छति (पडिच्छित्ता ) तथा कृत्वा ( ते सुमिणलक्खणपाढए) तान् स्वप्नलक्षणपाठकान् ( विउलेणं असणेणं ) विपुलेन अशनेन, शाल्यादिना (पुप्फवत्थगंधमल्लालंकारेणं) पुष्पैः । अग्रथितैर्जात्यादिपुष्पैः वस्त्रैः प्रतीतैः, गन्धैर्वासचूणैः, माल्यैर्ग्रथितपुष्पैः, अलङ्कारैर्मुकुटादिभिः ( सक्कारेइ सम्माणेइ) सत्कारयति सन्मानयति च विनयवचनप्रतिपत्त्या ( सकारिता सम्माणित्ता) सत्कार्य सन्मान्य च ( विउलं जीवियारिहं पीइदाणं दलइ) विपुलं जीविकाह आजन्म निर्वाहयोग्यं प्रीतिदानं ददाति (दलित्ता |
२०७॥ पडिविसज्जेइ) प्रीतिदानं दत्वा च प्रतिविसर्जयति ॥ ८२ ॥
000000000000000000000000000000000000000000
Jain Education Internet
Alinelibrary.org
Page #226
--------------------------------------------------------------------------
________________
कल्प.
॥२०८॥
100000000000000000000000000000000000000000000000000004
॥ तएणं सिद्धत्थे खत्तिए सीहासणाओ अब्भुढेइ (२) ता जेणेव तिसला खत्तिआणी
। सुबो. जवाणअंतरिया तेणेव उवागच्छड, (२)शा तिसलं खत्तियाणी एवं वयासी ॥८३ ।। ॥ एवं खलु देवाणुप्पिए सुमिणसत्थंसि बायालीसं सुमिणा तीसं महासुमिणा जाव एगं महासुमिणं पासित्ता णं पडिबुझंति ॥ ८४ ॥
(तएणं सिद्धत्थे खत्तिए) ततः सिद्धार्थः क्षत्रियः (सीहासणाओ अब्भुढेइ) सिंहासनात् अभ्युत्तिष्ठति I (अब्भट्टित्ता) अभ्यत्थाय (जेणेव तिसला खत्तियाणी) यत्रैव त्रिशला क्षत्रियाणी (जवणियंतरिया) यवान
कान्तरिता ( तेणेव उवागच्छद) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य च (तिसलं खत्तियाण) | त्रिशलां क्षत्रियाणी (एवं वयासी) एवं अवादीत् ।। ८३ ॥
( एवं खलु देवाणुप्पिए ) एवं खलु हे त्रिशले ( सुमिणसत्थंसि बायालीसं सुमिणा ) स्वप्नशास्त्र द्विचत्वारिंशत् स्वप्नाः (तीसं महासुमिणा ) त्रिंशत् महास्वप्नाः, इत्यतः आरभ्य (जाव एर्ग महासुरमण || ।।२०।। पासित्ता णं पुडिबुझंति ) यावत् एकं महास्वप्नं दृष्ट्वा प्रतिबुद्धयन्ते, इति पूर्वपाठः उक्तः ॥ ८४ ॥
000000000000000000000000000000000000000000000000000
Jain Education in
For Private Personel Use Only
ww.jainelibrary.org
Page #227
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥२०९॥
00000000000000000000000000000000000000000000000000
॥ इमे य णं तुमे देवाणुप्पिए चउद्दस महासुमिणा दिट्ठा ॥ तं उराला णं तुमे जाव-जिणे वा तेलुक्नायगे धम्मवरचाउरंतचक्कबट्टी ॥ ८५ ॥ ॥ तएणं सा तिसला खत्तिआणी, एअमटुं सुच्चा निसम्म हतुट्ट जाव हिअया, करयल-जाव ते सुमिणे सम्म पडिच्छइ ॥८६॥
(इमे य णं तुमे देवाणुप्पिए) इमे च त्वया हे त्रिशले (चउद्दस महासुमिणा दिट्ठा) चतुर्दश महास्वप्नाः दृष्टाः (तं उराला णं तुमे देवाणुप्पिए) तस्मात् उदाराः त्वया हे त्रिशले (सुमिणा दिट्ठा) स्वप्नाः दृष्टाः ( जाव जिणे वा तेलुक्कनायगे ) यावत् तीर्थकरो वा त्रैलोक्यनायकः (धम्मवरचाउरंतचक्कवट्टी) धर्मवरचातुरन्तचक्रवर्ती भविष्यति ॥ ८५ ॥
(तएणं सा तिसला खत्तियाणी) ततः सा त्रिशला क्षत्रियाणी ( एयमढे सोच्चा निसम्म ) एनं अर्थ | श्रुत्वा निशम्य ( हट्टतुट्ठ जावहियया) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया (करयल जाव) करतलाभ्यां | यावत् अञ्जलिं कृत्वा (ते सुमिणे सम्म पडिच्छइ ) तान् स्वप्नान् सम्यग, प्रतीच्छति, हृदि धत्ते ॥ ८६॥
sito gorarn00000000000000000000000000000000001
॥२०॥
For Private & Personel Use Only
Page #228
--------------------------------------------------------------------------
________________
करू५०
॥२१॥
0000000000000000000000000000000000000000000000000000
पडिच्छित्ता सिद्धत्थेणं रन्ना अब्भणुन्नाया समाणी, नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुढेइ अब्भुट्टित्ता अतुरिअं अचवलं जाव रायहंससरिसीए गईए, जेणेव सए भवणे तेणेव उवागच्छइ, (२) त्ता सयं भवणं अणुपविठ्ठा ॥ ८७ ॥ जप्पभिई च णं समणे भगवं महावीरे __(पडिच्छित्ता) प्रतीच्छय च (सिद्धत्येणं रन्ना) सिद्धार्थेन राज्ञा (अब्भणुन्नाया समाणी) अभ्यनुज्ञाता सती (नाणामणिरयणभत्तिचित्ताओ) नानामणिरत्नभक्तिचित्रात् (भद्दासणाओ अब्भुट्टेइ) भद्रासनात् अभ्युत्तिष्ठति (अब्भुट्टित्ता) अभ्युत्थाय (अतुरियमचवलं) अत्वरितया अचपलया (जाव रायहंससरिसीए गइए ) यावत् राजहंससदृशया गत्या (जेणेव सए भवणे ) यत्रैव स्वकं मन्दिरं ( तेणेव उवागच्छइ ) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य ( सयं भवणमणुपविट्ठा ) स्वकं मन्दिरं अनुप्रविष्टा । ८७ ।
(जप्पमिइं च णं समणे भगवं महावीरे) यतः प्रभृति यस्मादिनात् आरभ्य श्रमणो भगवान् महावीरः
00000000000000000000000000000000000000000000000000
|॥२१॥
૧ના
Jain Education Inter
For Private & Personel Use Only
Mainelibrary.org
Page #229
--------------------------------------------------------------------------
________________
कल्प०
सुबो.
॥२११॥
0000000000000000000000000000000000000000000000000000
तंसि रायकुलंसि साहरिए, तप्पभियं च णं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सक्कवयणेणं से जाई इमाई पुरा पोराणाई महानिहाणाई भवंति, तंजहा, पहीणसामिआई पहीणसेउआइं पहीणगोत्तागाराइं। (तंसि रायकुलंसि साहरिए) तस्मिन् राजकुले संहृतः (तप्पभिई च णं) ततः प्रभृति, तस्मादिनादारभ्य (बहवे वेसमणकुंडधारिणो) बहवः, वैश्रमणो धनदः, तस्य कुण्डः आयत्तता, तस्य धारिणः, अर्थात् वैश्रमणायत्ताः ( तिरियजंभगा देवा ) तिर्यग्लोकवासिनो चातीयाः तिर्यग्जम्भकाः उच्यन्ते, एवंविधाः देवाः (सक्वयणेणं) शक्रवचनेन, शक्रेण वैश्रमणाय उक्तं, वैश्रमणेन तिर्यग्जम्भकेभ्य इति भावः ( से जाइं इमाइं.) · सेत्ति ' अथ शब्दार्थे, अथ ते तिर्यग्जृम्भका देवाः यानि इमानि वक्ष्यमाणस्वरूपाणि (पुरा पोराणाई) पुरा पूर्व निक्षिप्तानि अत एव पुराणानि चिरन्तनानि ( महानिहाणाई भवंति ) महानिधानानि भवन्ति (तंजहा)| | तद्यथा-तानि कीदृशानि ? ( पहीणसामिआई) प्रहीणस्वामिकानि अल्पीभतस्वामिकानीत्यर्थः, अत एव (पहीणसेउआई) प्रहीणसेक्तृकानि, सेक्ता हि उपरिधनक्षेप्ता, स तु स्वाम्येव भवति, पुनः किंवि० (पहीणगो- |
00000000000000000000000000000000000000000000000000
Iીર
Jain Education in
For Private Personel Use Only
Page #230
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥२१२॥
00000000000000000000000000000000000000000000
उच्छिन्नसामिआई, उच्छिन्नसेउआई, उच्छिन्नगोत्तागाराई, गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसन्निवेसेसु, सिंघाडएसु वा, तिएसु वा, त्तागाराइं) येषां महानिधानानां धनिकसम्बन्धीनि गोत्राणि अगाराणि च प्रहीणानि विरलीभूतानि भवन्ति तानि प्रहीणगोत्रागाराणि (उच्छिन्नसामिआई) उच्छिन्नः सर्वथा अभावं प्राप्तः स्वामी येषां तानि उच्छिन्नस्वामिकानि (उच्छिन्नसेउआई) उच्छिन्नसेक्तृकाणि (उच्छिन्नगोत्तागाराइ.) उच्छिन्नगोत्रागाराणि, अथ केषु केषु स्थानेषु तानि वर्त्तन्ते इत्याह-(गामागरनम्ब डमडंबदोणमुहपट्टणासमसंबाहसंनिवेसेसु) ग्रामाः करवन्तः. आकराः लोहाद्यत्पत्तिभमयः, नगराणि कररहितानि, खेटानि धूलिप्राकारोपेतानि, कर्बटानि कुनगराणि मडम्बानि सर्वतोऽर्धयोजनात्परतोऽवस्थितग्रामाणि, द्रोणमुखानि यत्र जलस्थलपथावभावपि भवतः, पत्तनानि जलस्थलमार्गयोरन्यतरेण मार्गेण युक्तानि, आश्रमास्तीर्थस्थानानि तापसस्थानानि वा, संबाहाः समभूमौ कृषि कृत्वा कृषीवला यत्र धान्यं रक्षार्थ स्थापयन्ति, सन्निवेशाः सार्थकटकादीनां उत्तरणस्थानानि, एतेषां इन्द्वः, तथा ( सिंघाडएस वा ) शृङ्गाटकेषु शृङ्गाटकफलाकारस्थानेषु वा (तिएसु वा ) त्रिकेषु, मार्गत्रयमिलनस्थानेषु
0000000000000000000000000000000000000000000000000
२१२॥
For Private & Personel Use Only
Page #231
--------------------------------------------------------------------------
________________
कल्प०
॥२१३॥
0000000000000000000000000000000000000000000000000000
चच्चरेसु वा, चउमुहेसु वा, महापहेसु वा गामट्ठाणेसु वा, नगरट्ठाणेसु वा, गामनिडमणेसु || सुबो. वा, नगरनिद्धमणेसु वा, आवणेसु वा, देवकुलेसु वा, सभासु वा, पवासु वा आरामेसु
वा उज्जाणेसु वा, वणेसु वा, वणसंडेसु वा, वा (चच्चरेसु वा) चत्वरेषु, बहुमार्गमिलनस्थानेषु वा (चउम्मुहेसु वा) चतुर्मुखेषु देवकुलच्छत्रिकादिषु वा ( महापहेसु वा ) महापथेषु राजमार्गेषु वा, तथा (गामट्ठाणेसु वा) ग्रामस्थानानि उद्धसग्रामस्थानानि तेषु । वा (नगरट्ठाणेसु वा) उद्धसनगरस्थानानि तेषु वा (गामनिद्धमणेसु वा) ग्रामसम्बन्धीनि निर्धमनानि । जलनिर्गमाः 'खाल ' इति प्रसिद्धास्तेषु (नगरनिडमणेसु वा) एवं नगरनिर्धमनेषु वा (आवणेसु वा) आपणा हट्टास्तेषु ( देवकुलेसु वा) देवकुलानि यक्षाद्यायतनानि तेषु (सभासु वा) सभासु जनोपवेशनस्थानेषु (पवासु वा) प्रपासु पानीयशालासु (आरामेसु वा) आरामेषु कदल्याद्याच्छादितेषु स्त्रीपुंसयोः क्रीडास्थानेषु ( उज्जाणेसु वा) उद्यानेषु पुष्पफलोपेतवृक्षशोभितेषु बहुजनभोग्येषु उद्यानिकास्थानेषु इत्यर्थः
॥२१३॥ (वणेसु वा) वनेषु एकजातीयवृक्षसमुदायेषु (वणसंडेसु वा) वनखण्डेषु अनेकजातीयोत्तमवृक्षसमुदायेषु
190000000000000000000000000000000000000000000000000000
Jain Education Intera
For Private & Personel Use Only
SUjainelibrary.org
Page #232
--------------------------------------------------------------------------
________________
प.
सचो.
॥२१४॥
Cocorecorococorosorroroxoxoxoxoxoxoxoxoxoxoxoror.
सुसाणसुन्नागारगिरिकंदरसंतिसेलोवट्ठाणभवणगिहेसु वा, सन्निक्खित्ताई चिटुंति, ताई सिद्धत्थरायभवणंसि साहरंति ॥ ८८॥ जं रयणिं च णं समणे भगवं महावीरे नायकुलंसि
साहरिए, तं रयणिं च णं तं नायकुलं । (ससाणसुन्नागारगिरिकंदर) स्मशानं, शून्यागारं शून्यगृहं, गिरिकन्दरा प्रतीता पर्वतगुहेत्यर्थः (संतिसेलोवट्ठाणभवणगिहेसु वा) तत्र गृहशब्दः प्रत्येकं योऽयः, शान्तिगृहाः शान्तिकर्मस्थानानि, शैलगृहाः पर्वतगृहाः पर्वतं उत्कीर्य कृतगृहा इत्यर्थः, उपस्थानगृहाः आस्थानसभाः, भवनगृहाः कुटुम्बिवसनस्थानानि, ततः | स्मशानादीनां इन्हः, अथ एतेषु ग्रामादिषु शृङ्गाटकादिषु च यानि महानिधानानि (संनिक्खित्ताई चिटुंति) | पूर्व कृपणपुरुषैः संनिक्षिप्तानि तिष्ठन्ति (ताइं सिद्धत्थरायभवणांस साहरांति) तानि तिर्यक्जृम्भका देवाः सिद्धार्थराजभवने संहरन्ति मुचन्तीति योजना ॥ ८८ ॥
(जं रयणिं च णं समणे भगवं महावीरे) तत्र णमिति वाक्यालङ्कारे, यस्यां रात्रौ श्रमणो भगवान् | | महावीरः (नायकुलंसि साहरिए) ज्ञातकुले संहृतः (तं रयाणं च णं तं नायकुलं) तस्यां रात्री, ततः प्रभृति
000000000000000000000000000000000000000000000000
॥२१४॥
Jain Educational
ww.jainelibrary.org
Page #233
--------------------------------------------------------------------------
________________
कल्प.
॥२१५॥
воо өсо окос ох ох ох ох ох ох ох ох ох ох ох охоч осос о ос оого е
हिरण्णणं वड्रित्था सुवण्णेणं वद्भित्था धन्नेणं रज्जेणं रटेणं बलेणं वाहणणं कोसेणं || सुबो. कोहागारेणं पुरेणं अंतेउरेणं इत्यर्थः, तत् ज्ञातकुलं (हिरण्णेणं वड़ित्था) हिरण्येन रूप्येन अघटितसुवर्णेन वा अवर्द्धत (सुवप्णेणं वड़ित्था) सुवर्णेन प्रतीतेन अवर्धत, एवं (धणेणं) धनेन, गणिम १ धरिम २ मेय ३ परिच्छेद ४ भेदाच्चतुर्विधेन, तदुक्तं-गणिमं जाइफलपुष्फलाई १ । धरिमं तु कुंकुमगुडाइं २॥ मिजं चोप्पडलोणाई ३ । रयणवत्थाइ परिच्छिज्जं ४ ॥१॥ (धन्नेणं) धान्येन चतुर्विंशतिभेदेन, तद्यथा-धन्नाइं चउवीसं । जव १ गोहम २ सालि ३ वीहि ४ सट्ठी अ५ ॥ कुद्दव ६ अणुआ ७ कंगू ८ । रालय ९ तिल १० मुग्ग ११ मासा य १२ ॥१॥ अयसि १३ हरिमंथ १४ तिउडा १५ । निप्फाव १६ सिलिंद १७ रायमासा य १८ ॥ उच्छू १९ मसूर २० तुवरी २१ । कुलत्थ २२ तह धन्नय २३ कलाया २४ ॥ २॥ ( रज्जेणं) राज्येन सप्ताङ्गेन (रटेणं) राष्ट्रेण देशेन (बलेणं ) बलं चतुरङ्गसैन्यं, तेन (वाहणेणं) वाहनेन औष्ट्रप्रमुखेण (कोसेणं) कोशेन भाण्डागारेण (कोट्ठागारेणं) कोठागारेण धान्यगृहेण (. पुरेणं) नगरेण (अंतेउरेणं) अन्तःपुरेण प्रतीतेन
1000000000000000000000000000000000000000000000000000
Jain Education inte
For Private & Personel Use Only
Raw.jainelibrary.org
Page #234
--------------------------------------------------------------------------
________________
कल्प.
॥२१६॥
०००००००००००००००००००००००००००००००००००००००
जणवएणं जसवाएणं वडित्था विपुलधणकणगरयणमणिमोत्तियसंखसिलपवालरत्तरयणमाइएणं संतसारसावइज्जेणं पीइसक्कारसमुदएणं अईव अईव अभिवडित्था ॥ तएणं समणस्स
भगवओ महावीरस्स अम्मापिऊणं (जणवएणं) जानपदेन देशवासिलोकेन (जसवाएणं वड़ित्था) यशोवादेन साधुवादेन च अवर्धत है। (विपलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइएणं) विपलं विस्तीर्ण धनं गवादिकं, कनकं घटिताघटितप्रकाराभ्यां द्विविधं, रत्नानि कर्केतनादीनि, मणयश्चन्द्रकान्ताद्याः, मौक्तिकानि प्रतीतानि, शङ्खा | दक्षिणावर्ता, शिला राजपट्टादिकाः, प्रवालानि विद्रमाणि, रक्तरत्नानि पद्मरागादीनि, आदिशब्दाहस्त्रकम्बलादिपरिग्रहस्तेन तथा (संतसारसावइज्जेणं) सत् विद्यमानं नविन्द्रजालादिवत्स्वरूपतोऽविद्यमानं, एवंविधं यत् सारस्वापतेयं प्रधानद्रव्यं, तेन तथा (पीइसक्कारसमुदएणं) प्रीतिर्मानसी तुष्टिः, सत्कारो वस्त्रादिभिः स्वजनकृता भक्तिस्तत्समुदयेन, तद् ज्ञातकुलं ( अईव अईव अभिवाडित्था ) अतीव अतीव अभ्यवर्द्धत ||||२१६॥ (तएणं समणस्स भगवओ महावीररस ) ततः श्रमणस्य भगवतो महावीरस्य ( अम्मापिऊणं) मातापित्रोः
००००००००००००००००००००००००००००००००००००००००००००0000004
Jain Education Inter
For Private & Personel Use Only
& Ww.jainelibrary.org
Page #235
--------------------------------------------------------------------------
________________
कल्प०
॥२१७||
1000000000000000000000000000000000000000000
अयमेयारूवे अन्भत्थिए जाव संकप्पे समुप्पज्जित्था ॥ ८९ ॥ जप्पभिई च णं अम्हं एस दारए कुच्छिसि गम्भत्ताए वक्रते, तप्पभिई च णं अम्हे हिरण्णेणं वडामो, सुवन्नेणं, धणे, धन्नेणं, जाव संतसारसावइज्जेणं पीइसक्कारेणं अईव अईव अभिवडामो
जया णं अम्हं एस दारए जाए भविस्सह तया णं अम्हे एयस्स दारयस्स | ( अयमेयारूवे अब्भत्थिए जाव संकप्पे समुप्पज्जित्था) अयं एतद्रूपः आत्मविषयः, यावत् संकल्पः समुदपद्यत, ॥ ८९ ॥ कोऽसौ इत्याह
(जप्पभिई च णं) यतः प्रभृति (अम्हं एस दारए कुच्छिसि गब्भत्ताए वकंते) अस्माकं एष दारक: | कुक्षौ गर्भतया उत्पन्न: ( तप्पभिई च णं) ततः प्रभृति ( अम्हे हिरण्णेणं वडामो) वयं हिरण्येन वर्धामहे ( सुवण्णेणं वडामो) सुवर्णेन वर्धामहे (धणेणं धन्नेणं जाव संतसारसावइज्जेणं) धनेन धान्येन यावत् विद्यमानसारस्वापतेयेन (पीइसक्कारेणं अईव अईव अभिवट्टामो ) प्रीतिसत्कारेण च अतीव अतीव अभिवर्धामहे (जया णं अम्हं एस दारए जाए भविस्सइ) तस्माद् यदा अस्माकं एष दारकः जातो भविष्यति (तया णं
000000000000000000000000000000000000000000000000000
॥२१७॥
0000
For Private Personel Use Only
Page #236
--------------------------------------------------------------------------
________________
कल्प०
सुबो.
॥२१८॥
1000000000000000000000000000000000000000000000000
एयाणुरूवं गुणणं गुणनिप्फन्नं नामधिज्जं करिस्सामो वद्धमाणुत्ति ॥९०॥ ॥ तएणं सपणे भगवं महावीरे माउअणुकंपणट्ठाए निच्चले निप्फंदे. निरयणे, अल्लीणपल्लीणगुत्ते
आवि होत्था ॥ ९१ ॥ अम्हे एयरस दारयस्स) तदा वयं एतस्य दारकस्य ( एयाणरूवं) एतदनरूपं, धनादिवृद्धेरनरूपं अत एवं (गुणं गुणनिष्फन्नं नामधिज्जं करिस्सामो) गुणेभ्य आगतं तत एव गुणनिष्पन्नं नामधेयं करिष्यामः, | किंतदित्याह-( बद्धमाणत्ति) वर्धमान इति ॥ ९ ॥ | (तएणं समणे भगवं महावीरे) ततः श्रमणो भगवान महावीरः (माउअणुकंपणटाए) मयि परिस्पन्दमाने मातुः कष्टं मा भूदिति मातुः अनुकम्पनार्थं मातर्भक्त्यर्थ, अन्येनापि मातुर्भक्तिरेवं कर्त्तव्या इति दर्शनार्थ च (निच्चले) निश्चल: (निप्फंदे) निष्पन्दः, किंचिदपि चलनाऽभावात् , अत एव (निरयणे), निरेजनो निष्कम्पः (अल्लीण ) आ ईपल्लीनः, अङ्गगोपनात् (पल्लीण) प्रकर्षण लीनः, उपाङ्गगोपनात् , ||॥२१० अत एव (गुत्ते यावि होत्था) गुप्तः, ततः पदत्रयस्य कर्मधारयः, 'वापित्ति' विशेषणसमुच्चये, अभवत् ,
0000000000000000000000000
Jan Education Intematon
Page #237
--------------------------------------------------------------------------
________________
कल्प.
4॥२१९||
1
9000000000000000000000000000000000000000000000000004
॥ तएणं से तिसलाए खत्तिआणीए अयमेयारूवे जाव संकप्पे समुप्पज्जित्था हडे मे से सुबो. गब्भे, मडे मे से गब्भे, चुए मे से गब्भे, गलिए मे से गब्भे, एस मे गब्भे पुट्विं एयइ, इयाणिं नो एयइत्ति कटु, ओहयमणसंकप्पा अत्र कविः-एकान्ते किम मोहराजविजये मन्वं प्रकुर्वन्निव । ध्यानं किञ्चिदगोचरं विरचयत्येकः परब्रह्मणे ॥ किं कल्याणरसं प्रसाधयति वा देवो विलुप्यात्मकं । रूपं कामविनिग्रहाय जननीकक्षावसौ वः श्रिये ॥ १॥ ९१ ॥
(तएणं से तिसलाए खत्तियाणीए) ततो भगवतो निश्चलावस्थानानन्तरं तस्यास्त्रिशलाक्षत्रियाण्याः (अयमेयारूवे जाव संकप्पे समुप्पज्जित्था) अयं एतद्रूपः यावत् अध्यवसायः समुत्पन्नः, कोऽसौ इत्याह(हडे मे से गन्भे) हृतः मे स गर्भः (मडे मे से गब्भे) अथवा स मे गर्भः मृतः (चुए मे से गब्भे) अथवा स मे गर्भः किं च्युतो, गर्भखभावात् परिभ्रष्टः (गलिए मे से गब्भे) अथवा स मे गर्भ: किं गलितः द्रवीभूय क्षरितः, यस्मात्कारणात् (एस मे गम्भे पुब्बिं एयइ) एष मे गर्भः पूर्व एजते, पूर्व कम्पमानोऽभूत् || ||२१९॥ (इयाणि नो एयइत्ति कट्ठ) इदानी नैजते न कम्पते, इति कृत्वा इति हेतोः (ओहयमणसंकप्पा) उपहतः
3000000000000000000000000000000000000000000000000000
Jain Education Inte!
For Private & Personel Use Only
LIM.jainelibrary.org
Page #238
--------------------------------------------------------------------------
________________
कल्प.
.00000000000000
सुवा
॥२२०॥
00000000000000000000000००
चिंतासोगसागरं पविठ्ठा, करयलपल्हत्थमुही, अट्टऽझाणोवगया भूमीगयदिट्ठिया झियाअइ ॥ कलुषीभतो मनःसंकल्पो यस्याः सा तथा (चिंतासोगसागरं पविठ्ठा) चिन्ता गर्भहरणादिविकल्पसम्भवा अर्तिस्तया यः शोकः स एव सागरः समुद्रस्तत्र प्रविष्टा ब्रूडिता, अत एव (करयलपल्हत्थमुही) करतले पर्यस्तं स्थापितं मखं यया सा तथा ( अट्टज्झाणोवगया) आर्तध्यानोपगता ( भूमीगयदिट्रिया झियाअइ) भमिगतदृष्टिका ध्यायति, अथ सा त्रिशला तदानीं यद् ध्यायति तल्लिख्यते-सत्यमिदं यदि भविता । मदीयगर्भस्य कथमपीह तदा ॥ निष्पण्यकजीवाना-मवधिरिति ख्यातिमत्यभवम् ॥ १॥ यहा चिन्तारत्नं । न हि नन्दति भाग्यहीनजनसदने ।। नापि च रत्ननिधानं । दरिद्रगृहसङ्गतीभवति ॥ २॥ कल्पतरुर्मरुभूमौ । न प्रादर्भवति भम्यभाग्यवशात् ॥ न हि निष्पुण्यपिपासित-नृणां पीयूषसामग्री ॥३॥ हा धिग् धिग् देवं प्रति । किं चक्रे तेन सततवक्रेण ॥ यन्मम मनोरथतरु-मूलादुन्मूलितोऽनेन ॥ ४॥ आत्तं दत्वापि च मे । लोचनयुगलं कलविकलमलम् ॥ दत्वा पनरुद्दालित-मधमेनानेन निधिरत्नम् ॥५॥ आरोप्य मेरुशिखरं । प्रपातिता पापिनामनाहमियम् ॥ परिवष्याप्याकृष्टं। भोजनभाजनमलज्जेन ॥६॥ यहा मयापराइं । भवान्तरेऽस्मिन् भवेऽपि किंधातः।।
०००००००००००००००००००००००
२२०॥
Jain Education in
For Private Personel Use Only
FAw.jainelibrary.org
Page #239
--------------------------------------------------------------------------
________________
000000000
कल्प
सबो.
॥२२१॥
0000000000000000000000000000000000000000000000000000
यस्मा देवं कुर्व-न्नुचिताऽनुचितं न चिन्तयसि ॥ ७ ॥ अथ किं कुर्वे क च वा। गच्छामि वदामि कस्य वा || पुरतः ॥ दुर्दैवतेन दग्धा । जग्धा मुग्धाधमेन पुनः ॥ ८ ॥ किं राज्येनाप्यमुना । किं वा कृत्रिमसुखैर्विषयजन्यैः | ॥ किं वा दुकूलशय्या-शयनोहवशर्महर्येण ॥ ९॥ गजवृषभादिस्वप्नैः । सूचितमुचितं शूचिं त्रिजगदय॑म्॥ || त्रिभवनजनासपत्नं । विना जनानन्दि सुतरत्नम् । १० । युग्मम् ॥ धिक् संसारमसारं । धिक् दुःखव्याप्तविषयसुखलेशान् ॥ मधुलिप्तखडधारा-लेहनतुलितानहो लुलितान् ॥११॥ यहा मयका किञ्चि-त्तथाविधं दुष्कृतं कृतं कर्म । पूर्वभवे यद् ऋषिभिः । प्रोक्तमिदं धर्मशास्त्रेषु ।। १२ ॥ पसुपक्खिमाणुसाणं । बाले जोवि हु विओअए । पावो । सो अणवच्चो जायइ । अह जायइ तो विवज्जिज्जा ।। १३ ।। तत् पट्टका मया किं । त्यक्ता वा त्याजिता अधमबुद्ध्या ॥ लघुवत्सानां मात्रा । समं वियोगः कृतः किंवा ॥१४॥ तेषां दुग्धापायोऽकारि मया कारितोऽथवा लोके ॥ किं वा सबालकोन्दुरबिलानि परिपूरितानि जलैः ॥ १५॥ किंवा साण्डशिशून्यपि। खगनीडानि प्रपातितानि भुवि ॥ पिकशुककुर्कुटकादेर्बालवियोगोऽथवा विहितः॥ १६ ॥ किं वा बालकहत्या
||२२१॥ कारि सपत्नीसताद्यपरि दुष्टम् ॥ चिन्तितमचिन्त्यमपि वा। कृतानि कि कार्मणादीनि ॥ १७॥ किं वा गर्भस्तम्भ
100000000000000000000000000000000000
Jain Education inte
For Private Personal Use Only
jainelibrary.org
Page #240
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
६॥२२२॥
ooooooooooooooooooooooooooo Me wooooooo
न-शातनपातनमुखं मया चके ।। तनमन्त्रभेषजान्यपि । किं वा मयका प्रयुक्तानि ॥ १८ ॥ अथवा भवान्तरे किं । मया कृतं शीलखण्डनं बहुशः ॥ यदिदं दुःखं तस्मा-हिना न सम्भवति जीवानाम् ॥ १९ ॥ यतः-कुरंडरंडत्तणदुब्भगाइ । वंझत्तनिंदुविसकन्नगाइ ॥ लहति जम्मंतरभग्गसीला । नाऊण कुज्जा दढसीलभावं ॥ २० ॥ एवं चिन्ताक्रान्ता । ध्यायन्ती म्लानकमलसमवदना ।। दृष्टा शिष्टेन सखी-जनेन | तत्कारणं पृष्टा ॥२१॥ प्रोवाच साश्रलोचन-रचना निःश्वासकलितवचनेन ॥ किं मन्दभागधेया । वदामि यज्जीवितं मेऽगात् ॥ २२॥ सख्यो जगरथ रे सखि । शान्तममङ्गलमशेषमन्यदिह ॥ गर्भस्य तेऽस्ति कुशलं । न वेति वद कोविदे सत्यम् ॥ २३ ॥ सा प्रोचे गर्भस्य च । कुशले किमकुशलमस्ति मे सख्यः ।। इत्याद्युक्त्वा मूर्छा-मापन्ना पतति भूपीठे ॥२४॥ शीतलवातप्रभतिभि-रुपचारैर्बहुतरैः सखीभिः सा ॥ संप्रापितचैत-न्योत्तिष्ठति विलपति च पुनरेवम् ॥ २५ ॥ गरुए अणोरपारे । रयणनिहाणे असायरे पत्तो । छिद्दघडो न भरिज्जइ । ता किं दोसो जलनिहिस्स ॥ २६॥ पत्ते वसन्तमासे । रिद्धिं पावन्ति सयलवणराई |॥ ज न करीरे पत्तं । ता किं दोसो वसंतस्स ॥ २७ ॥ उत्तुंगो सरलतरू । बहुफलभारेण नमिअसव्वंगो ॥
000000000000000000000000000000000000000000000000000
२
२।।
१८
Jain Education inte
For Private & Personel Use Only
Bw.jainelibrary.org
Page #241
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥२२३॥
००००००००००००००००0000000000 &00000000000000000000000000
| ॥तंपि य सिद्धत्थरायवरभवणं उवरयमुइंगतंतीतलतालनाडइज्जजणमणुण्णं
कुज्जो फलं न पावइ । ता किं दोसो तवररस ॥ २८ ॥ समीहितं यन्न लभामहे वयं । प्रभो न दोषस्तव कर्मणो मम ॥ दिवाप्युलूको यदि नावलोकते । तदा स दोषः कथमंशुमालिनः ॥ २९ ॥ अथ मे मरणं शरणं । किं करणं विफलजीवितव्येन।तत् श्रुत्वेति व्यलपत् । सख्यादिः सकलपरिवारः ॥ ३० ॥ हा किमुपस्थितमेतत् । निष्कारणवैरिविधिनियोगेन ।। हा कुलदेव्यः क्व गताः। यदुदासीनाः स्थिता यूयम् ॥ ३१ ॥ अथ तत्र प्रत्यहे । विचक्षणाः कारयन्ति कुलवृद्धाः॥ शान्तिकपौष्टिकमन्त्रो–पयाचितादीनि कृत्यानि ।। ३२ ॥ पृच्छन्ति च दैवज्ञान् । निषेधयन्त्यपि च नाटकादीनि ॥ अतिगाढशब्दविरचित-वचनानि निवारयन्त्यपि च॥ ३३ ॥ राजापि लोककलितः । शोकाकुलितोऽजनिष्टशिष्टमतिः ॥ किंकर्त्तव्यविमूढाः । संजाता मन्त्रिणः सर्वे ॥ ३४ ॥
अस्मिन्नवसरे च तत्सिद्वार्थराजभवनं यादृशं जातं, तत् सूत्रकृत् स्वयं आह-( तंपि य सिद्धत्थरायवरभवणं) तदपि सिद्धार्थराजवरभवनं ( उवरयमुइंगतंतीतलतालनाडइज्जजणमणुन्नं ) मृदङ्गो मईलस्तन्त्री वीणा, तलताला हरततालाः, यहा तला हरताः, तालाः कंसिकाः नाटकीया नाटकहिता जनाः पात्राणीति भावः, एतेषां ।
00000000000000000000000000000000000000000000000000000
२२३॥
Jain Education Intern
For Private & Personel Use Only
ww.jainelibrary.org
Page #242
--------------------------------------------------------------------------
________________
कल्प.
सुबो
बा२२४॥
0000000000000000000000000000000000000000000000000
दोणविमणं विहरइ ॥९२॥ ॥ तएणं से समणे भगवं महावीरे माऊअ अयमेयारूवं अब्भत्थिों
पस्थिअंमणोगयं संकप्पं समुप्पन्नं वियाणित्ता एगदेसेणं एयइ ॥ तएणं सा तिसला खत्तिआणी यत् मनोज्ञत्वं, तत् उपरतं निवृत्तं यस्मिन् , एवंविधं, अत एव (दीणविमणं विहरइ) दीनं सत् विमनस्कं व्यग्रचेतस्कं विहरति आस्ते ॥ ९२॥
(तएणं से समणे भगवं महावीरे )तं तथाविधं पूर्वोदितं व्यतिकरं अवधिना अवधार्य भगवान् चिन्तयतिकिं कुर्मः कस्य वा ब्रूमो । मोहस्य गतिरीदृशी ॥ दुषेर्धातोरिखास्माकं । दोषनिष्पत्तये गुणः ॥ १ ॥ मया मातुः प्रमोदाय । कृतं जातं तु खेदकृत् ।। भाविनः कलिकालस्य । सूचकं लक्षणं ह्यदः ॥ २॥ पञ्चमारे गुणो यस्माद् । भावी दोषकरो नृणाम् । नालिकेराम्भसि न्यस्तः कर्पूरो मृतये यथा ॥३॥ इत्येवं प्रकारेण सं श्रमणो भगवान् महावीरो (माऊअ अयमेयारूवं) मातुरिमं एतद्रूपं (अब्भत्थियं पत्थियं मणोगयं) आत्मविषयं प्रार्थितं मनोगतं ( संकप्पं समुप्पन्नं विजाणित्ता) संकल्पं समुत्पन्नं अवधिना विज्ञाय (एगदेसेणं एयइ) | एकदेशेन अङ्गुल्यादिना एजते कम्पते, (तएणं सा तिसला खत्तिआणी) ततः सा त्रिशला क्षत्रियाणी
00000000000000000000000000000000000000000000000000
|||२२
Jain Education into
For Private Personel Use Only
Silwjainelibrary.org
Page #243
--------------------------------------------------------------------------
________________
कल्प
सुबो.
4॥२२५॥
00000000000000000000000000000000000000000000000000
हट्ठ-तुट्ठ जाव हिअया एवं वयासी ॥ ९३ ॥ नो खलु मे गम्भे हडे, जाव नो गलिए एस मे गब्भे पुट्विं नो एयइ-इयाणिं एयइत्ति कटु हट्ट० एवं विहरइ ॥ ९४ ॥ हट्ठ-तुट्ठ जाव हिअया) हष्टतुष्टादिविशेषणविशिष्टा यावत् हर्षपूर्णहृदया ( एवं वयासी) एवं अवादीत् ॥९३।
___ अथ किं अवादीत् इत्याह-(नो खलु मे गब्भे हडे) नैव निश्चयेन मे गर्भो हृतोऽस्ति (जाव नो | गलिए) यावत् नैव गलितः (एस मे गब्भे पुड्विं नो एयइ) एष मे गर्भ: पूर्व न कम्पमानोऽभूत् (इयाणिं एयइत्ति कट्ठ) इदानी कम्पते इति कृत्वा ( हट्टतुट्ठ जाव हियया एवं विहरइ) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया, ईदृशी सती विहरति; अथ हर्षिता त्रिशलादेवी यथाचेष्टत तथा लिख्यते-प्रोल्लसितनयनयुगला। स्मेरकपोला प्रफुल्लमुखकमला । विज्ञातगर्भकुशला । रोमाञ्चितकञ्चुका त्रिशला ॥ १ ॥ प्रोवाच मधुरवाचा । गर्भ मे विद्यतेऽथ कल्याणम् ॥ हा धिक मयकानचितं । चिन्तितमतिमोहमतिकतया ॥ २॥ सन्त्यथ मम भाग्यानि । त्रिभुवनमान्या तथा च धन्याहं ।। श्लाघ्यं च जीवितं मे । कृतार्थतामाप मे जन्म ।। ३ ॥ श्रीजिनपदाः प्रसेदुः। कृताः प्रसादाश्च गोत्रदेवीभिः ॥ जिनधर्मकल्पवृक्ष-स्त्वाजन्माराधितः फलितः॥ ४ ॥ एवं सहर्षचित्तां ।
201000०००००००००००००००००००००००000000000000000000000000
॥२२५॥
Jain Eduetan
!!!
For Private & Personel Use Only
lww.jainelibrary.org
Page #244
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥२२६॥
00000000000000000000000000000000000000000000000000
॥ तएणं समणे भगवं महावीरे गज्भत्थे चेव इममेयारूवं अभिग्गहं अभिगिण्हइ ॥ नो खल्लु मे कप्पइ अम्मा पिउहिं जीवंतेहिं मुंडे भवित्ता अगाराओ अणगारिअं पव्वइत्तए॥ देवीमालोक्य वृद्धनारीणाम् ॥ जयजयनन्देत्याद्या-शिषः प्रवृत्ता मुखकजेभ्यः ॥ ५॥ हर्षात् प्रवर्तितान्यथ | | कलनारीभिश्च ललितधवलानि ॥ उत्तम्भिताः पताका । मुक्तानां खस्तिका न्यस्ताः ॥६॥ आनन्दाद्वैतमयं । | राजकलं तहभव सकलमपि ॥ आतोद्यगीतनृत्यैः सुरलोकसमं महाशोभम् ॥ ७॥ वर्धापनागता धन-कोटीPहन् ददच्च धनकोटीः ॥ सुरतरुरिव सिद्धार्थः । संजातः परमहर्षभरः ॥ ८॥
(तएणं समणे भगवं महावीरे ) ततः श्रमणो भगवान महावीरः ( गब्भत्थे चेव ) गर्भस्थ एव, पक्षाधिके मासषटके व्यतिकान्ते ( इमेयारूवं अभिग्गहं अभिगिण्हइ) इमं एतद्रूपं अभिग्रहं अभिगृह्णाति, कं इत्याह| ( नो खलु मे कप्पइ ) खलु निश्चयेन नो मम कल्पते ( अम्मापिउहिं जीवंतेहिं ) मातापितृषु जीवत्सु ( मंडे | भवित्ता, अगाराओ अणगारिअं पव्वइत्तए ) मुण्डो भूत्वा अगारात् गृहान्निष्कम्य अनगारितां साधुतां प्रवजितुं ३। दीक्षा ग्रहीतुं इत्यर्थः ॥ इदं अभिग्रहग्रहणं च उदरस्थेऽपि मयि मातुः ईदृशः स्नेहो वर्तते, तर्हि जाते तु मयि
०००००००००००००००००००००००००००००००००००००००००००००००००००
॥२२६॥
Jain Education Inngila
For Private & Personel Use Only
ww.jainelibrary.org
Page #245
--------------------------------------------------------------------------
________________
कल्प.
॥२२७॥
00000000000000000000000000000000000000000000000000
॥ तएणं सा तिसला खत्तिआणी ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता | सुबो. सव्वालंकारविभूसिया, तं गभं नाइसीएहिं नाइउतेहिं नाइतित्तेहिं नाइकडुएहिं नाइकसाइएहिं नाइअंबिलेहिं नाइमहुरेहिं नाइनिद्धेहिं नाइलुक्खेहिं नाइउल्लेहिं नाइसुक्केहिं सव्वत्तुभयमाणसुहेहिं कीदृशो भविष्यतीति धिया, अन्येषां मातरि बहुमानप्रदर्शनार्थ च, यदुक्तं-आस्तन्यपानाज्जननी पशूना-मादारलाभाच्च नराधमानाम् ॥ आगेहकृत्याच्च विमध्यमानां । आजीवितात्तीर्थमिवोत्तमानाम् ॥ १॥ ९ ॥
(तएणं सा तिसला खत्तियाणी) ततः सा त्रिशला क्षत्रियाणी (व्हाया कयबलिकम्मा) स्नाता कृतं बलिकर्म पूजा यया सा तथा (कयकोउयमंगलपायच्छित्ता) कृतानि कौतुकमङ्गल्यान्येव प्रायश्चित्तानि यया सा तथा ( सव्वालंकारविभूसिया) सर्वालङ्कारः विभूषिता सती (तं गम्भं नाइसीएहिं ) तं गर्भ नातिशीतैः ( नाइउण्हेहि ) नात्युष्णैः ( नाइतित्तेहिं ) नातितिक्तैः (नाइकडुएहिं) नातिकटुकैः (नाइकसाएहिं) नातिकषायैः ( नाइअंबिलेहिं ) नात्याग्लैः (नाइमहुरेहिं ) नातिमधुरैः (नाइनिडेहिं ) नातिस्निग्धैः (नाइलुक्खेहिं )
॥२२७॥ | नातिरूक्षैः (नाइउल्लेहिं ) नात्याः (नाइसुक्केहिं ) नातिशुष्कैः (सव्वत्तुभयमाणसुहेहिं ) सर्वर्तुषु ऋतौ |
100000000000000000000000000000000000000000000000०००
For Private Personel Use Only
Page #246
--------------------------------------------------------------------------
________________
कल्प०
| सुबो.
॥२२८॥
10000000000000000000000000000000000000000000006000
भोयणाच्छायणगंधमल्लेहिं, ऋतौ भज्यमाना सेव्यमाना ये सुखहेतवो गुणकारिणस्तैः, तदुक्तं-वर्षासु लवणममृतं । शरदि जलं गोपयश्च | हेमन्ते । शिशिरे चामलकरसो । घृतं वसन्ते गुडश्चान्ते ॥ १॥ एवंविधैः (भोयणाच्छायणगंधमलेहिं ) भोजनाच्छादनगन्धमाल्यैस्तत्र भोजनं प्रतीतं, आच्छादनं वस्त्रं, गन्धाः पुटवासादयः, माल्यानि पुष्पमालास्तैर्गर्भ पोषयतीति शेषः, तत्र नातिशीतलादय एव आहारादयो गर्भस्य हिताः, न तु अतिशीतलादयस्ते हि केचिद्वातिकाः, केचित् पैत्तिकाः केचित् श्लेष्मकराश्च, ते च अहिताः, यदुक्तं वाग्भट्टे-वातलैश्च भवेद् गर्भः। कुब्जान्धजडवामनः॥ पित्तले रखलति पिङ-श्चित्री पाण्डः कफात्मभिः ॥ १॥ तथा, अतिलवणं नेत्रहरं । अतिशीतं मारुतं प्रकोपयति ॥ अत्यष्णं हरति बलं । अतिकामं जीवितं हरति ॥ २॥ अन्यच्च-मैथुन १ यान २ वाहन 3 मार्गगमन । प्रस्खलन ५ प्रपातन ६ प्रपीडन ७ प्रधावना ८ ऽभिघात ९ विषमशयन १० विषमासनो ११ पचास १२ वेग १३ विघाता १४ ऽतिरूक्षा १५ ऽतितिक्ता १६ ऽतिकटुकातिभोजना १७ ऽतिरोगा १८ ऽतिशोका १९ ऽतिक्षारसेवा २० ऽतिसार २१ वमन २२ विरचेन २३ प्रेखोलना २४ ऽजीर्ण २५ प्रभृतिभिर्गी बन्धना
30000000000000000000000000000000000000000000000000
|॥२२॥
१८
For Private Personal Use Only
Page #247
--------------------------------------------------------------------------
________________
10000000
कल्प.
सुबो.
॥२२९॥
10000000000000000000000000000000000000000000000000
ववगयरोगसोगमोहभयपरिस्समा, जंतस्स गब्भस्स हिअं मियं पत्थं गब्भपोसणं तं देसे अ काले न्मच्यतेः ततो नातिशीतलाचैराहाराचैरतं गर्भ सा पोषयतीति यत्तम ॥ अथ सा त्रिशला कथंभता ( ववगयरोगसोगमोहभयपरिस्समा ) रोगा ज्वराद्याः, शोक इष्टवियोगादिजनितः, मोहो मूर्छा, भयं भीतिः, परिश्रमो व्यायाम एते व्यपगता यस्याः सा तथा, रोगादिरहिता इति भावः ॥ यत एते गर्भस्य अहितकारिणस्तदुक्तं सुश्रुते-दिवा स्वपत्याः स्त्रियाः स्वापशीलो गर्भः, अञ्जनादन्धः, रोदनाद्विकृतदृष्टिः, स्नानानुलेपनाद् दुःशीलः, तैलाभ्यङ्गात् | कुष्ठी, नखापकर्त्तनात् कुनखी, प्रधावनाच्चञ्चलः, हसनात् श्यामदन्तौष्ठतालुजिह्वः, अतिकथनाच्च प्रलापी, अतिशब्दश्रवणाधिरः, अबलेखनात् स्खलतिः, व्यञ्जनक्षेपनादिमारुतायाससेवनादुन्मत्तः स्यात् , तथा च कुलवृडास्त्रिशलां शिक्षयन्ति- मन्दं सञ्चर मन्दमेव निगद व्यामञ्च कोपक्रमं । पथ्यं भुक्ष्व बधान नीविमनघां मा माट्टहासं कृथाः ॥ आकाशे भव मा सुशेष शयने नीचैर्बहिर्गच्छ मा देवी गर्भभरालसा निजसखीवर्गेण सा शिक्ष्यते ॥ १ ॥ अथ सा त्रिशला पुनः किं कुर्वती ( जं तस्स गन्भस्स हिअं मिअं पत्थं गब्भपोसणं) यत्तस्य गर्भस्य | | हितं तदपि मितं, न तु न्यूनं अधिकं वा, पथ्यं आरोग्यकारणं, अत एव गर्भपोषकं (तं देसे य काले य आहार
5000000000000000000000000000000000000000
||२२९॥
For Private Personal Use Only
an Education Intematon
Page #248
--------------------------------------------------------------------------
________________
कल्प०
२३०॥
Jain Education
000,0000000000
अ आहारमाहारेमाणी विवित्तमउएहिं सयणासणेहिं, पंइरिक्कसुहाए मणाणुकुलाए विहारभूमी ए पसत्थदोहला
माहारेमाणी) तदपि देशे उचितस्थाने, न तु आकाशादौ तदपि काले भोजनसमये, न तु अकाले, आहारं आहारयन्ती (विवित्तमउएहिं सयणासणेहिं ) विविक्तानि दोषरहितानि, मृदुकानि कोमलानि यानि शयनासनानि तैः, तथा ( पइरिक्कसुहाए ) प्रतिरिक्ता अन्यजनापेक्षया निर्जना, अत एव सुखा सुखकारिणी तया ( मणाणुकूलाए विहारभूमीए ) मनोऽनुकूलया मनः प्रमोददायिन्या एवंविधया विहारभूम्या, चङ्क्रमणासनादिभूम्या कृत्वा, अथ सा त्रिशला किंविशिष्टा सती तं गर्भं परिवहति ( पसत्थदोहला ) प्रशस्ता दोहदा गर्भप्रभावोद्भूता मनोरथा यस्याः सा तथा, ते चैवं— जानात्यमारिपटहं पटु घोषयामि । दानं ददामि सुगुरून् परिपूजयामि । तीर्थेश्वराचैनमहं रचयामि सङ्घे । वात्सल्यमुत्सवभृतं बहुधा करोमि ||१|| सिंहासने समुपविश्य वरातपत्रा । संवीज्यमानकरणा सितचामराभ्यां || आज्ञेश्वरत्वमुदितानुभवामि सम्यग् । भूपालमौलिमणिलालितपादपीठा ॥ २ ॥ आरुह्य - कुञ्जरशिरः प्रचलत्पताका । वादित्रनादपरिपूरितदिग्विभागा ॥ लोकैः स्तुता जयजयेतिखैः प्रमोदा - दुद्यानकेलि
सुबो•
॥ २३०॥
ww.jainelibrary.org
Page #249
--------------------------------------------------------------------------
________________
कल्प ०
॥२३१॥
Jain Education Inter
"
संपुन्नदोहला संमाणियदोहला अविमाणियदोहला वुच्छिन्न दोहला ववणीअदोहला सुहं सुहेणं आसइ सइ चि निसीअइ तुयहइ विहरइ, सुहं सुहेणं तं गब्भं परिवहइ ॥ ९५ ॥ मनघां कलयामि जाने ॥ ३ ॥ इत्यादि, पुनः सा किंवि० ( संपुन्नदोहला ) सम्पूर्णदोहदा, सिद्धार्थराजेन सर्वमनोरथपूरणात्, अत एव ( सम्माणियदोहला ) सन्मानितदोहदा, पूर्णीकृत्य तेषां निवर्त्तितत्वात् तत एव ( अविमाणिअदोहला ) अविमानित दोहदा, कस्यापि दोहदस्य अवगणनाऽभावात् पुनः किंवि० (बुच्छिन्नदोहला ) व्युच्छिन्न दोहदा पूर्णवाञ्छितत्वात्, अत एव ( ववणीयदोहला ) व्यपनीतदोहदा, सर्वथा असद्दोहदा (सुहंसुहेणं) सुखं सुखेन, गर्भानाबाधया (आसइ) आश्रयति, आश्रयणीयं स्तम्भादिकं अवलम्बते (सयइ) शेते, निद्रां करोति (चिट्ठा) तिष्ठति, ऊर्ध्वं तिष्ठति ( निसीयइ ) निषीदति, आसने उपविशति ( तुअट्टइ ) त्यग्वर्त्तयति, निद्रां विना शय्यायां शेते इत्यर्थः ( विहरइ ) विहरति, कुट्टिमतले विचरति, अनेन प्रकारेण ( सुहं सुहेणं तं गन्धं परिवहइ ) सुखं सुखेन तं गर्भं परिवहतीति भावः ॥ ॥ ९५ ॥
सुत्रो •
| ॥२३१॥
jainelibrary.org
Page #250
--------------------------------------------------------------------------
________________
सुबो.
कल्प० । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से गिम्हाणं पढमे मासे, दुच्चे पक्खे चित्तसुद्धे ।
| तस्स णं चित्तसुद्धस्स तेरसी दिवसेणं, नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदियाणं विइक्कंताणं ॥२३२॥ ( तेणं कालेणं ) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (समणे भगवं महावीरे ) श्रमणो
भगवान् महावीरः (जे से गिम्हाणं पढमे मासे ) योऽसौ उष्णकालस्य प्रथमो मासः (दुच्चे पक्खे ) द्वितीयः पक्षः ( चित्तसुद्धे ) चैत्रमासस्य शुक्लपक्षः ( तस्स णं चित्तसुद्धस्स ) तस्य चैत्रशुद्धस्य ( तेरसीदिवसेणं ) त्रयोदशीदिवसे (नवण्हं मासाणं बहुपडिपुन्नाणं) नवसु मासेषु बहुप्रतिपूर्णेषु (अट्ठमाणं राइंदिआणं विइकंताणं) अर्धाष्टमरात्रिदिवाधिकेषु सार्धसप्तदिवाधिकेषु नवसु मासेषु व्यतिक्रान्तेषु, इति भावः, तदुक्तं.–दुण्हं वरमहिलाणं । | गन्भे वसिऊण गन्भसुकुमालो ॥ नवमासे पडिपुण्णे । सत्त य दिवसे समइरेगे ॥१॥ इदं च गर्भस्थितिमानं
न सर्वेषां तुल्यं, तथा चोक्तं-दु १ चउत्थ २ नवम ३ बारस ४ । तेरस ५ पन्नरस ६ सेस १८ गब्भठिई ३॥ मासा अड नव तदुवरि । उसहाओ कमेणिमे दिवसा ॥ १॥ चउ १ पणवीसं २ छदिण ३ । अडवीसं ४ | छच्च ५ छच्चि ६ गुणवीसं ७ ॥ सग ८ छव्वीसं ९ छ १० च्छय ११। वीसि १२ गवीसं १३ छ १४
0000000000000000000000000000000000000000000000000000
00000000000000000000000000000000000000000000000000
॥२३२॥
Jain Education inte
For Private Personal Use Only
jainelibrary.org
Page #251
--------------------------------------------------------------------------
________________
कल्प०
सुबो
॥२३३॥
00000000000000000000000000000000000000000000000000
उच्चट्ठाणगएसु गहेसु, पढमे चंदजोगे, सोमासु दिसासु वितिमिरासु विसुद्धासु छव्वीसं १५ ॥२॥ छ १६ प्पण १७ अड १८ सत्त १९ ट्ठय २० । अड २१ट्ठय २२ छ २३ सत्त २४ होन्ति गब्भदिणात्ति ॥ सप्ततिशतस्थानके श्रीसोमतिलकसरिकृते ॥
(उच्चट्ठाणगएसु गहेसु) तदानीं गृहेषु उच्चस्थानस्थितेषु, ग्रहाणां उच्चत्वं चैवम्-अर्काथुच्चान्यज १ वृष २। मृग३ कन्या ४ कर्क ५ मीन ६ वणिजोड ७ शैः ॥ दिग १० दहना ३ ष्टाविंशति २८-तिथी १५ ष ५ नक्षत्र २७ विंशतिभिः २० ॥१॥ अयं भावः-मेषादिराशिस्थाः सूर्यादय उच्चास्तत्रापि दशादीनंशान् यावत् परमोच्चाः, एषां फलं तु–सुखी १ भोगी २ धनी ३ नेता । जायते मण्डलाधिपः ५ ॥ नृपति ६ श्वचक्रवर्ती च ७ । क्रमादुच्चाहे फलम् ॥ १॥ तिहिं उच्चेहि नरिंदो । पञ्चहिं तह होइ अद्धचक्की अ॥ छहिं होइ चक्कवट्टी । सत्तहिं तित्थङ्करो होइ ॥२॥ ( पढमे चंदजोए) प्रथम प्रधाने चन्द्रयोगे सति (सोमासु दिसासु) सौम्यासु रजोवृष्टयादिरहितासु दिक्षु वर्तमानासु, पुनः किं विशिष्टासु दिक्षु (वितिमिरासु )||२३३।। अन्धकाररहितासु, भगवजन्मसमये सर्वत्र उद्योतसद्भावात् पुन किंवि० ( विसुद्धासु ) विशुद्धासु, दिग्दाहाद्य
00000000000000000000000000000000000000000000000000
Jain Education Intel
For Private Personel Use Only
arjainelibrary.org
Page #252
--------------------------------------------------------------------------
________________
कल्प ●
॥२३४॥
Jain Education Inte
10000000
जइएस सव्वसउणेसु, पयाहिणाणुकूलंसि भूमिसप्पंसि मारुयंसि पवार्यसि, निष्फन्नमेइणीयं सि कालंसि, पमुइयपक्कीलिएसु जणवएसु, पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं चंदेणं जोगमुवागणं आरोग्गारोग्गं दारयं पयाया ।। ९६ ॥
भावात्, (जइएस सव्वसउणेसु) सर्वेषु शकुनेषु काकोलूकदुर्गादिषु जयिकेषु जयकारकेषु सत्सु (पयाहिणाणुकूलंसि) प्रदक्षिणे प्रदक्षिणावर्त्तत्वात्, अनुकुले शीतत्वात् सुखप्रदे ( भूमिसप्पंसि ) मृदुत्वात् भूमिसर्पण, प्रचण्ड हि वायुः उच्चैः सर्पति, एवंविधे ( मारुअंसि) मारुते वायौ ( पत्रायंसि ) प्रवातुं आरब्धे सति (निष्फण्णमेइणीयंसि कालंसि ) निष्पन्ना, कोऽर्थः - निष्पन्नसर्वशस्या मेदिनी यत्र एवंविधे काले सति ( पमुइअपक्कीलिएस जणवएस) प्रमुदितेषु सुभिक्षादिना, प्रक्रीडितेषु प्रक्रीडितुं आरब्धेषु वसन्तोत्सवादिना, एवंविधेषु जनपदेषु जनपदवासिषु लोकेषु सत्सु ( पुव्त्ररत्तावरत्तकालसमयंसि ) पूर्वरात्रापररात्रकालसमये (हत्थुत्तराहिं नखत्तेणं चंदेणं जोगमुवागणं ) उत्तरफाल्गुनीभिः समं योगं उपागते चन्द्रे सति ( आरोग्गारोग्गं ) आरोग्या आबाधारहिता सा त्रिशला, आरोग्यं आबाधारहितं ( दारयं पयाया ) दारकं पुत्रं प्रजाता सुषुवे इतिभावः ॥ ९६ ॥
सुबो•
॥२३४॥
૧૯)
v.jainelibrary.org.
Page #253
--------------------------------------------------------------------------
________________
00000000000
कल्प..
1300000000000000000000000००००००००००००००000000000000
॥ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्यभुजिष्योपाध्यायश्रीविनयविजयगणिविरचितायां कल्पसबोधिकायां चतुर्थः क्षणः समाप्तः ॥ ग्रं० ४६९
चतुर्णामपि व्याख्यानानां ग्रं० २५७५ श्रीरस्तु ॥
00000000000000000000000000000000000000000
॥२३५॥
VDVDe
Jain Educaton inte
For Private & Personel Use Only
Aaw.jainelibrary.org
Page #254
--------------------------------------------------------------------------
________________
कल्प•
॥२३६॥
Jain Education Int
॥ अथ पञ्चमं व्याख्यानं प्रारभ्यते ॥
॥ जं रयणिं च णं समणे भगवं महावीरे जाए, साणं रयणी बहुहिं देवेहिं देवी ह य ओवयंहिं उप्पयंतेहिं उपिंजलमाणभूआ कहकहगभूषा आवि हुत्था | ९७ ॥
(जं स्यणि चणं ) यस्यां च रात्रौ ( समणे भगवं महावीरे जाए ) श्रमणो भगवान् महावीरः जातः ( सा णं रयणी बहुहिं देवेहिं देवीहि य) सा रजनी बहुभिर्देवैः शक्रादिभिर्ब्रह्वीभिर्देवीभिः दिक्कुमार्यादिभिश्च (ओवयं तेहिं ) अवपतद्भिर्जन्मोत्सवार्थ स्वर्गाहुमागच्छद्भिः ( उप्पयंतेहिं ) उत्पतद्भिरुर्ध्वं गच्छद्भिर्भेरुशिखरगमनाय तैः कृत्वा ( उप्पिजलमाणभूआ ) भृशं आकुला इव ( कहकहगभूया यात्रि हुत्था) हर्षाहासादिना | कह कहकभूतेय, अव्यक्तवर्णकोलाहलमयीव, एवंविधा सा रात्रिः अभवत्, अनेन च सूत्रेण सुरकृतः सविस्तरो जन्मोत्सवः सूचितः ॥ सचायं - अचेतना अपि दिशः । प्रसेदुर्मुदिता इव ॥ वायवोऽपि सुखस्पर्शा | मन्दं मन्दं वस्तदा ॥ १॥
सुबो•
॥२३६॥!
v.jainelibrary.org
Page #255
--------------------------------------------------------------------------
________________
कल्प.
॥२३७||
1000000000000000000000000000000000000000
| उद्योतस्त्रिजगत्यासी-दध्वान दिवि दुन्दुभिः।। नारका अप्यमोदन्त भूरप्युच्छ्वासमासदत् ॥२॥ तत्र तीर्थकृतां जन्मनः । सुबो. सूतिकणि प्रथमतः षट्पञ्चाशदिक्कुमायः समागत्य शाश्वतिकं स्वाचारं कुर्वन्ति।। तद्यथा-दिक्कुमार्योऽष्टाघोलोकवासिन्यः कम्पितासनाः ॥ अर्हज्जन्मावधे त्वा-ऽभ्येयुस्तत्सूतिवेश्मनि ॥३॥ भोगङ्करा १ भोगवती २ । सुभोगा ३ भोगमालिनी ४ ॥ सुबत्सा ५ वत्समित्रा च ६ । पुष्पमाला ७ त्वनिन्दिता ८ ॥४॥ नत्वा प्रभुं तदम्बां | चे-शाने सूतिगृहं व्यधुः ।। संवर्तेनाऽशोधयन् मामायोजनमितो गृहात् ॥ ५ ॥ मेघरा १ मेघवती २ । सुमेघा ३ मेघमालिनी ४ ॥ तोयधारा ५ विचित्रा च ६ । वारिषेणा ७ बलाहका ८ ॥ ६ ॥ अष्टो+लोकादेत्यैता । नाहन्तं समातृकम् ॥ तत्र गन्धाम्बुपुष्पौध-वर्ष हर्षाहितेनिरे ॥ ७ ॥ अथ नन्दो १ त्तरानन्दे २ ।। आनन्दा ३ नन्दिवर्धने ४ ॥ विजया ५ वैजयन्ती च ६ । जयन्ती ७ चापराजिता ८ ॥ ८ ॥ एताः पूर्वरुचकादेत्य विलोकनार्थ दर्पणं अग्रे धरन्ति ॥ समाहारा १ सुप्रदत्ता २ । सुप्रबुद्धा ३ यशोधरा ४ ॥ लक्ष्मीवती ५ शेषवती ६ चित्रगुप्ता ७ वसुन्धरा ८ ॥ ९॥ एता दक्षिणरुचकादेत्य स्नानार्थ करे पूर्णकलशान् धृत्वा ||२३७॥ | गीतगानं विदधति ॥ इलादेवी १ सुरादेवी २ । पृथिवी ३ पद्मवत्यपि ४ ॥ एकनासा ५ नवमिका ६ । भद्रा
0000000000000000000000000000000000000000000000000000
0000000000000
Jain Education Interne
For Private & Personel Use Only
Page #256
--------------------------------------------------------------------------
________________
कल्प.
सबा.
॥२३८॥
७ शीतेति ८ नामतः ॥ १० ॥ एताः पश्चिमरुचकोदत्य वातार्थ व्यजनपाणयोऽग्रे तिष्ठन्ति ॥ अलम्बुसा १ मितकेशी २ । पुण्डरीका च ३ वारुणी ४ ॥ हासा ५ सर्वप्रभा ६ श्री ७ - ८ । रष्टोदगुरुचकाद्रितः ॥११॥ एता उत्तररुचकादेत्य चामराणि वीजयन्ति ॥ चित्रा च १ चित्रकनका २ । शतोरा ३ वसुदामिनी ४ ॥ दीपहस्ता विदिक्ष्वेत्या-स्थुर्विदिगूचकाद्रितः१२॥रुचकढीपतोऽभ्येयु-श्चतस्रो दिक्कुमारिकाः।। रूपा१ रूपास्तिसिका २ चापि । सुरूपा ३ रूपकावती ।।१३॥ चतुरङ्गुलतो नालं । छित्वा खातोदरेऽक्षिपत् ॥ समापूर्य च वैडूर्य-स्तस्योर्ध्व | पीठमादधुः ।।१४॥ बध्ध्वा तद्र्वया जन्म-गेहाद्रम्भागृहत्रयम्॥ताः पूर्वस्यां दक्षिणस्या-मुत्तरस्यां व्यधुस्ततः॥१५॥ याम्यरम्भागृहे नीत्वा । ऽभ्यङ्गं तेनुस्तु तारतयोः ॥ स्नानच!शुकालङ्कारादि पूर्वगृहे ततः ॥ १६ ॥ उत्तरेऽरणिकाष्ठाभ्या-मुत्पाद्याग्निं सुचन्दनैः ॥ होमं कृत्वा बबन्धुस्ता । रक्षापोट्टालिका द्वयोः ॥ १७ ॥ पर्वतायुभवेत्युक्त्वा । स्फालयन्त्योऽश्मगोलकौ ॥ जन्मस्थाने च तो नीत्वा । स्वस्वदिक्षु स्थिता जगुः ॥ १८ ॥ एताश्चसामानिकानां प्रत्येकं । चत्वारिंशच्छतैर्युताः ॥ महत्तराभिः प्रत्येकं । तथा चतसृभिर्युताः ॥ १९ ॥ अङ्गरक्षः षोडशभिः । सहस्रैः सप्तभिस्तथा ॥ कटकैस्तदधीशैश्च । सुरैश्चान्यैर्महर्डिभिः ॥ २०॥ आभियोगिकदेवकृतैर्यो
0000000000000000000000000000000000000000000000000000
||२३८॥
000000
Jan Education Inter
For Private
Personel Use Only
Page #257
--------------------------------------------------------------------------
________________
कल्प ०
॥२३९॥
जनप्रमाणैर्विमानैः अत्रायान्तीति दिक्कुमारिकामहोत्सवः ॥ ततः सिंहासनं शाकं । चचालाचलनिश्चलम् ॥ प्रयुज्याथावधिं ज्ञात्वा । जन्मान्तिमजिनेशितुः ॥ १॥ वज्र्येकयोजनां घण्टां । सुघोषां नैगमेषिणा । अवादयत्ततो घण्टा - रेणुः | सर्वविमानगा ॥२॥ शक्रादेशं ततः सौच्चैः सुरेभ्योऽज्ञापत्स्वयम् ॥ तेन प्रमुदिता देवाश्चलनोपक्रमं व्यधुः ॥३॥ पालकाख्यामरकृतं । लक्षयोजन संमितम् || विमानं पालकं नामा - ऽध्यारोह त्रिदशेश्वरः || ४ || पालकविमाने इन्द्र सिंहास नस्य अग्रे अग्रमहिषीणां अष्टौ भद्रासनानि, वामतश्चतुरशीतिसहस्रसामानिकसुराणां तावन्ति भद्रासनानि, दक्षिणतो द्वादशसहस्राभ्यन्तरपार्षदानां तावन्ति भद्रासनानि, चतुर्दशसहस्रमध्यमपार्षदानां तावन्त्येव भद्रासनानि, एवं षोडशसहस्रबाह्यपार्षदानामपि षोडशसहस्रभद्रासनानि, पृष्ठतः सप्तानीकाधिपतीनां सप्त भद्रासनानि, चतसृषु दिक्षु प्रत्येकं चतुरशीतिसहस्रात्मरक्षकदेवानां चतुरशीतिसहस्रभद्रासनानि, तथा अन्यैरपि धनैर्देवै - वृतः सिंहासनस्थितः ॥ गीयमानगुणोऽचाली - दपरेऽपि सुरास्ततः ॥ ५ ॥ देवेन्द्रशासनात् केचित् । केचिन्मित्रानुवर्त्तनात् ॥ पत्नीभिः प्रेरिताः केचित् । केचिदात्मीयभावतः ||६|| केऽपि कौतुक्तः केऽपि । विस्मयात् केऽपि भक्तितः ॥ चेलुरेवं सुराः 1 विविधैर्वाहनैर्युताः ॥ ७ ॥ विविधैस्तूर्यनिर्घोषैर्घण्टानां क्वणितैरपि ॥ कोलाहलेन देवानां । शब्दाद्वैतं तदाऽजाने
स
सुबो
॥२३९॥
Page #258
--------------------------------------------------------------------------
________________
कल्प
सुबो
॥२४॥
100000000000000000000000000000000000000000000000000
॥ ८॥ सिंहस्थो वक्ति हस्तिस्थं । दूरे स्वीयं गजं कुरु ॥ हनिष्यत्यन्यथा नूनं । दुर्द्धरो मम केसरी ॥ ९॥ वाजिस्थं कासरारूढो । गरुडरथो हि सर्पगम् ॥ छागस्थं चित्रकस्थोऽथ । वदत्येवं तदादरात् ॥ १०॥ सुराणां कोटिकोटीभि-विमानैर्वाहनैर्धनैः ॥ विस्तीर्णोऽपि नभोमार्गो-ऽतिसंकीर्णोऽभवत्तदा ॥११॥ मित्रं केऽपि परित्यज्य। दक्षत्वेनाग्रतो ययुः ॥ प्रतीक्षस्व क्षणं भ्रात-मित्रेत्यपरोऽवदत् ।। १२ । केचिद्वदन्ति भो देवाः। संकीर्णाः पर्ववासराः ॥ भवन्त्येवंविधा नूनं । तस्मान्मौनं विधत्त भोः॥१३॥ नभस्यागच्छतां तेषां । शीर्षे चन्द्रकरैः स्थितैः शोभन्ते निर्जरास्तत्र सजरा इव केवलम् ॥१४॥ मस्तके घटिकाकारा कण्ठे ग्रैवेयकोपमाः ॥ स्वेदबिन्दुसमा देहे । सुराणां तारका बभुः ॥ १५ ॥ नन्दीश्वरे विमानानि । संक्षिप्यागात् सुराधिपः ॥ जिनेन्द्रं च जिनाम्बां च त्रिः प्रादक्षिणयत्ततः ॥ १६ ॥ वन्दित्वा च नमस्यित्वे-त्येवं देवेश्वरोऽवदत् ।। नमोऽस्तु ते रत्नकुक्षि-धारिके विश्वदीपिके ॥ १७ ॥ अहं शकोऽस्मि देवेन्द्रः । कल्पादाद्यादिहागमम् ॥ प्रभोरन्तिमदेवस्य । करिष्ये जननोत्सवम् ॥ १८ ॥ भेतव्यं देवि तन्नैवे-त्युक्त्वाऽवस्वापिनी ददौ ॥ कृत्वा जिनप्रतिबिम्बं जिनाम्बासन्निधौ न्यधात् ॥ १९ ॥ भगवन्तं तीर्थकरं । गृहीत्वा करसम्पटे ॥ विचक्रे पञ्चधा रूपं । सर्वश्रेयोमर्थकः स्वयम्
veawwAILANDSC0000000000000000000000000000000
Jain Education in
For Private
Personal Use Only
F
w
.jainelibrary.org
Page #259
--------------------------------------------------------------------------
________________
कल्प०
॥२४॥
100000000000000000000000000000000000000
॥ २०॥ एको गृहीततीर्थेशः । पार्श्वे द्वौ चात्तचामरौ ॥ एको गृहीतातपत्र एको वज्रधरः पुनः ॥ २१॥ अग्रगः | | सुबो. पृष्ठां स्तौति । पृष्ठस्थोऽप्यप्रगं पुनः ॥ नेत्रे पश्चात् समर्माहन्ते । केचनातनाः: सुगः ॥ २२ ॥ शक्रः सुमेरुश-| ङ्गस्थं । गत्वाथो पाण्डुकं वनम् । मेरुचूलादक्षिणेना-तिपाप्डुकम्बलासने ॥ २३ ॥ कृत्वोत्सङ्गे जिनं पूर्वाभिमुखोऽसौ निषीदति ॥ समस्ता अपि देवेन्द्राः। स्वामिपादान्तमैयरुः ॥ २४ ॥ दश वैमानिकाः, विंशतिर्भदनपतयः, द्वात्रिंशद्वयन्तराः, द्वौ ज्योतिप्को इति चतुःषष्टिरिन्द्राणां ॥ सौवर्णा राजता रानाः । स्वर्णरूप्यमया अपि ॥ स्वर्णरत्नमयाश्चापि । रूप्यरत्नमया अपि ॥ २५॥ स्वर्णरूप्यरत्नमया । अपि मृत्स्नामया अपि ।। कुम्भाः प्रत्येकमष्टाढ्यं । सहस्रं योजनाननाः ॥२६॥ यतः-पणवीसजोअणतो। बारस य जोअणाई वित्थारो॥ जोअणमेगं नालुअ । इगकोडिअ सटिलक्खाइं ॥२७॥ एवं भृङ्गारदर्पणरत्नकरण्डकसुप्रतिष्ठकस्थालपात्रिकापुष्पचङ्गरिकादिपूजोपकरणानि कुम्भवदष्टप्रकाराण प्रत्येकमष्टोत्तरसहस्रमानानि, तथा मागधादितीर्थानां मृदं, जलं च गङ्गांदीनां, पद्मानि च जलं च पद्महदादीनां, क्षुल्लहिमवर्षधरवैताट्यविजयवक्षस्कारादिपर्वतेभ्यः सिद्धार्थपुष्पगन्धान् सर्वोषधीश्च आभियोगिकसुरैरच्युतेन्द्र आनाययत्, क्षीरनीरघटैर्वक्षः-स्थलस्थैत्रिदशा बभुः ॥ संसारौघं तरीतुं द्राग् ।
॥२४१॥
00000000
Jain Eduent an inte
marw.jainelibrary.org
Page #260
--------------------------------------------------------------------------
________________
कल्प.
॥२४२॥
500000000000000000000000000000000000000000000000000
घृतकुम्भा इव स्फुटम् ॥ २८॥ सिञ्चन्त इव भावहूँ । क्षिपन्तो वा निजं मलम् ॥ कलशं स्थापयन्तो वा ।।१॥ धर्मचैत्ये सुरा बभुः ॥२९॥ संशयं त्रिदशेशस्य । मत्वा वीरोऽमराचलम् ।। वामाङ्गुष्ठाङ्गसम्पर्कात् । समन्तादप्यची-|| चलत् ॥ ३० ॥ कम्पमाने गिरौ तत्र । चकम्पेऽथ वसुन्धरा ॥ शृङ्गाणि सर्वतः पेतु-चुक्षुभुः सागरा अपि ॥ ३१ ॥ ब्रह्माण्डस्फोटसदृशे। शब्दाद्वैते प्रसर्पति ।। रुष्टः शक्रोऽवधेर्ज्ञात्वा । क्षमयामास तीर्थपम् ॥ ३२ ॥ संख्यातीताईतां मध्ये । स्पृष्टः केनापि नांहिणा ॥ मेरुः कम्पमिषादित्या-नन्दादिव ननर्त सः ॥ ३३ ।। शैलेषु राजता मेऽभूत् । स्नात्रनीराभिषेकतः ॥ तेनामी निर्जरा हाराः । स्वर्णापीडो जिनस्तथा ॥ ३४ ॥ तत्र पूर्वमच्युतेन्द्रो । विदधात्यभिषेचनम् ॥ ततोऽनु परिपाटीतो । यावच्चन्द्रार्यमादयः ॥ ३५ ॥ जलस्नात्रे कवि- | घटना-श्वेतच्छत्रायमाणं शिरसि मुखशशिन्यंशुपूरायमानं । कण्ठे हारायमाणं वपुषि च निखिले चीनचोलायमानम् ॥ श्रीमज्जन्माभिषेकप्रगुणहरिंगणोदस्तकुम्भौघगर्भाद् । भ्रश्यदुग्धाब्धिपाथश्वरमजिनपतेरङ्गसङ्गि श्रिये वः ।। ३६ ।। चतुर्वृषभरूपाणि । शक्रः कृत्वा ततः स्वयम् ।। शृङ्गाष्टकक्षरत्क्षीर-रकरोदभिषेचनम् ॥ ३७ ॥ सत्यं ते विबुधा ॥२४॥ देवाः । यैरन्तिमजिनेशितः ॥ सृजतिः सलिलैः स्नानं । स्वयं नैर्मल्यमाददे ॥ ३८ ॥ समलप्रदीपं ते ।
00000000000000000000000000000000000000000000
10000000
Jain Education Interasna
For Private & Personel Use Only
Ajainelibrary.org
Page #261
--------------------------------------------------------------------------
________________
000000000
कल्प.
सबो.
॥२४३॥
eeeeeeeeeeeeeeeeeeeeeeeeeeeeee Moon
| विधायारात्रिकं पुनः ॥ सनृत्यगीतवाद्यादि । व्यधुर्विविधमुत्सवम् ।। ३९ ॥ उन्मृज्य गन्धकाषाय्या दिव्ययाङ्गं हरिविभोः। विलिप्य चन्दनाद्यैश्च । पुष्पाद्यैस्तमपूजयत् ॥४०॥ दर्पणो १ वर्धमानश्च २ । कलशो ३ मीनयोर्युगम् | ४ ॥ श्रीवत्स ५ स्वस्तिके ६ नन्द्या-वर्त्त ७ भद्रासने ८ इति ॥४१॥ शक्रः स्वामिपुरो रत्न-पट्टके रूप्यतण्डुलैः।। आलिख्य मङ्गलान्यष्टा-विति स्तोतुं प्रचक्रमे ॥४२॥ शनोऽथ जिनमानीय । विमुच्याम्बान्तिके ततः ।। संजहार प्रतीबिम्बा-ऽवस्वापिन्यो स्वशक्तितः ॥ ४३ ॥ कुण्डले क्षौमयुग्मं चो-च्छीर्षे मुक्त्वा हरिय॑धात् ॥ श्रीदामरत्नदामाढ्य-मुल्लोचे स्वर्णकन्दुकम् ॥ ४४ ॥ हात्रिंशद्रत्नरैरूप्य-कोटिवृष्टिं विरच्य सः।। बाढमाघोषयामासे-ति सुरैराभियोगिकैः ॥ ४५ ॥ स्वामिनः स्वामिमातुश्च । करिष्यत्यशुभं मनः ॥ सप्तधार्यमञ्जरीव । शिरस्तस्य स्फुटिष्यति ॥४६॥ स्वाम्यङ्गुष्ठे ऽमृतं न्यस्ये-त्यर्हज्जन्मोत्सवं सुराः ॥ नन्दीश्वरेऽष्टाहिकां च । कृत्वा जग्मुर्यथाक्रमम्
१७ ॥ इति देवकृतः श्रीमहावीरजन्मोत्सवः ।। अस्मिन्नवसरे राज्ञे । दासी नाम्ना प्रियंवदा ॥ तं पुत्रजननोदन्तं । गत्वा शीघ्रं न्यवेदयत् ॥ १॥ सिद्धार्थोऽपि तदाकर्ण्य। प्रमोदभरमेदुरः ॥ हर्षगद्गद्गी रोमो-गमदन्तुरभूघनः ॥२॥ विना किरीटं तस्यै खा-सर्वानालङ्कृति ददौ ॥ तां धौतमस्तकां चके । दासत्वापगमाय सः ॥३॥
२४३॥
000000000000000
Jain Education in
For Private Personal use only
w.jainelibrary.org
Page #262
--------------------------------------------------------------------------
________________
व. ल्प०
॥२४४॥
Jain Education
॥ जं रयणिं च णं समणे भगवं महावीरे जाए, तं रयणिं च णं, बहवे वेसमणकुंडधारी तिरियजंभगा देवा सिद्धत्थरायभवणंस हिरण्णवासं च सुवण्णवासं च वयरवासं च वत्थवासं च, आभरणवासं च, पत्तवासं च पुष्पवासं च फलवासं च, वोअवासं च, मछवासं च, गंधवासं च,
( जं स्यणि चणं समणे भगवं महावीरे जाए ) यस्यां च रजन्यां श्रमणो भगवान् महावीरः जातः ( तं स्यणि चणं ) तस्यां रजन्यां ( बहवे बेसमगकुंडधारी ) बहवः वैश्रमणस्य आज्ञाधारिणः ( तिरियजंभगा देवा ) एवंविधा: तिर्यग्जृम्भकाः देवा: ( सिद्धत्थरायभवणंसि ) सिद्धार्थराजमन्दिरे ( हिरण्णवासं च ) रूप्यवृष्टिं च (सुवण्णवासं च ) सुवर्णदृष्टिं च ( वयरवासं च ) वज्राणि हीरका : तेषां वृष्टिं च (बत्थवासं च) वस्त्राणां वृष्टिं च (आभरणवासं च ) आभरणवृष्टिं च ( पत्तवासं च ) पत्राणि नागवल्लीप्रमुखाणां, तेषां वृष्टिं च ( पुप्फत्रासं च ) पुष्पाणां वृष्टिं च ( फलवासं च ) फलानि नालिकेरादीनि तेषां वृष्टिं च ( बीयासं (च) बीजानि शाल्यादीनि तेषां वृष्टिं च ( मल्लवासं च ) मालयानां वृष्टिं च ( गंधवासं च ) गन्धाः कोष्टपुटा
सुबो०
| ॥ २४४॥
Www.jainelibrary.org
Page #263
--------------------------------------------------------------------------
________________
कल्प
सुबो.
॥२१५॥
000000000000000000000000000000000000000 0000000000.
चुन्नवास च, वण्णवासं च, वसुहारवासं च वासिंसु ॥ ९८॥
तएणं से सिद्धत्थे खत्तिए भवगवइवाणमंतरजोइसवेमाणिएहिं देवेहि तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए, पच्चूसकालसमयंसि नगरगुत्तिए सद्दावेइ, (२)
त्ता एवं वयासी ॥ ९९ ॥ दयस्तेषां वृष्टिं च (चुण्णवासं च ) चूर्णनि वासयोगास्तेषां वृष्टिं च (वण्णवासं च) वर्णाः हिङ्गुलादयस्तेषां | वृष्टिं च ( वसुहारवासं च) वसुधारा निरन्तरा द्रव्यश्रेणिस्तस्याः वृष्टिं च ( वासिंसु ) अवर्षयन् ॥ ९८ ॥
(तएणं से सिद्धत्थे खत्तिए) ततोऽनन्तरं स सिद्धार्थः क्षत्रियः ( भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं) भवनपतयः, व्यन्तराः, ज्योतिष्काः, वैमानिकाः, ततः समासस्तैः एवंविधैः देवैः (तित्ययरजम्मणाभिसेयमहिमाए कयाए समाणीए) तीर्थङ्करस्य यो जन्माभिषेकस्तस्य महिम्नि उत्सवे कृते सति (पच्चूसकालसमयंसि ) प्रभातकालतनये (नारगुत्तिए सद्दावेइ ) नगरगोप्नुकान आरक्षकान् शब्दयति आकारयतीत्यर्थः (सदावित्ता) शब्दयित्वा च ( एवं वयासी) एवं अबादीत् ॥ ९९ ॥
00000000000000000000000000000000000000000000000000
1S.
२४५॥
For Private & Personel Use Only
Page #264
--------------------------------------------------------------------------
________________
कल्प.
२४६॥
0000000000000000000000000000000000000
॥ खिप्पामेव भो देवाणुप्पिया खत्तियकुंडग्गामे नयरे चारगसोहणं करेह, (२) त्ता माणुम्माणवणं करेह, करित्ता कुंडपुरं नयरं सभितरवाहिरियं आसियसंम्मज्जिओवलितं । संघाडगतिअचउक्चच्चरचउम्मुहमहापहपहेसु ।
(खिप्पामेव भो देवाणुप्पिया ) क्षिप्रमेव भो देवानुप्रियाः ( खत्तियकुंडग्गामे नयरे ) क्षत्रियकुण्डग्रामे नगरे ( चारगसोहणं करेह ) चारकशब्देन कारागारं उच्यते, तस्य शोधनं शुद्धिं कुरुत, बन्दिमोचनं कुरुत इत्यर्थः ॥ यत उक्तं-युवराजाभिषेके च । परराष्ट्रापमईने ॥ पुत्रजन्मनि वा मोक्षो । बडानां प्रविधीयते ॥१॥ किंञ्च-(माणुम्माणबद्धणं करेह) तत्र मानं रसधान्यविषयं, उन्मानं तुलारूपं तयोर्वईनं कुरुत (करित्ता) कृत्वा च (कुंडपुरं नयरं सभितरबाहिरिअं) अभ्यन्तरे बहिश्च यथोक्तविशेषणविशिष्टं कुण्डपुरनगरं कुरुत, कारयत, अथ किंविशिष्टं (आसिअ) आसिक्तं सुगन्धजलच्छटादानेन (संमज्जिओवलित्तं) संमार्जितं कचवरापनयनेन, उपलिप्तं छगणादिना, ततः कर्मधारयः, पुनः किं वि० (सिंघाडगतिअचउक्कचच्चरचउम्मुहमहापहपहेस ) शृङ्गाटकं त्रिकोणं स्थानं, त्रिकं मार्गत्रयसंगमः, चतुष्कं. मार्गचतुष्टयसङ्गमः, चत्वरं अनेकमार्गसङ्गमः
0000000000000000000000000000000000000000000000000000
२४६॥
0000000000
Jain Education Inte
For Private & Personel Use Only
Mrjainelibrary.org
Page #265
--------------------------------------------------------------------------
________________
कल्प.
॥२४७||
900000000000000000000000000000000000000000००
सित्तसुइसंमट्टरत्यंतरावणवाहियं मंचाइमंचकलिअं नाणाविहरागभृसिअझयपडागमंडिलाउल्लोईयमहिअं गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितलं उवचियचंदणकलसं, चतुर्मुखं देवकुलादि, महापन्था राजमार्गः, पन्थान: सामान्यमार्गाः एतेषु स्थानेषु ( सित्त) सिक्तानि जलेन, अत एव (सुइ) शुचीनि पवित्राणि (संमट्ठ) संमृष्टानि कचवरापनयनेन समीकृतानि (रत्थंतरावणवीहियं) रथ्यान्तराणि मार्गमध्यान, तथा आपणवीथयश्च हट्टमार्गा यस्मिन तत्तथा पुन: किंवि० (मंचाइमंचकलिअं) मञ्चा महोत्सवविलोककजनानां उपवेशननिमित्तं मालकाः, अतिमञ्चकास्तेषां अपि उपरिकृता मालकास्तैः कलितं, पुनः किंवि० (नाणाविहरागभूसिअझयपडागमंडिअं) नानाविधै रागैविभूषिता ये ध्वजाः सिंहादिरूपोपलक्षिता बृहत्पटाः, पताकाश्च लब्यस्ताभिर्मण्डितं विभूषितं, पुनः किंवि० (लाउल्लोइअमहियं) छगणादिना भूमौ लेपनं सेटिकादिना भित्त्यादौ धवलीकरणं, ताभ्यां महितं इव पूजितं इव, पुनः किंवि० (गोसीससरसरत्तचंद| णददरदिन्नपंचंगुलितलं) गोशीर्ष चंदनविशेषः, तथा सरसं यत् रक्तचन्दनं, तथा दर्दरनामपर्वतजातचन्दनं, |||२४७।। | तैः दत्ताः पञ्चाङ्गुलितला हस्तकाः कुड्यादिषु यत्र तत्तथा, पुनः किंवि० ( उवचियचंदणकलसं) गृहान्तश्चतु
1000000000000000000000000000000000000000000000000000
10000000
Jain Education Internet
For Private Personel Use Only
Mr.jainelibrary.org
Page #266
--------------------------------------------------------------------------
________________
कल्प.
सुबो
॥२४८॥
0000000000000000000000000000000000000000000000000000
चंदणघडसुकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविपुलवद्ववग्घारियमल्लदामकलावं पंचवनसरससुरहिमुक्कपुप्फपुंजोवयारकलिअं कालागुरुपवरकुंदुरुकतुरुक्कडझंतधूवमघमघतगंधुदुआभिरामं सुगंधवरगंधिअंगंधवट्टिभूअंकेषु स्थापिताः चन्दनकलशाः यत्र तत्तथा (चंदणघडसुकयतोरणपडिदुवारदेसभागं) चन्दनघटैः सुकृतानि रमणीयानि तोरणानि च प्रतिद्वारदेशभागं द्वारस्य द्वारस्य देशभागे यस्मिन् तत्तथा, पुनः किंवि० (आसत्तोसत्तविपुलवट्टबग्धारियमल्लदामकलावं) आसक्तो भूमिलग्न उत्सत्तश्च उपरिलमो विपुलो विस्तीर्णो वर्तुलः प्रलम्बितो माल्यदामकलापः पुष्पमालासमूहो यस्मिन् तत्तथा, पुनः किंवि० (पंचवण्णसरससुरहिमुक्कपुप्फपुंजोवयारकलियं) पञ्चवर्णाः सरसाः सुरभयो ये मुक्ताः पुष्पपुञ्जास्तैर्य उपचारो भूमेः पूजा तया कलितं, पुनः किंवि० (कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतगंधुद्धआभिरामं) दह्यमानाः य कृष्णागरुप्रवरकुन्दुरुक्कतुरुष्कधूपाः तेषां मघमघायमानो यो गन्धः, तेन उड्याभिरामन्ति अत्यन्तमनोहरं, पुनः किंवि० (सुगंधवरगंधियं)। सुगन्धवराः चूर्णानि तेषां गन्धो यत्र तत्तथा तं, पुनः किंवि० (गंधवट्टिभूयं) गन्धवृत्तिभूतं,
100000000000000000000000000000000000000000000000000014
Jain Education Interi
For Private & Personel Use Only
Trjainelibrary.org
Page #267
--------------------------------------------------------------------------
________________
कल्प०
सुबो.
॥२४९॥
0000000000000000000000000000000000000000000000006001
नडनदृगजल्लमल्लमुठ्ठियवेलंबगपवगकहगपाढगलासगआरक्खगलंखतूणइल्लतुंबवीणियअणेगतालायराणुचरिअं करेह, कारवेह, (२) ता य जूअसहस्सं मुसलसहस्सं च उस्सवेह, गन्धद्रव्यगुटिकासमानं, पुनः किंवि० ( नडनट्टगजल्लमल्लमुट्टिय) नटा नाटयितारः, नर्त्तकाः स्वयं नृत्यकर्तारः, जल्ला वरचाखेलकाः, मल्लाः प्रतीताः, मौष्ठिका ये मष्ठिभिः प्रहरन्ति ते मल्लजातीयाः ( लंबग) विडम्बका विदूषका जनानां हास्यकारिणः ये समखविकारमत्प्लतयन्ति ते वा ( पवग) प्लवका ये उत्प्लवन्ते गर्त्तादिकमुल्लङ्घयन्ति, नद्यादिकं वा तरन्ति ( कहग) सरसकथावक्तारः (पाढग ) सूक्तादीनां पाठकाः (लासग) लासका ये रासकान् ददति (आरक्खग) आरक्षकास्तलवराः (लंख) लङ्खा वंशानखेलकाः (मंख ) मङ्खाचित्रफलकहस्ता भिक्षुका गौरीपुत्रा इति प्रसिद्धाः ( तूणइल्ल) तूणाभिधानवादित्रवादकाः भिक्षुविशेषाः ( तुंबवीणिय ) तुम्बवीणिका वीणावादकाः, तथा ( अणेगतालायराणुचरियं) अनेके ये तालाचरास्तालादानेन प्रेक्षाकारिणस्तालान् कुट्टयन्तो वा ये कथां कथयन्ति, तैः अनुचरितं संयुक्तं, एवंविधं क्षत्रियकुण्डग्राम नगर ( करेह कारवेह ) कुरुत स्वयं, कारयत अन्यैः ( करित्ता कारवित्ता य) कृत्वा कारयित्वा च ( जूअसहस्सं
000000000000000000000000000000000000000000000000001
२
Jain Education Intem
___
Page #268
--------------------------------------------------------------------------
________________
कल्प.
॥२५॥
1000000000000000000000000000000000000000000000000000
उस्स वित्ता ममेयमाणत्ति पञ्चप्पिणह ॥ १०॥ तएणं ते कोडुंबियपुरिसा सिद्धत्थेणं रन्ना एवं वत्ता समाणा हटतह जाव हियया करयल-जाव-पडिसनित्ता खिप्पामेव कंड परे नयरे
चारगसोहणं जाव उस्स वित्ता, मुसलसहस्तं च उस्सवेह ) यूपाः युगानि तेषां सहस्रं, तथा मुशलानि प्रतीतानि तेषां सहस्रं ऊ/कुरुत यगमसलो करणेन च तत्रोत्सवे प्रवर्त्तमाने शकटखेटनखण्डनादिनिषेधः प्रतीयते इति वृद्धाः ( उस्सवित्ता ) तथा कृत्वाच ( मम एयमाणत्तियं पच्चप्पिणह ) मम एतां आज्ञा प्रत्यर्पयत, कार्य कृत्वा कृतं इति मम कथयतेत्यर्थः ॥ १०॥
(तएणं ते कोडुंबियपुरिसा ) ततः ते कौटुम्बिकपुरुषाः ( सिद्धत्थेणं रन्ना ) सिद्धार्थेन राज्ञा ( एवं वुत्ता | समाणा) एवं उक्ताः सन्तः ( हट्टतुट्ठ जाव हिअया) हृष्टाः तुष्टाः यावत् हर्षपूर्णहृदयाः ( करयल जाव पडिसुणित्ता ) करतलाभ्यां यावत् अञ्जलिं कृत्वा, प्रतिश्रुत्य अङ्गीकृत्य (खिप्पामेव कुंडपुरे नयरे ) शीघ्रमेव क्षत्रियकुण्डग्रामे नगरे (चारगसोहणं जाव उस्सवित्ता) बन्दिगृहशोधनं बन्दिमोचनं यावत् मुशलसहस्रं
0000000000000000000000000००००००००००००००००००००
॥२५॥
Jain Education in
PMw.jainelibrary.org
Page #269
--------------------------------------------------------------------------
________________
कल्प●
॥२५१॥
जेणेव सिद्धत्थे खत्ति तेणेव उवागच्छंति ( २ ) ता सिद्धत्थस्स खत्तियस्स तमाणत्तिअं पञ्च प्पिणंति ॥ १०० ॥ तएणं सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ, ( २ ) त्ता जाव सव्वोरोहेणं
चोर्ध्वकृत्य ( जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थः क्षत्रियः ( तेणेव उत्रागच्छंति ) तत्रैव उपागच्छन्ति ( उवागच्छित्ता ) उपागत्य च ( सिद्धत्थस्स खत्तिअरस ) सिद्धार्थस्य क्षत्रियस्य ( तमाणत्तियं पञ्चष्पिणंति ) तां आज्ञां प्रत्यर्पयन्ति, कृत्वा निवेदयन्ति ॥ १०१ ॥ ( तणं सिद्धत्थे राया ) ततोऽनन्तरं सिद्धार्थो राजा ( जेणेव अट्टणसाला ) यत्रैव अट्टनशाला, परमणस्थानं ( तेणेव उवागच्छइ ) तत्रैव उपागच्छति ( उवागच्छित्ता ) उपागत्य ( जाव सव्वोरोहेणं ) अत्र यावत् शब्दात् सव्विढीए, सव्वजुइए, सव्वबलेणं, सव्ववाहणेणं, सव्वसमुदएणं इत्येतानि वाच्यानि, | तेषां चायमर्थः – ' सध्विद्वृीएत्ति' सर्वया ऋद्ध्या युक्त इति गम्यं, एवं सर्वेष्वपि विशेषणेषु वाच्यं, सर्वया युक्त्या उचितवस्तुसंयोगेन, सर्वेण बलेन सैन्येन, सर्वेण वाहनेन शिबिकातुरगादिना, सर्वेण समुदयेन परिवारादिस गृहेन,
Jain Education Internation
सुबो
||२५१॥
v.jainelibrary.org
Page #270
--------------------------------------------------------------------------
________________
कल्प०
सुबो.
॥२५२॥
000000000000000000000000000000000000000000000000000
सव्वपुप्फगंधवत्थमल्लालंकारविभूसाए सव्वतुडिअसदनिनाएणं महया इड्डीए महया जुइए महया समुदएणं महया तुडिअजमगसमगपवाइएणं संखपणवभेरिजल्लरिखरमुहिहुडुक्कमुरजमुईगदुंदुहिनिग्घोसनाइयरवेणं, एवं यावत्शब्दसूचितं अभिधाय, ततः · सबोरोहेणं' इत्यादि वाच्यं । तत्र — सव्वोवरोहेणंति ' सर्वावरोधेन सर्वेण अन्तःपुरेणेत्यर्थः ॥ ( सव्वपुप्फगंधवत्थमल्लालंकारविभूसाए ) सर्वया पुष्पगन्धवस्त्रमालालङ्काराणां विभूषया युक्तः ( सव्वतुडियसद्दनिनाएणं ) सर्ववादित्राणि तेषां शब्दो निनादः प्रतिरवश्व, तेन युक्तः ( महया इट्ठीए) महत्या ऋद्धया छत्रादिरूपया युक्तः ( महया जुईए ) महत्या युक्त्या, उचिताडम्बरेण युक्तः (महया बलेणं) महता बलेन चतुरङ्गसैन्येन युक्तः (महया वाहणेणं ) महता वाहनेन, शिबिकादिना युक्तः (महया समुदएणं) महता समुदयेन, स्वकीयपरिवारादिसमूहेन युक्तः (महया वस्तुडियजमगसमगप्पवाइएणं ) महत् विस्तीर्ण यत् वराणां प्रधानानां त्रुटितानां वादित्राणां जमगसमग युगपत् प्रवादितः शब्दस्तेन तथा (संखपणवभेरिझल्ल| रिखरमुहिहुडुक्कमुरजमुइंगदुदंहिनिग्घोसनाइयरवेणं) शङ्खः प्रतीतः, पणवो मृत्पटहः, ढक्का झल्लरी प्रतीता,
000000000000000000000000000000000000000000000000000
२५२॥
Jain Education in
For Private & Personel Use Only
Haw.jainelibrary.org
Page #271
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
२५३॥
100000000000000000000000000000000000000000000000000+
उस्सुक्कं उक्कर उक्किटें अदिज्जं अमिजं अभडप्पवेसं अदंडकोदंडिमं अधरिमं खरमुखी, दुन्दुभिः देववाद्यं, एतेषां यो निर्घोषो महाशब्दो, नादितं च प्रतिशब्दस्तद्रूपो यो खस्तेन, एवं रूपया सकलसामग्या युक्तः सिद्धार्थों राजा दश दिवसान् यावत् स्थितिपतितां कुलमर्यादां महोत्सवरूपां करोतीति योजना ।। अथ किं विशिष्टां स्थितिपतितामित्याह-(उस्सुकं) उच्छक्लां, शुक्लं विक्रेतब्यक्रयाणकं प्रति मण्डपिकायां राजदेयं ग्राह्यं दाण' इति लोके, तेन रहितां, पनः किंवि० ( उक्करं ) उत्करां करो गवादीन प्रति | प्रति वर्ष राजग्राह्यं द्रव्यं, तेन रहितां, अत एव ( उक्ट्रिं) उत्कृष्टां सर्वेषां हर्षहेतृत्वात् , पनः किंवि० | (अदिजं) अदेयां, यत् यस्य युज्यते तत्सर्व तेन हट्टतः ग्राह्य, न तु मूल्यं देयं, मूल्यं तु तस्य राजा ददातीति भावः, अत एव (अमिजं ) अमेयां अमितानेकवस्तुयोगात्, अथवा अदेयां विक्रयनिषेधात्, अमेयां क्रयविक्रयनिषेधात् , पुनः किंवि० ( अभडपवेसं ) नास्ति कस्यापि गृहे राजादेशदापनार्थ भटानां राजपुरुषाणां प्रवेशो यत्र सा तथा तां, पुनः किं वि० ( अदंडकोदंडिमं) दण्डो यथाऽपराधराजग्राह्य धनं, कुदण्डो महत्यपराधे अल्पं राजग्राह्यं धनं, ताभ्यां रहितां, पुनः किंवि० (अधरिमं) धरिमं ऋणं तेन रहिता, ऋणस्य राज्ञा दत्तत्वात् , पुनः
0000000000000000000000000000000000000000000000000000
||२५३॥
Jan Education Intem
For Private Personel Use Only
Page #272
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥२५॥
.000000000000000000000000000000000000000000000000000
गणिआवरनाडइज्जकलिअं अणेगतालायराणुचरिअं .अणुटुअमुइंगं, ( ० ५०० ) अमिलायमल्लदामं पमुइअपकीलियसपुरजणजाणवयं दस दिवसं ठिइवडियं करेइ ॥ १०२॥
॥तएणं सिद्धत्थे राया दसाहियाए ठिडवडियाए वद्रमाणीए सहए अ साहस्सिए अ किंवि० (गणियावरनाडइज्जकलियं) गणिकावरैः नाटकीयैः नाटकप्रतिबद्धैः पात्रैः कलितां, पनः किंवि० (अणेगतालायराणुचरियं ) अनेकैस्तालाचरैः प्रेक्षाकारिभिः अनुचरितां सेवितां, पुनः किंवि० (अणुद्धयमुइंग) अनुद्धता वादकैः अपरित्यक्ता मृदङ्गा यस्यां सा तथा तां, पुनः किंवि० (अमिलायमल्लदाम) अम्लानानि माल्यदामानि यस्यां सा तथा तां पुनः किंवि. (पमुइयपक्कीलिअसपुरजणजाणवयं) प्रमुदिताः प्रमोदवन्तः, अत एव प्रक्रीडितुं आरब्धाः पुरजनसहिता जानपदा देशलोका यत्र सा तथा तां (दस दिवस ठिइवडियं करेइ) दश दिवसान यावत् , एवंविधां स्थितिपतितां उत्सवरूपां कुलमर्यादां करोति ।। १०२ ॥
(तएणं सिद्धत्थे राया ) ततः स सिद्धार्थो राजा ( दसाहियाए ठिइवडियाए वट्टमाणीए) दशाहिकायां दशदिवसप्रमाणायां स्थितिपतितायां वर्तमानायां (सइए अ) शतपरिमाणान् (साहस्सिए अ) सहस्रपरिमाणान्
000000000000000000000000000000
10000000
॥२५॥
Jain Education in
For Private & Personel Use Only
:
w.jainelibrary.org
Page #273
--------------------------------------------------------------------------
________________
कल्प.
सुवा
1000000000000000000000000000000000000000000000000000
सयसाहस्सिए अ, जाए अदाए अभाए अ दलमाणे अ दवावेमाणे अ, सइए अ साहस्सिए सयसाहस्सिए अ, लंभ पडिच्छमाणे अ, पडिच्छावमाणे अ, एवं विहरइ ॥
॥ १०३॥ तएणं समणस्स भगवओ महावीरस्स, अम्मापियरो पढमे दिवसे( सयसाहस्सिए अ) लक्षप्रमाणान् (जाए अ) यागान् अर्हत्प्रतिमापजाः, भगवन्मातापित्रोः श्रीपार्श्वनाथसन्तानी यश्रावकत्वात् , यज धातोश्च देवपूजार्थत्वात् यागशब्देन प्रतिमापूजा एवं ग्राह्या, अन्यस्य यज्ञस्य असम्भवात् , श्री पार्श्वनाथसंतानीयश्रावकत्वं चानयोराचाराले प्रतिपादितं (दाए अ) दायान् पर्वदिवसादौ दानानि (भाए य) लब्धद्रव्यविभागान् मानितद्रव्यांशान् ( दलमाणे अ) ददत् वयं ( दवावेमाणे अ) दापयन् सेवकैः ( सइए य साहस्सिए य सयसाहस्सिए य) शतप्रमाणान सहस्रप्रमाणान् लक्षप्रमाणान , एवंविधान् (लंभे पडिच्छमाणे अ पडिच्छावमाणे य) लाभान् ‘वधामणा' इति लोके प्रतीच्छन् स्वयं गृह्णन् , प्रतिग्राहयन् सेवकादिभिः (एवं विहरइ) अनेन प्रकारेण च विहरति आस्ते ॥ १०३ ॥
(तएणं समणस्स भगवओ महावीरस्स) ततः श्रमणस्य भगवतो महावीरस्य (अम्मापियरो पढमे दिवसे)
000000000000000000000000000000000000000000000000
||२५५॥
Jain Education Internationa
For Private & Personel Use Only
Page #274
--------------------------------------------------------------------------
________________
कल्प०
सुबो.
॥२५६॥
100000000000000000000000००००००००००००००००००००००००००००
ठिइवडियं करेंति, तइए दिवसे चंदसूरदंसणिअं करेंति, छठे दिवसे धम्मजागरियं जागरेल्ति, मातापितरौ प्रथमे दिवसे ( ठिइवडियं करेंति ) स्थितिपतितां कुरुतः (तइए दिवसे चंदसूरदसणियं करेंति) तृतीये दिवसे चन्द्रसूर्यदर्शनिकां उत्सवविशेषं कुरुतः, तहिधिश्वायं--जन्मदिनादिनद्वयातिक्रमे गृहस्थगुरुरर्हत्प्रतिमाग्रे रूप्यमयीं चन्द्रमति प्रतिष्ठाप्य अर्चित्वा विधिना स्थापयेत् , ततः स्नातां सुवस्त्राभरणां सपुत्रां मातरं चन्द्रोदये प्रत्यक्षं चन्द्रसन्मुखं नीत्वा · आँ अर्ह चन्द्रोऽसि, निशाकरोऽसि, नक्षत्रपतिरसि, सुधाकरोऽसि,
औषधीगर्भोऽसि, अस्य कुलस्य वृद्धिं कुरु कुरु स्वाहा' इत्यादिचन्द्रमन्त्रमुच्चारयंश्चन्द्रं दर्शयेत् , सपुत्रा माता |च गुरुं प्रणमति, गुरुश्चाशीर्वादं दत्ते, सचायं-सर्वोधीमिश्रमरीचिराजिः। सर्वापदां संहरणप्रवीणः ॥ करोतु वृद्धिं सकलेऽपि वंशे । युष्माकमिन्दुः सततं प्रसन्नः ॥ १॥ एवं सूर्यस्यापि दर्शनं, नवरं मूर्तिः स्वर्णमयी ताम्रमयी वा, मन्त्रश्च-'आँ अर्ह सूर्योऽसि, दिनकरोऽसि, तमोऽपहोऽसि, सहस्रकिरणोऽसि, जगच्चक्षुरसि प्रसीद' ॥ आशीर्वादश्चायं-सर्वसुरासुरवन्द्यः । कारयिताऽपूर्वसर्वकार्याणाम् ॥ भूयात्रिजगच्चक्षु-मङ्गलदस्ते सपुत्रायाः ॥१॥ इति चन्द्रसूर्यदर्शनविधिः। साम्प्रतं च तत्स्थाने शिशोर्दर्पणो दर्श्यते ॥ (छठे दिवसे धम्मजागरियं जागरोन्ति)
0000000000000000000000000000000000000000000000
॥२५६॥
Jain Education Intel
SHjainelibrary.org
Page #275
--------------------------------------------------------------------------
________________
कल्प.
॥२५७॥
०००००00000000000000000000000000000000000०००००००००००
एक्कारसमे दिवसे विइकते निव्वत्तिए असुइजम्मकम्मकरणे, संपत्ते वारसाहे दिवसे, विउलं असणं पाणं खाइमं साइमं उवक्खडाविति, (२) त्ता मित्तनाइनियगसयणसंबंधिपरिजणं नायए खचिए अ आमतेइरतित्ता, तओ पच्छा पहाया कयबलिकम्माततः षष्ठे दिवसे 'धम्मजागरियंति' धर्मेण कुलधर्मेण षष्ठ्यां रात्रौ जागरणं धर्मजागरिकां जागृतः, षष्ठे दिने जागरणमहोत्सवं कुरुत इति भावः, एवं च (एक्कारसमे दिवसे वइक्कंते) एकादशे दिवसे व्यतिक्रान्ते सति (निव्वत्तिए
असुइजम्मकम्मकरणे) अशुचीनां जन्मकर्मणां नालच्छेदादीनां करणे निर्वर्तिते समापिते सति (संपत्ते बारसाहे दिवसे) | द्वादशे च दिवसे सम्प्राप्ते सति भगवन्मातापितरौ (विउलं असणं पाणं खाइमं साइमं उवक्खडाविति) विपलं
बहु अशनं पानं खादिम स्वादिमं च उपस्कारयतः प्रगुणीकारयतः (उवक्खडावित्ता) उपरकारयित्वा च I(मित्तनाइनियगसयणसंबंधिपरिजणं) मित्राणि सुहृदादयः, ज्ञातयः सजातीयाः, निजकाः खकीयाः पत्रादयः,
खजनाः पितृव्यादयः, सम्बन्धिनः पुत्रपुत्रीणां श्वशुरादयः, परिजनो दासीदासादिः (नायए खत्तिए य) || ज्ञातक्षत्रियाः श्रीऋषभदेवसजातीयास्तान (आमंतेइरतित्ता) आमन्त्रयति, आमन्त्र्य च (तओ पच्छा व्हाया।
0/00000000000000000000000000000000000000000000000000
||२५७॥
Jain Educatan Intema
For Private & Personel Use Only
Page #276
--------------------------------------------------------------------------
________________
कल्प.
॥२५८॥
0000000000000000000000000000000000000000000000000000
कयकोउयमंगलपायच्छित्ता सुद्धपावेसाई मंगल्लाई पवराई वत्थाइं परिहिया अप्पमहग्याभ
रणालंकियसरीरा भोअणवेलाए भोअणमंडवंसि सुहासणवरगया तेणं मित्तनाइनियगसंबं| धिपरियणेणं नायएहिं खचिएहिं सद्धिं तं विउलं असणं (४) आसाएमाणाकयबालिकम्मा) ततः पश्चात् स्नातौ, कृता पूजा याभ्यां तथा तौ (कयकोउअमंगलपायच्छित्ता) कृतानि कौतुकमङ्गलानि, तान्येव प्रायश्चित्तानि याभ्यां तथा तौ (सुद्धप्पावेसाई मंगल्लाइं पवराई वत्थाई परिहिया) शुद्धानि श्वेतानि, सभाप्रवेशयोग्यानि, माङ्गल्यानि उत्सवसूचकानि, प्रवराणि श्रेष्ठानि वस्त्राणि परिहितौ (अप्पमहग्याभरणालंकियसरीरा) अल्पानि स्तोकानि बहुमूल्यानि यानि आभरणानि, तैः अलङ्कृतं शोभितं शरीरं याभ्यां तथा तौ, एवंविधौ भगवन्मातापितरौ (भोअणवेलाए भोअणमंडवंसि) भोजनवेलायां भोजनमण्डपे (सुहासणवरगया) सुखासनवराणि गती सुखासीनौ इत्यर्थः (तेणं मित्तनाइनियगसंबंधिपरियणेणं) तेन मित्रज्ञातिनिजकखजनसम्बन्धिपरिजनेन (नाएहिं खत्तिएहिं सद्धिं) ज्ञातजातीयैः क्षत्रियः साई (तं विउलं असणं पाणं खाइमं साइम) तं विपलं अशनं पानं खादिम स्वादिमं च (आसाएमाणा) आ ईषत् खादयन्तौ
% 3D 0000000000000000000000000000000000000000000000000000
२५८॥
૨૧
Jain Education Intel
jainelibrary.org
Page #277
--------------------------------------------------------------------------
________________
कल्प
२५९॥
.0000000000000000000000000000000000000000000000000000
विसाएमाणा परि जमाणा परिभाएमाणा एवं वा विहरंति ॥ १०४ ॥ जिमिअभूत्तुत्तरागया वि अ णं समाणा आयंता चोक्खा परमसुइभूआ तं मित्तनाइनियगसयणसंबंधिपरियणं नायए
खत्तिए अ विउलेणं पुष्पवत्थगंधमल्लालंकारेणं सक्कारेंति संमाणेति सक्कारित्ता संमाणित्ता बहु त्यजन्ती, इक्ष्वादोरव (विसाएमाणा) विशेषेण स्वादयन्ती, अल्पं त्यजन्ती, खजूरादेरिव (परिभुजेमाणा) सर्वमपि भुञ्जानौ, अल्पं अपि अत्यजन्ती भोज्यादेरिव (परिभाएमाणा) परिभाजयन्तौ परस्परं यच्छन्तौ ।। (एवं वा विहरंति)अनेन प्रकारेण भुञ्जानौ तिष्ठत इति भावः ।। १०४ ॥
(जिमिय भुत्तुत्तरागया वि य णं समाणा) ततः जिमितौ भुक्त्युत्तरं भोजनानन्तरं आगती उपवेशनस्थाने | समागतो, अपि च निश्चयेन एवंविधौ सन्तौ ( आयंता चोक्खा परमसुइभूया ) आचान्तौ शुद्धोदकेन कृताचमनौ | सिक्थाद्यपनयनेन चोक्षौ, अत एव परमपवित्रीभूतौ सन्तौ (तं मित्तनाइनियगसयणसंबंधिपरियणं ) तं मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनं ( नायए खत्तिए अ) ज्ञातजातीयांश्च क्षत्रियान् (विउलेणं पुप्फवत्थगंधमल्लालंकारेणं)। विपुलेन पुष्पवस्त्रगन्धमालालङ्कारादिना ( सक्कारेंति सम्माणेति) सरकारयतः सन्मानयतः (सक्कारित्ता सम्माणि
00000000000000000000000000000
-
000000000000000०००
Join Education International
Page #278
--------------------------------------------------------------------------
________________
करप
सुबो
॥२६॥
90000000000000000000000000000000000000
तस्सेव मित्तनाइनियगसयणसंबंधिपरियणस्स नायाणं खत्तिआण य पुरओ एवं वयासी ॥ ॥ १०५॥ पुर्दिवपि णं देवाणुप्पिया अम्हं एयंसि दारगंसि गम्भं वकंतंसि समाणंसि इमे एयारूवे अब्भत्थिए जाव समुप्पज्जित्था-जप्पभिई च णं अम्हं एस दारए कुच्छिसि
गब्भत्ताए वकंते तप्पभिइं चणं अम्हेत्ता) सत्कार्य सन्मान्य च (तस्सेव मित्तनाइनियगसयणसंबंधिपरियणस्स) तस्यैव मित्रज्ञातिनिजनकस्बजसम्बन्धिपरिजनस्य (नायाणं खत्तिआण य पुरओ) ज्ञातजातीयानां क्षत्रियाणां च पुरतः (एवं वयासी) एवं अवादिष्टाम् ।। १०५ ॥
(पुष्विपि णं देवाणुप्पिया) पूर्वमपि भो देवानुप्रियाः भो स्वजनाः (अम्हं एयसि दारगंसि गभं वकंतसि समाणंसि) अस्माकं एतस्मिन् दारके गर्भे उत्पन्ने सति (इमे एयारूवे अब्भत्थिए जाव समुप्पज्जित्था) अयं एतद्रूपः आत्मविषयः यावत् संकल्पः समुत्पन्नोऽभूत् कोऽसौ इत्याह (जप्पभिई च णं अम्हं एस दारए कच्छिसि गब्भत्ताए वक्ते ) यतः प्रभृति अस्माकं एषे दारकः कुक्षौ गर्भतया उत्पन्नः (तप्पभियं च णं
0000000000000000000000000000000000000000000000000000
॥२६॥
600
Jan Education
For Private
Personel Use Only
Page #279
--------------------------------------------------------------------------
________________
कल्प०
सुन
॥२६॥
0.0000000000000000000००० 00000000000000000000000000
हिरन्नेणं वडामो, सुवन्नेणं वड़ामो धणेणं धन्नेणं, रज्जेणं जाव सावइज्जेणं पीइसकारेणं अईव (२) अभिवडामो, सामंतरायाणो वसमागया य ॥ १०६ ॥ तं जया णं अम्हं एस दारए जाए भविस्सइ, तया णं अम्हे एयस्स दारगस्स इमं एयाणुरूवं गुण्णं गुणनि
फण्णं नामधिज्जं करिस्सामो वद्धमाणुत्तिअम्हे) तत् प्रभृति वयं (हिरण्णणं वडामो) हिरण्येन रूप्येन वर्धामहे ( सवण्णणं वडामो) सवर्णेन वर्धामहे (धणेणं धन्नेणं रज्जेणं जाव सावइज्जेणं) धनेन धान्येन राज्येन यावत स्वापतेयेन द्रव्येण (पीइसकारणं अईव अईव अभिवडामो) प्रीतिसत्कारेण अतीव अतीव अभिवर्धामहे (सामंतरायाणो वसमागया य) स्वदेशसमीपवर्तिनः राजानः 'सीमाडा राजा' इति च वश्यं आयत्तत्वं आगताः ॥ १०६ ॥
(तं जया णं अम्हं एस दारए जाए भविस्सइ) तस्मात यदा अस्माकं एषे दारको जातो भविष्यति ( तयाणं अम्हे एयरस दारगस्स) तदा वयं एतस्य दारकस्य (इमं एयाणरूवं गुणं गुणनिष्फण्णं) इमं एतदनुरूपं | गणेभ्यः आगतं गुणैर्निष्पन्नं (नामधिज्जं करिरसामो वडमाणत्ति) एवंविधं अभिधानं करिष्यामः 'वईमान'
10000000000000000000000000000000000000000000000000000
॥२६॥
Jain Education tiral
rww.jainelibrary.org
Page #280
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥२६२॥
0000000000000000000000000000000000000000000000000000
ता अम्हं अज्ज मणोहरसंपत्ती जाया, तं होउ णं अम्हं कुमारे वडमाणे नामेणं ॥ १०७॥ समणे भगवं महावीरे कासवगुत्तेणं, तस्स णं तओ नामधिज्जा एवमाहिज्जति, तं०
अम्मापिउसंतिए वद्धमाणे, सहसमुइआए समणे, अयले भयभेरवाणंइति (ता अम्हं अज्ज मणोरहसंपत्ती जाया) 'ता' इति सा पूर्वोत्पन्ना अस्माकं अद्य मनोरथस्य संपत्तिः जाता (तं होउ णं अम्हं कुमारे वडमाणे नामेणं) तस्मात् भवतु अस्माकं कुमारः ‘वईमानः' नाम्ना कृत्वा ॥ १०७॥ - (समणे भगवं महावीरे) श्रमणो भगवान महावीरः (कासवगुत्तेणं) काश्यप इति नामकं गोत्रं यस्य स तथा ( तस्स णं तओ नामधिज्जा एवमाहिज्जति) तस्य भगवतः त्रीणि अभिधानानि एवं आख्यायन्ते ( तंजहा ) तद्यथा ( अम्मापिउसंतिए वडमाणे ) मातापितृसत्कं मातापितृदत्तं ' वईमान ' इति प्रथमं नाम ॥ १॥ (सहसमुइयाए समणे) सह समुदिता सहभाविनी तपःकरणादिशक्तिः, तया श्रमण इति द्वितीयं 1811२६२॥ नाम ॥ २ ॥ (अयले भयभेरवाणं ) भयभैरवयोर्विषये अचलो निष्प्रकम्पः, तत्र भयं अकस्माइयं विद्युदादिजातं |
0000000000000000000000000000000000000000000000000000
Jain Education Inthali
For Private & Personel Use Only
Ww.jainelibrary.org
Page #281
--------------------------------------------------------------------------
________________
00000000
कल्प.
0000000000000000000000.
॥२६३॥
0000000000000000000000000000000000000
परीसहोवसग्गाणं-खंतिखमे—पाडमाणं पालए-धीमं-अरइरइसहे-दविए-वारिअसंपन्ने सुबो.
-देवेहिं से नामं कयं समणे भगवं महावीरे ॥ १०८ ॥ समगभैरवं तु सिंहादिकं, तथा (परिसहोवसग्गाणं) परिषहाः क्षुत्पिपासादयो द्वाविंशतिः (२२) उपसर्गाश्च दिव्यादयश्चत्वारः, सप्रभेदास्तु षोडश (१६) तेषां ( खंतीखमे ) क्षान्त्या क्षमया क्षमते, न त्वसमर्थतया यः स क्षान्तिक्षमः (पडिमाणं पालए) प्रतिमानां भद्रादीनां एकरात्रिक्यादीनां वा अभिग्रहविशेषाणां पालक: ( धीमं ) धीमान ज्ञानत्रयाभिरामत्वात् (अरइरइसहे) अरतिरती सहते, न तु तत्र हर्षविषादौ कुरुते इति भावः ( दविए) द्रव्यं तत्तद्गुणानां भाजनं, रागद्वेषरहित इति वृद्धाः (वीरिअसंपन्ने ) वीर्य पराक्रमस्तेन संपन्नः, यतो भगवान् एवंविधस्ततो ( देवेहिं से णामं कयं समणे भगवं महावीरे ) देवैः से इति तस्य भगवतो नाम कृतं श्रमणो भगवान महावीर इति तृतीयम् ॥ १०८ ॥
___ तदिदं नाम देवैः कृतं, कथं कृतं इत्यत्र वृद्ध संप्रदायः-अथैवं पूर्वोक्तयुक्त्या सुरासुरनरेश्वरैः कृतजन्मो- || |||२६३।। त्सवो भगवान द्वितीयाशशीव मन्दाराङ्कर इव वृद्धि प्राप्नुवन् क्रमेण एवंविधो जातः-द्विजराजमखो गजराजगतिः।
Jan Education
For Private Personal use only
Lilirainelibrary.org
Page #282
--------------------------------------------------------------------------
________________
।
कल्प
सुबो.
॥२६॥
0000000000000000000000000000000000000000000000000000
| अरुणोष्ठपुटः सितदन्तततिः ॥ शितिकेशभरोऽबुजमञ्जुकरः । सुरभिश्वसितः प्रभयोल्लसितः ॥ १॥ मतिमान् श्रुतवान् प्रथितावधियुक् । पृथुपूर्वभवस्मरणो गतरुक् । मतिकान्तिधृतिप्रभृतिस्वगुणै-जगतोऽप्यधिको जगतीतिलक: ॥ २ ॥ स चैकदा कौतुकरहितोऽपि तेषां उपरोधात् समानवयोभिः कुमारैः सह क्रीडां कुर्वाण आमलकीक्रीडा| निमित्तं पुराद बहिर्जगाम, तत्र च कुमारा वृक्षारोहणादिप्रकारेण क्रीडन्ति स्म, अत्रान्तरे सौधर्मेन्द्रः सभायां
श्रीवीरस्य धैर्यगुणं वर्णयन्नास्ते, यदुत पश्यत भो देवाः साम्प्रतं मनुष्यलोके श्रीवर्द्धमानकुमारो बालोऽप्यबालपराक्रमः शक्रादिभिर्देवैरपि भापयितुं अशक्यः, कटरे बालस्यापि धैर्य, तदाकर्ण्य च कश्चिन मिथ्यादृग् देवश्चिन्तयामास, अहो शक्रस्य प्रभुत्वाभिमाने निरङ्कुशा विचारा पुम्मिकापातेन नगराक्रमणमिवाऽश्रद्धेया च वचनचातुरी, यदिमं मनुष्यकीटपरमाणुं अपि इयन्तं प्रकर्ष प्रापयति, तदद्यैव तत्र गत्वा तं भीषयित्वा शक्रवचनं वृथा करोमि, इति विचिन्त्य मर्त्यलोकमागत्य शिंशपामुशलस्थूलेन लोलजिह्वायुगलेन भयङ्करफूत्कारेण करतराकारेण प्रसरत्कोपेन पृथुफटाटोपेन दीप्रमणिना महाफणिना तं क्रीडातरूं आवेष्टितवान, तद्दर्शनाच्च पलायि| तेषु सर्वेषु बालेषु मनागप्यभीतमनाः श्रीवर्धमानकुमारः स्वयं तत्र गत्वा तं फणिनं करेण गृहीत्वा दूरं
0000000000000000000000000000000000000000000000000000
Jain Education
For Private & Personel Use Only
T
hiw.jainelibrary.org
Page #283
--------------------------------------------------------------------------
________________
कस.
॥२६॥
100000000000000000000000000000 000000000000000000000000
| निक्षिप्तवान, ततः पुनः कुमारैः कन्दुकक्रीडारसे प्रस्तुते सति स देवोऽपि कुमाररूपं विकुळ तां क्रीडां कर्तुं | | सुबो• प्रववृते, तत्र चायं पणः, पराजितेन स्कन्धे आरोपणीय इति, क्षणाच पराजितं मया जितं वर्धमानेनेति वदन श्रीवीरं स्कन्धे समारोप्य भावडापनाय सप्ततालप्रमाणशरीरः संजातो, भगवानपि तत्स्वरूपं विज्ञाय वज्रकठिनया मुष्टया तत्पृष्ठं जघान, सोऽपि तत्प्रहारवेदनाडीतो मशक इव संकोचं प्राप ॥ ततश्च शक्रवचनं सत्यं मन्यमानः प्रकटितस्वरूपः सर्व पूर्वव्यतिकरं निवेद्य भूयो भूयो निजं अपराधं क्षमयित्वा स्वस्थानं जगाम स देवः, तदा च सन्तुष्टचित्तेन शक्रेण · श्रीवीर ' इति भगवतो नाम कृतं, यदुक्तं-बालत्तणे वि सूरो । पयइए गुरुपरक्कमो भयवं ॥ वीरुत्ति कयं नाम । सक्केणं तुट्ठचित्तेणं ॥ १ ॥ इत्यामलकीक्रीडा ॥ अथ तं मातापितरौ । विज्ञौ ज्ञात्वाष्टवर्षमतिमोहात् । वरममितालङ्कारै-रुपनयतो लेखशालायाम् ॥ १ ॥ लग्नदिवसव्यवस्थिति-पुरस्सरं परमहर्षसंपन्नौ । प्रौढोत्सवान्महा_न् । वितेनतुर्धनधनव्ययतः ॥ २ ॥ तथाहि-गजतुरगसमूहैः स्फारकेयूरहारैः । कनकघटितमुद्राकुण्डलैः कङ्कणाद्यैः ।। रुचिरतरदुकूलैः पञ्चवर्णैस्तदानी । स्वजनमुखनरेन्द्राः सक्रियन्ते स्म भक्त्या ॥ ३ ॥|| ||२६५।। तथा-पण्डितयोग्यं नाना-वस्त्रालारनालिकेरादि ॥ अथ लेखशालिकानां । दानार्थमनेकवस्तूनि ॥४॥ तथाहि
3000000000000000000000000000000000000000000000000000
Jain Education Inter
For Private & Personel Use Only
Jww.jainelibrary.org
Page #284
--------------------------------------------------------------------------
________________
कल्प •
॥२६६॥
Jain Education Inter
पूगीफलशृङ्गाटक- खर्जूरसितोपलास्तथा खण्डा || चारुकुली चारुबीजा - द्राक्षादिसुखाशिकावृन्दम् ॥ ५ ॥ सौवर्णरत्नराजत - मिश्राणि च पुस्तकोपकरणानि ॥ कमनीयमषीभाजन - लेखनिकापट्टिकादीनि ॥ ६ ॥ वाग्देवीप्र | तिमार्चा - कृतये सौवर्णभूषणं भव्यम् || नव्यबहुरत्नखचितं । छात्राणां विविधवस्त्राणि ॥७॥ इत्यादिसमग्रपठनसामग्रीसहितः, कुलवृद्धाभिस्तीर्थोदकैः स्वपितः, परिहितप्रचुरालङ्कारभासुरः शिरोधृतमेघाडम्बरच्छत्रचतुरङ्गसैन्यपरिवृतो वाद्यमानाऽनेक्वादित्रः पण्डितगेहं उपाजगाम, पण्डितोऽपि भूपालपुत्रपाठनोचितां पर्वपरिधेयक्षीरोदकधौतिकहेमयज्ञोपवीत केसरतिलकादिसामग्रीं यावत् करोति तावत् पिप्पलपर्णवत्, गजकर्णवत्, कपटिध्यानवत्, नृपतिमानवत् चलाचलसिंहासनः शक्रोऽवधिना ज्ञाततत्स्वरूपो देवान् इत्थं अवादीत्, अहो ! महच्चित्रं ! यद्भगवतोऽपि लेखशालायां मोचनं, यतः - साम्रे वन्दनमालिका स मधुरीकार : सुधायाः स च । ब्राह्मयाः पाठविधिः स शुभ्रमगुणारोपः सुधादीधितौ ॥ कल्याणे कनकच्छटाप्रकटनं पावित्र्यसंपत्तये । शास्त्राध्यापनमर्हतोऽपि यदिदं सल्लेखशालाकृते ॥ १ ॥ मातुः पुरो मातुलवर्णनं तत् । लङ्कानगर्यो लहरीयकं तत् ॥ तत्प्राभृतं लावणमम्बुराशेः । प्रभोः पुरो यद्दचसां विलासः ॥ २ ॥ यतः - अनध्ययनविद्वांसो । निर्द्रव्यपरमेश्वराः ॥ अन
寓
सुबो•
||२६६॥
•ww.jainelibrary.org
Page #285
--------------------------------------------------------------------------
________________
कल्प०
॥२६७॥
Jain Education Int
लङ्कारसुभमा: । पान्तु युष्मान् जिनेश्वराः || १ || इत्यादि वदन् कृतब्राह्मणरूपस्त्वरितं यत्र भगवान् तिष्ठति तत्र पण्डितगेहे समाजगाम, आगत्य पण्डितयोग्ये आसने भगवन्तं उपवेश्य पण्डितमनोगतान् संदेहान् पपृच्छ, श्रीवीरोऽपि बालोऽयं किं वक्ष्यतीत्युत्कर्णेषु सकललोकेषु सर्वाणि उत्तराणि ददौ ततो जैनेन्द्रं व्याकरणं जज्ञे; यतः - सको अतरसमक्खं । भगवन्तं आसणे निवेसित्ता || सदरस लक्खणं पुच्छे । वागरणं अवयवा इंदं ॥। १ सर्वे जना विस्मयं प्रापुः, अहो बालेनापि वर्द्धमानकुमारेण एतावती विद्या कुत्राधीता, पण्डितोऽपि चिन्तयामा|स-आबालकालादपि मामकीनान् । यान् संशयान् कोऽपि निरासयन्न ॥ बिभेद तांस्तान्निखिलान् स एष । बालोऽपि भो: पश्यत चित्रमेतत् ॥१ ॥ किञ्च - अहो ईदृशस्य विद्याविशारदस्यापि ईदृशं गाम्भीर्य, अथवा युक्तमेवेदं ईदृशस्य महात्मनः॥ यतः ― गर्जति शरदि न वर्षति वर्षाति वर्षासु निःस्वनो मेघः ॥ नीचो वदति न कुरुते । न वदति साधुः करोत्येव ॥ १ ॥ तथा असारस्य पदार्थस्य । प्रायेणाडम्बरो महान् । न हि खर्णे ध्वनिस्तादृग् । यादृक् कांस्ये प्रजायते ॥ २ ॥ इत्यादि चिन्तयन्तं पण्डितं शक्रः प्रोवाच - मनुष्यमात्रं शिशुरेष विप्र । न शङ्कनीयो भवता स्वचित्ते || विश्वत्रयीनायक एष वीरो | जिनेश्वरो वाङ्मयपारदृश्वा ॥ ३ ॥ इत्यादि श्रीवर्धमान
सुबो
॥ २६७॥
Page #286
--------------------------------------------------------------------------
________________
कल्प०
| सुबो.
0000000000000000000000
॥२६८॥
स्स णं भगवओ महावीरस्स पिआ कासवगोत्तेणं, तस्स णं तओ नामधिज्जा एवमाहिज्जंति, तं. सिद्धत्थे इ वा, सिज्जसे इ वा, जसंसे इ वा ॥ समणस्स णं भगवओ महावीरस्स माया
वासिट्रगुत्तेणं, तीसे तओ नामधिज्जा-- स्तुति निर्माय शक्रः स्वस्थानं जगाम, भगवानपि सकलज्ञातक्षत्रियपरिकलितः स्वगृहमागात्, इतिश्रीलेखशालाकरणं ॥ एवं बाल्यावस्थानिवृत्तौ संप्राप्तयौवनो भोगसमर्थो भगवान् मातापितृभ्यां शुभे मुहुर्ते समरवीरनृपपुत्री यशोदा परिणायितः, तया च सह सुखमनुभवतो भगवतः पुत्री जाता, सापि प्रवरनरपतिसुतस्य स्वभागिनेयस्य जमालेः परिणायिता, तस्या अपि च शेषवती नाम्नी पुत्री, सा च भगवतो 'नत्त' इति दौहित्रीत्यर्थः ( समणस्स भगवओ महावीरस्स )श्रमणस्य भगवतो महावीरस्य ( पिया कासवगोत्तेणं ) पिता कीदृशः ? काश्यपः गोत्रेण कृत्वा ( तस्स णं तओ नामाधिज्जा) तस्य त्रीणि नामधेयानि (एवमाहिज्जति) एवं आख्यायन्ते (तं जह सिद्धत्थे इ वा सिज्जसे इ वा जसंसे इवा) तद्यथा-सिद्धार्थ इति वा, श्रेयांस इति वा, यशस्वी इति वा ( समणस्सणं भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (माया वासिटगुत्तेणं) माता वाशिष्ठगोत्रेण (तीसे तओ
2000000000000000000000000000000000000000000000000000
||२६८॥
1000000000000000000
Jain Education Inter
For Private & Personel Use Only
RDainelibrary.org
Page #287
--------------------------------------------------------------------------
________________
कल्प.
09099MHH
सुबो.
१२६९॥
HHHH0000 Hoàn HOND •
एवमाहिज्जति, तं. तिसला इ वा, विदेहदिन्ना इ वा, पीइकारिणी इ वा, ॥ समणस्स णं भगवओ महावीरस्स पितिज्जे सुपासे, जितु भाया नंदिवद्धणे भगिणी सुदंसणा, भारिया जसोया कोडिन्नागुत्तेणं ॥ समणस्सणं भगवओ महावीरस्स धूआ कासवगोत्तेणं, तीसे दो नामधिज्जा एक्माहिज्जति, तं० अणोज्जा इ वा पियदसणाइ वानामाधिज्जा) तस्याः त्रीणि नामधेयानि (एवमाहिज्जति) एवं आख्यायन्ते (तं जहा-तिसला इवा विदेहदिन्ना इ वा पीइकारिणी इवा) तद्यथा-त्रिशला इति वा, विदेहदिन्ना इति वा प्रीतिकारिणीति वा (समणस्स भगवओ महावीररस ) श्रमणस्य भगवतो महावीरस्य (पित्तिज्जे सुपासे) पितृव्यः 'काको ' इति सुपार्श्वः (जिटे भाया नंदिवद्धणे) ज्येष्ठो भ्राता नन्दिवर्धनः ( भगिणी सुदंसणा) भगिनी सुदर्शना ( भारिया जसोया कोडिप्णागुत्तेणं ) भार्या यशोदा सा कीदृशी कौण्डिन्या गोत्रेण ( समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य (धूआ कासवगोत्तेणं) पुत्री काश्यगोत्रेण ( तीसे दो नामधिज्जा, एत्रमाहिज्जंति ) तस्या द्वे: नामधेये, एवं आख्यायेते( तं जहा–अणोज्जा इ वा पियदसणा इ वा ) तद्यथा-अणोज्जा इति वा प्रियदर्शना इति
00000000000000000000000000000000000000000000000000
२६९
in Education Internationa
Page #288
--------------------------------------------------------------------------
________________
00000
कल्प०
सुबो.
॥२७॥
»000०००००००००००
30000000000000000000000000000
समणस्त भगवओ महावीरस्स नतुई कासवगुत्तेणं तीसे णं दो नामधिज्जा एवमाहिज्जंति, तं० सेसवई वा, जसबई वा ॥ १०९ ॥ समणे भगवं महावीरे दक्खे दक्खपइन्ने पडिरूवे
आलीणे भदए विणीए नाए नायपुत्ते नायकुलचंदे विदेहे वा (समणरस भगवआ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य ( नत्तई कासवगुत्तेणं) पुत्र्याः पुत्री दौहित्री काश्यपगोत्रेण ( तीसे णं दो नामधिज्जा एवमाहिज्जंति ) तस्याः हे नामधेये एवं आख्यायेते (तं जहा-सेसवई वा जसवई वा) तद्यथा शेषवती इति वा यशस्वती इति वा ॥ १०९ ॥
(समणे भगवं महावीरे ) श्रमणो भगवान महावीरः ( दक्खे ) दक्षः सकलकलाकुशलः (दक्खपइन्न) दक्षा निपुणा प्रतिज्ञा यस्य स, तथा समीचीनां एव प्रतिज्ञा करोति, तां च सम्यग निर्वहतीति भावः (पडिरूव) प्रतिरूपः सुन्दररूपवान् (आलीणे) आलीनः सर्वगुणैरालिङ्गितः (भदए ) भद्रकः सरलः (विणीए) विनीतो विनयवान् (नाए) ज्ञातः प्रख्यातः ( नायपत्ते ) ज्ञातः सिद्धार्थस्तस्य पत्रः, न केवलं पत्रमात्रः किन्तु (नायकुलचंदे ) ज्ञातकुले चन्द्र इव (विदेहे ) वज्रऋषभनाराचसंहननसमचतुरस्रसंस्थानमनोहरत्वात् विशिष्टो
10000000000000000000000000000000000000000000000000000
૨૨ા
Jain Education Intl
For Private & Personel Use Only
18w.jainelibrary.org
Page #289
--------------------------------------------------------------------------
________________
0000000004
कल्प.
सुबो.
॥२७॥
200000000000000000000000000000000000000000000000000
विदेहदिन्ने विदेहजच्चे विदेहसूमाले तीसं वासाई विदेहंसि कट्ठ अम्मापिउहिं देवत्तगएहिं गुरुमहत्तरएहिं अब्भणुन्नाए सम्मत्तपइन्ने देहो यस्य स विदेहः ( विदेहदिन्ने ) विदेहदिन्ना त्रिशला, तस्या अपत्यं वैदेहदिन्नः (विदेहजच्चे ) विदेहा त्रिशला तस्यां जातं अर्चा शरीरं यस्य स तथा (विदेह सूमाले ) विदेहशब्देन अत्र ग्रहवास उच्यते, तत्र सुकुमाल:, दीक्षायां तु परिषहादिसहने अतिकठोरत्वात् ( तीसं वासाई विदेहंसि कट्ठ) त्रिंशद वर्षाणि गृहवासे कृत्वा, त्रिंशद्वर्षाणि गृहस्थभावे स्थित्वेत्यर्थः ( अम्मापिउहिं देवत्तगएहिं ) मातापित्रोदेवत्वं गतयोः (गुरुमहत्तरएहिं अब्भणुष्णाए ) गुरुमहत्तरैर्नन्दिवर्धनादिभिरभ्यनुज्ञातः ( समत्तपइन्ने ) समाप्तप्रतिज्ञश्च, मातापित्रोजीवतोः नाहं प्रव्रजिष्यामीति गर्भगृहीतायाः प्रतिज्ञायाः पुरणात, स व्यतिकरस्त्वेवं- अष्टाविंशतिवर्षातिक्रमे भगवतो मातापितरौ, आवश्यकाभिप्रायण तुर्य वर्ग, आचाराङ्गाभिप्रायेण तु अनशनेन अच्युतं गतौ, ततो भगवता ज्येष्ठभ्राता पृष्टः, राजन ममाभिग्रहः सम्पर्णोऽस्ति, ततोऽहं प्रवाजिष्यामि, ततो नन्दिवर्द्धनः प्रोवाच, भ्रातः मम मातापितृविरहदुःखितस्य अनया वार्तया किं क्षते क्षारं क्षिपसि, ततो भगवता प्रोक्तं-पिअमाइभाइम
000000000000000000000
81॥२७१
50000000000000000000
Jain Education IntA
For Private & Personel Use Only
inw.jainelibrary.org
Page #290
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥२७२॥
00000000000000000000000000000000000000000000
पुणरवि लोअंतिएहिंइणी । भज्जापुत्तत्तणेण सब्वेवि ।। जीवा जाया बहुसो । जीवस्स उ एगमेगस्स ।। १ ।। ततः कुत्र कुत्र प्रतिबन्धः क्रियते इति निशम्य नन्दिवर्धनोऽवोचत्, भ्रातरहं अपि इदं जानामि, किंतु प्राणतोऽपि प्रियस्य तव विरहो मां अतितमा पीडयति, ततो मदुपरोधाहर्षद्वयं गृहे तिष्ठ, भगवानपि एवं भवतु, किंतु राजन् मदर्थ न कोऽपि आरम्भः कार्यः, प्रासुकाशनपानेनाहं स्थास्यामि इत्यवोचत्, राज्ञापि तथा प्रतिपन्ने समधिकं वर्षद्वयं वस्त्रालङ्कारविभूषितोऽपि प्रासुकैषणीयाहारः सञ्चितजलं अपिबन् भगवान् गृहे स्थितः, ततः प्रभृति भगवता अचित्तजलेनापि सर्वनानं न कृतं, ब्रह्मचर्य च यावज्जीवं पालितं, दीक्षोत्सवे तु सच्चित्तोदकेनापि स्नानं कृतं, तथाकल्पत्वात् , एवं भगवन्तं वैरङ्गिकं विलोक्य चतुर्दशस्वप्नसूचितत्वाच्चक्रवर्तिधिया सेवमानाः श्रेणिकचण्डप्रद्योतादयो राजकुमारा: खं खं स्थानं जग्मुः ॥ ( पणरवि लोअंतिपहि.) पनरपि इति विशेषद्योतने, एकं तावत समाप्तप्रतिज्ञः स्वयमेव भगवान वर्त्तते, पुनरपि लोकान्तिकैर्देवैबोंधित इति विशेषो द्योत्यते, लोकान्ते संसारान्ते भवाः लोकान्तिका एकावतारत्वात् , अन्यथा ब्रह्मलोकवासिनां तेषां लोकान्ते भवत्वं विरुद्धयते; ते च नवविधाः,
000000000000000000000000000000000000000000000000000
॥२७२॥
19Hww.jainelibrary.org
Jain Education
For Private Personal Use Only
Page #291
--------------------------------------------------------------------------
________________
सुबो.
२७३॥
1000000000000000000000000000000000000000000000000000
जीअकप्पिएाहें देवेहिं ताहिं इटाहिं जाव वग्गृहिं अणवरयं अभिनंदमाणा य अभित्थुव्वमाणा य एवं वयासी ॥ ११०॥ जय (२) नंदा, यदुक्तं-सारस्सय १ माइच्चा २ । वन्ही ३ अरुणा य ४ गहतोया य ५॥ तुडिआ ६ अब्वाबाहा ७ | अगिच्चा ८ ३ चेव रिट्ठा य ९ ॥ १। एए देवनिकाया । भयवं बोहिन्ति जिणवरिंदं तु ॥ सव्वजगज्जीवहियं । भयवं तित्थं
पवत्तेहि ॥ २ ॥ यद्यपि स्वयम्बुडो भगवांस्तदुपदेशं नापेक्षते, तथापि तेषां अयं आचारो वर्तते, तदेवाह-(जीयकप्पिएहिं देवेहिं )जीतेन अवश्यंभावेन कल्प आचारो जीतकल्पः सोऽस्ति येषां ते जीतकल्पिकास्तैः, एवंविधा देवाः विभक्तिपरावर्त्तनात् ते देवाः( ताहिं इट्टाहिं ) ताभिः इष्टाभिः (जाव वग्गृहिं ) यावत् शब्दात् — कंताहिं मणुन्नाहिं ' इत्यादि पूर्वोक्तः पाठो वाच्यः, एवं विधाभिर्वाग्भिः (अणवरयं) निरन्तरं भगवन्तं ( अभिनंदमाणा | य) अभिनन्दयन्तः समृद्धिमन्तं आचक्षाणा: ( अभिथुव्यमाणा य ) अभिष्टुवन्तः स्तुतिं कुर्वन्तः सन्तः ( एवं वयासी) एवं अवादिषुः ॥ ११ ॥
( जय जय नंदा ) जयं लभस्व, मम्म्रमे हिर्वचनं, नन्दति ममृडो भवतीति नन्दस्तस्य सम्बोधनं हे
Howood Head Hào Hoàng
eHeo Record Honda
॥२७३
For Private Personel Use Only
A
jainelibrary.org
Page #292
--------------------------------------------------------------------------
________________
00000.
कल्प.
| सुबो.
॥२७॥
100000000
1000000000000000000000000000000
जय (२) भद्दा, भदं ते, जय (२) खत्तिअवरवसहा, बुज्झाहि भगवं लोगनाह; सयलजगज्जीपहियं पवत्तेहि धम्मतित्थं, हियसुहनिस्सेयसकरं सव्वलोए सव्वजीवाणं भविस्सइ तिकट्ठ जय (२) सदं पउंजंति॥११॥ पुबिपिणं समणस्स भगवओ महावीरस्समाणुस्सगाओ गिहत्थधम्माओ नन्दा, दीर्धत्वं प्राकृतत्वात्, एवं (जय जय भद्दा ) जय जय भद्र कल्याणवन् ( भदं ते) ते तब भद्रं भवतु (जय जय खत्तियवस्वसहा ) जय जय क्षत्रियवरवृषभ ( बुऽझहि भगवं लोगनाह) बुद्ध्यख भगवन लोकनाथ ( सयलजगज्जीवहियं ) सकलजगज्जीवहितं ( पवत्तेहि धम्मतित्थं ) प्रवर्तय धर्मतीर्थ, यत इदं (हियसुहनिस्सेयसकरं ) हितं हितकारकं, सुखं शर्म, निःश्रेयसं मोक्षस्तत्करं ( सव्वलोए सव्वजीवाणं) सर्वलोके सर्वजीवाना ( भविस्सइत्तिकटु जय जय सदं पउंजंति ) भाविष्यतीति कृत्वा इत्युक्त्वा जय जय शब्द प्रयुञ्जन्ति ।। १११॥
(पुस्विपि णं समणस्स भगवओ महावीरस्स ) इदं पदं गिहत्थधम्माओ इत्यस्मादने योज्यं, श्रमणस्य | भगवतो महावीरस्य ( माणुस्सगाओ गिहत्थधम्माओ ) मनुष्ययोग्यात् एवंविधात् गृहस्थधर्मात् गृहव्यवहारात्
0000000000000000000000000000000000000000000000
॥२७४॥
Jain Education in
For Private Personal Use Only
wjainelibrary.org
Page #293
--------------------------------------------------------------------------
________________
कल्प.
॥२७५॥
or.orroror.or.or.oror.or.00000000000000000000000000
अणुत्तरे आभोइए अप्पडिवाई नाणदसणे हुत्या-तएणं समणे भगवं महावीरे तेणं अणुत्तरेणं आभोइएणं नाणदंसणेणं अप्पणो निक्खमणकालं आभोएइ, (२) त्ता चिच्चा हिरन्नं, चिच्चा सुवन्नं चिच्चा धणं चिच्चा रज्जं, चिच्चा रटुं, एवं बलं-वाहणं-कोसं-कोटागारं, चिच्चा पुरं, पूर्वमपि (अणुत्तरे आभोइए) अनुपम आभोग उपभोगः स प्रयोजनं यस्य तत् आभोगिकं (अप्पडिवाई नाणदंसणे हुत्था) अप्रतिपाति आकेवलोत्पत्तेः स्थिरं एवंविधं ज्ञानदर्शनं अवधिज्ञानं अवधिदर्शनं च अभूत् (तएणं समणे भगवं महावीरे ) ततः श्रमणो भगवान् महावीरः ( तेणं अणुत्तरेणं आभोइएणं) तेन अनुत्तरेण आभोगिकेन ( नाणदंसणेणं) ज्ञानदर्शनेन ( अप्पणो निक्खमणकालं) आत्मनो दीक्षाकालं (आभोएइ) आभोगयति विलोकयति (आभोइत्ता) आभोग्य च ( चिच्चा हिरणं ) त्यक्त्वा हिरण्यं रूप्यं ( चिच्चा सुवण्णं ) त्यक्त्वा सुवर्ण ( चिच्चा धणं) त्यक्त्वा धनं (चिच्चा रजं) त्यक्त्वा राज्यं ( चिच्चा रटुं) त्यक्त्वा राष्ट्र देशं ( एवं बलं वाहणं कोसं काटागारं ) एवं सैन्यं वाहनं कोशं कोष्ठागारं ( चिच्चा परं) स्यक्त्वा नगर
0000000000000000000000000000000000000000000000000
8॥२७५॥
Jain Education Interational
For Private Personal Use Only
Page #294
--------------------------------------------------------------------------
________________
कल्प०
सबो
॥२७६॥
100000000000000000000000000000000000000000000000000०.०
चिच्चा अंतेउरं, चिच्चा जणवयं, चिच्चा विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइयं संतसारसावइज्जं, विच्छड्डइत्ता, विगोवइत्ता, दाणं दायारेहिं परिभाइत्ता, दाणं दाइयाणं परिभाइत्ता ॥ ११२ ॥ (चिच्चा अंतेउरं ) त्यक्त्वा अन्तःपुरं ( चिच्चा जणवयं ) त्यक्त्वा जनपदं देशवासिलोकं (चिच्चा विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइअं) त्यक्त्वा विपुलधनकनकरत्नमणिमौक्तिकशङ्खशिलाप्रवालरक्तरत्नप्रमुखं (संतसारसावइज्ज) सत्सारस्वापतेयं, एतत् सर्व त्यक्त्वा, पुनः किं कृत्वा (विच्छड्डुइत्ता) विच्छर्य विशेषेण त्यक्त्वा, पुनः किं कृत्वा ( विगोवइत्ता ) विगोप्य तदेव गुप्तं सद्दानातिशयात् प्रकटीकृत्येति भावः, अथवा विगोप्य कुत्सनीयमेतदस्थिरत्वादित्युत्तवा, पनः किं कृत्वा ( दाणं दायारेहिं परिभाइत्ता) दीयते इति दानं धनं,
तत् दायाय दानार्थ आर्छन्ति आगच्छन्तीति दायारा याचकास्तेभ्यः परिभाज्य विभागैर्दत्वा, यहा परिभाव्य | आलोच्य, इदं अमुकस्य देयं, इदं अमकस्यैवं विचार्येत्यर्थः, पुनः किं कृत्वा (दाणं दाइयाणं परिभाइत्ता) दानं धनं दायिका गोत्रिकास्तेभ्यः परिभाज्य विभागशो दत्वेत्यर्थः, अनेन सूत्रेण च वार्षिकदानं सूचितं,
0000000000000000000000000000000 HO-0000OOOOOOOOOOOOOOOOOOOOOOORORRORROCO
Jરદ
Jan Education in
For Private
Personel Use Only
w.jainelibrary.org
Page #295
--------------------------------------------------------------------------
________________
कल्प.
सुबो
॥२७७||
0000000 00000000000000000000000000000000000000000
| तच्चैवं-भगवान दीक्षादिवसात् प्राग्वर्षेऽवशिष्यमाणे प्राप्तकाले वार्षिकं दानं दातुं प्रवर्त्तते, सूर्योदयादारभ्य || कल्पवर्त्तवेलापर्यन्तं अष्टलक्षाधिका एका कोटिं सौवर्णिकानां प्रतिदिनं ददाति, वृणुत वरं वृणुत वरं इत्युद्घोषणापूर्वकं यो यन्मार्गयति तस्मै तबीयते, तच्च सर्व देवाः शक्रादेशेन पूरयन्ति, एवं च वर्षेण यद्धनं दत्तं तदच्यते-तिन्नेव य कोडिसया। अदासीई य हंति कोडिओ ॥ असीइं च सयसहस्सं । एयं संवच्छरे दिन्नं ॥१॥ तथा च कवयः-तत्तद्वार्षिकदानवर्षविरमदारियदावानलाः । सद्यः सज्जितवाजिराजिवसनालङ्कारदुर्लक्ष्यभाः ॥ सम्प्राप्ताः स्वगृहेऽर्थिनः सशपथं प्रत्याययन्तोऽगनाः । स्वामिन् षिवजनैर्निरुद्धहसितैः के यूयमित्यचिरे ॥१॥ एवं च दानं दत्वा पनर्भगवता नन्दिवर्धनः पृष्टः, राजंस्तव सत्कोऽपि अवधिः पूर्णस्तदहं दीक्षा गृह्णामि, ततो नन्दिनापि ध्वजहट्टालङ्कारतोरणादिभिः कुण्डपुरं सुरलोकसमं कृतं, ततो नन्दिराजः शक्रादयश्च कनकमयान् १ रूप्यमयान् २ मणिमयान् ३ कनकरूप्यमयान् ४ कनकमणिमयान् ५ रूप्यमणिमयान् ६ कनकरूप्यमणिमयान ७ मृन्मयांश्च ८ प्रत्येकं अष्टोत्तरसहस्रं कलशान् यावत् अन्यामपि च सकलां सामग्री कारयन्ति; ततोऽच्युतेन्द्राद्यैश्चतुःषष्टया सुरेन्द्रैरभिषेके कृते सुरकृताः कलशा दिव्यानुभावेन नृपकारितकलशेषु
10000000
000000000000000000000000000 ०००००००
॥२७७॥
For Private & Personel Use Only
Page #296
--------------------------------------------------------------------------
________________
कल्प.
सबा.
॥२७८॥
0000000000000000000000000000000000000000000000000000
॥ तणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से हेमंताणं पढमे मासे, पढमे पक्खे, प्रविष्टास्ततस्तेऽत्यन्तं शोभितवन्तस्ततः श्रीनन्दिराजः खामिनं पूर्वाभिमुखं निवेश्य सुरानीतक्षीरोदनीरैः सर्वतीर्थमृत्तिकाभिः सर्वकषायैश्चाभिषेकं करोति, इन्द्राश्च सर्वेऽपि भृङ्गारादर्शादिहस्ता जयरशब्दं प्रयुञ्जानाः पुरतस्तिष्ठन्ति, ततश्च भगवान् स्नातो गन्धकाषाय्या रूक्षिताङ्गः सुरचन्दनानुलिप्तगात्रः कल्पतरुपुष्पमालामनोहरकण्ठपीठः कनकखचिताञ्चलखच्छोज्ज्वललक्षमूल्यसदशश्वेतवस्त्रावृतशरीरो हारविराजद्वक्षःस्थलः केयूरकटकमाण्डितभुजः कुण्डलललितगतलः श्रीनन्दिराजकारितां पञ्चाशद्धेनुरायतां पञ्चविंशतिधनुर्विस्तीर्णा षड्विंश नुरुच्चां बहुस्तम्भशतसंनिविष्टां मणिकनकावचित्रां, दिव्यानुभावतः सुरकृतताकाशबिकामनप्रविष्टां चन्दप्रभाभिधां शिबिकां आरूढो दीक्षाग्रहणार्थ प्रतस्थे, शेष सूत्रकृत् वयं वक्ष्यति ॥ ११२ ॥
( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( समणे भगवं महावीरे ) श्रमणो भगवान महावीरः (जे से हेमंनाणं) योऽसौ शीतकालम्य ( पढमे मासे पढमे पक्खे ) प्रथमो मासः प्रथमः पक्षः
00000000000000000000000000000000000000000000000000001
॥२७८॥
Jan Education Intel
For Private
Personel Use Only
anelibrary.org
Page #297
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥२७९||
०००0000000000000000000000000000000000000000000000
मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्वेणं पाईणगामिणीए छायाए पोरिसीए
अभिनिविट्टाए पमाणपत्ताए, सुव्वएणं दिवसेणं विजएणं मुहत्तेणं चंदप्पभाए सी बिआए ॥ (मग्गसिरबहुले ) मार्गशीर्षमासस्य कृष्णपक्षः ( तस्स णं मग्गसिरबहलस्स ) तस्य मार्गशीर्षबहुलस्य ( दसमीपक्खेणं) दशमीदिवसे ( पाईणगामिणीए छायाए) पर्वदिग्गामिन्यां छायायां (पोरिसीए अभिनिविट्टाए) पौरुष्यां पाश्चात्यपौरुष्यां अभिनिवृत्तायां जातायां (पमाणपत्ताए ) प्रमाणप्राप्तायां, नतु न्यूनाधिकायां (सुव्वएणं दिवसे) सव्रताख्ये दिवसे (विजएणं महत्तेणं) विजयाख्ये महर्ने (चंदप्पभाए सिबिआए) चन्द्रप्रभायां पूर्वोक्तायां शिबिकायां कृतषष्ठतपाः विशुद्धयमानलेश्याकः पर्वाभिमुखः सिंहासने निषीदति, शिबिकारूढस्य च प्रभोदक्षिणतः कुलमहत्तरिका हंसलक्षणं पटशाटकमादाय, वामपार्श्वे च प्रभारम्बधात्री दीक्षोपकरणमादाय पृष्ठे चैका वरतरुणी स्फारशङ्गारा धवलच्छत्रहस्ता, ईशानकोणे चैका पर्णकलशहस्ता, अग्निकोणे चैका मणिमयतालवृन्तहस्ता भद्रासने निषीदति; ततः श्रीनन्दिनृपादिष्टाः पुरुषाः यावत् शिविकामुत्पाटयन्ति, तावत् शक्रो दाक्षिणात्यां उपरितनींबाहां, ईशानेन्द्र औत्तराहां उपरितनी बाहां, चमरेन्द्रो दाक्षिणात्यां अधस्तनी बाहां, बलीन्द्र औत्तराहां
10000000000000000000000000000000000000000000000000
||२७९॥
For Private & Personel Use Only
wjainelibrary.org
Page #298
--------------------------------------------------------------------------
________________
कल्प ०
॥२८० ॥
Jain Education Inte
अस्तनीं बाहां, शेषा भवनपतिव्यन्तरज्योतिष्कवैमानिकेन्द्राश्रञ्चलकुण्डलाद्याभरणकिरणरमणीयाः पञ्चवर्णपुष्पवृष्टिं कुर्वन्तो, दुन्दुभीरताडयन्तो यथार्ह शिबिकां उत्पाटयन्ति, ततः शक्रेशानौ तां बाहां त्यक्त्वा भगवतश्चामराणि वीजयतः, तदा च भगवति शिबिकारूढे प्रस्थिते सति शरदि पद्मसर इव, पुष्पितं अतसीवनमित्र, कर्णिकावनमित्र चम्पकवनमिव, तिलकवनमित्र, रमणीयं गगनतलं सुखरैरभूत् किञ्च - निरन्तरं वाद्यमानभम्भाभेरीमृदङ्गदुन्दुभिशवाद्यनेकवाद्यध्वनिर्गगनतले भूतले च प्रससार, तन्नादेन च नगरवासिन्यस्त्यक्तस्वस्वकार्या नार्यः समागच्छन्त्यो विविधचेष्टाभिर्जनान् विस्मापयन्तिरम ॥ यतः - तिन्निवि थी वहां । कलिकज्जलसिंदूर || ए पुण अतीहि वल्लहां | दूध जमाइ तूर ॥ १ ॥ चेष्टाश्रमाः – स्वगयोः काचन कज्जल्लाङ्कं । कस्तूरिकाभिर्नयनाञ्जनं च ।। गले चलन्नूपुरमंह्निपीठे | ग्रैवेयकं चारु चकार बाला || १ || कटीतटे कापि बबन्ध हारं । काचित् क्वणत्किङ्किणिकां च कण्ठे || गोशीर्ष ड्ङ्केन ररञ्ज पादा- वलक्तपकेन वपुलिलेप || २ || अर्धनाता काचन बाला । । विगलतसलिला विश्लथवाला ॥ तत्र प्रथममुपेता त्रासं । व्यधित न केषां ज्ञाता हासम् ॥ ३ ॥ कापि परिच्युतविश्लथवसना । मूढा करधृतकेवलरसना || चित्रं तत्र गता न ललज्जे । सर्वजने जिनवीक्षणसज्जे ॥ ४ ॥
सुबो•
॥ २८० ॥
Page #299
--------------------------------------------------------------------------
________________
0000000
कल्प
सुबो.
१२८१॥
1000000000000000000000000000000000000000000000000001
संत्यज्य काचित्तरुणी रुदन्तं । स्वपोतमोतुं च करे विधृत्य ॥ निवेश्य कट्यां त्वरया वजन्ती । हासावकाशं न || चकार केषाम् ॥ ५॥ अहो महो रूपमहो महौजः सौभात्यमेतत् कटरे शरीरे ॥ गृह्णामि दुःखानि | करस्य धातु-यच्छिल्पमीदृग् वदतिरम काचित् ॥ ६॥ काचिन्महेला विकसत्कपोला । श्रीवीरव क्वेक्षणगाढलोला ॥ विस्रस्य दूरं पतितानि तानि । नाज्ञासिषुः काञ्चनभूषणानि ॥ ७ ॥ हस्ताम्बुजाभ्यां शुचिमौक्तिकौटु–वाकिरन् काश्चन चञ्चलाक्ष्यः ॥ काश्चिज्जगुर्मञ्जुलमङ्गलानि । प्रमोदपूर्णा ननृतुश्च | काश्चित् ॥ ८॥ इत्थं नागरनागरीनिरीक्ष्यमणविभवप्रकर्षस्य भगवतः पुरतः प्रथमतो रत्नमयान्यष्टौ मङ्गलनि क्रमेण प्रस्थितानि, तद्यथा-वस्तिकः १ श्रीवत्सो २ नन्द्याव” ३ वर्डमानकं ४ भद्रासनं ५ कलशो ६ मत्स्ययुग्म ७ दर्पणश्च ८॥ ततः क्रमेण पूर्णकलशभृङ्गारचामराणि, ततो महती वैजयन्ती, ततश्छत्रं, ततो मणिस्वर्णमयं सपादपीठं सिंहासनं, ततोऽष्टशतं आरोहरहितानां वरकुञ्जरतुरगाणां, ततस्तावन्तो घण्टापताकाभिरामाः ३ | रथाः, ततस्तावन्तो वरपुरुषाः, ततः क्रमेण हय १ गज २ रथ ३ पदात्यनीकानि ४ ततो लधुपताकासहरूपरिमण्डितः सहस्रयोजनोचो महेन्द्रध्वजः, ततः खड्गग्राहाः, कुन्तग्राहाः, पीठफलकग्राहाः, ततो हासकारकाः, |
000000000000000000000000000000000
8 ॥२८॥
000000
Jan Education Intemanona
For Private
Personel Use Only
Page #300
--------------------------------------------------------------------------
________________
कल्प०
000000000000000000000000000000000000000000000000000
॥ सदेवमणुआसुराए परिसाए समगुगम्ममाणमग्गे संखियचक्कियलंगलिअमुहमंगलियवद्धमाणपू
समाणघंटियगणेहिं, ताहिं इट्ठाहिं जाव वग्गूहिं अभिनंदमाणा य अभिथुव्वमाणा य एवं वयासी नर्त्तकारकाः, कान्दार्षिका जयजयशब्दं प्रयञ्जानास्तदनन्तरं बहव उग्रा भोगा राजन्याः क्षत्रियास्तलवरा माडम्बिकाः कौटुम्बिकाः श्रेष्ठिनः, सार्थवाहाः, देवा देव्यश्च स्वामिनः पुरतः प्रस्थिताः, तदनन्तरं ( सदेवमणुआसुराए ) देवमनुजाऽसरसहितया ( परिसाए) स्वर्गमर्त्यपातालवासिन्या पर्षदा ( समागम्ममाण ) सम्यग् अनुगम्यमान (मगे) अग्रतः ( संखिय) शक्लिकाः शङ्कवादकाः (चकिय ) चाक्रिकाश्चक्रप्रहरणधारिणः (लंगलिय) लाङ्गलिका गलावलम्बितसुवर्णादिमयलाङ्गलाकारधारिणो भट्टविशेषाः ( मुहमंगलिय ) मुखे प्रियवक्तारश्चाटुकारिण इत्यर्थः ( वडमाण ) वर्डमानाः स्कन्धारोपितपुरुषाः पुरुषाः ( पूसमाण ) पुष्पमाणवा मागधाः ( घंटियगणेहिं ) घण्ट्या चरन्तीति घाण्टिका ‘राउलिआ ' इति लोके प्रसिद्धाः, एतेषां गणैः परिवृतं च भगवन्तं प्रक्रमात् कुलमहत्तरादयः स्वजनाः (ताहिं इटाहिं जाव वग्गृहिं ) ताभिरिष्टादिविशेषणविशिष्टाभिर्वाग्भिः (अभिनंदमाणा य अभियुबमाणा य) अभिनन्दन्तः अभिष्टुवन्तश्च ( एवं वयासी) एवं अवादिषुः ॥ १३ ॥
0000000000000000000000000000000000000000000000000001
२31
Jain Education inte
jainelibrary.org
Page #301
--------------------------------------------------------------------------
________________
कल्प.
मनो.
॥२८॥
0000000000000000000000000000000000000000000000000000
॥११३॥ "जय जय नंदा, जय जय, भद्दा, भदंते, अभग्गेहिं नाणदंसणचरित्तहिं अजियाइं जिणाहि इंदियाई, जिअं च पालेहि समणधम्म, जियविग्घोविय वसाहि तं देवसिद्धिमज्झे, निहणाहि रागहोसमल्ले तवेणं धिइधणिअबद्धकच्छे, महाहि अट्ठकम्मसत्तू ज्झाणेणं उत्तमेणं सुक्केणं,
( जय जय नंदा ) जय जयवान् भव, हे समृद्धिमन् ! ( जय जय भद्दा भदं ते ) जय जयवान् भव, हे भद्दा भद्रकारक ते तुभ्यं भद्रं अस्तु, किञ्च (अभग्गेहिं नाणदसणचरित्तेहिं ) अभग्नेनिरतिचारैर्ज्ञानदर्शनचारित्रैः ( अजियाइं जिणाहि इंदियाइं ) अजितानि इन्द्रियाणि जय वशीकुरु ( जियं च पालेहि समणधम्म) जितं च स्ववशीकृतं पालय श्रमणधर्म ( जियविग्घोवि अ वसाहि तं देवसिद्धिमज्झे) जितविनोऽपि च हे देव प्रभो त्वं वस, कुत्र सिडिमध्ये, अत्र सिडिशब्देन श्रमणधर्मस्य वशीकारस्तस्य मध्यं .लक्षणया प्रकर्षस्तत्र त्वं निरन्तरायं तिष्ठेत्यर्थः ( निहणाहि रागदोसमल्ले ) रागद्वेषमल्लौ निजहि निगृहाण तयोर्निग्रहं कुरु इत्यर्थः, केन ( तवेणं ) तपसा, बाह्याभ्यन्तरण, तथा ( धिइधणियबद्धकच्छे ) धृती संतोषे धैर्ये वा अत्यन्तं बहकक्षः सन् ( महाहि अट्ठकम्मसत्तू ) अष्टकर्मशत्रून मर्दय, परं केनेत्याह-( ज्झाणेणं उत्तमेणं सुक्केणं ) ध्यानेन उत्तमेन
1000000000000000000000000000000000000000000000000000
Jain Education Inter
For Private & Personel Use Only
jainelibrary.org
Page #302
--------------------------------------------------------------------------
________________
करूप ०
॥ २८४ ॥
Jain Education Intern
अप्पमत्तो हराहि आराहणपडागं च वीर तेलुक्करंगमज्झे, पावय वितिमिरमणुत्तरं केवलवरनाणं, गच्छ य मुक्खं परं पयं जिणवरोवइट्ठेण मग्गेण अकुडिलेण हंता परीसहचमुं, जय जय खत्तिवरवसहा, बहूई दिवसाइं बहूई पक्खाई बहूई मासाईं बहूई उऊई बहूई अयणाई शुक्लेनेत्यर्थः, तथा ( अप्पमत्तो हराहि आराहणपडागं च बीर तेलुकरंगमज्झे ) हे वीर ! अप्रमत्तः सन् त्रैलोक्यं एव यो रङ्गो मल्लयुद्धमण्डपस्तस्य मध्ये आराधनपताकां आहर गृहाण, यथा कचिन्मलः प्रतिमल्लं विजित्य जयपताकां गृह्णाति तथा त्वं कर्मशत्रून् विजित्य आराधनपताकां गृहाण इति भाव: ( पावय वितिमिरमणुत्तरं केवलवरनाणं ) प्राप्नुहि च वितिमिरं तिमिररहितं अनुत्तरं अनुपमं केवलवरज्ञानं ( गच्छय मुक्खं परंपर्य) गच्छ च मोक्षं परमं पदं, केन (जिणवरोवइद्वेण मग्गेण अकुडिलेण) जिनवरोपदिष्टेन अकुटिलेन मार्गेण, अथ किं कृत्वेत्याह- ( हंता परीसहचमुं ) हत्वा कां परीषहसेनां (जय जय खत्तियवरवसहा ) जय जय क्षत्रियवरवृषभ ( बहूई दिवसाई ) बहून् दिवसान ( बहूई पक्खाई ) बहून् पक्षान् ( बहूई मासाइं ) बहून् मासान् ( बहूई उऊई ) बहून ऋतून मासइयप्रमितान ( बहूई अयणाई ) बहूनि अयनानि षाण्मासिकानि दक्षिण
सुबो•
||२८४॥
ainelibrary.org
Page #303
--------------------------------------------------------------------------
________________
0000000000
॥२८५॥
1000000000000000000000000000000000000000000000000000000
बहुइं संवच्छराई, अभीए परीसहोवसग्गाणं खंतिखमे भयभेरवाणं, धम्मे ते अविग्धं भवउ" त्तिकटु जय जय सदं पउंजंति ॥ ११ ॥ तएणं समणे भगवं महावीरे नयणमालासहस्सेहिं पिच्छिज्जमाणे (२), वयण मालासहस्सेहिं अभिथव्वमाणे (२), त्तरायणलक्षणानि ( बहूई संवच्छराई ) बहून् संवत्सरान् यावत् ( अभीए परीसहोवसगाणं) परीषहोपसर्गेभ्योऽभीतः सन् ( खंतिखमे भयभेरवाणं) भयभैरवाणां विद्युत्सिंहादिकानां क्षान्त्या क्षमो, न त्वसामर्थ्यादिना, एवंविधः सन त्वं जय, अपरं च (धम्मे ते अविग्धं भवउत्तिकट्ट) ते तव धर्मे अविघ्नं विघ्नाभावोऽस्तु, इति कृत्वा इत्युक्त्वा ( जयजयसई पउंजंति ) जयजयशब्दं प्रयुञ्जन्ति ।। ११४ ॥
(तएणं समणे भगवं महावीरे ) ततः श्रमणो भगवान महावीरः क्षत्रियकुण्डग्रामनगरमध्येन भूत्वा यत्र ज्ञातखण्डवनं, यत्राशोकपादपस्तत्र उपागच्छतीति योजना, अथ किं विशिष्टः सन् (नयणमालासहस्सेहिं) नयनमालासहस्रैः ( पिच्छिज्जमाणे पिच्छिज्जमाणे ) प्रेक्ष्यमाणः प्रेक्ष्यमाणः, पुनः पुनः विलोक्यमानसौन्दर्यः, पुनः || ||॥२८५।। किं वि० ( वयणमालासहस्सेहिं ) वदनमालासहस्रैः श्रेणिस्थितलोकानां मुग्वपक्षिसहस्रैः ( अभिथुव्वमाणे अभि
00000000000000000000000000000000000000
For Private Personal Use Only
HL
Jain Education
w.jainelibrary.org
Page #304
--------------------------------------------------------------------------
________________
कल्प०
| सुबो.
00000000000000000000000000000000000000000 ००००००००
हिययमालासहस्सेहिं उन्नंदिज्जमाणे (२ ), मणोरहमालासहस्सेहिं विच्छिप्पमाणे ( २ ) कंतिरूवगुणेहिं पस्थिज्जमाणे ( २ ), अंगुलिमालासहस्सेहिं दाइज्जमाणे (२), दाहिणहत्थेणं बहूणं नरनारीसहरसाणं अजंलिमालासहस्साई पडिच्छमाणे (२), थुव्वमाणे ) पुनः पुनः अभिष्ट्रयमानः पुनः किं वि. ( हिअयमालासहस्सेहिं ) हृदयमालासहस्रः ( उन्नदिज्जमाणे उन्नंदिज्जमाणे) उन्नन्द्यमानो, जयतु जीवतु इत्यादिध्यानेन समृद्धि प्राप्यमाणः, पुनः किं वि० ( मणोरहमालासहस्सेहिं ) मनोरथमालासहस्रः ( विच्छिप्पमाणे विच्छिप्पमाणे) विशेषेण स्पृश्यमानः, वयं एतस्य सेवका अपि भवामस्तदापि वरं इति चिन्त्यमानः, पुनः किं वि० ( कंतिरूवगुणेहिं ) कान्तिरूपगुणैः (पत्थिज्जमाणे पत्थिज्जमाणे ) प्रार्थ्यमानः प्रार्थ्यमानः स्वामित्वेन भर्तृत्वेन वाञ्छयमान इत्यर्थः, पुनः किं वि० ( अंगुलिमालासहस्सेहिं ) अङ्गुलिमालासहस्रः ( दाहिणहत्थेणं बहूणं नरनारीसहस्साणं) दक्षिणहस्तेन बहूनां नरनारीसहस्राणां (अंजलिमालासहस्साइं) अञ्जलिमालासहस्राणि नमस्कारान् (पडिच्छमाणे पडिच्छमाणे) प्रतीच्छन प्रतीच्छन्
0000000000000000000000000000000000000000000
Jain Education into
For Private & Personel Use Only
19Ww.jainelibrary.org
Page #305
--------------------------------------------------------------------------
________________
व.प.
॥२८७॥
6-0000000000000000000000000000000000000000000000.
भवणपंतिसहस्साई समइकमाणे (२), तंतीतलतालतुडियगीयवाइअरवेणं महुरेण य मणहरेणं जयजयसदघोसमीसिएणं मंजुमंजुणा घोसेण य पडिबुज्झमाणे (२) सविट्ठीए
सव्वजुईए सव्वबलेणं सव्ववाहणेणं सबसमुदएणं सव्वायरेणं । | गृह्णन् पुनः किं वि० ( भवणपतिसहस्साई ) भवनपङ्क्तिसहस्राणि ( समइक्कमाणे समइक्कमाणे ) समतिक्रामन समतिक्रामन्, पुनः किं वि० ( तंतीतलतालतुडियगीयवाइयरवेणं ) तन्त्री वीणा, तलतालाः हस्ततालाः, त्रुटितानि वादित्राणि, गीतं गानं, वादितं वादनं, तेषां रवेण शब्देन, पुनः कीदृशेन ( महुरेण य मणहरेणं ) मधुरेण च मनोहरेण, पुनः कीदृशेन ( जयजयसद्दघोसमीसिएणं ) जयजयशब्दस्य यो घोष उद्घोषणं, तेन मिश्रितेन, पुनः || कीदृशेन ( मंजुमंजुणा घोसेण य ) मञ्जमञ्जना घोषेण च, अतिकोमलेन जनस्वरेण (पडिबुझमाणे पडिबुज्झमाणे) सावधानीभवन् सावधानीभवन् ( सविट्ठीए ) सर्वर्या समस्तच्छत्रादिराजचिन्हरूपया ( सव्वजुइए ) सर्वद्यत्या । आभरणादिसम्बधिन्या कान्त्या ( सव्वबलेणं) सर्वबलेन हस्तितुरगादिरूपकटकेन (सव्ववाहणेणं) सर्वकाहनेन करभवेसरशिधिकादिरूपेण ( सव्वसमुदएणं) सर्वसमुदयेन महाजनमेलापकेन (सव्वायरेणं) सर्वादरेण सर्वाचि
-00000000000000000000000000000000000000000000
॥२८७॥
Jain Education Interation
Page #306
--------------------------------------------------------------------------
________________
कल्प ०
॥२८८॥
सव्व
सव्वविभूसाए सव्वसंभमेणं सव्वसंगमेणं सव्वपगइएहिं सव्वनाडएहिं सव्वताला - रेहिं सव्वावरोहेणं सव्व पुष्पगंधमलालंकार विभूसाए सव्वतुडियस सन्निनाएणं महया इट्ठीए महया जुइए महया बलेणं महया वाहणेणं महया समुदपणं महया वरतुडियजमगसमगप्पवाइएणं त्यकरणेन ( सव्वविभूइए ) सर्वविभूत्या सर्वसंपदा ( सव्वाविभूसाए) सर्वविभूषया समस्तशोभया (सव्वसंभमेणं) सर्वसम्भ्रमेण प्रमोदजनितौत्सुक्येन ( सव्वसंगमेणं ) सर्वसङ्गमेन सर्वस्वजन मेलापकेन ( सव्वपाइएहिं ) सर्वप्रकृतिभिः, अष्टादशभिर्निगमादिभिः नगरवास्तव्यप्रजाभिः ( सव्वनाडएहिं ) सर्वनाटकै: ( सव्वतालायरेहिं ) सर्वतालाचैरै: ( सव्वावरोहेणं ) सर्वावरोधेन सर्वान्तः पुरेण ( सव्यपुष्पगंधमलालंकारविभूसाए ) सर्व पुष्पगन्धमाल्यालङ्कारविभूषया प्रतीतया ( सव्वतुडियसहसण्णिनाएणं ) सर्वत्रुटितशब्दानां यः शब्दः संनिनादश्व प्रतिरवस्तेन, सर्वत्वं च स्तोकानां समुदाये स्तोकैरपि स्यात्तत आह ( महया इडीए ) महत्या ऋद्ध्या ( महया जुईए) महत्या द्युत्या ( महया बलेणं ) महता बलेन ( महया समुदएणं ) महता समुदयेन ( महया वरतुडियजमगमगप्पचाइएणं) महता उच्चैस्तरेण वस्रुढितानि प्रधानवादित्राणि, तेषां जमगसमगं समकालं प्रवादनं यत्र एवंविधेन
सुबो
|||| २८८॥
jainelibrary.org
Page #307
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥२८॥
000000000000000000000000000000000000000000
संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कदुंदुहिनिम्घोसनाइयरवेणं कुंडपुरं नगरं मझमझेणं निगच्छड निगच्छित्ता जेणेव नायसंडवो उज्जाणे जेणेव असोगवरपायवे तेणेव
उवागच्छइ ॥ ११५॥ ( संखपणवपडहभेरीझल्लरीखरमुहिहुडुक्कदुंदुहिनिग्घोप्तनाइयरवेणं) शङ्खः प्रतीतः, पणवः मृत्पटहः, पटहः | काष्ठपटहः, भेरी ढक्का, झल्लरी प्रतीता, खरमुखी काहला, हुडुक्कः त्रिवलितुल्यवाद्यविशेषः, दुन्दुभिर्देववाद्यं, || तेषां निर्घोषः, तस्य नादितः प्रतिशब्दः तद्रूपेण खेण शब्देन युक्तं, एवंरूपया ऋया व्रताय व्रजन्तं भगवन्तं पृष्ठतश्चतुरङ्गसैन्यपरिकलितो ललितच्छत्रचामरविराजितो नन्दिवर्धननृपो गच्छति ॥ पूर्वोक्ताडम्बरेण युक्तो भगवान् ( कुंडपुर नगरं मझंमज्झेणं ) क्षत्रियकुण्डनगरस्य मध्यभागेन (निगच्छइ ) निर्गच्छति ( निगच्छित्ता) निर्गत्य (जेणेव नायसंडवणे उज्जाणे) यत्रैव ज्ञातवनखण्डवनं इति नामकं उद्यानं अस्ति (जेणेव असोगवरपायवे) यत्रैव अशोकनामा वरपादपः श्रेष्ठवृक्षः ( तेणेव उवागच्छइ ) तत्रव उपागच्छति ॥ ११५ ॥
-00000000000000000000000000000000000000000000000000001
||२८९||
For Private & Personel Use Only
Page #308
--------------------------------------------------------------------------
________________
कल्प.
।
मुंबो.
1॥२९॥
100000000000000000000000000000000000000000000000000
॥ उवागछिच्त्ता असोगवरपायवस्स अहे सीयं ठावेइ, (२) त्ता सीयाओ पच्चोरुहई, (२) त्ता सयमेव आभरणमल्लालंकारं ओमुअइ, (२) त्ता
(उवागच्छित्ता) उपागत्य ( असोगवरपायवस्स ) अशोकवरपादपस्य ( अहे सीयं ठावेइ ) अधस्तात् | शिबिकां स्थापयति ( ठावित्ता ) स्थापयित्वा ( सीयाओ पच्चोरुहइ ) शिबिकातः प्रत्यवतरति (पच्चोरुहित्ता) प्रत्यवतीर्य ( सयमेव आभरणमल्लालङ्कारं ओमुयइ ) स्वयमेव आभरणमाल्यालङ्कारान् उत्तारयति (ओमुइत्ता ) उत्तार्य, तच्चैवं-अगुलीभ्यश्च मुद्रावलिं पाणितो वीरवलयं भुजाभ्यां झटित्यङ्गदे ।। हारमथ कण्ठतः कर्णतः कुण्डले मस्तकान्मुकटमुन्मुञ्चति श्रीजिनः ॥ १॥ तानि चाभरणानि कुलमहत्तरिका हंसलक्षणपट्टशाटकेन गृह्णाति, गृहीत्वा च भगवन्तं एवं अवादीत्, ‘इक्खागकुलसमुप्पन्ने सि णं तुम जाया, कासवगुत्तेसि णं तुमं जाया, उदितोदितनायकुलनहयलमिअङ्कः सिद्धत्थजच्चखत्तिअसुएसिणं तुमं जाया, जच्चखत्तिआणीए तिसलाए सुएसिणं तुम जाया, देविन्दनरिन्दपहिअकित्तीसिणं तुम जाया, एत्थ सिग्धं चंकमिअव्वं, गरुअं आलम्बेअव्वं असिधारामहव्वयं | चरिअव्वं जाया, परिक्कमिअव्वं जाया, अस्सिं चणं अटेनो पमाइअव्वं,' इत्यादि उक्त्वा वन्दित्वा नमस्कृत्य एक
a HaoHoaHo-O0Oooooooooo0o0
và con cocacomeHocHo
For Private
Personel Use Only
Page #309
--------------------------------------------------------------------------
________________
कल्प०
॥२९१॥
Jain Education Int
सयमेव पंचमुट्ठियं लोअं करेइ, (२) ता छणं भत्तेणं अपाणएणं हत्थुतराहिं नक्खत्तेणं चंदेणं जोगमुवागएणं एगं देवदूतमादाय एगे अबीए मुंडे भवित्ता अगाराओ अणगारिअं पव्वइए ।। ११६ ॥
तोsपक्रामति ॥ ततश्च भगवान् एकया मुष्ट्या कूर्ची, चतसृभिश्च ताभिः शिरोजान्, एवं (सयमेव पंचमुट्ठियं लोयं करेइ ) स्वयमेत्र पञ्चमौष्ठिकं लोचं करोति ( करिता ) तथा कृत्वा च ( छट्ठेणं भत्तेणं अपाणएणं ) षष्ठेन भक्तेन अपानकेन ( हत्थुत्तराहिं नक्खत्तेणं चंदेणं जोगमुवागएणं ) उत्तराफाल्गुन्यां चन्द्रयोगे सति ( एगं देवसमादाय ) शक्रेण वामकन्धे स्थापितं एकं देवदृष्यं आदाय ( एगे ) एको रागद्वेषसहायविरहात् ( अबीए) अद्वितीयः, यथा हि ऋषभश्चतुःसहरूया राज्ञां मल्लिपार्श्वो त्रिभिस्त्रिभिः शतैर्वासुपूज्यः षट्शत्या शेषाश्च सहस्रेण सह प्रव्रजितास्तथा भगवान् न केनापि सहेत्यतोऽद्वितीय: ( मुंडे भवित्ता द्रव्यतः शिरः कूर्चलोचनेन भावतः क्रोधाद्यपनयनेन मुण्डो भूत्वा ( अगाराओ अणगारियं पव्वइए) अगारात् गृहात् निष्क्रम्य. अनगारितां साधुतां प्रव्रजितः प्रतिपन्नः, तद्विधिवायं एवं पूर्वोक्तप्रकारेण कृतपञ्चमौष्ठिकलोचो भगवान् यदा सामायिकं उच्च
सुबो
॥। २९१ ॥
Page #310
--------------------------------------------------------------------------
________________
कल्प●
॥२९२॥
Jain Education Inte
,
"
रितुं वाञ्छति तदा शक्रः सकलमपि वाद्य कोलाहलं निवारयति, ततः प्रभुः ' नमो सिद्धाणं इति कथनपूर्वकं करेमि सामाइअं सव्वं सावज्जं जोगं पच्चक्खामी ' त्यादि उच्चरति, न तु ' भंतेत्ति ' भणति, तथाकल्पत्वात्, एवं च चारित्रग्रहणानन्तरमेव भगवतश्चतुर्थं ज्ञानं उत्पद्यते, ततः शक्रादयो देवा भगवन्तं वन्दित्वा नन्दीश्वरयात्रां कृत्वा स्वं स्वं स्थानं जग्मुः ॥
000000000
सुबा •
|||२९२॥
ainelibrary.org
Page #311
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥ २९३॥
00000000000000000000000000000000000000000000000000
॥ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां कल्पसुबोधिकायां पञ्चम : क्षणसमाप्तः, ॥ ग्रं० (६५०)
पञ्चानामपि व्याख्यानानां ग्रं० (३२२५) ॥ श्रीरस्तु ॥
100000000000000000000000000000000000000000000000000
Daveto
||२
३॥
DESIDHARIDEUREDEEOS
For Private & Personel Use Only
Page #312
--------------------------------------------------------------------------
________________
कल्प.
॥ अथ षष्ठं व्याख्यानं प्रारभ्यते ॥
॥२९॥
०००००००००000000000000000000000000000000000000000000
ततश्चतुर्ज्ञानो भगवान् बन्धुवर्ग आपृछ्य च विहारार्थ प्रस्थितो, बन्धुवर्गोऽपि दृष्टिविषयं यावत् तत्र स्थित्वा त्वया विना वीर कथं व्रजामो । गृहेऽधुना शून्यवनोपमाने ।। गोष्ठीसुखं केन सहाचरामो । भोक्ष्यामहे | केन सहाथ बन्धो ॥ १ ॥ सर्वेषु कार्येषु च वीर वीरेत्यामन्त्रणादर्शनतस्तवार्य ॥ प्रेमकर्षादभजाम हर्ष । निराश्रयाश्चाथ कमाश्रयामः ॥ २ ॥ अतिप्रियं बान्धव दर्शनं ते । सुधाञ्जनं भावि कदारमदक्ष्णोः ।। नीरागचित्तोऽपि कदाचिदरमान् । स्मरिष्यसि प्रौढगुणाभिराम ॥ ३ ॥ इत्यादि वदन् कष्टेन निवृत्य साधुलोचनः स्वगृहं जगाम, किञ्च प्रभुःक्षामहोत्सवे यद्देवैर्गोशीर्षचन्दनादिना पुष्पैश्च पूजितोऽभूत्, साधिकमासचतुष्कं यावत् तदवस्थेन च गन्धेन आकृष्टा भ्रमरा आगत्य गाढं त्वचं दशन्ति, युवानश्च गन्धपुटी याचन्ते, मौनवति च भगवति रुष्टास्ते दुष्टान् उपसर्गान् कुर्वन्ति, स्त्रियोऽपि भगवन्तं अदभुतरूपं तथा सुगन्धशरीरं च निरीक्ष्य कामपरवशा अनुकूलान्
10000000000000000000000000000000000000000000000000000
॥२९४॥
२४॥
Jin Education International
Page #313
--------------------------------------------------------------------------
________________
कल्प.
सचो
•omoooommons eeeee
॥२९५॥
D
00000000000000000000000000000000000000000000000
उपसर्गान् कुर्वन्ति. भगवास्तु निष्प्रकम्पः सर्व सहमानो विहरति. तस्मिन् दिने च महुर्तावशेष कुमारग्रामं प्राप्तस्तत्र रात्री कायोत्सर्गेण स्थितः; इतश्च तत्र कश्चिद् गोपः सर्व दिनं हले वृषान् वाहयित्वा सन्ध्यायां तान् प्रभुपार्श्वे मुक्त्वा गोदोहाय गृहं गतः, वृषभास्तु वने चरितुं गताः, स चागत्य प्रभु पृष्टवान् , देवार्य ! क्व मे वृषाः, अजल्पति च प्रभौ अयं न वेत्तीति वने विलोकितुं लमः, वृषास्तु रात्रिशेषे स्वयमेव प्रभुपार्श्व आगताः, गोपोऽपि तत्रागतस्तान् दृष्ट्वा अहो ! जानतापि अनेन समयां रात्रिं अहं भ्रामितः इति कोपात् सेल्हकमुत्पाट्य प्रहर्तुं धावितः, इतश्च शकरतं वृत्तान्तं अवधिना ज्ञात्वा गोपं शिक्षितवान्॥अथ तत्र शक्रः प्रभुं विज्ञपयामास प्रभो! तवोपसर्गा भूयांसः सन्ति, ततो हादशवर्ष यावत् वैयावृत्यनिमित्तं तवान्तिके तिष्ठामि, ततः प्रभुरवादीदेवेन्द्र ! कदाप्येतन्न भूतं, न भवति, न भविष्यति च यत् कस्यचिद्देवेन्द्रस्य असुरेन्द्रस्य वा साहाय्येन तीर्थङ्काराः केवलज्ञानं उत्पादयन्ति किन्तु स्वपराक्रमेणैव केवलज्ञानं उत्पादयन्ति; ततः शक्रोऽपि मरणान्तोपसर्गवारणाय प्रभोर्मातृष्वस्रेयं व्यन्तरं | वैयावृत्त्यकरं स्थापयित्वा त्रिदिवं जग्मिवान् ॥ ततः प्रभुः प्रातः कोल्लाकसन्निवेशे बहुलब्राह्मणगृहे मया स 1॥२९ धर्मः प्रज्ञापनीय इति प्रथमपारणां गृहस्थपात्रे परमान्नेन चकार, तदा च चेलोत्क्षेपः: (१) गन्धोदकवृष्टिः
le doeeeeeeeeeeeeeee
बहुलब्राह्मणगृहे मया सपात्रो
Jan Education Inter
For Private
Personel Use Only
Page #314
--------------------------------------------------------------------------
________________
000000000
कल्प
सुबो.
000000000000000000000000000000000
(२) दुन्दुभिनादः (३) अहो दानमहो दानमित्युद्घोषणा (४) वसुधारावृष्टि (५) श्चेति पञ्च दिव्यानि प्रादुर्भूतानि. एषु वसुधारास्वरूपं चेदं, “ अडत्तेरसकोडी । उक्कोसा तत्य होइ वसुहारा ॥ अद्वत्तेरसलक्ख। जहन्निआ होइ वसुहारा ।। १ ॥” ततः प्रभुर्विहरन् मोराकसन्निवेशे दुइज्जन्ततापसाश्रमे गतस्तत्र सिद्धार्थभूपमित्रं कुलपतिः प्रभुं उपस्थितः, प्रभुणापि पूर्वाभ्यासान्मिलनाय बाहू प्रसारितो, तस्य प्रार्थनया च एकां रात्रि तत्र स्थित्वा नीरागचित्तोऽपि तस्याग्रहेण तत्र चतुर्मासावस्थानं अङ्गीकृत्य अन्यतो विजहार. अष्टौ मासान् विहत्य पुनर्वर्षार्थ तत्रागतः; आगत्य च कुलपतिसमर्पिते तृणकुटीरके तस्थौ, तत्र च बहिस्तृणाप्राप्त्या क्षुधिता गावोऽन्यैस्तापसैः स्वस्वकुटीरकान्निवारिताः सत्यः प्रभुभूषितं कुटीर निःशङ्कं खादन्ति, ततः कुटीरस्वामिना कुलपतेः पुरतो रावाः कृताः, कुलपतिरप्यागत्य भगवन्तं उवाच, हे वर्द्धमान ! पक्षिणोऽपि स्वनीडरक्षणे दक्षा भवन्ति, त्वं तावत् राजपुत्रोऽपि स्खं आश्रयं रक्षितुं अशक्तोऽसि, ततः प्रभुर्मयि सति एषां अप्रीतिरिति विचिन्त्याषाढशुक्लपूर्णिमाया ||२९६॥ आरभ्य पक्षे अतिक्रान्ते वर्षायां एव इमान् पञ्च अभिग्रहान अभिगृह्य अस्थिकग्राम प्रति प्रस्थितः, अभिग्रहाचेमे
00000000000000000000000000000000000000000000000000
Jain Education Inteme
For Private & Personel Use Only
IP
S.jainelibrary.org
Page #315
--------------------------------------------------------------------------
________________
कल्प
11२९७।।
00000000000000000000000000000000000000000000000000
॥ समणे भगवं महावीरे संवच्छरं साहियं मासं चीवरधारी हु पाणिपडिग्गहिए ।।११७ ॥ नाप्रीतिमद्गृहे वासः १ । स्थेयं प्रतिमया सदा २ ॥ न गेहिविनयः कार्यो ३ । मौनं ४ पाणी च || भोजनम् ५ ॥१॥
(समणे भगवं महावीरे ) श्रमणो भावान् महावीरः ( संवच्छरं साहियं मासं ) साधिकं मासाधिकसंवत्सरं यावत् (चीवरधारी हुत्था) चीवरधारी अभूत् ( तेणं परं अचेलए ) तेन परं ततः ऊर्ध्व साधिकमासाधिकवर्षादृवं च अचेलकः ( पाणिपडिग्गहिए ) पाणिपतद्ग्रहः करपात्रश्चाभवत्, तत्र अचेलकभवनं चैवंसाधिकमासाधिकसंवत्सरादूर्व विहरन् दक्षिणवाचालपुरासन्नसुवर्णवालुकानदीतटे कण्टके विलग्य देवदूष्याः पतिते सति भगवान् सिंहावलोकनेन तदद्राक्षीत्, ममत्वेनेति केचित्, स्थण्डिलेऽस्थण्डिले वा पतितमिति विलोकनायेत्यन्ये, अस्मत्सन्ततेर्वस्त्रपात्रं सुलभं दुर्लभ वा भावीति विलाकनार्थ इति अपरे, वृद्धास्तु कण्टके वस्त्रविलगनात् स्वशासनं कण्टकबहुलं भविष्यतीति विज्ञाय निर्लोभत्वात् तहस्त्राई न जग्राहेति, ततः पितर्मित्रेण ब्राह्मणेन
1000000000000000000000000000000000000000000000000001
२९७॥
For Private & Personel Use Only
Page #316
--------------------------------------------------------------------------
________________
कल्प.
॥२९८॥
00 OOG OG OS OC OO90090. QUOCO
| गृहीतं; अई तु तस्यैव पूर्व प्रभुणा दत्तं अभूत्। तच्चैवं-स हि पूर्व दरिद्रो भगवतो वार्षिकदानावसरे परदेशं सुबो. गतोऽभूत्, तत्रापि निर्भाग्यत्वात् किश्चिदप्राप्य गृहमागतो, भार्यया तर्जितो रे अभाग्यशेखर ! यदा भगवता श्रीवर्धमानेन सुवर्णमेघायितं तदा त्वं परदेशे गतः, अधुना पुनर्निर्धनः समागतो, याहि दरं, मुखं मा दर्शय, अथवा सांप्रतं अपि तमेव जंडम कल्पतरूं याचस्व, यथा तब दारिद्यं हरतिः यतः-यैः प्राग्दत्तानि दानानि । पुनातुं हि ते क्षमाः ॥ शुष्कोऽपि हि नदीमार्गः । खन्यते सलिलार्थिभिः ।। १ ।। इत्यादिवाक्यैर्भार्याप्रेरितो भगवत्पार्श्वमागत्य विज्ञपयामास ॥ प्रभो त्वं जगदुपकारी, विश्वस्यापि त्वया दारिद्यं निर्मलितं, अहं तु निर्भाग्यस्तस्मिन्नवसरेऽत्र नाऽभूवं, तत्रापि-किं किं न कयं को को न पात्थओ कह कह न नामिअं सीसं ॥ दुब्भरउअरस्स कए। किं न कयं किं न कायव्वं ॥ १॥ तथापि भ्रमता मया न किञ्चित् प्राप्तं, ततोऽहं निष्पग्यो निराश्रयो निईनस्त्वामेव जगहाञ्छितदायकं शरणायोपेतोऽस्मि, तव च विश्वदारिद्यहरस्य मदारिद्यहरणं कियन्मात्र,
यतः-संपूरिताशेषमहीतलस्य । पयोधरस्याङ्तशक्तिभाजः ॥ किं तुम्बपात्रप्रतिपूरणाय । भवेत्प्रयासस्य कणोऽपि नूनम् ३॥ १॥ एवं च याचमानाय विप्राय करुणापरेण भगवता देवदूष्यवस्त्रस्य अई दत्तं, इदं च तादृग्दानदायिनोऽपि भग
0000000000000000000000000000000000000000000000000000
Jain Education Intel
For Private
Personal Use Only
Page #317
--------------------------------------------------------------------------
________________
-
कल्प
| सुबा.
॥२९९।
Goooooooooooooooooooooooooooooooooooooooooooooo
वतो निष्प्रयोजनस्यापि वस्त्रस्य यदर्द्धदानं तत् तत्सन्ततेर्वस्त्रपात्रेषु मूर्छा सूचयति इति केचित्, विप्रकुलोत्पन्नत्वं सूचयतीत्यपरे । ब्राह्मणस्तु तदई गृहीत्वा दशाञ्चलकृते तुन्नवायस्याऽदर्शयत्, सोऽप्युवाच, याहि भो ब्राह्मण ! तमेव प्रभुं अनुगच्छ, स हि निर्ममः करुणाम्भोधिद्धितीयं अपि अई दास्यति, ततस्तदर्द्धद्वयं अहं तथा संयोजयिष्यामि यथा अक्षतस्येव । तस्य दीनारलक्षं मूल्यं भविष्यति, तेन च अर्धमर्धविभक्तेन द्वयोरप्यावयोर्दारिद्र्यं यास्यति, इति तत्प्रेरितो विप्रोऽपि पुनः प्रभपार्श्वमागतो लज्जया प्रार्थयितुं अशक्तो वर्ष यावत् पृष्ठे बभ्राम; ततश्च स्वयं पतितं तदर्ध गृहीत्वा जगाम, तदेवं भगवता सवस्त्रधर्मप्ररूपणाय साधिकमासाधिकं वर्षे यावद्वस्त्रं स्वीकृतं, सपात्रधर्मस्थापनाय च प्रथमां पारणां |पात्रेण कृतवान् , ततः परं तु यावज्जीवं अचेलकः पाणिपात्रश्वाऽभूत् , एवं च विहरतो भगवतः कदाचिदगडातटे
सूक्ष्ममृत्तिकाकर्दमप्रतिबिम्बितासु पदपतिषु चक्रध्वजाङ्कुशादीनि लक्षणानि निरीक्ष्य पुष्पनामा सामुद्रिकश्चिन्तयामास ॥ यदयं एकाकी कोऽपि चक्रवर्ती गच्छति, तद् गत्वाऽस्य सेवां करोमि, यथा मम महानुदयो भवतीति त्वरित पदानुसारेण भगवत्पार्श्वमागतो भगवन्तं निरीक्ष्य दध्यौ, अहो मया वृथैव महता कष्टेन सामुद्रिकं अधीतं, यदि ईदृग्लक्षणलक्षितोऽपि श्रमणो भूत्वा व्रतकष्टं समाचरति तदा सामुद्रिकपुस्तकं तु जले क्षेप्यमेव; इतश्च दत्तोपयोगः
1000000000000000000000000000000000000000000000000000
॥२९९।।
Jain Education Internationa
For Private & Personel Use Only
12mjainelibrary.org
Page #318
--------------------------------------------------------------------------
________________
काप.
३.०
॥
0000000000000000000000000000000000000000000000000000
॥ समणे भगवं महावीरे साइरेगाई दुवालसवासाइं निच्चं वोसट्टकाए चियत्तदेहे जे सुबो० केइ उवसग्गा उप्पज्जति, तंजहा, दिव्वा वा, माणुस्सा वा, तिरिक्खजोणिआ वा, शक्रः शीघ्रतत्रागत्य भगवन्तं अभिवन्द्य पप्पं उवाच, भो भो सामद्रिक मा विषीद, सत्यमेवैतत्तव शास्त्रं, यदर्य अनेन लक्षणेन जगत्रयस्यापि पज्यः सरासराणामपि स्वामी सर्वोत्तमसंपदाश्रयस्तीर्थेश्वरो भविष्यति, किञ्च-कायः खेदमलामय-विवर्जितः श्वासवायरपि सरभिः ॥ रुधिरामिषमपि धवलं। गोदुग्धसहोदरं नेतुः॥ १ ॥ इत्यादीन्यपरिमितान्यस्य बाह्याभ्यन्तराणि लक्षणानि केन गणयितुं शक्यानि, इत्यादि वदन् पुष्पं मणिकनकादिभिः समृद्धिपात्रं विधाय शक्रः स्वस्थानं ययौ, सामुद्रिकोऽपि प्रमुदितः वदेशं गतः, प्रभुरप्यन्यत्र विजहार ॥ ११७ ॥
(समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (साइरेगाई दुवालसवासाइं) सातिरेकाणि द्वादश वर्षाणि यावत् ( निचं बोसट्टकाए ) नित्यं दीक्षाग्रहणादनु यावज्जीवं व्युत्सृष्टकायः, परिकर्मणावर्जनात् (चियत्तदेहे) व्यक्तदेहः, परीषहसहनात् , एवंविधः सन् प्रभुः (जे केइ उवसग्गा उप्पज्जंति ) ये केचित् उपसर्गा उत्पद्यन्ते, |॥३०॥ ( तंजहा) तद्यथा (दिव्या वा) दिव्याः देवकृताः ( माणुस्सा वा ) मानुष्याः मनुष्यकृताः (तिरिक्खजोणिआ
1000000000000000000000000000000000000000000000000000
in Education Intel
.jainelibrary.org
Page #319
--------------------------------------------------------------------------
________________
कल्प.
सबा.
10000000000000000000000000000000000000000000000000000
अणुलोमा वा, पडिलोमा वा, ते उप्पन्ने सम्म सहइ खमइ तितिक्खइ अहियासेइ ॥ ११८ ॥ वा) तैर्यग्योनिकाः तिर्यक्कृताः (अणुलोमा वा ) अनुकूला:, भोगार्थ प्रार्थनादिकाः (पडिलोमा वा) प्रतिकूला: प्रतिलोमाः ताडनादिकाः ( ते उप्पन्ने सम्मं सहइ) तान उत्पन्नान सम्यक् सहते, भयाऽभावेन (खमइ) | क्षमते, क्रोधाऽभावेन (तितिक्खइ) तितिक्षते, दैन्याकरणेन (अहियासेइ) अध्यासयति निश्चलतया॥११८॥ तत्र देवादिकृतोपसर्गसहनं यथा-स्वामी प्रथमचतुर्मासकं मोराकसन्निवेशादागत्य शूलपाणियक्षचैत्ये स्थितः, स च यक्षः पर्वभवे धनदेववणिजो वृषभ आसीत् , तस्य च नदी उत्तरतः उत्तरतः शकटपञ्चशती पले निमना, तदा च उल्लसितवीर्येण एकेन वृषभेण वामधुरीणेन भूत्वा यदि ममैव खण्डद्वयं विधायोभयोः पार्श्वयोर्योजयति तदाऽहं एक एव सर्वाणि उत्तारयामीति चिन्तयता सर्वाणि शकटानि नियूंढानि, स तथाविधेन पराक्रमेण त्रुटितसन्धिरशक्तशरीरो जातः, तदा च तं अशक्तं निरीक्ष्य धनदेवेन वर्धमानग्रामे गत्वा ग्राममुख्यानां तृणजलनिमित्तं द्रव्यं दत्वा स तत्र मुक्तः, ग्राममुख्यैश्च न काचिच्चिन्ता कृता, स च क्षुत्तड्बाधितः शुभाध्यवसायान्मृत्वा व्यन्तरो | जातस्तेन प्राग्भवव्यतिकरस्मरणाज्जातकोपेन तत्र मारीकरणेन अनेके जना मारिताः, कियतां च संस्कारो भवतीति
00000000000000000000 0000000000000000000000000000
||३०
Jain Education inte
For Private & Personel Use Only
Page #320
--------------------------------------------------------------------------
________________
कहप०
सुबो.
॥३०२॥
000000000000000000000000000000000000000000000
तथैव मुक्तानां मृतकानां अस्थिनिकरैः स ग्रामः अस्थिकग्राम इति प्रसिद्धो बभूव, ततश्च अवशिष्टलोकाराधितेन | तेन प्रत्यक्षाभूय स्वप्रासादः स्वप्रतिमा च कारिता, तत्र जनाः प्रत्यहं पूजां कुर्वति, भगवांस्तु तत्प्रतिबोधनाय तत्र चैत्ये समागतः, दुष्टोऽयं रात्रौ स्वचैत्ये स्थितं व्यापादयतीति जनैर्वार्यमाणोऽपि तत्रैव रात्रौ स्थितः ॥ तेन च भगवतः क्षोभाय भूमेर्भेदकरोऽट्टहासः कृतः, ततो हस्तिरूपं, ततः सर्परूपं विकृत्य दुस्सहा उपसर्गाः कृताः, भगवांस्तु मनागपि न क्षुभितः, तत एकैकापि या अन्यजीवितापहास्तथाविधाः शिरः १ कर्ण २ नासिका ३ चक्षु४ दन्त ५ पृष्ठ ३ नख ७ लक्षणेष्वङ्गेषु विविधा वेदनाः प्रारब्धाः, तथापि अकम्पितचित्तं भगवन्तं निरीक्ष्य स प्रतिबुद्धः, अस्मिन्नवसरे च सिद्धार्थः समागत्योवाच, भो निर्भाग्य ! दुर्लक्षण शूलपाणे किमेतदाचरितं, यत्सुरपज्यस्य भगवत आशातना कृता, यदि शको ज्ञास्यति तदा तव स्थानं स्फेटयिष्यति, ततः पुनीतः सन्नधिकं भगवन्तं पूजयामास, भगवतोऽग्रे गायति नृत्यति च, तदाकर्य च लोकाश्चिन्तितवन्तो यदनेन स देवार्यो हतस्ततो गायति नृत्यति च, तत्र च देशोनान् रात्रेश्चतुरोऽपि यामान अत्यन्तं वेदनां सोढवान्, इति प्रभाते क्षणं निद्रां लेभे, तत्र च प्रभुरुर्ध्वस्थ एव दश स्वप्नान् दृष्ट्वा जागरितः ।। प्रभाते लोको मिलितः, उत्पलेन्द्र
000000000000000000000000000000000000000000000000
-
॥३.२
For Private & Personel Use Only
Page #321
--------------------------------------------------------------------------
________________
कल्प ०
।।३०३ ।। ।
Jain Education Inte
शर्माणौ अपि अधीताष्टाङ्गनिमित्तौ तत्रागतौ, ते भगवन्तं दिव्यगन्धचूर्णपुष्पपूजितं निरीक्ष्य प्रमुदिताः प्रणमन्ति, तत उत्पलोsवोचत्, हे भगवन् यत्त्वया तालपिशाचो हतस्तेन त्वं अचिरेण मोहनीयं कर्म हनिष्यसि १ यच्च सेव्यमानः सित: पक्षी दृष्टस्तेन त्वं शुक्लध्यानं ध्यास्यसि २ यच्च चित्रकोकिलः सेवमानो दृष्टस्ततस्त्वं द्वादशाङ्गी प्रथयिष्यसि ३ यच्च गोवर्गः सेवमानो दृष्टस्तेन साधुसाध्वीश्रावकश्राविकारूपञ्चतुर्विधः संघस्त्वां सेविष्यते ४ यश्च त्वया समुद्रस्तीर्णस्ततस्त्वं संसारं तरिष्यसि ५ यश्रोद्गच्छन् सूर्यो दृष्टस्तेन तव अचिरात् केवलज्ञानं उत्पत्स्यते ६ यच्च त्वया अन्त्रैर्मानुषोत्तरो वेष्टितस्तेन त्रिभुवने तब कीर्त्तिर्भविष्यति ७ यच्च त्वं मन्दरचूलां आरूढस्तेन त्वं सिंहासने उपविश्य देवमनुजपर्षदि धर्म प्ररूपयिष्यसि ८ यच्च त्वया विबुधालङ्कृतं पद्मसरो दृष्टं, तेन चतुर्निकायजा देवास्त्वां सेविष्यन्ति ९ यत्त्वया मालायुग्मं दृष्टं तद्दर्थं तु नाहं जानामि, तदा भगवता प्रोक्तं हे उत्पल ! यन्मया दामयुग्मं दृष्टं तेन अहं द्विविधं धर्मं कथयिष्यामि, साधुधर्मं श्रावकधर्मे च ॥ तत उत्पलो वन्दित्वा गतः, तत्र स्वामी अष्टभिः अर्द्धमासक्षपणैस्तां प्रथमां चतुर्मासीमतिक्रम्य ( ततः स्वामी) मोराकसन्निवेशं गतस्तत्र प्रतिमास्थितस्य वीरस्य सत्कारार्थं सिद्धार्थो भगवद्देहं अधिष्ठाय निमित्तानि कथयति,
सुबो
||३०३॥
w.jainelibrary.org
Page #322
--------------------------------------------------------------------------
________________
कल्प०
॥३०॥
90000000000000000000000000000000000000000001
भगवतो महिमा जायते रम, भगवन्महिमानं दृष्ट्रा प्रद्विष्टेन अच्छन्दकेन तृणच्छेदविषये प्रश्ने कृते सिद्धार्थेन | | | सुबो. न छेत्स्यते इत्युक्ते छेदनोद्यतस्य तस्याङ्गुलीदत्तोपयोगः शक्रः समागत्य वज्रेण चिच्छेद, ततो रुष्टः सिद्धार्थो जनानां चौरोऽयमित्यवदत् ततः कथमिति जनेषु पृच्छत्सु सिद्धार्थो जगौ, अनेन कर्मकरवीरघोषस्य दशपलप्रमितं वट्टलकं गृहीत्वा खजूंरीवृक्षाधः स्थापितं, द्वितीयं इन्द्रशर्मण ऊरणको भक्षितस्तदस्थीनि स्वगृहबदर्या अधः स्थापितानि सन्ति, तृतीयं तु अवाच्यं, अस्य भायैव कथयिष्यति, ततो जनर्गत्वा भार्या पृष्टा, सापि तदिने तेन सह कृतकल हा कोपादवाच, भो भो जना अद्रष्टव्यमखोऽयं पापात्मा, यदयं स्वभगिनीमपि भङ्क्ते, ततः स भृशं लजितो विजने समागत्य स्वामिनं विज्ञपयामास, स्वामिन् त्वं विश्वपूज्यः सर्वत्र पूज्यसे, अहं तु अत्रैव जीवामीति, ततः प्रभुस्तस्याप्रीति विज्ञाय ततो विहरन् श्वेताम्ब्यां गच्छन् जनैर्वार्यमाणोऽपि कनकखलतापसाश्रमे चण्डकौशिकप्रतिबोधाय गतः ॥ स च प्राग्भवे महातपस्वी साधुः, पारणके विहरणार्थ गमने जातां मण्डूकीविराधनां ईर्यापथिकीप्रतिक्रमणे गोचरचर्याप्रतिक्रमणे सायंप्रतिक्रमणे च त्रिशः क्षुल्लकेन स्मारितः सन् क्रुद्धरतं शैक्षं हन्तुं धावितः, 80३०४ | स्तम्मनास्फाल्य मृत्वा ज्योतिष्के देवो जातस्ततश्च्युतस्तत्राश्रमे पञ्चशततापसाधिपतिश्चण्डकौशिकाख्यो बभव, तत्रापि
000000000000000000000000000000000
0000000
1000000
Jain Education Internat
For Private
Personal Use Only
Vijainelibrary.org
Page #323
--------------------------------------------------------------------------
________________
0000000000
1000000000000०००
कल्प.
॥३०५॥
1000000000000000000000000000000000000
राजकुमारान् स्वाश्रमफलानि गृह्णतो विलोक्य क्रुद्धस्तानिहन्तुमद्यतः परशुहस्तो धावन् स कूपे पतितः, सक्रोधो || || सुबो मृत्वा तत्रैवाश्रमे पूर्वभवनाम्ना दृष्टिविषोऽहिर्बभूव, स च प्रभुं प्रतिमास्थं विलोक्य क्रुधा ज्वलन् सूर्य दृष्टा दृष्टा दृष्टिज्वालां मुमोच, मुक्त्वा च मा पतन्नयं मां आक्रमतु इत्यपसरति, ततो भृशं क्रुद्धो भगवन्तं ददंश, तथापि भगवन्तं अव्याकुलमेव दृष्टा भगवद्रधिरं च क्षीरसहोदरं दृष्टा " बुज्झ बुझ चंडकोसिआ " इति भगवद्वचनं च समाकर्ण्य जातजातिरमृतिः प्रभुं त्रिः प्रदक्षिणीकृत्य अहो अहं करुणासमुद्रेण भगवता दुर्गतिकूपादुद्धृत इत्यादि मनसा चिन्तयन् प्रपन्नानशनः पक्षं यावद्विले तुण्डं प्रक्षिप्य स्थितो घृतादिविक्रायिकाभिः घृतादिच्छटाभिः पूजितो घृतगन्धागतपीपिलिकाभिः भृशं पीड्यमानः प्रभुदृष्टिसुधावृष्टया सिक्तो मृत्वा सहस्रारे सुरो बभूव; प्रभरपि अन्यत्र विजहार ।। उत्तरवाचालायां नागसेनः स्वामिनं क्षीरण प्रतिलाम्भतवान, पञ्च दिव्यानि जातानि, ततः श्वेताम्ब्यां प्रदेशी राजा स्वामिनो महिमानं कृतवान्, ततः सुरभिपुरं गच्छन्तं स्वामिनं पञ्चमी रथै यका गोत्रिणो राजानो वन्दितवन्तः, ततः सुरभिपुरं गतस्तत्र गङ्गानद्युत्तारे सिद्धयात्रो नाविको लोकान् नावमाराहयति, भगवानपि तां नावमारूढस्तस्मिन्नवसरे च कौशिकारटितं श्रुत्वा नैमित्तिकः क्षेमिलो जगौ, अघास्माकं
Todaconeeeeeeeeeeeeeeeeeeee
IN३०५॥
Jain Education inte
For Private
Personal Use Only
aw.jainelibrary.org
Page #324
--------------------------------------------------------------------------
________________
कल्प. ।
| सुबो
॥३०६॥
000000000000000000000000000000000000000000000000004
मरणान्तं कष्टं आपतिष्यति, परं अस्य महात्मनः प्रभावात् सङ्कटं विलयं यास्यति, एवं च गङ्गां उत्तरतः प्रभोस्त्रिपृष्ठभवविदारितसिंहजीवसदंष्टदेवकृतं नौमज्जनादिकं विघ्नं कम्बलशम्बलनामानौ नागकुमरौ आगत्य निवारितवन्तौ, तयोश्चोत्पत्तिरेवं-मथुरायां साधुदासीजिनदासौ दम्पती, परमश्रावको, पञ्चमव्रते सर्वथा चतुष्पदप्रत्याख्यानं चक्रतुः, तत्र चैका आभीरी वकीयं गोरसं आनीय साधदास्यै ददाति, सा च यथोचितं मूल्यं ददाति, एवं च कालेन तयोः अत्यन्तं प्रीतिर्जाता, एकदा तया आभीर्या विवाहे निमन्त्रितौ तौ दम्पती ऊचतुः, यदुत भो आवाभ्यां आगन्तुं न शक्यते, परं यद् भवतां विवाहे युज्यते तदस्मद्नेहाद ग्राह्यं, ततो व्यवहारिदत्तैश्चन्द्रोदयाद्युपकरणैर्वस्त्राभरणधूपा- | दिभिश्च स आभीरविबाहोऽत्यन्तं उत्कृष्टो जातस्तेन प्रमुदिताभ्यां आभाराभीरीभ्यां अतिमनोहरो समानवयसौ बालवृषभौ आनीय तयोर्दत्तौ, तौ नेच्छतः, बलाद् गृहे बध्ध्वा तौ स्वगृहं गतौ, व्यवहारिणा चिन्तितं, यदि इमौ प्रेषयिष्यते तदा षण्ढीकरणभारोहहनादिभिर्दुःखिनौ भविष्यतः इत्यादि विचिन्त्य प्रासुकतृणजलादिभिस्तौ पोष्यमाणौ वाहनादिश्रमविवर्जितौ सखं तिष्ठतः; अन्यदा च अष्टम्यादिष कृतपौषधेन तेन श्रावकेण पस्तकादि वाच्यमानं निशम्य तौ भद्रकौ जातो, यस्मिन् दिने स श्रावक उपवासं करोति, तस्मिन् दिने तौ अपि
1000000000000000000000000000000000000000000000000000
॥३
२५.
Jain Education in
For Private & Personel Use Only
ww.jainelibrary.org
Page #325
--------------------------------------------------------------------------
________________
कल्प.
१३०७॥
सुबा.
300000000 000000000000000000000000000000000000000
तृणादि न भक्षयतः, एवं च तस्य श्रावकस्यापि साधर्मिकत्वेन अत्यन्तं प्रियो जातो; एकदा तस्य जिनदासस्य मित्रेण तो अतिबलिष्ठौ सन्दरौ वषौ विज्ञाय तं श्रेष्टिनं अनापृच्छयैव भण्डीरवनयक्षयात्रायै अदृष्टधरौ अपि तथा वाहितौ यथा त्रुटितौ, आनीय तस्य गृहे बद्धौ, श्रेष्ठी च तौ तदवस्थौ विज्ञाय साधुलोचनो भक्तप्रत्याख्यापननमस्कारदानादिभिर्निर्यामितवान् , ततस्तौ मृत्वा नागकुमारी देवी जातो, तयोश्च नवीनोत्पन्नयोर्दत्तोपयोगयोरे. कतरेण नौ रक्षिता अन्येन च प्रभुं उपसर्गयन् सुदंष्ट्रसुरः प्रतिहतः, ततस्तं निर्जित्य भगवतः सत्त्वं रूपं च गायन्तौ नृत्यन्तौ समहोत्सवं सुरभिजलपुष्पवृष्टिं कृत्वा तौ स्वस्थानं गतौ ॥ भगवानपि राजगृहे नालन्दायां तन्तुवायशालैकदेशे अनुज्ञाप्य आद्यं मासक्षपणं उपसंपद्य तस्थौ, तत्र च मङ्खलिनाममङ्खपुत्रः सुभद्राङ्गजो बहुलहिजगोशालायां जातत्वात् गोशालनामा मङ्खकिशोर उपाययौ, स च स्वामिनं मासक्षपणपारणके विजयश्रेष्ठिना करादिविपुलभोजनविधिना प्रतिलम्भितं तत्र पञ्चदिव्यादिमहिमानं च निरीक्ष्य अहं त्वच्छिष्योऽस्मीति खामिनं उवाच, ततो द्वितीयपारणायां नन्देन पक्कान्नादिना, ततस्तृतीयायां सुनन्देन परमान्नादिना स्वामी प्रतिलम्भितः, चतर्थमासक्षपणे कोल्लागसन्निवेशे भगवानागतस्तत्र बहुलनामा द्विजः पायसेन प्रतिलम्भितवान् , पञ्च दिव्यानि
00000000000000000000000000000000000000000000
For Private & Personel Use Only
Page #326
--------------------------------------------------------------------------
________________
कल्प
000000000000000
00000000000000000000000०००
| च, गोशालश्च तस्यां तन्तुबायशालायां स्वामिनं अनिरीक्ष्य समग्रे राजगृहनगरे गवेषयन् स्वोपकरणं द्विजेभ्यो | दत्वा मुखं शिरश्च मुण्डयित्वा, कोल्लाके भगवन्तं दृष्ट्रा त्वत्प्रव्रज्या मम भवतु इत्युक्तवान्, ततस्तेन शिष्येण सह स्वामी सुवर्णखलग्राम प्रति प्रस्थितो, मार्गे च गोपैर्महास्थाल्यां पायसं पच्यमानं निरीक्ष्य गोशाल: स्वामिनं जगौ, अत्र भुक्त्वा गम्यते, सिद्धार्थेन च तहङ्गाकथने रक्षितापि सा स्थाली भन्ना, ततो गोशालेन यहाव्यं तहवत्येवेति नियतिः स्वीकृता, ततः स्वामी ब्राह्मणग्राममगात्, तत्र नन्दोपनन्दभ्रातुयम्बन्धिनौ हौ पाटको, स्वामी नन्दपाटके प्रविष्टः, प्रतिलाभितश्च नन्देन, गोशालस्त उपनन्दगृहे पर्यषितान्नदानेन रुष्टो यद्यस्ति मे धर्माचार्यस्य तपस्तेजस्तदास्य गृहं दह्यतां इति शशाप, तदनु तद्गृहं आसन्नदेवता ददाह, पश्चात्प्रभुश्चम्पायां उपागतस्तत्र हिमासक्षपणेन चतुर्मासी अवसच्चरमहिमासपारणां च चम्पायाः बहिः कृत्वा कालासंनिवेशं गतः, | स्थितश्च शून्यगृहे कायोत्सर्गेण, गोशालेन तु तत्रैव शून्यगृहें सिंहो ग्रामणीपुत्रो विद्युन्मत्या दास्या सह क्रीडन् | हसितः, कुट्टितश्च तेन, स्वामिनं प्राह, अहं एकाक्येव कुट्टितो यूयं किं न वारयत, सिद्धार्थः प्राह, मैवं पुनः | कुर्याः, ततः पात्राशालके गतस्तस्थिवांश्च शून्यागारे, तत्र स्कन्दः स्वदास्या स्कन्दिलया सह क्रीडन् हसितस्तथैव
00000000000000000000000000000000
0000000000
॥३.८॥
Mone
Jain Education
For Private & Personel Use Only
Law.jainelibrary.org
Page #327
--------------------------------------------------------------------------
________________
0000000001
कल्प.
सुबो.
000000000000000०००००००००००००००००००००0000000000000
तेन कुट्टितश्च, ततः खामी कुमारकं सन्निवेशं गत्वा चम्पारमणीयोद्याने कायोत्सर्गेण तस्थौ ॥ इतश्च श्रीपार्श्वनाथशिष्यो भूरिशष्यपरिवृतो मुनिचन्द्रमुनिस्तत्र कुम्भकारशालायां तस्थौ, तत्साधून निरीक्ष्य गोशालः प्राह-के | य्यं, तैरुक्तं वयं निर्ग्रन्थाः पुनः प्राह क यूयं, क्व च मम धर्माचार्यः, तैरूचे यादृशस्त्वं तादृशस्तव धर्माचार्योऽपि | भविष्यति, ततो रुष्टेन गोशालेनोचे, मम धर्माचार्यतपसा दह्यतां युष्मदाश्रयः, तैरूचे नेयं भीतिरस्माकं, पश्चात् | | स आगत्य सर्व उवाच, सिद्धार्थो जगौ, नैते साधवो दह्यन्ते, रात्रौ जिनकल्पतुलनां कुर्वाणो मुनिचन्द्रः कायोत्स- | | र्गस्थो मत्तेन कुम्भकारेण चौरभ्रान्त्या व्यापादितः, उत्पन्नावधिश्च स्वर्ग जगाम; सुरैर्महिमार्थ उद्योते कृते गोशालो जगी, अहो तेषा उपाश्रयो दह्यते, तदा सिध्धार्थेन यथास्थिते कथिते स तत्र गत्वा तच्छिष्यान् निर्भागतः, ततः स्वामी चौरायां गतः, तत्र " चारिकी हेरिको इति कृत्वा " रक्षका अगडे क्षिपन्ति, प्रथमं गोशालः क्षिप्तः, प्रभुस्तु नाद्यापि, तावता तत्र सोमाजयन्तीनाम्न्यौ उत्पलभगिन्यौ संयमाक्षमे प्रवाजिकीभूते प्रभुं वीक्ष्योपलक्ष्य च ततः कष्टान्मोचयामासतुः, ततः प्रभुःपृष्ठचम्पा प्राप्तः, तत्र वर्षाश्चतुर्मासक्षपणेनातिवाह्य बहिः पारयित्वा कायङ्गलसनिवेशं गत्वा श्रावस्त्यां गतस्तत्र बहिः प्रतिमया स्थितस्तत्र सिद्धार्थेन गोशालाय प्रोक्तं, यत् अद्य त्वं मनुष्यमांसं
00000000000000000000000000000000000001
LIL
For Private & Personel Use Only
Page #328
--------------------------------------------------------------------------
________________
कल्प ०
॥३१०॥
भोक्ष्यसे, ततः सोऽपि तन्निवारणाय वणिग्गेहेषु भिक्षायै बभ्राम तत्र च पितृदत्तो वणिक् तस्य भार्या च मृतापत्यप्रसूरस्ति, तस्याश्च नैमित्तिक शिवदत्तेनोक्तोऽपत्यजीवनोपायो यत् तस्य मृतबालकस्य मांसं पायसेन विमिश्रं कस्यचिद्भिक्षोर्देयं, तया च तेनैव विधिना गोशालाय दत्तं गृहज्वालनभयाच्च गृहद्वारं परावर्तितं, गोशालो|ऽपि अज्ञातस्वरूपस्तद्भक्षयित्वा भगवत्समीपमागतः, सिद्धार्थेन यथास्थिते उक्त वमनेन कृतनिर्णयश्च तद्गृहज्वालनाय आगतस्तद्गृहं अलब्ध्वा तं पाटकं एव भगवन्नाम्ना ज्वालितवान्, ततः स्वामी बहिर्दरिद्रसन्निवेशात् हरिद्रवृक्षस्य अधः प्रतिमया तस्थौ, पथिकप्रज्वालिताग्निना अनपसरणात् प्रभोः पादौ दग्धौ, गोशालो नष्टः, ततः स्वामी मंगलाग्रामे वासुदेवगृहे प्रतिमया स्थितस्तत्र गोशालो डिम्भभापनाय अक्षिविक्रियां कुर्वन् तत्पित्रादिभिः | कुट्टितो मुनिपिशाच इत्युपेक्षितः । ततः स्वामी आवर्त्तग्रामे बलदेवगृहे प्रतिमया स्थितः, तत्र गोशालेन बालभापनाय मुखत्रासो विहितस्ततस्तत्पित्रादयो ग्रथिलोऽयं किमनेन हतेन, अस्य गुरुरेव हन्यते इति भगवन्तं हन्तुं उद्यतास्तांच बलदेवमूर्त्तिरेव बाहुना लाङ्गूलं उत्पाट्य न्यवारयत्, ततः सर्वेऽपि स्वामिनं नतवन्तः, ततः प्रभुः ॥ ३१० ॥ चोराकसन्निवेशं जगाम, तत्र मण्डपे भोज्यं पच्यमानं दृष्ट्वा गोशालः पुनः पुनः न्यग्भूय वेलां विलोकयतिस्म,
सुव
Page #329
--------------------------------------------------------------------------
________________
कल्प •
॥३११॥
Jain Education In
ततस्तैश्वौरशङ्कया ताडितः, अनेनापि रुष्टेन स्वामिनाम्ना स मण्डपो ज्वालितः, ततः प्रभुः कलम्बुकासन्निवेशं | गतस्तत्र मेघकालहास्तिनामानौ द्वौ भ्रातरौ तत्र कालहस्तिना उपसर्गितो मेघेनोपलक्ष्य क्षमितः, ततः स्वामी क्लिष्टकर्मनिर्जरानिमित्तं लाटविषयं प्राप, तत्र हीलनादयो बहवो घोरा उपसर्गा अध्यासिताः, ततः पूर्णकलशाख्येऽनार्यग्रामे गच्छतः स्वामिनो मार्गे द्वौ चौरौ अपशकुनधिया असं उत्पाट्य हन्तुं धावितौ, दत्तोपयोगेन शक्रेण च वज्रेण हतौ ततः स्वामी भद्रिकापुर्वी वर्षातुर्मासीक्षपण (णेनातिवाह्य) पारणां बहिः कृत्वा क्रमात्तम्बालग्रामं गतस्तत्र पार्श्वसन्तानीयो बहुशिष्यपरिवृतो नन्दिषेणनामाचार्यः प्रतिमास्थित श्रौरभ्रान्त्या आरक्षकपुत्रेण भल्लाहतो जातावधिः स्वर्जगाम, शेषं गोशालवचनादि मुनिचन्द्रवत्, ततः स्वामी कूपिक्सन्निवेशं गतस्तत्र चारकशङ्कया गृहीतः, पार्श्वान्तेवासिनीभ्यां प्रव्राजिकीभूताभ्यां विजयाप्रगल्भाभ्यां मोचितः, ततो गोशाल : स्वामितः पृथग्भूतोऽन्यस्मिन् मार्गे गच्छन् पञ्चशतचौरैर्मातुल मातुल इति कृत्वा स्कन्धोपरि आरुह्य वाहितः खिन्नोऽचिन्तयत्, स्वामिनैव सार्द्धं बरं इति स्वामिनं मार्गयितुं लग्नः, स्वाम्यपि वैशाल्यां गत्वाऽयस्कारशालायां प्रतिमया स्थितस्तत्र एकोऽयस्कारः षण्मासीं यावद्रोगी भूत्वा नीरोगः सन्नुपकरणान्यादाय शालार्या आगतः, स्वामिनं निरीक्ष्य अमङ्गलमिति बुद्धया
सुबो•
11399
Page #330
--------------------------------------------------------------------------
________________
कल्प
|| सुबो०
॥३१२॥
1000000000000000000000000000000000000000000000000०.
| घनेन हन्तुमुद्यतोऽवधिना ज्ञात्वा आगत्य शक्रेण तेनैव घनेन हतः ॥ ततः स्वामी ग्रामाकसन्निवेशं गतस्तत्रोद्याने बिभेलकयक्षो महिमानं चके, ततः शालिशीर्षे ग्रामे उद्याने प्रतिमास्थस्य स्वामिनो माघमासे त्रिपृष्ठभवापमानिता अन्तःपुरी मृत्वा व्यन्तरीभता, तापसीरूपं कृत्वा जलभृतजटाभिर्दस्सहं शीतोपसर्ग चक्रे, प्रभुं च निश्चलं विलोक्य उपशान्ता स्तुतिं चकार, प्रभाश्च तं सहमानस्य षष्ठेन तपसा विशुध्ध्यमानस्य लोकावधिरुत्पन्नः, ततः स्वामी भद्रिकायां षष्ठवर्षासु चतुर्मासतपो विविधानभिग्रहांश्च अकरोत्, तत्र पुनः षण्मासान्ते गोशालो मिलितः, ततः खामी बहिः पारयित्वा ऋतुबद्धे मगधावनौ निरुपसर्गो विहृतवान् , तत आलम्भिकायां सप्तमवर्षासु चतुर्मासक्षपणेन स्थित्वा बहिः पारयित्वा च कुण्डगसन्निवेशे वासुदेवचैत्ये स्वामी प्रतिमया स्थितः, गोशालोऽपि वासुदेवप्रतिमायाः पराङ्मुखोऽधिष्ठानं मुखे कृत्वा तस्थौ, कुट्टितश्च लोकैः,ततो मईनग्रामे बलदेवचैत्ये स्वामी प्रतिमया स्थितः, गोशालो बलदेवमुखे मेहनं कृत्वा तस्थौ, ततो लोकैः कुट्टितश्च, द्वयोरपि स्थानयोर्मुनिरिति कृत्वा मुक्तः, ततः क्रमात्प्रभुः उन्नागसंनिवेशे गतः, तत्र मार्गे संमुखागच्छद्दन्तुरवधूवरौ मङ्खलिना हसितौ, यथा-तत्तिल्लो विहि राया ! जणे वि दूरे वि जो जहिं वसइ ॥ जं जस्स होइ जुग्गं । तं तस्स बिइज्जयं देइ ॥ १ ॥ ततस्तैः कुट्टयित्वा वंश
000000000000000000000000000000000000000000000000000
Page #331
--------------------------------------------------------------------------
________________
कल्प.
॥३१३॥
100000000000000000000000000000000000000000000000000
जाल्यां प्रक्षिप्तः, स्वामिच्छत्रधरत्वात् मुक्तच, ततः स्वामी गोभूमिं ययौ, ततो राजगृहेऽष्टमं वर्षारानं अकरोत् , चतुमासिकतपश्च, अपरमपि मासद्वयं तत्रैव विहृतवान् , वसत्यभावाच्च नवमं वर्षारात्रं अनियतं अकार्षीत् , ततः कूर्मग्रामं गच्छन मार्गे तिलस्तम्बं दृष्टा अयं निष्पत्स्यते न वेति गोशाल:प्रपृच्छ, ततः प्रभुणा सप्तापि तिलपुष्पजीवा मृत्वा एकस्यां शम्बायां तिला भविष्यन्तीति प्रोक्ते तद्वचनं अन्यथा कर्तुं तं स्तम्बं उत्पाट्य एकान्ते मुमोच, ततः सन्निहितव्यन्तरैर्मा प्रभुवचोऽन्यथा भवत्विति वृष्टिवक्रे, गोखुरेण च आर्द्रभूमौ स तिलस्तम्बः स्थिरीबभूव, ततः प्रभुः कूर्मग्रामे गतस्तत्र च वैश्यायनतापसस्य आतापनाग्रहणाय मुत्कलमुक्तजटामध्ये यूकाबाहुल्यदर्शनात् गोशालो यूकाशय्यातर इति तं वारं वारं हसितवान, ततस्तेन क्रुडेन तेजोलेश्या मुक्ता, तां च कृपारसाम्भोधिभगवान् शीतलेश्यया निवार्य गोशालं रक्षितवान् ॥ ततो मङ्खलिसूनुस्तस्य तापसस्य तेजोलेश्यां विलोक्य कथमियमुत्पद्यते इति भगवन्तं पृष्टवान् , भगवानपि अवश्यंभावितया भुजङ्गस्य पयःपानमिव तादृगनर्थकारणं अपि तेजोलेश्याविधि शिक्षितवान् , यथा आतापनापरस्य सदा षष्ठतपसः सनखकुल्माषपिण्डिकया एकेन च उष्णोदकचुलुकेन पारणां कुर्वतः षण्मास्यन्ते तेजोलेश्योत्पद्यते इति, ततः सिद्धार्थपुरे व्रजन् गोशालेन स तिलस्तम्बो न निष्पन्न इत्युक्ते, स एष तिलस्तम्बो
Peeeeeeeemeteocare geomeone cao
||३१३॥
For Private & Personel Use Only
Page #332
--------------------------------------------------------------------------
________________
कल्प.
। सुबो
॥३१॥
100000000000000000000000000000000000000000000000०.
निष्पन्न इति प्रभुः प्रत्याह, गोशालोऽश्रद्दधत्तां तिलशम्बां विदार्य सप्त तिलान् दृष्टा, त एव प्राणिनस्तस्मिन्नेव | | शरीरे पनः परावृत्त्य समत्पद्यन्ते इति मतिं नियतिं च गाढीकृतवान् , ततः प्रभोः पृथग्भूय श्रावस्त्यां कुम्भकारशालायां स्थितो भगवदुक्तोपायेन तेजोलेश्यां साधयित्वा त्यक्तत्रतश्रीपार्श्वनाथशिष्यात् अष्टाङ्गनिमित्तं चाधीत्याहारेण सर्वज्ञोऽहं इति ख्यापयतिस्म, यच्चोक्तं किरणावलीकारेण 'गोशालाय तेजोलेश्योपायः सिद्धार्थेनोक्त इति,' तच्चिन्त्यं आवश्यकवृत्तिवीरचरित्रादी भगवतोक्त इत्यभिधानात्। ततः स्वामी श्रावस्त्यां दशमं वर्षारानं विचित्रं तपश्चाऽकरोदित्याद्यनुक्रमेण स्वामी बहुम्लेच्छां दृढभूमिं गतस्तस्यां बहिः पेढालग्रामात् पोलासचैत्येऽष्टमभक्तेन एकरात्रिकी प्रतिमा तस्थिवान् , इतश्च सभागतः शक्रस्त्रैलोक्यजना अपि वीरचेतश्चालयितुं असमर्था इति प्रभोः प्रशंसा कृतवान् , तत् श्रुत्वा च अमर्षेण सामानिकः सङ्गमाख्यः सरः क्षणात्तं चालयामीति शक्रसमक्षं कृतप्रतिज्ञः शीघ्रं प्रभुसमीपं आगत्य प्रथमं धूलिवृष्टिं चकार, यया पूर्णाक्षिकरणादिविवरः स्वामी निरुच्छासोऽभूत् ॥ १ ॥ ततो वज्रतुण्डपिपीलिकाभिश्चालनीतुल्यश्चक्रे, ताश्चैकतः प्रविशन्ति,अन्यतो निर्यान्ति ( २ ) तथा वज्रतुण्डा उदंशाः | | (8) तीक्ष्णतुण्डा घृतेलिकाः (४) वृश्चिकाः (५) नकुलाः (६) सर्पाः (७) मूषकाच (८)
0000000000000000000000000000000000000000000000000
॥३
in Educatan Intematon
Page #333
--------------------------------------------------------------------------
________________
कल्प.
1॥३१५॥
सुबो.
1000000000000000000000000000000000000000000000000004
भक्षणादिना, तथा हस्तिन: ( ९) हस्तिन्यश्च (३०) शुण्डाघातचरणमर्दनादिना, पिशाचो ऽट्टाट्टहासादिना, (११) व्याघ्रो दंष्टानखविदारणादिना ( १२ ) ततः सिद्धार्थत्रिशले करुणाविलापादिना (१३) उपसर्गयन्ति, ततः स्कन्धावारविकुर्वणा, तत्र च जनाः प्रभुचरणयोर्मध्येऽग्नि प्रज्ज्वाल्य स्थालीमुपस्थाप्य पचन्ति (१४) ततचण्डालास्तीक्ष्णतुण्डशकुनिपञ्जराणि प्रभोः कर्णबाहुमूलादिषु लम्बयन्ति, ते च मुखैर्भक्षयन्ति (१५) ततः खरवातः पर्वतानपि कम्पयन प्रभुं उत्क्षिप्य पातयति ( १६ ) ततः कलिकावातश्चक्रवद् भ्रमयति ( १७) ततो | येन मुक्तेनमेरुचूलापि चूर्णीस्यात्तादृशं सहस्रभारप्रमाणं चक्र मुक्तं, तेन प्रभुराजानु भूमौ निमग्नः (१८) ततः प्रभातं विकृत्य वक्ति, देवार्य अद्यापि किं तिष्ठसि, स्वामी ज्ञानेन रातिं वेत्ति (१९) ततो देवदि विकुऱ्या वृणीष्व महर्षे केन तव स्वर्गेण मोक्षण वा प्रयोजनं, तथापि अक्षुब्धं देवाङ्गानाहावभावादिभिः उपसर्गयन्ति (२०) एवं एकस्यां रात्रौ विंशत्युपसर्गस्तेन कृतैः मनागपि न चलितः स्वामी, अत्र कविः-बलं जगध्वंसनरक्षणक्षमं । कृपा च सा सङ्गमके कृतागसि ॥ इतीव सञ्चिन्त्य विमुच्य मानसं । रुषेव रोषस्तव नाथ निर्ययो ॥ १ ॥ ततः षण्मासी यावत् अनेषणीयाहारसम्पादनादीन् तत्कृतान् नानाप्रकारान् उपसर्गान् सहमानो भगवान्नि
0000000000000000000000000000000000000000000000000
Jan Education Inteman
For Private Personel Use Only
Page #334
--------------------------------------------------------------------------
________________
कल्प०
000000000000000000000000000000000000000000000000
राहार एव षण्मास्या स गतो भविष्यतीति विचिन्त्य यावद् व्रजग्रामगोकुले गोचर्यायां प्रविष्टस्तावत्तत्रापि तत्कृतां || | | सुबो. अनेषणां विज्ञाय तथैवागत्य बहिः प्रतिमया तस्थौ, ततः स सुराधमः कथमपि अस्खलितं विशद्धपरिणामं जगदीश्वरं अवधिना विज्ञाय विषण्णमानसोऽभिवन्द्य सौधर्म प्रति चचाल, स्वामी च तत्रैव गोकुले हिण्डन् वत्सपाल्या स्थविरया परमान्नेन प्रतिलाभितो वसुधारा च निपतिता, इतश्च तावन्तं कालं यावत् सर्वे सौधर्मवासिनो देवा देव्यश्च निरानन्दा निरुत्साहास्तरथः, शक्रोऽपि वर्जितगीतनाट्य एतावतां उपसर्गाणां हेतर्मत्कृता प्रशंसैवेति महादुःखाक्रान्तचित्तः करकमलविन्यस्तमुखो दीनदृष्टिविमनस्कस्तस्थौ, ततश्च भ्रष्टप्रतिज्ञं श्याममखं आगच्छन्तं तं सुराधमं निरीक्ष्य शक्रः पराङ्मुखीभूय सुरानित्यूचे, हंहो सुरा असौ कर्मचण्डालः पापात्मा समागच्छति, अस्य दर्शनं अपि महापापाय भवति, अनेनास्माकं बहु अपराडं, यदनेनास्मदीयः स्वामी कदर्थितः, अयं पापात्मा यथा अस्मत्तो न भीतस्तथा पातकादपि न भीतस्तदपवित्रोऽसौ दुरात्मा शीवं खर्गानिर्वास्यतां, इत्यादिष्टैः शक्रसुभटैर्निर्दयं यष्टिमुष्टयादिभिस्ताड्यमानः साङ्गुलिमोटनं कृतान सुराणां आक्रोशान सहमानचौर इव साशङ्क
॥३१६॥ इतस्ततो विलोकयन् निर्वाणाङ्गार इव निस्तेजा निषिडाखिलपरिवार एकाकी अलर्कश्वेव देवलोकान्निष्कासितो
0000000000000000000000000000000000000000000000000000
Jain Education Intern
For Private & Personel Use Only
Hw.jainelibrary.org
DO
Page #335
--------------------------------------------------------------------------
________________
कल्प.
000000000000000
॥३१७॥
Đèoa aaaaaooooooooooooooooooooooooooooooooooo
मन्दरचूलायां एकसागरावशेषं आयुः समापयिष्यति, तस्याग्रमहिष्यश्च दीनाननाः शक्राज्ञया स्वभर्तारं अनुजग्मुः ।।। || सबो. ततः स्वामिनमालम्भिकायां हरिकान्तः, श्वेताम्बिकायां हरिसहश्च विद्युत्कुमारेन्द्रौ प्रियं प्रष्टुं एतौ, ततः श्रावस्त्यां । शक्रः स्कन्दप्रतिमायामवतीर्य स्वामिनं वन्दितवान्, ततो महती महिमप्रवृत्तिः, ततः कौशाम्ब्यां चन्द्रसर्यावतरणं, वाणाररयां शक्रो, राजगृहे ईशानो, मिथिलायां जनको राजा धरणेन्द्रश्च प्रियं पृच्छन्ति स्म, ततो वैशाल्यां एकादशो वर्षारात्रोऽभूत् , तत्र भूतः प्रियं पृच्छति, ततः सुसुमारपुरं गतस्तत्र चमरोत्पातः, ततः क्रमेण कौशाम्ब्यां गतस्तत्र शतानीको राजा, मृगावती देवी, विजया प्रतिहारी, वादीनामा धर्मपाठका सुगुप्तोऽमात्यस्तहार्या नन्दा, सा च | श्राविका मृगावत्याः वयस्या, तत्र प्रभुणा पोषबहुलप्रतिपदि अभिग्रहो जगृहे, यथा द्रव्यतः कुल्माषान् सूर्पकोण- ||| स्थान् , क्षेत्रतः एकं पादं देहल्या अन्तः एकं पादं बहिश्च कृत्वा स्थिता, कालतो निवृत्तेषु भिक्षाचरेषु, भावतो राजसुता दासत्वं प्राप्ता, मुण्डितमस्तका, निगडितचरणा, रुदती, अष्टमभक्तिका चेदास्यति तदा गृहीष्यामि इत्यभिगृह्य प्रत्यहं भ्राम्यति, अमात्यादयोऽनेकानुपायान् कुर्वन्ति, न त्वभिग्रहः पूर्यते, तदा च शतानीकेन चम्पा | भग्ना, तत्र च दधिवाहनभूपभार्या धारिणी, तत्पुत्री च वसुमती, द्वे अपि केनचित् पदातिना बन्दितया
000000000000000000000000000
॥३१
Jain Education Inter!
Srijainelibrary.org
Page #336
--------------------------------------------------------------------------
________________
tead
करूप०
o
|| गृहीते, तत्र च धारिणी त्वां भार्या करिष्यामीति पत्तिवार्त्तया जिह्वाचर्वणेन मृता, ततो वसुमती पुत्रीति समाश्वास्य || || सुबो०
कौशाम्ब्यां आनीय चतष्पथे विक्रेतं स्थापिता, तत्र धनावहश्रेष्ठिना गृहीत्वा चन्दनेति कृताभिधाना पुत्रीत्वन 1३१८॥
स्थापितातीव प्रिया च, एकदा च स्वपादौ प्रक्षालयन्त्यास्तस्याः श्रेष्ठिना स्वयं गृहीतां भूलठाद्वेणी निरीक्ष्य मूला नाम्नी श्रेष्ठिपत्नी गृहस्वामिनी तु इयमेव युवतिर्भाविनी, अहं निर्माल्यप्राया इति विषण्णचित्ता तां शिरोमुण्डननिगडक्षेपणपूर्व यन्त्रमध्ये निरुद्वय क्वापि गता, श्रेष्ठयपि कथमपि चतुर्थे दिने तच्छुद्धिं प्राप्य यन्त्रं उद्घाट्य तां तदवस्थां देहल्यां संस्थाप्य सूर्पकोणे कुल्माषान अर्पयित्वा निगडभङ्गार्थ लोहकाराकारणाय यावद्गतस्तावद्यदि कोऽपि भिक्षुरागच्छेत्तर्हि दत्वा कुल्माषान् भुञ्जे, इति चिन्तयन्त्यां भगवान् समागतः, सापि प्रमुदिता गृहाणेदं प्रभो इति जगौ, ततः स्वामी अभिग्रहे रोदनं न्यूनं निरीक्ष्य निवृत्तस्ततो वसुमती अहो अस्मिन्नवसरे भगवानागत्य किञ्चिदपि अगृहीत्वा निवृत्त इति दुःखतो रुरोद, ततः पूर्णाभिग्रहः स्वामी कुल्माषान् अगृहीत् ॥ अत्र कविः
चंदना सा कथं नाम । बालोति प्रोच्यते बुधैः ॥ मोक्षमादत्त कुल्माषैर्महावीरं प्रतार्य या ॥ १ ॥ ततः पञ्च | दिव्यानि, शक्रः समागतः, देवा ननृतः, केशाः शिरसि सञ्जाताः, निगडानि च नपराणि, ततो मातृस्वसमृगावत्या
0000000000. 1000000000000000000000000000000000000000
oooooooooooooooooooooooooooooooooooooo
13१८॥
Jain Education Intel
X
iainelibrary.org
Page #337
--------------------------------------------------------------------------
________________
कल्प.
सुबो
॥३१९॥
000000000000000000000000000000000000000000000000000
मिलनं, तत्र च सम्बन्धितया वसधाराधनं आददानं शतानीकं निवार्य चन्दनाज्ञया धनावहाय धनं दत्वा वीरस्य प्रथमा साध्वी इयं भविष्यतीत्यभिधाय शक्रस्तिरोदधे, ततः क्रमेण जम्भिकाग्रामे शको नाट्यविधि दयित्वा ईयहिर्दिनैर्ज्ञानोत्पत्तिः इत्यकथयत् , ततो मेण्टिकग्रामे स्वामिनो बहिःप्रतिमास्थस्य पार्श्वे गोपो वृषान् मुक्त्वा ग्रामं प्रविष्टः, आगतश्च पृच्छति, देवार्य व गता वृषभाः, भगवता च मौने कृते रुष्टेन तेन स्वामिकर्णयोः कटशिलाके तथा क्षिप्ते यथा परस्परं लग्नाग्रे, अग्रच्छेदनाच्च अदृश्याग्रे जाते, एतच्च कर्म शय्यापालकस्य कर्णयोस्त्रपुप्रक्षेपेण त्रिपृष्ठभवे उपार्जितं अभूत् , उदितं च वीरभवे, शय्यापालको भवं भ्रान्त्वा अयमेव गोपः सञ्जातस्ततः प्रभुमध्यमापापायां गतस्तत्र प्रभुं सिद्धार्थवणिग्गेहे भिक्षार्थ आगतं निरीक्ष्य खरकवैद्यः स्वामिनं सशल्यं ज्ञातवान् , पश्चात् स वणिक् तेन वैद्येन सहोद्यानं गत्वा सण्डासकाभ्यां ते शिलाके निर्गमयति स्म, तदाकर्षणे च वीरेण आराटिस्तथा मक्ता यथा सकलमपि उद्यानं महाभैरवं बभव, तत्र देवकुलमपि कारितं लोकेः, प्रभश्च संरोहिण्या औषध्या नीरोगो बभूव, वैद्यवणिजौ स्वर्ग जग्मतुः, गोपः सप्तमं नरकं, एवं चोपसर्गाः गोपेन आरब्धास्तेनैव निष्ठिताश्च, एतेषां जघन्यमध्यमोत्कृष्टविभाग एवं-जघन्येषत्कृष्टः कटपूतनाशीतं, मध्यमेषकृत्टः
000000000000000000000 0000000000000000000000 000000000
॥३१९॥
Jain Education Inter
For Private Personel Use Only
daw.jainelibrary.org
Page #338
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
00000000000000000000000
।३२०||
00000000000000000000000000000000000000000 1000000000
तएणं समणे भगवं महावीरे अणगारे जाए, इरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिए कालचक्रं, उत्कृष्टेषत्कृष्टं कर्णकीलकर्षणं, इति उपसर्गाः, एतान् सर्वान सम्यग् सहते इत्याद्युक्तमेव॥११८॥
(तएणं समणे भगवं महावीरे ) यत एव परीषहान् सहते ततः, ‘णं' वाक्यालङ्कारे, श्रमणो भगवान् | महावीरः (अणगारे जाए ) अनगारो जातः, किं विशिष्टः ( इरिआसमिए) ईर्या गमनागमनं तत्र समितः।
सम्यक् प्रवृत्तिमान् (भासासमिए) भाषायां समितः (एसणासमिए) एषणायां द्विचत्वारिंशदोषवर्जिताया भिक्षाया ग्रहणे सम्यक् प्रवृत्तिमान् ( आयाणभंडमत्तनिक्खेवणासमिए) आदाने ग्रहणे, उपकरणादेरिति ज्ञेयं,
भाण्डमात्रायाः वस्त्राद्युपकरणजातस्य, यहा भाण्डस्य वस्त्रादेम॒न्मयभाजनस्य वा, मात्रस्य च, समितः प्रत्यवेक्ष्य | प्रमार्य मोचनात् (उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिए ) उच्चारः पुरीष, प्रश्रवणं मूत्रं, खेलो निष्ठी| वनं, सिद्धानो नासिकानिर्गतं श्लेष्म, जल्लो देहमल:, एतेषां यत् परिष्ठापनं त्यागस्तत्र समितः सावधान:, शुद्धस्थण्डिले परिष्ठापनात् एतच्च अन्त्यममितिद्वयं भगवतो भाण्डसिद्धानाद्यसम्भवेऽपि नामाऽखण्डनार्थमित्थं उक्तं, एवं
00000000000000000000
||३२०
in Education International
For Private & Personel Use Only
Page #339
--------------------------------------------------------------------------
________________
कल्प०
१३२१||
Jain Education In
मणसमिए वयसमिए कायसमिए मणगुत्ते वयमुत्ते कायगुत्ते गुत्ते गुतिं दिए गुत्तवंभया । अको अमाणे अमाए अलोभे संते पसंते उवसंते परिनिव्वुडे अणासवे अममे अकिंचनगं निरुवलेवे,
(मणसमिए) मनसः सम्यक् प्रवर्त्तकः (वयसमिए) वचसः सम्यक् प्रवर्त्तकः ( कायसमिए) कायस्य सम्यक् प्रवर्त्तकः ( मणगुत्ते ) अशुभपरिणामान्निवर्त्तकत्वात् मनसि गुप्तः ( वयगुत्ते ) एवं वचसि गुप्तः ( कायगुत्ते ) काये गुप्तः ( गुत्ते गुतिदिए ) अत एव गुप्तः, गुप्तानि इन्द्रियाणि यस्य सः गुप्तेन्द्रियः ( गुत्तभयारी ) गुप्तं वसत्यादिनत्रवृत्तिविराजितं एवंविधं ब्रह्मचर्यं चरतीति गुप्तब्रह्मचारी ( अकोहे अमाणे अमाए अलोभे ) क्रोधरहितः मानरहितः मायारहितः लोभरहित: ( संते ) शान्तोऽन्तर्वृत्त्या ( पसंते ) प्रशान्तो बहिर्वृत्त्या ( उवसंते ) उपशान्तो ऽन्तर्बहिश्रोभयतः शान्तः, अत एव ( परिनिब्बुडे ) परिनिर्वृत्तः, सर्वसन्तापवर्जित: ( अणासवे ) अनाश्रवः पापकर्मबन्धरहितः, हिंसायाश्रवहारविरते: ( अममे ) ममत्वरहितः ( अकिंचणे ) अकिञ्चनः, किञ्चनं द्रव्यादि तेन रहित: ( छिन्नगंधे ) छिन्नः त्यक्तो हिरण्यादिग्रन्थो येन स तथा (निरुवलेवे ) निरुपले पो
सुबो
॥ ३२१॥
ww.jainelibrary.org
Page #340
--------------------------------------------------------------------------
________________
कल्प.
मुबो.
॥३२२॥
090000000000000000000000000000000000000000000000000
कंसपाई इव मुक्कतोए, संखो इव निरंजणे, जीवे इव अप्पडिहयगई, गगणमिव निरालंबणे, वाऊ व अप्पडिबढे, सारयसलिलं व सुद्धहियए, पुक्खरपत्तं व निरुवलेवे, कुम्मो इव गुतिदिए, द्रव्यभावमलापगमेन, तत्र द्रव्यमल: शरीरसम्भवो भावमल: कर्मजनितः, अथ निरुपलेपत्वं दृष्टान्तर्दृढयति (कंसपाइ इव मुक्कतोए) कांस्यपात्रीव मुक्तं तोयमिव तोयं स्नेहो येन स तथा, यथा कांस्यपात्रं तोयेन न लिप्यते तथा भगवान् स्नेहेनन लिप्यते इत्यर्थः, (संखो इव निरंजणे) तथा शङ्ख इव निरञ्जनो, रञ्जनं रागाद्युपरञ्जनं तेन शून्यत्वात् (जीवे इव अप्पडिहयगई ) जीव इव अप्रतिहतगतिः, सर्वत्राऽस्खलितविहारित्वात् ( गगणमिव निरालंबणे) गगनमिव निरालम्बनः, कस्याप्याधारस्य अनपेक्षणात् (वाउव्व अपडिबढे) वायुरिव अप्रतिबद्धः एकरिमन स्थाने क्वाप्यवस्थानाऽभावात् (सारयसलिलं व सुडहियए) शारदसलिलमिव शुद्धहृदयः कालुष्याऽकलङ्कितत्वात् ( पक्खरपत्तं व निखलेवे) पष्करपत्रं कमलपत्रं तहन्निरुपलेपः, यथा कमलपत्रे जललेपो न लगति, तथा भगवतः कर्मलेपो न लगतीत्यर्थः (कुम्मो इव गुत्तिदिए) कूर्म इव गुप्तेन्द्रियः ( खग्गिविसाणं व एगजाए)
0000000000000000000000000000000000000000000000000000000
Jain Education Intel
For Private & Personel Use Only
Birjainelibrary.org
Page #341
--------------------------------------------------------------------------
________________
कल्प.
॥३२३॥
Mr HoMo vào e code và Hóa CH00 Note
खग्गिविसाणं व एगजाए, विहग इव विप्पमुक्के, भारंडपक्खी इव अप्पमत्ते, कुंजरो इव सोंडीरे, वसभी इव जायथामे, सीहो इव दुद्धरिसे, मंदरो इव अप्पकंपे, सागरो इव गंभीरे, खडिविषाणमिव एकजातः यथा खदिनः श्वापदविशेषस्य विषाणं शङ्क एकं भवति, तथा भगवानपि रागादिना सहायेन च रहितत्वात् ( विहग इव विष्पमुक्के) विहग इव विषमुक्तः, मुक्तपरिकरत्वात् अनियतनिवासाच (भारंडपक्खीव अप्पमत्ते) भारण्डपक्षीव अप्रमत्तः, भारण्डपक्षिणोः किलैकं शरीरं ॥ यतः-एकदराः पृथगग्रीवा-स्त्रिपदा मर्त्यभाषिणः॥ भारण्डपक्षिणस्तेषां । मृतिभिन्नफलेच्छया ॥१॥ ते चात्यन्तं अप्रमत्ता एवं जीवन्तीति तदुपमा, (कुंजरो इव सोंडीरे ) कुञ्जर इव शौण्डीरः, कर्मशत्रून् प्रति शूरः (वसभो इव जायथामे) वृषभ इव जातस्थामा जातपराक्रमः, रवीकृतमहाव्रतभारोहहनं प्रति समर्थत्वात् (सिंहो इव दुडरिसे) सिंह इव दुईर्षः परीषहादिश्वापदैरजय्यत्वात् (मंदरो इव अप्पकंपे) मन्दर इव मेरुरिव अप्रकम्पः, उपसर्गवातैः अचलितत्वात् (सागरो इव गंभीरे) सागर इव गम्भीरः, हर्षविषादकारणसद्भावेऽपि अविकृतवभावत्वात (चंदो इव
900000000000000000000000000000000000000000000000
॥२३॥
For Private & Personel Use Only
Page #342
--------------------------------------------------------------------------
________________
कल्प ०
।।३२४||
चंदो इत्र सोमलेसे, सूरो इव दित्सतेए, जच्चकणगं व जायरूवे, वसुंधरा इव सव्वफासविसहे, सुहुयहुयास इव तेयसा जलंते ॥ नत्थिणं तस्स भगवंतस्थ पडबंधे भवइ-से अपडिबंधे चउव्विहे पण्णत्ते, तंजहा -- दव्वओ, खित्तओ, कालओ, भावओ सोमलेसे) चन्द्र इव सौम्य लेश्यः शान्तत्वात् ( आल्हादकत्वात्) च (सूरो इव दित्ततेए) सूर्य इव दीप्ततेजा:, द्रव्यतो देहकान्त्या, भावतो ज्ञानेन ( जच्चकणगं व जायवे ) जात्यकनकमिव जातं रूपं स्वरूपं यस्य स तथा, यथा किल कनकं मलज्वलनेन दीप्तं भवति, तथा भगवतोऽपि स्वरूपं कर्ममलविगमेन अतिदीप्तं अस्तीति भावः ( वसुंधरा इव सफासविस ) वसुन्धरा इव पृथ्वीव सर्वस्पर्शसहः, यथा हि शीतोष्णादि सर्व पृथ्वी समतया सहते, तथा भगवानपि ( सुहुअहुआसण इव तेयसा जलते ) सुष्ठु हुतो घृतादिभिः सिक्त एवंविध यो हुताशनोऽग्निस्तद्वत्तेजसा ज्वलन् ( नत्थि णं तस्स भगवंतरस कत्थइ पडिबंधे भवइ ) नास्त्ययं पक्षो यत्तस्य भगवतः कुत्रापि प्रतिबन्धो भवति, तस्य भगवतः कुत्रापि प्रतिबन्धो नास्तीति भावः ( से य पडिबंधे चउब्विहे पण्णत्ते ) स च प्रतिइन्धः चतुर्विधः प्रज्ञप्तः ( तं जहा ) तद्यथा ( दव्बओ सित्तओ कालओ भावओ )
सुबो०
||३२४ ॥
२०७
Page #343
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥३२५॥
200000000000000000000000000000000000000000000000000
। दव्वओ सचित्ताचित्तमीसिएसु दव्वेसु, खित्तओ गामे वा, नयरे वा, अरन्ने वा, खित्तेवा,
वत्तवा, घरे वा, अंगणे वा, नहे वा-कालओ समए वा, आवलिआए वा, आणपाणुए वा, थोवे वा, खणे वा, लवे वा, मुहत्ते वा द्रव्यतः क्षेत्रतः कालतः भावतश्च ( दव्वओ सचित्ताचित्तमीसिएसु दव्वेसु ) द्रव्यतस्तु प्रतिबन्धः सचित्ताऽचित्तमिश्रितेषु द्रव्येषु, सचित्तं वनितादि, अचित्तं आभरणादि, मिश्रं सालङ्कारवनितादि, तेषु, तथा (खित्तओ गामे वा) क्षेत्रतः क्वापि ग्रामे वा ( नयरे वा ) नगरे वा ( अरण्णे वा ) अरण्ये वा (खित्ते वा) क्षेत्रं धान्यनिष्पत्तिस्थानं तत्र वा ( खले वा ) खलं धान्यतुषपृथक्करणस्थानं, तत्र वा (घरे वा ) गृहे वा ( अंगणे ) अङ्गणं गृहानभागस्तत्र वा (नहे वा ) नभ आकाशं तत्र वा, तथा ( कालओ समए वा,) कालतः समयः सर्वसूक्ष्मकालः, उत्पलपत्रशतवेधजीर्णपट्टशाटिकापाटनादिदृष्टान्तसाध्यस्तत्र वा (आवलियाए वा) आवलिका असङ्ख्यातसमयरूपा
( आणपाणुए वा ) आनप्राणी उच्छासनिःश्वासकालः . ( थोवे वा ) स्तोकः सप्तोच्छासमानः || (खणे वा) क्षणे घटिषष्ठभागे वा ( लवे वा ) लवः सप्तस्तोकमानः ( मुहुत्ते वा ) मुहूर्त्तः
10000000000000000000000000000000000000000000000000000
॥३२५॥
Jan Education inte
For Private
Personal use only
Page #344
--------------------------------------------------------------------------
________________
कल्प.
AGi
॥३२६॥
.000000000000000000000000000000000000000000000000000
अहोरत्ते वा, पक्खे वा, मासे वा, उऊ वा, अयणे वा, संवच्छरे वा, अन्नयरे वा दोहकालसंजोए-भावओ कोहे वा,माणे वा मायाए वा, लोभे वा, भए वा, हासे वा, पिज्जे वा, दोसे वा, कलहे वा, अब्भक्खाणे वा, परपरिवाए वा अरइरई वा, मायामोसे वा, मिच्छादसणसल्ले वा सप्तसप्ततिलवमानः (अहोरत्ते वा पक्खे वा मासे वा उऊ वा अयणे वा संवच्छरे वा) अहोरात्रे वा, पक्षे वा, मासे वा, ऋतौ वा, अयने वा, संवत्सरे वा ( अण्णयरे वा दीहकालसंजोए ) अन्यतरस्मिन् वा दीर्घकालसंयोगे, युगपूर्वाङ्गपर्वादौ ( भावओ ) भावतः ( कोहे वा, माणे वा, मायाए वा, लोभे वा, भए वा, हासे वा) क्रोधे वा, माने वा, मायायां वा, लोभे वा, भये वा, हास्ये वा (पिज्जे वा, कलहे वा, अब्भक्खाणे वा) प्रेम्णि वा रागे वा, द्वेषे अप्रीती, कलहे वाग्युद्धे अभ्याख्याने मिथ्याकलङ्कादाने (पेसुन्ने वा, परपरिवाए वा) पैशून्ये | प्रच्छन्नदोषप्रकटने, परपरिवादे विप्रकीर्णपरकीयगुणदोषप्रकटने (अरइरई वा, मायामोसे वा) मोहनीयो- | दयाच्चित्तोद्वेगोऽरतिः, रतिर्मोहनीयोदयाच्चित्तप्रीतिस्तत्र, मायया युक्ता मृषा मायामृषा तत्र (मिच्छादसणसल्ले वा)
10000000000000000000000000000000000000000000000000000
811३२६॥
Jain Education in
For Private Personel Use Only
O
w
.jainelibrary.org
Page #345
--------------------------------------------------------------------------
________________
कल्प.
॥३२७॥
100000000000000000000000000000000000000000000000000
(ग्रं० ६००) तस्स णं भगवंतस्स नो एवं भवइ ॥ से णं भगवं वासावासं वज्ज अट्ठ गिम्हहेमंतिए मासे गामे एगराइए नगरे पंचराइए वासीचंदणसमाणकप्पे समतिणमणिलेट्टकंचणे
समसुहदुक्खे मिथ्यादर्शनं मिथ्यात्वं, तदेव अनेकदुःखहेतुत्वाच्छल्यं मिथ्यादर्शनशल्यं, तत्र (तस्स णं भगवंतस्स नो एवं भवइ) तस्य भगवतो एवं पूर्वोक्तस्वरूपेषु द्रव्य (१) क्षेत्र ( २ ) काल ( ३ ) भावेषु ( ४ ) कुत्रापि प्रतिबन्धो नैवास्तीति ॥ ११८ ॥
(से णं भगवं) स भगवान् (वासावासं वजं) वर्षावासश्चतुर्मासी तां वर्जयित्वा (अट्ठ गिम्हहेमंतिए मासे ) अष्टौ ग्रीष्महेमन्तसम्बन्धिनो मासान् (गामे एगराईए) ग्रामे एकरात्रिकः, एकरात्रिबसनस्वभावः ( नगरे पंचराइए ) नगरे पञ्चरात्रिकः, पुनः किं वि० ( वासीचंदणसमाणकप्पे ) वासी सूत्रधारस्य काष्ठच्छेदनोपकरणं, चन्दनं प्रसिद्धं, तयोईयोर्विषये समानसङ्कल्पस्तुल्याध्यवसायः, पुनः किं बि० ( समतिणमणिलेटुकंचणे ) | ॥३२७॥ तृणादीनि प्रतीतानि, नवरं लेष्टुः पाषाणः, समानि तुल्यानि तृणमणिलेष्ठुकाञ्चनानि यस्य स तथा (समसुहढुक्खे)
300000000000000000000000000000000000000000000000000
Jain Education Intel
For Private Personel Use Only
Page #346
--------------------------------------------------------------------------
________________
कल्प.
॥३२८॥
1000000000000000000000000000000000000000000000000000
इहपरलोगअप्पडिबद्धे, जीवियमरणे अनिरवकंखे, संसारपारगामी कम्मसत्तुनिग्घायणट्ठाए अब्भुट्ठिए एवं चणं विहरइ ॥११९॥ ॥ तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं, अणुत्तरेणं दंसणेणं,
अणुत्तरेणं चरित्तेणं, अणुत्तरेणं आलएणं, अणुत्तरेणं विहारेणं, अणुत्तरेणं वीरिएणं, अणुत्तरेणं समे सुखदुःखे यस्य स तथा ( इहपरलोगअपडिबढे ) इह लोके परलोके च अप्रतिबद्धः, अत एव ( जीविय| मरणे निरवकंखे ) जीवितमरणयोर्विषये निरवकाङ्को वाञ्छारहितः ( संसारपारगामी) संसारस्य पारगामी ( कम्मसत्तुनिग्घायणढाए ) कर्मशत्रुनिर्घातनार्थ ( अब्भुट्टिए) अभ्युत्थितः सोद्यमः ( एवं च णं विहरइ) एवं अनेन क्रमेण भगवान् विहरति आस्ते ॥ ११९ ।।
(तस्स णं भगवंतरस ) तस्य भगवतः ( अणुत्तरेणं नाणेणं ) अनुत्तरेण अनुपमेन ज्ञानेन ( अणुत्तरेणं | दंसणेणं ) अनुपमेन दर्शनेन ( अणुत्तरेणं चारित्तेणं ) अनुपमेन चारित्रेण ( अणुत्तरेणं आलएणं) अनुपमेन
आलयेन, स्त्रीषण्ढादिरहितवसतिसेवनेन (अणुत्तरेण विहारणं) अनुपमेन विहारेण, देशादिषु भ्रमणेन ( अणुत्तरेणं वीरिएणं ) अनुपमेन वीर्येण पराक्रमेण ( अणुत्तरेणं अज्जवेणं ) अनुपमेन आर्जवं मायाया अभावस्तेन
0000000000000000000000000000000000000000000000000000
॥३२८॥
Jain Education
For Private & Personel Use Only
Pw.jainelibrary.org
Page #347
--------------------------------------------------------------------------
________________
कल्प०
॥३२९॥
Jain Education Int
अज्जवेणं, अणुत्तरेणं मद्दवेणं, अणुत्तरेणं लाघवेणं, अणुत्तराए खंतिए, अणुत्तराए मुत्तीए, अणुत्तराए गुत्तीए, अणुत्तराए तुट्ठीए, अणुत्तरेणं सच्चसंजमतवसुचरिअसोव चिअफल निव्वाणमग्गेणं, अप्पाणं भावेमाणस्स दुवालस संवच्छराई विताई ॥
( अणुत्तरेणं महवेणं) अनुपमेन, मार्दवं मानाऽभावस्तेन ( अणुत्तरेणं लाघवेणं) अनुपमेन, लाघवं द्रव्यतः अल्पोपधित्वं, भावतो गौरवत्र्यत्यागस्तेन ( अणुत्तराए खंतीए ) अनुपमया क्षान्त्या क्रोधाऽभावेन ( अणुत्तराए मुक्ती) अनुपमया मुक्या, लोभाऽभावेन ( अणुत्तराए गुत्तीए ) अनुपमया गुप्त्या, मनोगुप्त्यादिकया ( अणुतराए तुट्ठीए ) अनुपमया तुष्टया, मनः प्रसत्त्या ( अणुत्तरेणं सच्चसंजमतव सुचरिय ) अनुपमेन सत्यं, संयमः प्राणिदया, तो द्वादश प्रकारं एतेषां यत्सुचरणं सदाचरणं तेन कृत्वा ( सोवचियफलनिव्वाणमग्गेणं ) सोपचयं पुष्टं फलं मुक्तिलक्षणं यस्य एवंविधो यः परिनिर्वाणमार्गे रत्नत्रयरूपस्तेन, एवं उक्तेन सर्वगुणसमूहेन ( अप्पाणं भावेमाणरस ) आत्मानं भावयतो ( दुवालस संच्छराई विइकंताई ) द्वादश संवत्सरा व्यतिक्रान्ताः, ते चैवंएकं षण्मासक्षपणं, द्वितीयं षण्मासक्षपणं पञ्चदिनन्यूनं, नत्र चतुर्मासक्षपणानि, द्वे त्रिमासक्षपणानि षट् द्विमासक्षप
सुवा •
॥ ३२९॥
jainelibrary.org
Page #348
--------------------------------------------------------------------------
________________
00000000
सु
(१३३
..0000000000000000000000000000000 00000000000000000
॥ तेरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स, जे से गिम्हाणं दुच्चे मासे, चउत्थे पक्खे, वइसाहसुद्धेतस्स णं वइसाहसुद्धस्स दसमीपस्खेणं पाईणगामिणीए छायाए पोरिसीए
अभिनिविद्याए पमाणपत्ताए णानि, हे साईकमासक्षपणे, हादश मासक्षपणानि, हासप्ततिः पक्षक्षपणानि, भद्रप्रतिमा दिनद्वयमाना, महाभद्रप्रति|मा दिनचतुष्कमाना, सर्वतोभद्रप्रतिमा दशदिनमाना, एकोनत्रिंशदधिकं शतद्वयं षष्ठाः, द्वादश अष्टमाः, एकोनपञ्चाशदधिकं शतत्रयं पारणानां, दीक्षा दिन (१)॥ ततश्चेदं जातं-'बारस चेव य वासा । मासा छ च्चेव अदमासं च ।। वीरवरस्स भगवओ। एसो छउमत्थपरिआओ ॥ १ ॥ इदं च (तेरसमस संवच्छरस्स) त्रयोदशस्य संवत्सरस्य (अंतरा वट्टमाणरस ) अन्तरा वर्तमानस्य (जे से गिम्हाणं) योऽसौ ग्रीष्मकालस्य (दुच्चे मासे | चउत्थे पक्खे) द्वितीयो मासः चतुर्थः पक्षः (वइसाहसुडे) वैशाखस्य शुक्लपक्षः (तरस णं वेसाहसुद्धस्स दसमीपक्खेणं ) तस्य वैशाखशुद्धस्य दशमीदिवसे ( पाईणगामिणीए छायाए ) पूर्वगामिन्यां छायायां सत्यां ( पोरिसीए अभिनिविट्टाए ) पाश्चात्यपौरुष्यां अभिनिवृत्तायां जातायां सत्यां, कीदृशायां, ( पमाणपत्ताए ) प्रमाण
000000000000000000000000000000000000000000
॥३३०॥
For Private Personal Use Only
Jan Edutan
Mw.jainelibrary.org
Page #349
--------------------------------------------------------------------------
________________
वल्प.
सुबो.
॥३३२॥
100000000000000000000000000000000000000000000000000
झाणंतरिआए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवर
। नाणदंसणे समुप्पन्ने ॥ १२०॥ ॥ तएणं समणे भगवं महावीरे अरहा जाए, जिणे,
केवली, सव्वन्नू सव्वदरिसी, सदेवमणुआसरस्स लोगस्स परिआयं जाणइ पासइ योगं उपागते सति ( झाणंतरियाए वट्टमाणस्स ) ध्यानस्य अन्तरे मध्यभागे वर्तमानस्य, कोऽर्थः-शुक्लध्यानं चतुर्धा-पृथक्त्ववितर्क सविचारं (१) एकत्ववितर्क अविचारं ( २ ) सूक्ष्मक्रिये अप्रतिपाति (३) उच्छिन्न- | क्रियं अनिवर्ति ( ४ ) एतेषां मध्ये आद्यभेदद्वये ध्याते इत्यर्थः ( अणंते ) अनन्तवस्तुविषये अनुपमे (निव्वाघाए ) निर्व्याघाते, भित्त्यादिभिरस्खलिते ( निरावरणे) समस्तावरणरहिते (कसिणे) समस्ते ( पडिपुण्णे ) सर्वावयवोपेते ( केवलवरनाणदसणे समुप्पन्ने ) एवंविधे केवलवरज्ञानदर्शने समुत्पन्ने ॥ १२० ॥||
(तएणं समणे भगवं महावीरे ) ततो ज्ञानोत्पत्त्यनन्तरं श्रमणो भगवान् महावीरः (अरहा जाए ) अर्हन् जातः, अशोकादिप्रातिहार्यपूजायोग्यो जातः, पुनः कीदृशः ( जिणे केवली सव्वन्नू सव्वदरिसी) जिनो रागद्वेषजेता केवली सर्वज्ञः सर्वदर्शी ( सदेवमणुआसुरम्स लोगस्स ) देवमनुजाऽसुरसहितस्य लोकस्य ( परियायं |
000000000000000000000000000000000000000
॥३३२॥
in Edan!
For Private
Personel Use Only
Page #350
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥३३॥
०००000000000000000000000000000000000000000000000000
सुव्वएणं दिवसेणं, विजएणं मुहुत्तेणं जंभियगामस्स नगरस्स बहिआ उज्जुवालिआए नईए तीरे वेयावत्तस्स चेइअस्स अदूरसामंते सामागस्स गाहावईस्स कहकरणंसि सालपायवस्स अहे गोदोहिआए उक्कुडिअनिसिज्जाए, आयावणाए आयवेमाणस्स छटेणं भत्तेणं अपाणएणं
हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं . प्राप्तायां, न तु न्यूनाधिकायां ( सुब्बएणं दिवसेणं ) सुव्रतनामके दिवसे ( विजएणं मुहुत्तेणं ) विजयनामके मुहूर्ते (जांभयगामस्स नगररस बहिया) जृम्भिकग्रामनामकस्य नगरस्य बहिस्तात् ( उज्जुवालुयाए नईए तीरे ) ऋजुवालुकायाः नद्याः तीरे ( वेयावत्तस्य चेइयस्स) व्यावृत्तं नाम जीर्ण, एवंविधं यच्चैत्यं व्यन्तरायतनं तस्य ( अदूरसामंते) नातिदूरे नातिसमीपे इत्यर्थः ( सामागस्स गाहावइस्स) श्यामाकस्य गृहपतेः कौटुम्बिकस्य ( कट्रकरणांस ) क्षेत्रे ( सालपायवस्स अहे ) सालपादपस्य अधो ( गोदोहियाए ) गोदोहिकया ( उक्कडियनिसिज्जाए ) उत्कटिकया निषद्यया (आयावणाए आयावेमाणस्स) आतापनया आतापयतः प्रभोः (छट्टेणं भत्तेणं । अपाणएणं ) षष्ठेन भक्तेन जलरहितेन ( हत्युत्तराहिं नखत्तेणं जोगमुवागएणं) उत्तराफल्गुनीनक्षत्रे चन्द्रेण
1000000000000000000000000000000000000000000000000004
JainEducationistrati
For Private & Personel Use Only
ww.jainelibrary.org
Page #351
--------------------------------------------------------------------------
________________
करप.
। सुयो।
॥३३३॥
1000000000000000000000000000000000000000000000000000
सव्वलोए सव्वजीवाणं आगइं गई ठिई चवणं उबवायं तकं मणो माणसिअं भुत्तं कडं पडिसेवियं
आवीकम्मं रहोकम्म-अरहा अरहस्स भागी तं तं कालं मणवयकायजोगे वट्टमाणाणं सव्वलोए जाणइ पासइ) पर्यायं इत्यत्र जातावेकवचनं, ततः पर्यायान् जानाति पश्यति च साक्षात् करोति, तर्हि किं देवमनजाऽसराणां एव पर्यायमानं जानातीत्याह-( सव्वलोए सव्वजीवाणं) सर्वलोके सर्वजीवानां (आगई गई ठिइं चवणं उबवायं ) आगतिं भवान्तरात्, गतिं च भवान्तरे, स्थिति तद्भवसत्कं आयुः कायस्थितिं वा, च्यवनं देवलोकात्तिर्यग्रेषु अवतरणं, उपपातो देवलोके नरकेषु वोत्पत्तिः (तकं मणो) तेषां सर्वजीवानां सम्बन्धि तत्कं, ईदृशं यन्मनः (माणसियं) मानसिकं, मनसि चिन्तितं (भुत्त) भुक्तं, अशनफलादि (कडं) कृतं, चौर्यादि (पडिसेवियं) प्रतिसेवितं, मैथुनादि (आविकम्म) आविःकर्म प्रकटकृतं (रहोकम्म) रहःकर्म प्रच्छन्नं कृतं, एतत् सर्व सर्वजीवानां भावान् जानातीति योजना, पुनः किं वि. प्रभः (अरहा) न विद्यते रहः प्रच्छन्नं यस्य, त्रिभुवनस्य करामलकवद् दृष्टत्वात् अरहाः (अरहस्स भागी) रहस्यं एकान्तं तन्न भजते इति, (तंतं कालं मणवयकायजोगे) तस्मिन् तस्मिन् काले मनोवचनकाययोगेषु यथार्ह (वट्टमाणाणं) वर्तमानानां (सब्बलोए सव्वजीवाण)
0000000000000000000000000000004
||३३३॥
Booloo00000000
in Education in
For Private Personel Use Only
१w.jainelibrary.org
Page #352
--------------------------------------------------------------------------
________________
कल्प.
॥३३४॥
00000000000000000000000000000000000000000000000
सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरइ ॥१२१॥ | सर्वलोके सर्वजीवानां (सव्वभावे जाणमाणे पासमाणे विहरइ) सर्वभावान् पर्यायान् जानन् पश्यंश्च विहरति, 'सव्वजीवाणं' इत्यत्र अकारप्रश्लेषात् सर्वाऽजीवानां धर्मास्तिकायादीनामपि सर्वपर्यायान् जानन् पश्यंश्च | विहरतीति व्याख्येयम् ॥ १२१॥ ____ इतश्च तस्मिन्नवसरे मिलितेषु सुराऽसुरेषु स्थले वृष्टिमिव निष्फलां देशनां क्षणं दत्वा प्रभुः अपापापुर्या | महासेनवने जगाम, तत्र च यज्ञं कारयतः सोमिलविप्रस्य गृहे बह्वो ब्राह्मणाः मिलिताः सन्ति, तेषु च इन्द्रभूति (1) अग्मिभूति (२) वायुभूति (२) नामानस्त्रयः सहोदराश्चतुर्दशविद्याविशारदाः क्रमेण जीव (१) कर्म (२) तज्जीवतच्छरीर (३) सन्देहवन्तः पञ्चशतपरिवाराः सन्ति । एवं व्यक्तः (४) सुधर्मा (५) चेति हौ हिजो तावत्परिवारो तथैव विहांसो क्रमात् पञ्च भूतानि सन्ति न वेति (४) यो यादृशः स तादृशः (५) इति च सन्देहवन्तौ । तादृशी एव च मण्डित (६) मौर्यपुत्र (७) नामानौ बान्धवौ सार्धत्रिशतपरिवारौ क्रमात बन्ध (६) देव (७) विषयकसन्देहवन्तौ । तथा अकम्पितो (८) ऽचलभ्राता
000000000000000000000000000००००००००००००००००००००००००
Jain Eduetan
For Private & Personel Use Only
Www.jainelibrary.org
Page #353
--------------------------------------------------------------------------
________________
कल्प०
॥३३५॥
Jain Education Inter
( १ ) मेतार्य: ( १० ) प्रभास ( ११ ) श्रेति चत्वारो द्विजाः प्रत्येकं त्रिशतपरिवाराः क्रमेण नैरयिक ( ८ ) पुण्य (९) परलोक (१० ) मोक्ष ( ११ ) सन्देहभाजस्तत्रागताः सन्ति, ते चैकादशापि द्विजा एकैक्सन्देहसद्भावेऽपि सर्वज्ञत्वाऽभिमानक्षतिभयात् परस्परं अपृच्छन्ति एवं एते, तत्परिवारभृताश्चतुश्चत्वारिंशच्छतानि द्विजा अन्येऽपि उपाध्याय, शङ्कर, ईश्वर, शिवजी, जानी, गङ्गाधर, महीधर, भूधर, लक्ष्मीधर पिण्ड्या, विष्णु, मुकुन्द, गोविन्द, पुरुषोत्तम, नारायण, दुवे, श्रीपति, उमापति, गणपति, जयदेव, व्यास, महादेव, शिवदेव, मूलदेव, | सुखदेव, गङ्गापति, गौरीपति, त्रिवाडी, श्रीकण्ठ, नीलकण्ठ, हरिहर, रामजी, बालकृष्ण, यदुराम, राम, रामाचार्य, राउल, मधुसूदन, नरसिंह, कमलाकर, सोमेश्वर, हरिशङ्कर, त्रिकम, जोसी, पूनो रामजी, शिवराम, देवराम, गोविन्दराम, रघुराम, उदिराम इत्यादयो मिलिताः सन्ति || अत्रान्तरे च भगवन्नमस्यार्थ आगच्छतः सुराऽसुरानन् विलोक्य ते चिन्तयन्ति, अहो ! यज्ञस्य महिमा ! यदेते सुराः साक्षात्समागताः, अथ तान् यज्ञमण्डपं विहाय प्रभुपार्श्वे च गच्छतो विज्ञान द्विजा विषेदुस्ततोऽमी सर्वज्ञं वन्दितुं यान्तीति जनश्रुत्या श्रुत्वा इन्द्रभूतिः सामश्चिन्तयामासिवान् अहो ! मयि सर्वज्ञे सत्यपि अपरोऽपि सर्वज्ञं स्वं ख्यापयति, दुःश्रवं एतत्कर्णकटु कथं नाम
सुवा •
।। ३३५ ।।
jainelibrary.org
Page #354
--------------------------------------------------------------------------
________________
181
सबो.
कल्प.
00000000000000000000000000000000000000000000०.
श्रूयते, किश्च कदाचित् कोऽपि मूर्खः केनचिर्भूर्तेन वञ्च्यते, अनेन तु सुरा अपि वञ्चिताः, यदेवं | यज्ञमण्डपं मां सर्वज्ञं च विहाय तत्समीपं गच्छन्ति ॥ अहो सुराः कथं भ्रान्ता-स्तीर्शम्भ इव वायसाः ॥ | कमलाकरवड़ेका । मक्षिकाश्चन्दनं या ॥१॥ करभा इव सदृक्षान् । क्षीरान्नं शूकरा इव ॥ अर्कस्यालोकवद् | घूका-स्त्यक्त्वा यागं प्रयान्ति यत् ॥ २ ॥ अथवा यादृशोऽयं सर्वज्ञस्तादृशा एवैते, अनुरूप एव संयोगः,
यतः-पश्यानुरूपमिन्दि-दिरेण माकन्दशेखरो मुखरः ॥ अपि च पिचुमन्दमुकुले । मौकुलिकुलमाकुलं मिलति |॥ १॥ तथापि नाहं एतस्य सर्वज्ञाटोपं सेहे, यतः-व्योम्नि सूर्यद्वयं किं स्याद् । गृहायां केसरिद्वयम् ।। प्रत्याकारे
खड़ा हौ। किं सर्वज्ञावह स च ॥१॥ ततो भगवन्तं वन्दित्वा प्रतिनिवर्तमानान् सोपहासं जनान् | पप्रच्छ, भो भो दृष्टः स सर्वज्ञः, कीटग्रुपः, किं स्वरूपं, इति जनैस्तु-यदि त्रिलोकीगणनापरा स्यात् । तस्याः समाप्तिर्यदि नायुषः स्यात् ।। पारे परायें गणितं यदि स्यात् । गणेयनिःशेषगुणोऽपि स स्यात् ॥१॥ इत्याद्युक्ते सति स दध्यौ-नूनमेष महाधू” । मायायाः कुलमन्दिरम् ॥ कथं लोकः समस्तोऽपि । विभ्रमे पातितोऽमुना ॥ २ ॥ न क्षमे क्षणमात्रं तु । तं सर्वज्ञं कदाचन ॥ तमःस्तोममपाकर्तुं । सूर्यो नैव प्रतीक्षते
cho meoooooooooooooooo0oooooooooooooooo
1॥३३६॥
JainEducation in
For Private
Personal Use Only
law.jainelibrary.org
Page #355
--------------------------------------------------------------------------
________________
कप.
00000000000000
सुबो.
॥३३७॥
0000000000000000000000000000000 300000000
॥३॥ वैश्वानरः कररपर्श । केसरोल्लुञ्चनं हरिः ॥ क्षत्रियश्च रिपुक्षेपं । न सहन्ते कदाचन ॥४॥ मया | हि येन वादीन्द्रा-स्तूष्णी संस्थापिताः समे ॥ गेहे शूरतरः क्वासौ । सर्वज्ञो मत्पुरो भवेत् ॥५॥ शैला
येनामिना दग्धाः । परः के तस्य पादपाः । उत्पाटिता गजा येन । का वायोस्तस्य पुम्भिकाः ॥ ६॥ किञ्चगता गौडदेशोझ्वा दूरदेशं । भयाजर्जरा गौर्जरास्त्रासमीयुः ॥ मृता मालवीयारितलाङ्गास्तिलहो-हवा जज्ञिरे पण्डिता महयेन ॥ ७ ॥ अरे लाटजाताः व याताः प्रणष्टाः । पटिष्ठा अपि द्राविडा वीडया ः ॥ अहो वादिलिप्सातुरे मय्यमुष्मिन् । जगत्युत्कटं वादिदुर्भिक्षमेतत् ॥८॥ तस्य ममाग्रे कोऽसौ । वादी सर्वज्ञमानमुद्वहति ॥ इति तत्र गन्तुमुकं । तमग्निभूतिजगादेवम् ।। ९॥ किं तत्र वादिकीटे । तव प्रयासेन यामि बन्धोऽहम् ।। कमलोन्मूलनहेतो-नेंतव्यः किं सुरेन्द्रगजः ॥ १० ॥ अकथयदथेन्द्रभूति-यद्यपि मच्छात्रजय्य एवासी ॥ तदपि प्रवादिनाम । श्रुत्वा स्थातुं न शक्नोमि ॥ ११ ॥ पीलयतस्तिलः कश्चित् । दलतश्च यथा कणः ॥ सूडयतस्तृणं किञ्चि-दगरतेः पिबतः सरः॥ १२ ॥ मर्दयतरतुषः कोऽपि । तहदेष ममाऽभवत् । तथापि सासहि न हि । मधा सर्वज्ञवादिनं ॥ १३ ॥ एकस्मिन्नजिते परिमन् । सर्वमप्यजितं भवेत् ।। एकदा हि सती लप्त-शीला
0000000000000000000000
॥३३७॥
Jain Education
For Private Personel Use Only
Blww.jainelibrary.org
Page #356
--------------------------------------------------------------------------
________________
कल्प
१३३८॥
10000000000000000000000000000000000
स्यादसती सदा ॥ १४ ॥ चित्रं चैव त्रिजगति । सहस्रशो निर्जिते मया वादैः ॥ क्षिप्रचटस्थाल्यामिव ।। || सुबा. कटुकोऽसौ स्थितो वादी ॥ १५ ॥ अस्मिन्नजिते सर्व । जगज्जयोतमपि यशो नश्येत् ॥ अल्पमपि शरीरस्थं । शल्यं प्राणान् वियोजयति ।। १६ ॥ यतः-छिद्रे स्वल्पेऽपि पोतः किं । पाथोधी न निमज्जति ।। एकस्मिनिष्टके कृष्टे । दुर्गः सर्वोऽपि पात्यते ॥ १७ ॥ इत्यादि विचिन्त्य विरचितहादशतिलकः स्वर्णयज्ञोपवीतविभूषितः स्फारपीताम्बराडम्बरः, कैश्चित्पुस्तकपाणिभिः, कैश्चित्कमण्डलुपाणिभिः, कैश्चिद्दर्भपाणिभिः, सरस्वतीकण्ठाभरण वादिविजयलक्ष्मीशरण वादिमदगञ्जन वादिमुखभञ्जन वादिगजसिंह वादीश्वरलीह वादिसिंहअष्टापद वादिविजयविशद । वादिवृन्दभूमिपाल वादिशिरःकाल वादिकदलीकृपाण वादितमोभानो वादिगोधूमघरट्ट मर्दितवादिमरट्ट वादिघटमुद्गर वादिघूकभास्कर वादिसमुद्रागस्ते वादितरून्मूलनहस्तिन् वादिसुरसुरेन्द्र वादिगरुडगोविन्द वादिजनराजन् वादिकंसकाहान वादिहरिणहरे वादिज्वरधन्वन्तरे वादियूथमल्ल वादिहृदयशल्य वादिगणजीपक वादिशलभदीपक वादिचक्रचूडामणे पण्डितशिरोमणे विजितानेकवाद सरस्वतीलब्धप्रसाद इत्यादिविरुदवृन्दमुखरितदिक्चनैः पञ्चभिः छात्रशतैः
||||३३८॥ परिवृत इन्द्रभूतिः वीरसमीपं गच्छंश्चिन्तयति अहो दुष्टेन अनेन किमेतत् कृतं, यदहं सर्वज्ञाटोपेन प्रकोपितः,
000000000000000000000000000000000000000000000000000
00000000
Jan Education in
For Private
Personel Use Only
Page #357
--------------------------------------------------------------------------
________________
वल्प०
||३३९ ।।
यतः - कृष्णसर्पस्य मण्डूक- श्रपेटां दातुमुद्यतः ॥ आखू रदैश्च मार्जार - दंष्ट्रा पाताय सादरः ॥ १ ॥ वृषभः स्वर्गजं शृङ्गैः । प्रकाङ्क्षति द्रुतम् ॥ द्विपः पर्वतपाता । दन्ताभ्यां यतते रयात् ॥ २॥ शशकः केसरिस्कन्ध| केपरां क्रष्टुमीहते ॥ मद्दष्टौ यदसौ सर्व - वित्त्वं ख्यापयते जने ॥ ३ ॥ शेषशीर्षमणि लातुं । हस्तः स्वीयः प्रसारितः ॥ सर्वज्ञाटोपतोऽनेन । यदहं परिकोपितः ॥ ४ ॥ समीराभिमुखस्थेन । दवाग्निर्ज्वलितोऽमुना ॥ कपिकच्छूलता देहे । सौख्यायालिङ्गिता ननु || ५ || भवतु किमेतेन, अधुना निरुत्तरीकरोमि, यतः - तावद्गर्जति खद्योत - स्तावद्गर्जति चन्द्रमाः ॥ उदिते तु सहस्रांशौ । न खद्योतो न चन्द्रमाः || ६ || सारङ्गमातङ्गतुरङ्गपूगाः । पलायतामाशु वनादमुष्मात् || साटोपकोपरफुटकेसरश्री-र्मृगाधिराजोऽयमुपेयिवान् यत् ॥ ७ ॥ मम भाग्यभराधा । वाद्ययं समुपस्थितः । अद्य तां रसनाकण्डू-मपनेष्ये विनिश्वितम् ॥ ८॥ लक्षणे मम दक्षत्वं । साहित्ये. संहिता मतिः । तर्के कर्कशताऽत्यर्थे क्व शास्त्रे नास्ति मे श्रमः ॥ ९ ॥ यमस्य मालवो दूरे । किं स्यात् को वा वचस्विनः || अपोषितो रसो नूनं । किमजेयं च चक्रिणः || १० || अभेद्यं किमु बज्रस्य । किमसाध्यं महात्मनाम् || क्षुधितस्य न किं खाद्यं । किं न वाच्यं खलस्य च ॥ ११ ॥ कल्पद्रूणामदेयं किं । निर्विण्णानां
सुवो •
॥ ३३९॥
Page #358
--------------------------------------------------------------------------
________________
कल्प.
०००
0000000000000000
किमत्यजं ॥ गच्छामि तर्हि तस्यान्ते । पश्याम्येतत्पराक्रमम् ॥ १२॥ तथा ममापि त्रैलोक्य-जित्वरस्य महोजसः॥ अजेयं किमिवारतीह । तद्गच्छामि जयाम्यमुम् ॥ १३ ॥ इत्यादि चिन्तयन् प्रभु–मवेक्ष्य सोपानसंस्थितो दध्यौ। किं ब्रह्मा किं विष्णः । सदाशिवः शङ्करः किं वा ॥ १४ ॥ चन्द्रः किं स न यत्कलन्कलितः सूर्योऽपि | तीव्ररुक । मेरुः किं न स यन्नितान्तकठिनो विष्णन यत सोऽसितः ॥ ब्रह्मा किं न जरातरः स च जगभीरुन यत्सोऽतनुः ज्ञातं दोषविवर्जिताखिलगुणाकीर्णोऽन्तिमस्तीर्थकृत् ॥ १५ ॥ हेमसिंहासनासीनं । सुरराजनिषेवितम् ॥ दृष्ट्रा वीरं जगत्पूज्यं । चिन्तयामास चेतसि ।। १६ ॥ कथं मया महत्त्वं हा । रक्षणायं पुरार्जितम् ॥ प्रासादं कीलिकाहेतो-र्भ को नाम वाञ्छति ।। १७ ।। एकेनाऽविजितेनापि । मानहानिस्तु का मम ॥ जगज्जेत्रस्य किं नाम । करिष्यामि च साम्प्रतम् ॥१८॥अविचारितकारित्वं । अहो मे मंददुर्डियः॥ जगदीशावतारं यत् । जेतमेनं समागतः॥१९॥ अस्याग्रेऽहं कथं वक्ष्ये। पार्श्वे यास्यामि वा कथम् ॥ सटे पतितोऽस्मीति। शिवो रक्षतु मे यशः ॥२०॥ कथञ्चिदपि भाग्येन । चेहवेदन मे जयः ॥ तदा पण्डितमूर्धन्यो । भवामि भुवनत्रये ॥२१॥ इत्यादि चिन्तयन्नेव | । सुधामधुरया गिरा ॥ आभाषितो जिनेन्द्रेण । नामगोत्रोक्तिपूर्वकम् ॥ २२॥ हे गौतमेन्द्रभूते त्वं । सुखेनागत
000000000000000000000000000000000000000000000000000
0000
||॥३४॥
1000
Jain Education
For Private & Personel Use Only
P
ww.jainelibrary.org
Page #359
--------------------------------------------------------------------------
________________
कल्प.
सुबो०
॥३४१॥
00000000000000000000000000000000000000000000000000000
वानसि ॥ इत्युक्तेऽचिन्तयद्देत्ति । नामापि किमसौ मम ॥२३॥ जगत्रितयविख्यातं । को वा नाम न बत्ति माम् ॥ जनस्याबालगोपालं । प्रच्छन्नः किं दिवाकरः ॥२४॥ प्रकाशयति गप्तं चेत । सन्देहं मे मनःस्थितम । तदा जानामि सर्वज्ञं । अन्यथा तु न किञ्चन ॥ २५ ॥ चिन्तयन्तमिति प्रोचे । प्रभुः को जीवसंशयः ॥ विभा-1 | वयसि नो वेद-पदार्थ शृणु तान्यथ ॥ २६ ॥ समुद्रो मथ्यमानः किं । गङ्गा पूरोऽथवा किमु ॥ आदिब्रह्मध्वनिः किं वा । वीरवेदध्वनिर्बभौ ।। २७ ॥ वेदपदानि च-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानविनश्यति, न प्रेत्यसञ्जास्तीति. त्वं तावत् एतेषां पदानां अर्थ एवं करोषि, यत् विज्ञानघनो गमनागमनादिचेष्टावान् आत्मा एतेभ्यो भूतेभ्यः पृथिव्यप्तेजोवाय्वाकाशेभ्यः समुत्थाय प्रकटीभूय मद्याङ्गेषु मदशक्तिरिव, ततस्तानि भूतान्येव अनु विनश्यति, तत्रैव विलयं याति, जलेषु बुद्बुदा इव, ततो भूतातिरिक्तस्य आत्मनोऽभावात् न प्रेत्यसञ्ज्ञास्ति मृत्वा पुनर्जन्म नास्तीति । परं अयुक्तोऽयमर्थः, शृणु तावदेतेषां अर्थ, विज्ञानघन इति कोऽर्थः, विज्ञानघनो, ज्ञानदर्शनोपयोगात्मकं विज्ञानं, तन्मयत्वादात्मापि विज्ञानघनः, प्रतिप्रदेशं अनन्तज्ञानपर्यायात्मकत्वात् , स च विज्ञानधन उपयोगात्मक आत्मा, कथञ्चिद्भुतेभ्यस्तद्विकारेभ्यो वा घटादिभ्यः समुत्तिष्ठते उत्पद्यत इत्यर्थः, घटादिज्ञानपरिणतो
0000000000000000000000000000000000000000
Jain Education Intell
For Private & Personel Use Only
ww.jainelibrary.org
Page #360
--------------------------------------------------------------------------
________________
o
कल्प
..0000000000 00000000000000000000000000000000000000000
हि जीवो घटादिभ्य एव हेतुभूतेभ्यो भवति, घटादिज्ञानपरिणामस्य घटादिवस्तुसापेक्षत्वात् , एवं च एतेभ्यो भूतेभ्यो घटादिवस्तुभ्यस्तत्तदुपयोगतया जीवः समुत्थाय समुत्पद्य तान्येव अनु विनश्यति, कोऽर्थस्तस्मिन् घटादौ वस्तुनि नष्टे व्यवहिते वा जीवोऽपि तदुपयोगरूपतया नश्यति, अन्योपयोगरूपतया उत्पद्यते, सामान्यरूपतया वा अवतिष्ठते, ततश्च न प्रेत्यसञ्जास्ति, कोऽर्थः-न प्राक्तनी घटाद्यपयोगरूपा सञ्ज्ञा अवतिष्ठते, वर्त्तमानोपयोगेन तस्या नाशितत्वादिति, परं च-सवै अयं आत्मा ज्ञानमय इत्यादि, तथा ददद, कोऽर्थः-दमो दानं दया, इति दकारत्रयं यो वेत्ति स जीवः, किश्च विद्यमानभोक्तृकं इदं शरीरं भोग्यत्वात् ओदनादिवत्, इत्याद्यनुमानेनापि, तथा, क्षीरे घृतं तिले तैलं । काठेऽग्निः सौरभं कुसुमे ॥ चन्द्रकान्ते सुधा यहत् । तथात्माङ्गगतः पृथक् ॥१॥ एवं च प्रभुवचनैः छिन्नसंदेहः श्रीइन्द्रभूतिः पञ्चशतपरिवारः प्रवजितः, तत्क्षणाच्च उपन्ने इ वा (१) विगमे इ वा (२) धुवे इ वा (३) इति प्रभुवदनात्रिपदीं प्राप्य द्वादशाङ्गी रचितवान , इति प्रथमगणधरः ॥ १ ॥
तं च प्रवजितं श्रुत्वा । दध्यौ तदबान्धवोऽपरः ॥ अपि जातु वेददि--हिमानी प्रज्वलेदपि ॥ १॥ वह्निः ||४|॥३४२॥ शीतः स्थिरो वायुः । सम्भवेन्न तु बान्धवः ॥ हारयेदिति पपृच्छ । लोकानऽश्रद्दधद् भृशम् ॥२॥ ततश्च निश्चये
000000000000000000000000000000000000000000000000000
२in
For Private 8 Personal Use Only
Join Education
Hw.jainelibrary.org
Page #361
--------------------------------------------------------------------------
________________
कल्प०
३४३॥
00000000000000000000000000000000000000000000000000
| ज्ञाते । चिन्तयामास चेतसि ।। गत्वा जित्वा च तं धर्त । वालयामि सहोदरम् ॥ ३ ॥ सोऽप्येवमागतः शीघ्र ।
प्रभुणा भाषितस्तथा । सन्देहं तरय चित्तस्थं । व्यक्तीकृत्याऽवदहिभुः ॥ ४ ॥ हे गौतमाग्निभूते कः । सन्देह| स्तव कर्मणः ॥ कथं वा वेदतत्त्वार्थ । विभावयसि न स्फुटम् ॥ ५ ॥ स चाय--पुरुष एवेदं मिं सर्व यद्भूतं यच्च भाव्यं, इत्यादि, तत्र — निं' इति वाक्यालङ्कारे, यद् भूतं अतीतकाले, यच्च भाव्यं भाविकाले, तत् सर्व इदं | पुरुष एव आत्मैव, एवकारः कर्मेश्वरादिनिषेधार्थः, अनेन वचनेन यन्नरामरतिर्यपर्वतपृथ्व्यादिकं यद्वस्तु दृश्यते, तत्सर्व आत्मैव, ततः कर्मनिषेधः स्फुट एव, किं च अमूर्तस्य आत्मनो मूर्तेन कर्मणा अनुग्रह उपघातश्च कथं
भवति, यथा आकाशस्य चन्दनादिना मण्डनं, खड़ादिना खण्डनं च न सम्भवति, तस्मात् कर्म नास्ति इति | तव चेतसि वतर्ते, परं हे अग्निभूते नायमर्थः समर्थः, यत् इमानि पदानि पुरुषस्तुतिपराणि, यथा त्रिविधानि
वेदपदानि, कानिचिहिधिप्रतिपादकानि यथा स्वर्गकामोऽग्निहोत्रं जयादित्यादीनि, कानिचित् अनुवादपराणि यथा द्वादश मासाः संवत्सर इत्यादीनि, कानिचित् स्तुतिपराणि यथा इदं पुरुष एवेत्यादीनि, ततोऽनेन | पुरुषस्य महिमा प्रतीयते, न तु कर्माद्यभावः, यथा-जले विष्णुः स्थले विष्णुः । विष्णुः पर्वतमस्तके ।
00000000000000000000000000000000000000000000
॥३४३॥
0000
JainEducation intra
For Private Personal Use Only
Page #362
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥३४॥
00000000000000000000000000000000000000000000000
सर्वभूतमयो विष्णु-स्तस्माद्विष्णुमयं जगत् ॥ १॥ अनेन वाक्येन विष्णोर्महिमा प्रतीयते, न तु अन्यवस्तूनां अभावः, किञ्च अमूर्त्तस्यात्मनो मूर्तेन कर्मणा कथं अनुग्रहोपघातो, तदपि अयुक्तं, यतः अमूर्तस्यापि ज्ञानस्य मद्यादिना उपघातो, ब्राह्मयाद्यौषधेन च अनुग्रहो दृष्ट एव, किञ्च कर्म विना एकः सुखी अन्यो दुःखी, एकः प्रभुरन्यः किंडर इत्यादि प्रत्यक्षं जगद्वैचित्र्यं कथं नाम सम्भवतीति श्रुत्वा गतसंशयः प्रवजितः, इति द्वितीयः गणधरः ॥ २ ॥
__ अथ वायुभूतिरपि तौ प्रवजितौ श्रुत्वा यस्य इन्द्रभूत्यग्निभूती शिष्यौ जातो, स ममापि पूज्य एव, तद्गच्छाम्यहमपि संशयं पृच्छामि इति सोऽप्यागतः, एवं सर्वेऽप्यागताः, भगवतापि सर्वेऽपि प्रतिबोधिताः, तत्क्रमश्वायंतजीवतच्छरीर-सन्दिग्धं वायुभूतिनामानम् ।। ऊचे विभुर्यथास्थं । वेदार्थ किं न भावयसि ॥१॥ यतः-' विज्ञानघन एवैतेभ्धो भूतेभ्य' इत्यादिवेदपदैस्तु भूतेभ्यो जीवः पृथग् नास्ति इति प्रतीयते, तथा · सत्येन लभ्यस्तपसा | ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो यं पश्यन्ति धीरा यतयः संयतात्मान इत्यादि' अस्यार्थः-एष ज्योति| मयः शुद्ध आत्मा सत्येन तपसा ब्रह्मचर्येण लभ्यः ज्ञेय इत्यर्थः, एभिस्तु वेदपदैर्भूतेभ्यः पृथक् आत्मा प्रतीयते,
000000000000000000000000000000000000000000000000000
॥३
४ा
.
Jain Education in
For Private & Personel Use Only
ww.jainelibrary.org
Page #363
--------------------------------------------------------------------------
________________
कल्प०
॥ ३४५ ।।
Jain Education
ततस्तव सन्देहः, यदुत यच्छरीरं स एवात्मा अन्यो वेति परं अयुक्तं एतत् यस्मात् विज्ञानघनेत्यादिभिरपि पदैः अस्मदुक्तार्थप्रकारेण आत्मसत्ता प्रकटैव ॥ इति तृतीयः गणधरः ॥ ३ ॥
पञ्चसु भूतेषु तथा । सन्दिग्धम् व्यक्तसंज्ञकं विबुधम् || ऊचे विभूर्यथास्थं । वेदार्थ किं न भावयसि || १ || येन स्वप्नोपमं वै सकलं, इत्येष ब्रह्मविधिरञ्जसा विज्ञेय इति ' अस्यार्थः- वै निश्चितं सकलं एतत् पृथिव्यादिकं | स्वप्नोपमं असत्, अनेन वेदवचसा तावद्भूतानां अभावः प्रतीयते । पृथ्वी देवता, आपो देवता, इत्यादिभिस्तु भूतसत्ता प्रतीयते इति सन्देहः, परं अविचारितं एतत्, यस्मात् स्वप्नोपमं वै सकलं, इत्यादीनि पदानि अध्यात्मचिन्तायां | कनककामिन्यादिसंयोगस्य अनित्यत्वसूचकानि, न तु भूतनिषेधपराणीति चतुर्थः गणधरः ॥ ४ ॥
यो यादृशः स तादृश । इति सन्दिग्धं सुधर्मनामानम् || ऊचे विभुर्यथास्थं । वेदार्थ किं न भावयसि ||१|| यतः - ' पुरुषो वै पुरुषत्वमश्नुते, पशव: पशुत्वं इत्यादीनि भवान्तरसादृश्यप्रतिपादकानि तथा ' शृगालो वै एष जायते यः सपुरीषो दह्यते, इत्यादीनि भवान्तरवैसदृश्यप्रतिपादकानि वेदपदानि दृश्यन्ते, इति तब सन्देहः, परं नायं सुन्दरो विचारो, यस्मात् ' पुरुषो वै पुरुषत्वमनुते ' इत्यादीनि यानि पदानि
सुबो•
1138411
Page #364
--------------------------------------------------------------------------
________________
कल्प.
Hoàoàn
॥३४६॥
100000000000000000000000000000000000000000000
मनुष्योऽपि कश्चिन्मार्दवादिगुणोपेतो मनुष्यायुःकर्म बध्ध्वा पुनरपि मनुष्यो भवति इत्यर्थनिरूपकाणि, न तु मनुष्यो || सुबो. मनुष्य एव भवतीति निश्चायकानि, तथा कथं मनुष्यः पशुर्भवति, न हि शालीबीजागोधूमाङ्कुरः सम्भवतीति | या तव चित्ते युक्तिः प्रतिभाति, सापि न समीचीना, यतो गोमयादिभ्यो वृश्चिकाद्युत्पत्तेर्दर्शनात् कार्यवैसदृश्यं | अपि सम्भवत्येवेति पञ्चमः गणधरः ।। ५ ॥ ___ अथ बन्धमोक्षविषये । सन्दिग्धं मण्डिताभिधं विबुधम् ॥ ऊचे विभुर्यथास्थं । वेदार्थ किं न भावयसि ॥१॥ यतः- स एष विगुणो विभुर्न बद्धयते संसरति वा मुच्यते मोचयति वा' स्वं तावत् एतेषां पदानां अर्थ एवं करोषि, यत स एष अधिकृतो जीवः, कथम्भतो विगुणः सत्त्वादिगणरहितो विभः सर्वव्यापको न बचते पण्यपापाभ्यां न युज्यते, नकारस्य सर्वत्र योजनात्, न संसरति न संसारे परिभ्रमति, न मुच्यते कर्मणा बन्धाऽभावात् , नाप्यन्यं मोचयति, अकर्तृकत्वात् ।। परं नायं अर्थः समर्थः, किन्तु स एष आत्मा किं विशिष्टो विगणो विगतच्छाद्मस्थिकगणः, पुनः कीदृशो विभुः केवलज्ञानवान् केवलज्ञानस्वरूपेण विश्वव्यापकत्वात्, एवंविध आत्मा पण्यपापाभ्यां न
॥३४६॥ युज्यते, इति सुस्थं, इति षष्ठः गणधरः ॥ ६ ॥
100000000000
For Private Personel Use Only
Ltiw.jainelibrary.org.
Page #365
--------------------------------------------------------------------------
________________
कल्प.
॥३४७||
0000000000000000000000000000000000000000000000000000
अथ देवविषयसन्देह-संयुतं मौर्यपुत्रनामानम् ॥ ऊचे विभुर्यथास्थं । वेदार्थ किं न भावयसि ॥१॥ यतः-- को जानाति मायोपमान गीर्वाणान इन्द्रयमवरुणकुबेरादीनिति ' पदैर्देवनिषेधः प्रतीयते, ' स एव यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोके गच्छतीति' पदैस्तु देवसत्ता प्रतीयते, इति तव सन्देहः, परं अविचार्य एतत् , यत् एते त्वया मया च प्रत्यक्षं एव दृश्यन्ते देवाः, यत्तु वेदे मायोपमानित्युक्तं तदेवानां अपि अनित्यत्वसूचकं, इति सप्तमः गणधरः ॥ ७ ॥
अथ नारकसन्देहात् । सन्दिग्धमकम्पितं विबुधमुख्यम् ।। ऊचे विभुर्यथास्थम् । वेदार्थ किं न भावयसि।।१।। यस्मात् 'नह वै प्रेत्य नरके नारकाः सन्ती' त्यादिपदैर्नारकाऽभावः प्रतीयते, 'नारको वै एष जायते यः शद्रान्नमश्नातीत्यादि' पदैस्तु नारकसत्ता प्रतीयते, इति तव सन्देहः, परं ' नह वै प्रेत्य नरके नारकाः सन्तीति' कोऽर्थः-प्रेत्य परलोके केचिन्नारका मेर्वादिवत् शाश्वता न सन्ति, किन्तु यः कश्चित् पापमाचरति स नारको भवति, अथवा नारका मृत्वानन्तरं नारकतया नोत्पद्यन्ते इति प्रेत्य नारका न सन्तीत्युच्यते, इति अष्टमो गणधरः ॥ ८ ॥
NunutodeoMooHoaHocMM.MoMooooooooo và tìm
Jain Education
na
For Private & Personel Use Only
alww.jainelibrary.org
Page #366
--------------------------------------------------------------------------
________________
teen new
कल्प
सुबो०
॥३४८॥
wow we
090909090909094%999999999999
अथ पापे सदिग्धं । द्विजमचलभ्रातरं विबधमुख्यम् ॥ ऊचे विभयथास्थं । वेदार्थ किं न भावयसि ॥१॥ तव सन्देहकारणं तावत् अग्निभुत्युक्तं ' पुरुष एवेदं निं सर्व ' इत्यादि पदं, तत्र उत्तरं अपि तथैव ज्ञेयं, || तथा — पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा ' इत्यादिवेदपदैः पुण्यपापयोः सिडिव, इति नवम गणधरः ।९।
अथ परभवसन्दिग्धं । मेतार्यनामपण्डितप्रवरम् ॥ ऊचे विभुर्यथार्थ । वेदार्थ किं न भावयसि ॥ १ ॥ यत्तव इन्द्रभूत्युक्तैर्विज्ञानघन एवैतेभ्यो भूतेभ्यः ' इत्यादिपदैः परलोकसन्देहो भवति, परं तेषां पदानां अर्थ अस्मदुक्तप्रकारेण विभावय, यथा सन्देहो निवर्त्तते, इति दशमः गणधरः ।। १० ॥
निर्वाणविषयसन्देह-संयुतं च प्रभासनामानम् ॥ ऊचे विभुर्यथास्थं । वेदार्थ किं न भावयसि ॥ १ ॥ यतः- जरामर्य वा यदग्निहोत्रं ' अनेन पदेन निर्वाणाऽभावः प्रतीयते, कथं, यत् अग्निहोत्रं तत् जरामर्य, कोऽर्थः- सर्वदा कर्त्तव्यं, अत्र अग्निहोत्रस्य सर्वदा कर्त्तव्यता उक्ता, अग्निहोत्रक्रिया च निर्वाणकारणं न भवति, शबलत्वात् केषाञ्चिहधकारणं केषाञ्चिदुपकारकारणं इति, ततो मोक्षसाधकानुष्ठानक्रियाकालस्य अनुक्तत्वान्मोक्षो नास्ति, इति मोक्षाऽभावः प्रतीयते, तथा ' हे ब्रह्मणी वेदितव्ये, परमपरं च, तत्र परं सत्यज्ञानं, अनन्तरं
wooooooooooooooooooooooooo
8॥३४८॥
Jain Education 11
Www.jainelibrary.org
Page #367
--------------------------------------------------------------------------
________________
कल्प●
॥ ३४९ ॥
Jain Education Inter
ब्रह्मेति' इत्यादिपदैर्मोक्षसत्ता प्रतीयते इति तव सन्देहः, परं अविचारितं एतत् यस्मात् 'जरामर्ये वा यदनिहोत्रं ' इत्यत्र वा शब्दोऽप्यर्थे, स च भिन्नक्रमः तथा च जरामर्थं यावत् अग्निहोत्रं अपि कुर्यात्, कोऽर्थः - कचित्स्वर्गाद्यर्थी यावज्जीवं अग्निहोत्रं कुर्यात्, कश्चिन्निर्वाणार्थी अग्निहोत्रं विहाय निर्वाण साधकानुष्ठानमपि कुर्यात्, न तु नियमतोऽग्निहोत्रमेवेत्यपि शब्दार्थः, ततो निर्वाणसत्कानुष्ठानकालोऽप्युक्त एव, तस्मादस्ति निर्वाणं, इत्येकादश: गणधरः ॥ ११ ॥
एवं चतुश्चत्वारिंशच्छतानि द्विजाः प्रव्रजितास्तत्र मुख्यानां एकादशानां त्रिपदीग्रहणपूर्वकं एकादशाङ्गचतुदशपूर्वरचना गणधरपदप्रतिष्ठा च तत्र द्वादशाङ्गीरचनानन्तरं भगवांस्तेषां तदनुज्ञां करोति, शक्रश्च दिव्यं वज्रमयस्थालं दिव्यचूर्णानां भृत्वा त्रिभुवनस्वामिनः सन्निहितो भवति, ततः स्वामी रत्नमयसिंहासनादुत्थाय सम्पूर्णा चूर्णमुष्टिं गृह्णाति, ततो गौतमप्रमुखा एकादशापि गणधरा ईषदवनता अनुक्रमेण तिष्ठन्ति, देवास्तूर्यध्वनिगीतादिनिरोधं विधाय शृण्वन्ति, ततो भगवान् पूर्वं तावत् भणति, गौतमस्य द्रव्यगुणपर्यायैस्तीर्थं अनुजानामीति चूर्णाश्च तन्मस्तके क्षिपति, ततो देवा अपि चूर्णपुष्पगन्धवृष्टिं तदुपरि कुर्वन्ति, गणं च भगवान् सुधर्मस्वामिनं
सुबो
| ॥ ३४९ ॥
jainelibrary.org
Page #368
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥३५॥
.00000000०००००००००००००००००००००००००००००००००००००००००००
.. ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे अट्ठियगाम नौसाए पढमं अंतरावासं वासावासं उवागए, चंपं च पिट्ठचंपं च नीसाए तओ अंतरावासे वासावासं उवागए, वेसालिं नगरि वाणियगामं च नीसाए दुवालस अंतरावासे वासावासं उवागए, रायगिहं नगरं नालंदं च बाहिरिअं नीसाए धुरि व्यवस्थाप्यानुजानाति, इति गणधरवादः समाप्तः ॥ १२१ ॥
(तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( समणे भगवं महावीरे ) श्रमणो भगवान महावीरः ( अट्टिअग्गामं निस्साए ) अस्थिकग्रामस्य निश्रया (पढमं अंतरावासं) प्रथम वर्षारात्रं चतुर्मासीति यावत् ( वासावासं उवागए ) वर्षासु वसनं वर्षावासार्थ उपागतः ( चंपं च पिट्ठचंपं च निस्साए ) ततः चंपायाः पृष्ठचम्पायाश्च निश्रया ( तओ अंतरावासे ) त्रीणि चतुर्मासकानि ( वासावासं उवागए ) वर्षावासार्थ उपागतः ( वेसालिं नगरिं वाणिअगामं च निस्साए ) वैशाल्याः नगर्याः वाणिज्यग्रामस्य च निश्रया (दुवालस अंतरावासे ) द्वादश चतुर्मासकानि ( वासावासं उवागए ) वर्षावासार्थ उपागतः ( रायगिहं नगरं
10000000000000000000000000000000000000000000000000000
॥३५॥
Jain Education in
For Private & Personel Use Only
Mr.jainelibrary.org
Page #369
--------------------------------------------------------------------------
________________
वल्प०
सबा
1३५१।।
400000000000000000000000000000000000000000000000000000
चउद्दस अंतरावासे वासावासं उवागए, छ मिहिलाए, दो भद्दिआए, एगं आलंभियाए, एगं सावत्थीए, एगं पणिअभूमिए, एगं पावाए मज्झिमाए हस्थिपालस्स रणो रज्जुगसभाए
अपच्छिमं अंतरावासं वासावासं उवागए ।। १२२॥ नालंदं च बाहिरिअं नीसाए) राजगृहस्य नगरस्य नालन्दायाश्च बाहिरिकायाः निश्रया (चउद्दस अंतरावासे) चतुर्दश चतुर्मासकानि ( वासावासं उवागए ) वर्षावासार्थ उपागतः, तत्र नालन्दा राजगृहनगरादुत्तरस्यां दिशि बाहिरिका शाखापुरविशेषस्तत्र चतुर्दश वर्षारात्रान् उपागतः (छ मिहिलाए) षट् मिथिलायां नगर्या (दो भद्दिआए) द्वे भद्रिकायां (एगं आलंभिआए) एकं आलम्भिकायां (एगं सावत्थीए) एकं श्रावस्त्यां (एगं पणिअभूमीए) एकं प्रणीतभूमौ वज्रभूम्याख्याऽनार्य देशे इत्यर्थः ( एगं पावाए मज्झिमाए) एकं पापायां मध्यमायां ( हत्थिपालरस रण्णो) हस्तिपालस्य राज्ञः ( रज्जुगसभाए ) रज्जुका लेखकाः ' कारकुन' इति लोके प्रसिद्धास्तेषां शाला सभा जीर्णा अपरिभज्यमाना, तत्र भगवान् (अपच्छिमं अंतरावासं) अपश्चिममन्त्यं चतुर्मासकं ( वासावास उवागए) वर्षावासार्थ उपागतः, पूर्व किल तस्या नगर्या — अपापेति' नामासीत् , देवैस्तु | ‘पापेत्युक्तं' तत्र भगवान् कालगत इति ॥ १२२ ॥
00000000000000000000000000000000000000000000000000000
॥३५॥
Jain Education in
For Private & Personel Use Only
ILLr.jainelibrary.org
Page #370
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥३५२॥
000000000000000000000000000000000000000000000000000002
तत्थ णं जे से पावाए मज्झिमाए हस्थिपालस्स रन्नो रज्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए ॥ १२३ ॥ तस्स णं अंतरावासस्स जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तिअबहले तस्स णं कत्तियबहलस्स पन्नरसीपक्खणं जा सा चरमा रयणी, तं रयाणिं च णं समणे भगवं महावीरे कालगए
(तत्थ णं जे से पावाए मज्झिमाए ) तत्र यस्मिन् वर्षे पापायां मध्यमायां (हत्थिपालस्स रप्णो) हस्तिपालस्य राज्ञः ( रज्जुगसभाए) लेखकशालायां (अपच्छिमं अंतरावासं) अन्त्यं चतुर्मासकं (वासावासं उवागए) वर्षावासार्थ उपागतः ॥ १२३ ॥
(तस्स णं अंतरावारस ) तस्य चतुर्मासकस्य मध्ये (जे से वासाणं) योऽसौ वर्षाकालस्य (चउत्थे मासे सत्तमे पक्खे) चतुर्थः मासः सप्तमः पक्षः (कत्तिअबहुले) कार्तिकस्य कृष्णपक्षः (तस्स णं कत्तिअबहुलस्स) तस्य कार्त्तिककृष्णपक्षस्य (पण्णरसीपक्खेणं) पञ्चदशे दिवसे (जा सा चरमा रयणी) या सा चरमा | रजनी (तं रयणिं च णं समणे भगवं महावीरे) तस्यां रजन्यां च श्रमणो भगवान् महावीरः (कालगए)
DO000000000000000000000०००००००००००००००
||३५२॥
100
Jain Education in
For Private & Personel Use Only
w.jainelibrary.org
Page #371
--------------------------------------------------------------------------
________________
10000
कल्प.
सबो
0000000000000
॥३५३॥
विइकंते समुज्जाए छिन्नजाइजरामरणबंधणे सिद्ध बुद्धे मुत्ते अंतगडे परिनिव्वुडे सव्वदुक्खप्पहीणे-चंदे नामे से दोच्चे संवच्छरे, पीइवद्धणे मासे, नंदिवडणे पवखे, अग्गिवेसे नाम दिवसे,
उवसमेत्ति पवुच्चइ, | कालगतः, कायस्थितिभवस्थितिकालाद्गतः (विइक्कने) संसाराव्यतिक्रान्तः (समुज्जाए) समुद्यातः सम्यग् |
अपुनरावृत्त्या ऊर्ध्व यातः (छिन्नजाइजरामरणबंधणे) छिन्नानि जातिजरामरणबन्धनानि, जन्मजरामरणकारणानि | कणि येन स तथा ( सिद्धे ) सिद्धः साधितार्थः (बुद्धे ) बुद्धः तत्त्वार्थज्ञानवान् ( मुत्ते ) मुक्तो भवोपनाहिकर्मभ्यः (अंतगडे) अन्तकृत् सर्वदुःखानां (परिनिव्वुडे) परिनिर्वृतः सर्वसन्तापाऽभावात , तथा च कीदृशो जातः ( सव्वदुक्खप्पहीणे) सर्वाणि दुःखानि शारीरमानसानि तानि प्रहीणानि यस्य स तथा, अथ भगवतो निर्वाणवर्षादीनां सैद्धान्तिकनामान्याह-(चंदे नामे से दोच्चे संवच्छरे ) अथ यत्र भगवान्निर्वृतः स चन्द्रनामा द्वितीयः संवत्सरः (पीइवद्धणे मासे) प्रीतिवद्धर्न इति तस्य मासस्य कार्तिकस्य नाम (नंदिवरणे पक्खे ) || नंदिवर्द्धन इति तस्य पक्षस्य नाम ( अग्गिवेसे नाम दिवसे ) आग्निवेश्य इति तस्य दिवसस्य नाम ( उवसमत्ति
00000000000000000000000000000 00000000
॥३५३।
an internat
For Private Personal use only
www.ainelibrary.org
Page #372
--------------------------------------------------------------------------
________________
कल्प०
॥३५॥
1000000000000000000000000000000000000000000000000000
देवाणंदा नाम सा रयगी निरतित्तिपवुच्चइ, अच्चे लवे, मुहुत्ते पाणू , थोवे सिद्धे, नागे करणे, सव्वदृसिद्धे मुहुत्ते, साइणा नक्खत्तेणं जोगमुवागएणं, कालगए जाव सव्वदुखप्पहीणे ॥१२४॥ पवुच्चइ ) उपशम इति प्रोच्यते, उपशम इति तस्य द्वितीयं नामेत्यर्थः ( देवाणंदा नाम सा रयणी) देवानन्दा नाम्नी सा अमावास्या रजनी (निरतित्ति पवुच्चइ ) निरतिः इत्यप्युच्यते नामान्तरेण ( अच्चे लवे) अर्चनामा लवः (मुहुत्ते पाणू) मुहूर्त्तनामा प्राणः (थोवे सिद्धे) सिद्धनामा स्तोकः ( नागे करणे ) नागनामकं करणं, इदं च शकुन्यादिस्थिरकरणचतुष्टये तृतीयं करणं अमावास्योत्तरार्द्ध हि एतदेव भवतीति ( सव्वट्ठसिद्धे मुहुत्ते ) सर्वार्थसिद्धनामा मुहुर्त्तः ( साइणा नक्खत्तेणं जोगमुवागएणं ) स्वातिनामनक्षत्रेण चन्द्रयोगे उपागते सति भगवान् ( कालगए जाव सव्वदुक्खप्पहीणे) कालगतः यावत् सर्वदुःखप्रक्षीणः ॥ १२४ ॥ अथ संवत्सरमासदिनरात्रिमुहूर्तनामानि चैवं सूर्यप्रज्ञप्ती
एकस्मिन् युगे पञ्च संवत्सरास्तेषां नामानि-चन्द्रः (१) चन्द्रः (२) अभिवतिः (३) चन्द्रः (४) || 8 |॥३५४॥ अभिवर्द्धित (५) श्चेति संवत्सरनामानि ॥ अभिनन्दनः (१) सुप्रतिष्ठः (२) विजयः (३) प्रीतिव-||
0000000000000000०००००००००००००००००000000000000000001
२८11
Jain Education Intel
For Private & Personel Use Only
jainelibrary.org
Page #373
--------------------------------------------------------------------------
________________
कल्प •
॥ ३५५॥
Jain Education Int
CONTRO:
र्डन: ( ४ ) श्रेयान् ( ५ ) शिशिर : ( ६ ) शोभन: ( ७ ) हैमवान् ( ८ ) वसन्त: ( ९ ) कुसुमस: (: ० ) निदाघो ( ११ ) वनविरोधी ( १२ ) इति श्रावणादिद्वादशमासनामानि || पूर्वाङ्गसिद्ध (१) मनोरम ( २ ) मनोहर ( ३ ) यशोभद्र ( ४ ) यशोधर ( ५ ) सर्वकामसमृद्ध ( ६ ) इन्द्र ( ७ ) मूर्द्धाभिषिक्त ( ८ ) सौमनस ( ९ ) धनञ्जय (१०) अर्थसिद्ध ( ११ ) अभिजित ( १२ ) रत्याशन (१३) शतञ्जय (१४) अग्निवेश्येति (१५) पञ्चदश दिननामानि ॥ उत्तमा ( १ ) सुनक्षत्रा ( २ ) इलापत्या (३) यशोधरा ( ४ ) सौमनसी (५) श्रीसम्भूता (६) विजया (७) विजयन्ती (८) वैजयन्ती ( ९ ) अपराजिता ( १० ) इच्छा ( ११ ) समाहारा ( १२ ) तेजा (१३) अभितेजा ( १४ ) देवानन्दा ( १५ ) चेति पञ्चदश रात्रि नामानि || रुद्र: ( १ ) श्रेयान् (२) मित्रं ( ३ ) वायुः ( ४ ) सुप्रतीतो ( ५ ). ऽभिचन्द्रो ( ६ ) माहेन्द्रो ( ७ ) बलवान् ( ८ ) ब्रह्मा ( ९ ) बहुसत्य ( १० ) ऐशान ( ११ ). त्वष्टा ( १२ ) भावितात्मा (१३ ) वैश्रवणो ( १४ ) वारुण ( १५ ) आनन्दो (१६) विजयो ( १७ ) विजयसेन (१८) प्राजापत्य ( १९ ) उपशमो ( २० ) गन्धर्वो ( २१ ) ऽग्निवेश्य ( २२ ) शतवृषभ
सुबो०
॥३५५॥
w.jainelibrary.org
Page #374
--------------------------------------------------------------------------
________________
कल्प०
१३५६।।
Jain Education
जं रयणि चणं समणे भगवं महावीरे कालगए जाव सव्वदुखप्पहीणे, सा णं रयणी बहूहिं देवेहिं, देवीहि य उवयमाणेहिं उप्पयमाणे हि य उज्जोविया आवहुत्था ॥ १२५ ॥ ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्यदुक्खप्पहीणे सा णं रयणी बहूहिं ( २३ ) आतपवान् ( २४ ) अर्थवान् ( २५ ) ऋणवान् (२६) भौमो ( २७ ) वृषभ: ( २८ ) सर्वार्थसिद्धो ( २९ ) राक्षस (३०) चेति त्रिंशन्मुहुर्त्तनामानि ॥ १२४ ॥
( जं स्यणि चणं समणे भगवं महावीरे ) यस्यां रजन्यां श्रमणो भगवान् महावीर : कालगए जाव सब्वदुक्खप्पहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीण: ( साणं रयणी बहूहिं देवेहिं देवीहि य ) सा रजनी बहुभिः देवैः देवीभिश्च ( उवयमाणेहिं ) स्वर्गात् अवपतद्भिः ( उप्पयमाणेहिं य ) उत्पतद्भिश्च कृत्वा ( उज्जोविया आविद्दुत्था) उद्योतवती अभवत् ॥ १२५ ॥
( जं स्यणि चणं समणे भगवं महावीरे ) यस्यां रात्रौ श्रमणो भगवान् महावीर : ( कालगए जाव (सन्दुक्खपणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः ( साणं रयणी बहुहिं देवेहिं देवीहि य ) सा रात्रिः
属
सुबो•
॥ ३५६ ॥
w.jainelibrary.org
Page #375
--------------------------------------------------------------------------
________________
कल्प०
सुबो.
||३५७॥
0.0000000000000000000000000000000000000000000000000
देवेहिं देवीहि य उवयमाणेहिं उप्पयमाणेहि य, उप्पिंजलगमाणभूआ कहकहगभूआ आविहुत्था ॥ १२६ ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे तं रयणिं च णं जिट्ठस्स गोअमस्स इंदभूइस्स अणगारस्स अंतेवासिस्स नायए पिज्जबंधणे वुच्छिन्ने, अणते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ॥ १२७ ॥ बहभिः देवैः देवीभिश्च ( उवयमाणेहिं ) अवपतद्भिः ( उप्पयमाणेहिं ) उत्पतहिश्च कृत्वा (उप्पिजलगमाणभूआ) भृशं आकुला इव (कहकहगभूआ आविहत्था) अव्यक्तवर्णकोलाहलमयी अभवत् ॥ १२६ ॥
(जं रयणिं च णं समणे भगवं महावीरे ) यस्यां रात्रौ श्रमणो भगवान महावीरः (कालगए जाव सब्बदुक्खप्पहीणे) कालगतः यावत् सर्वदुःखप्रक्षीणः (तं रयणिं च णं जिट्रस्स) तस्यां च रजन्यां ज्येष्ठस्य, किं भूतस्य (गोअमस्स) गोत्रेण गौतमस्य (इंदभूइस्स) इन्द्रभूतिनामकस्य (अणगारस्स अंतेवासिस्स) अनगारस्य शिष्यस्य (नायए पिज्जबंधणे वच्छिन्ने) ज्ञातले श्रीमहावीरविषये प्रेमबन्धने व्युच्छिन्ने त्रुटिते सति (अणंते) अन्तवस्तुविषये (अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ) अनुत्तरे यावत् केवलवरज्ञानदर्शने
00000000000000000000000000000000000000000000000000
॥३५७॥
Jain Education Intem
Page #376
--------------------------------------------------------------------------
________________
Code
कल्प.
1000
॥३५८॥
000000 00000000000004-04-00000000000000
समत्पन्ने, तच्चैवं-स्वनिर्वाणसमये देवशर्मणः प्रतिबोधनाय क्वापि ग्रामे स्वामिना प्रेषितः श्रीगौतमः तं प्रतिबोध्य पश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्वा वज्राहत इव क्षणं तस्थौ, बभाण च 'प्रसरति मिथ्यात्वतमो गर्जन्ति कुतीर्थिकौशिका अद्य ॥ दुर्भिक्षडमरवैरादि-राक्षसाः प्रसरमेष्यन्ति ॥१॥ राहुग्रस्तनिशाकर--मिव गगनं दीपहीनमिव भवनम् ।। भरतमिदं गतशोभं । त्वया विनाद्य प्रभो जज्ञे ॥२॥ करयांहिपीठे प्रणतः पदार्थान् । पुनः पनः प्रश्नपदीकरोमि ॥ कं वा भदन्तेति वदामि को वा । मां गौतमेत्याप्तगिराथ वक्ता ॥३॥ हा हा हा वीर किं कृतं, यदीदृशेऽवसरेऽहं दूरीकृतः, किं मांडकं मण्डयित्वा बालवत्तवाञ्चलेऽलगिष्यं, किं केवलभागममार्गयिष्यं,
किं मुक्तौ सङ्कीर्ण अभविष्यत् , किं वा तव भारोऽभविष्यद्यदेवं मां विमुच्य गतः, एवं च वीर वीर इति । कुर्वतो वी इति मुखे लग्नं गौतमस्य, तथा च हुं ज्ञातं, वीतरागा निःस्नेहा भवन्ति, ममैवायं अपराधो यन्मया | तदा श्रतोपयोगो न दत्तः, धिगिम एकपाक्षिकं स्नेह, अलं स्नेहेन, एकोऽस्मि, नास्ति कश्चन मम, एवं सम्यक साम्यं भावयतस्तस्य केवलमुत्पेदे। मुक्खमग्गपवण्णाणं । सिणेहो वज्जसिंखला ॥ वीरे जीवंतए जाओ गोअमो जं न केवली ॥१॥ प्रातः काले इन्द्राद्यैर्महिमा कृतः, अत्र कविः 'अहङ्कारोऽपि बोधाय । रागोऽपि गुरुभक्तये ॥
100000000000000000000000000000000000000
३५८॥
Jan Education
For Private
Personal Use Only
Blww.jainelibrary.org
Page #377
--------------------------------------------------------------------------
________________
कल्प.
सुबा.
॥३५९॥
9.00000000000000000000000000000000000000000000000000
जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे, तं रयणिं च णं नवमल्लई नवलेच्छई कासीकोसलगा अट्ठारसवि गणरायाणो अमावासाए पाराभोअं पोसहोववासं पट्टाविंसु विषादः केवलायाभूत् । चित्रं श्री गौतमप्रभोः ॥ १॥ स च द्वादश वर्षाणि केवलिपर्यायं परिपाल्य दीर्घायरिति कृत्वा सुधर्मस्वामिने गणं समर्प्य मोक्षं ययौ, सुधर्मस्वामिनोऽपि पश्चात् केवलोत्पत्तिः, सोऽप्यष्टौ वर्षाणि विहत्यार्यजम्बूस्वामिनो गणं समर्प्य सिद्धिं गतः ।। १२७ ।।
(जं रयणिं च णं समणे भगवं महावीरे ) यस्यां रजन्यां श्रमणो भगवान महावीरः ( कालगए जाव सव्वदुक्खप्पहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः ( तं रयणिं च णं ) तस्यामेव रजन्यां ( नवमट्टई नवले. च्छई कासीकोसलगा) नवमल्लकीजातीयाः काशीदेशस्य राजानः, नवलेच्छकीजातीयाः कोशलदेशस्य राजानः (अट्ठारस वि गणरायाणो) ते च कार्यवशात् गणमेलापकं कुर्वन्ति, इति गणराजानः अष्टादश, ये चेटकमहाराजस्य सामन्ताः श्रूयन्ते, (अमावासाए) ते तस्यां अमावास्यायां (पाराभाअं) पारं संसारपारं आभागयति प्रापयति यस्तं एवंविधं ( पोसहोववासं पटुर्विसु) पौषधोपवासं कृतवन्तः, आहारत्यागपौषधरूपं उपवासं चक्रुरित्यर्थः,
100000000000000000000000000000
00000000000000000
॥३५९॥
Jain Education in
For Private
Personel Use Only
Page #378
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
'1३६०॥
00000000000000000000000000000000000000000000000000000
गए से भावुज्जोए, दव्वजो करिस्सामो ॥ १२८॥ ॥जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे, तं रयणिं च णं खुद्दाए भासरासी नाम महग्गहे दोवाससहस्सठिई समणस्स भगवओ महावीरस्स अन्यथा दीपकरणं न सम्भवति, ततश्च (गए से भावज्जोए दव्वज्जोअंकरिस्सामो) गतः स भावाद्यातस्तता द्रव्योद्योतं करिष्याम इति तैः दीपाः प्रवर्तितास्ततः प्रभति दीपोत्सवः संवृत्तः, कार्तिकशक्लप्रतिपदि च श्रीगौतमस्य केवलमहिमा देवैश्चके, अतस्तत्रापि जनप्रमोदः, नन्दिवर्धननरेन्द्रश्च भगवतोऽस्तं श्रुत्वा शोकात्तः सुदर्शनया भगिन्या सम्बोध्य सादर खवेश्मनि द्वितीयायां भोजितस्ततो भ्रातृद्वितीयापर्वरूढिः ॥ १२८ ॥
(जं रयणिं च णं समणे भगवं महावीरे ) यस्यां रात्रौ श्रमणो भगवान् महावीरः (कालगए जाव सव्वदुक्खप्पहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः (तं रयणिं च णं ) तस्यां च रात्रौ (खुदाए भासरासी नाम महगहे ) क्षुद्रात्मा क्रूरस्वभाव एवंविधो भश्मराशिनामा त्रिंशत्तमो महाग्रहः, किम्भूतोऽसौ (दोवाससहरसहिई) द्विसहस्रवर्षस्थितिकः, एकस्मिन् ऋक्षे एतावन्तं कालं अवस्थानात् (समणस्स भगवओ महावीरस्स) श्रमणस्य
10000000000000000000000000000000000000000000000000
॥३६०॥
an Education inte
For Private
Personal Use Only
Hainelibrary.org
Page #379
--------------------------------------------------------------------------
________________
कल्प ०
॥३६१॥
जम्मनक्खत्तं संकंते ॥ १२९ ॥
भगवतो महावीरस्य (जम्मनक्खत्तं संकते) जन्मनक्षत्रं उत्तराफाल्गुनीनक्षत्रं सङ्क्रान्तः, तत्राष्टाशीतिर्ग्रहास्ते चेमे| अङ्गारको १ विकालको २ लोहिताक्षः ३ शनैश्वरः ४ आधुनिक: ५ प्राधुनिकः ६ कणः ७ कणकः ८ कणकणकः ९ कणवितानकः १० कणसन्तानक: ११ सोमः १२ सहितः १३ आश्वासनः १४ कार्योपगः १५ कर्बुरकः १७ दुन्दुभकः १८ शङ्खः १९ शङ्खनाभः २० शङ्खवर्णाभः २१ कंसः २२ कंसनाभः २३ कंसवर्णाभः २४ नीलः २५ नील|वभासः २६ रूपी २७ रूपावभासः २८ भस्म: २९ भस्मराशिः ३० तिल: ३१ तिलपुष्पवर्णः ३२ दकः ३३ दकवर्णः ३४ कार्यः ३५ वन्ध्यः ३६ इन्द्राग्निः ३७ धूमकेतुः ३८ हरिः ३९ पिङ्गलः ४० बुधः ४१ शुक्रः ४२ बृहस्पतिः ४३ राहुः ४४ अगस्तिः ४५ माणवकः ४६ कामस्पर्शः ४७ धुरः ४८ प्रमुखः ४९ त्रिकटः ५० विसन्धिकल्पः ५१ प्रकल्पः ५२ जटाल: ५३ अरुण: ५४ अग्नि: ५५ कालः ५६ महाकालः ५७ स्वस्तिकः ५८ सौवस्तिकः ५९ वर्धमानः ६० प्रलम्बः ६१ नित्यालोकः ६२ नित्योद्योतः ६३ स्वयम्प्रभः ६४ अवभासः ६५ श्रेयस्करः ६६ क्षेमङ्करः ६७ आभङ्करः ६८ प्रभङ्करः ६९ अरजा: ७० विरजाः
सुबो•
| ॥३६१ ॥
ww
Page #380
--------------------------------------------------------------------------
________________
कल्प.
| सुबो.
॥३६२॥
.0000000000000000000000000000000000000000000000000000
जप्पभिइं च णं से खुदाए भासरासी महग्गहे दोवाससहस्सठिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकंते, तप्पभियं च णं समणाणं निग्गंथाणं निग्गंथीण य नो उदिए (२) पूआसक्कारे पवत्तइ ॥ १३०॥ ७१ अशोकः ७२ वीतशोकः ७३ विततः ७४ विवस्त्रः ७५ विशालः ७६ शालः ७७ सुव्रतः ७८ अनिवृत्तिः ७९ एकजटी ८० द्विजटी ८१ करः ८२ करकः ८३ राजा ८४ अर्गलः ८५ पुष्पः ८६ भावः ८७ केतुः ८८ इत्यष्टाशीतिम्रहाः ॥ १२९ ॥
(जप्पभिई च णं से खुदाए भासरासी महग्गहे) यतः प्रभृति स क्षुद्रात्मा भश्मराशिनामा ग्रहः (दोवास| सहस्सठिई) हिवर्षसहस्रस्थितिः (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (जम्मन|| क्खत्तं संकंते) जन्मनक्षत्रं सक्रान्तः (तप्पभिई च णं समणाणं निग्गंथाणं निगंथीण य) ततः प्रभृति
श्रमणानां तपस्विनां निर्ग्रन्थानां साधूनां निर्ग्रन्थीनां साध्वीनां च (नो उदिए उदिए पूआसक्कारे पवत्तइ) उदितोदित उत्तरोत्तरं वृद्धिमान ईदृशः पूजा चन्दनादिका, सत्कारो वस्त्रदानादिबहुमानः स न प्रवर्त्तते, अत
10000000000000000000000000000000000000000000000000000
३॥३६२॥
Jan Education
For Private
Personel Use Only
ww.jainelibrary.org
Page #381
--------------------------------------------------------------------------
________________
कल्प
सुबा.
||३६३॥
10000000000000000000000000000000000000000000000000000
जयाणं से खुदाए भासरासी महग्गहे दोवाससहस्सठिई जाव जम्मनक्खत्ताओ विइकते भविस्सइ,
तया णं समणाणं निग्गंथाणं निग्गंधीण य उदिए (२) पूआसक्कारे भविस्सइ ॥ १३१॥ | एव शक्रेण स्वामी विज्ञप्तो यत् क्षणं आयुर्वईयत, येन भवत्सु जीवत्सु भवजन्मनक्षत्रं सक्रान्तो भस्मराशिग्रहो भवच्छासनं पीडयितुं न शक्ष्यति, ततः प्रभुणोक्तं, न खलु शक कदाचिदपि इदं भूतपूर्व, प्रक्षीणं आयुर्जिनेन्द्रैरपि वर्डयितुं शक्यते, ततोऽवश्यंभाविनी तीर्थबाधा भविष्यत्येव, किन्तु षडशीतिवर्षायुषि कल्किनि कुनृपतौ त्वया निगृहीते सति वर्षसहस्रद्वये पूर्णे मजन्मनक्षत्राद् भस्मग्रहे व्यतिक्रान्ते च त्वत्स्थापितकल्किपुत्रधर्मदत्तराज्यादारभ्य साधुसाध्वीनां उदितोदितः पूजासत्कारो भविष्यतीति । १३० । सूत्रकारा अपि तदेवाहुः
(जया णं से खुदाए भासरासी महग्गहे ) यदा च स क्षुद्रात्मा भस्मराशिमहाग्रहः (दोवाससहस्सठिई) द्विवर्षसहस्रस्थितिकः ( जाव जम्मनक्खत्ताओ विइकंते) यावत् भगवज्जन्मनक्षत्रात् व्यतिक्रान्तो भविष्यति, उत्तरिष्यतीत्यर्थः (तया णं समणाणं निग्गंथाणं निग्गंथीण य) तदा श्रमणानां निर्ग्रन्थानां निर्ग्रन्थीनां च (उदिए उदिए पूआसक्कारे भविस्सइ ) उदितोदितःपूजासत्कारो भविष्यति ॥ १३१ ॥
00000000000000000000000000000000000000000000000000000
|॥३६३॥
Jain Eduetan
Bw.jainelibrary.org
Page #382
--------------------------------------------------------------------------
________________
कल्प.
सुबो०
॥३६४॥
00000000000000000000000000000000000000000000000000
जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे तं रयणिं च णं कुंथुअणुधरी नाम समुप्पन्ना, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य नो चक्खुफासं हवमागच्छइ, जा अ@िआ चलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य चवखुफासं हव्वमागच्छइ ॥ १३२ ॥
(जं रयाणि च णं समणे भगवं महावीरे ) यस्यां रात्री श्रमणो भगवान् महावीरः (कालगए जाव सव्वदुक्खप्पहीणे) कालगतः यावत् सर्वदुःखप्रक्षीणः (तं रयाणिं च णं कुंथुअणुद्धरी नाम समुप्पन्ना) तस्यां रात्रौ कुन्थुः प्राणिजातिः या उत्तुं न शक्यते, एवंविधा समुत्पन्ना (जा ठिया अचलमाणा) या स्थिता अत एव अचलन्ती सती (छउमत्थाणं निगांथाणं निग्गथीण य) छद्मस्थानां निर्ग्रन्थानां निर्ग्रन्थीनां च (नो चक्खुफासं हव्वमागच्छइ) नैव चक्षुःस्पर्श दृष्टिपथं शीघ्रं आगच्छति (जा अद्विआ चलमाणा) या च अस्थिता अत एव चलन्ती ( छउमत्थाणं निग्गंथाणं निग्गंथीण य ) छद्मस्थानां निर्ग्रन्थानां निर्ग्रन्थीनां |च (चक्खफासं हव्यमागच्छइ) चक्षविषयं शीघ्रं आगच्छति ॥ १३२॥
00000000000000000000000000000000000000000000
Jain Education in
For Private & Personel Use Only
Filw.jainelibrary.org,
Page #383
--------------------------------------------------------------------------
________________
कल्प०
- 100000 3
nàoooooooooooooooooooooooooooooooooooooooo
जं पासित्ता बहुहिं निगंथेहिं निग्गंथी हि य भत्ताई पञ्चक्खायाई-से किमाहु भंते, अज्जप्पभिज्ञ संजमे दुराराहे भविस्सइ ॥१३३॥ ॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदभूइपामुक्खाओ चउद्दस समणसाहस्सीओ उक्कोसिआ समणसंपया हुत्था ॥ १३४ ॥
(जं पासित्ता बहुहिं निग्गंथेहिं निग्गंथीहि य) यां कुन्थु अणुहरीं दृष्ट्वा बहुभिः निर्ग्रन्थैः साधुभिर्बह्वीभिः | निर्ग्रन्थीभिश्च साध्वीभिः ( भत्ताई पञ्चक्खायाइं) भक्तानि प्रत्याख्यातानि, अनशनं कृतमित्यर्थः (से किमाह भंते ) शिष्यः पृच्छति, किमाहुर्भदन्तास्तत् किं कारणं यद् भक्तानि प्रत्याख्यातानि, गुरुराह ( अज्जप्पमिई संजमे दुराराहए भविस्सइ) अद्य प्रभृति संयमो दुराराध्यो भविष्यति, पृथिव्या जीवाकुलत्वात, संयमयोग्यक्षेत्राऽभावात्, पाखण्डिसंकराच्च ।। १३३ ॥
(तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (समणरस भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (इंदभूइपामुक्खाओ) इन्द्रभूतिप्रमुखाणि ( चउद्दससमणसाहसीओ) चतुर्दशश्रमणानां सहस्राणि ( उक्कोसिआ समणसंपया हुत्था) उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ॥१३॥
về với con tinh 4+ 50
॥३६५॥
Jain Education Inter
For Private & Personel Use Only
jainelibrary.org
Page #384
--------------------------------------------------------------------------
________________
कल्प
सुबो०
॥ समणस्स भगवओ महावीरस्स अज्जचंदणापामुक्खाओ छत्तीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया हत्था ॥ १३५ ॥ समणस्स भग० संखसयगपामुक्खाणं समणोवासगाणं एगा सयसाहस्सीओ अउणढिं च सहस्सा उक्कोसिया समोवासगाणं संपया हुत्था
॥३६६॥
thaoooooooooooooooooooooooooooooooooooooooooooom
(समणस्स भगवओ महावीररस ) श्रमणस्य भगवतो महावीरस्य (अज्जचंदणापामुक्खाओ) आर्यचन्दनाप्रमुखाणि (छत्तीसं अज्जियासाहस्सीओ) षटत्रिंशत आर्यिकाणां सहस्राणि ( उक्कोसिया अज्जियासंपया हुत्था) उत्कृष्टा एतावती आर्यिकासम्पदा अभवत् ॥ १३५ ॥
(समणस्स भगवओ महावरिस्स) श्रमणस्य भगवतो महावीरस्य (संखसयगपामुक्खाणं) शङ्खशतकप्रमुखाणां (समणोवासगाणं) श्रमणोपासकानां श्रावकाणां (एगासयसाहस्सीओ) एका शतसाहस्री, एक लक्ष (अउणहिँ च सहस्सा) एकोनषष्टिश्च साहस्रयः ( उक्कोसिया समणोवासगाणं संपया हुत्था ) उत्कृष्टा श्रमणो- || ||॥३६६॥ पासकानां सम्पदा अभवत् ॥ १३६ ॥
00000000000000000000000000000000000000000000000000000
230॥
in Education
!
For Private & Personel Use Only
Naw.jainelibrary.org
Page #385
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥३६७॥
0000000000000000000000000000000000000000000000000000
समणस्स भग० सुलसारेवइपामुक्खाणं समणोवासिआणं तिनि सयसाहस्सीओ अट्ठारस । सहस्सा उक्कोसिया समणोवासियाणं संपया हत्था ॥ १३७ ॥ समणस्स भग० तिन्नि सया चउद्दसपुवीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणो विव अवितहं वागरमाणाणं
(समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (सुलसारेवइपामुक्खाणं) सुलसारेव तीप्रमुखाणां (समणोवासियाणं) श्रमणोपासिकानां (तिन्नि सयसाहस्सीओ) त्रीणि लक्षाणि (अट्ठारस सहस्सा) अष्टादश सहस्राश्च ( उक्कोसिआ समणोवासिआणं संपया हुत्था) उत्कृष्टा एतावती श्रमणोपासिकानां सम्पदा अभवत् , अत्र या सुलसा श्राविका सा द्वात्रिंशत्पत्रजननी नागभार्या, खेती च प्रभोरौषधदात्री ज्ञेया ।। १३७ ।।
(समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य (तिन्नि सया चउद्दसपुवीणं ) त्रीणि शतानि चतुर्दशपूर्विणां, कीदृशानां ( अजिणाणं जिणसंकासाणं) असर्वज्ञानां परं सर्वज्ञसदृशानां (सव्वक्खरसनिवाईणं ) सर्वे अक्षरसन्निपाताः अक्षरसंयोगाः ज्ञेयतया विद्यन्ते येषां ते तथा तेषां, पुनः कीदृशानां. (जिणो विव अवितहं वागरमाणाणं ) जिन इवाऽवितथं सत्यं व्याकुर्वाणानां, केवलिश्रुतकेवलिनोः प्रज्ञापनायां तुल्यत्वात् |
0000000000000000000000000000000000000000000000000000
॥३६७॥
Jain Education Inter
For Private Personel Use Only
Blainelibrary.org
Page #386
--------------------------------------------------------------------------
________________
कल्प.
सुबोट
॥३६८॥
000000000000000000000000000000000000000000 19000000000
उक्कोसिआ चउद्दसपुवीणं संपया हुत्था ॥ १३८॥ समणस्स भग० तेरस सया ओहिनाणीणं अइसेसपत्ताणं उक्कोसिआ ओहिनाणिसंपया हुत्था ॥ १३९ ॥ ॥ समणस्स भग० सत्त सया केवलनाणिणं संभिन्नवरनाणदंसणधराणं उक्कोसिया केवलवरनाणिणं संपया
हुत्था ॥ १४०॥ | ( उक्कोसिआ चउद्दसपुवीणं संपया हुत्था ) उत्कृष्टा एतावती चतुर्दशपूर्विणां सम्पदा अभवत् । १३८ ।
(समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतः महावीरस्य ( तेरस सया ओहिनाणीणं ) त्रयोदश शतानि अवधिज्ञानिनां, कीदृशानां ( अइसेसपत्ताणं ) अतिशेषा अतिशया:, आमर्पोषध्यादिलब्धयस्तान् प्राप्तानां ( उक्कोसिया ओहिनाणिसंपया हुत्था) उत्कृष्टा एतावती अवधिज्ञानिनां सम्पदा अभवत् ॥ १३९ ॥
(समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (सत्त सया केवलनाणीणं) सप्त शतानि केवलज्ञानिनां (संभिन्नवरनाणदंसणधराणं) सम्भिन्नं सम्पूर्ण वरं श्रेष्ठं यत् ज्ञानं दर्शनं च तयोः धारकाणां ( उक्कोसिया केवलवरनाणिणं संपया हुत्था) उत्कृष्टा एतावती केवलज्ञानिसम्पदा अभवत् ॥१४॥
solemen000000000000000000000000000000000000000000004
||३६८॥
Jain Education Intel
For Private & Personel Use Only
jainelibrary.org
Page #387
--------------------------------------------------------------------------
________________
कल्प
॥३६९॥
0000000000000000000000000000000000000000000000000000
समणस्स भग० सत्त सया वेउव्वीणं अदेवाणं देविडिपत्ताणं उक्कोसिया वेउब्वियसंपया हुत्था । सुबो• ॥१४१॥ समणस्स भग० पंच सया विउलमईणं अड्डाइज्जेसु दोवेसु दोसु अ समुद्देसु सन्नीणं पांचंदियाणं पज्जत्तगाणं मणोगए भावे जाणमाणाणं उक्कोसिया विउलमईणं संपया हुत्या ॥
(समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( सत्त सया वेउव्वीणं) सप्त शतानि वैक्रियलब्धिमतां मुनीनां, कीदृशानां (अदेवाणं देविडिपत्ताणं) अदेवानामपि देवर्द्धिविकुर्वणासमर्थानां इति भावः ( उक्कोसिया वेउविसंपया हुत्था ) उत्कृष्टा एतावती वैक्रियलब्धिमत्सम्पदा अभवत् ॥ १४१ ॥
( समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य ( पंच सया विउलमईणं ) पञ्च शतानि विपुलमतीनां, कीदृशानां ( अडाइज्जेसु दीवेसु दोसु अ समुद्देसु ) अर्धतृतीयेषु हीपेषु, द्वयोः समुद्रयोश्च विषये (सन्नीणं पंचिंदियाणं पज्जत्तगाणं) सझिनां पञ्चन्द्रियाणां पर्याप्तकानां च (मणोगए भावे जाणमाणाणं) मनसि गतान् भावान् जानतां ( उक्कोसिआ विउलमईणं संपया हुत्था) उत्कृष्टा एतावती विपुलमतीनां सम्पदा
॥३६९॥ अभवत्, तत्र विपुलमतयो हि घटोऽनेन चिन्तितः, स च सौवर्णः, पाटलिपुत्रकः, शारदो नीलवर्ण इत्यादिसर्ववि
000000000000000000000000000000000000000000000000
Jan Education in
For Private Personel Use Only
ww.jainelibrary.org
Page #388
--------------------------------------------------------------------------
________________
कल्प ०
॥३७० ॥
Jain Education I
समणस्स भग० चत्तारि सया वाईणं सदेवमणुआसुराए परिसाए वाए अपराजियाणं उक्कोसिआ वाइसंपया हुत्था || १४३ ॥ समणस्स भग० सत्त अंतेवासिसयाई सिद्धाई, जाव सव्वदुक्खप्पहीणाई चउद्दस अज्जियासयाई सिद्धाई ॥ १४४ ॥ शेषेोपेतं सर्वतः सार्द्धद्वयङ्गुलाधिके मनुष्यक्षेत्रे स्थितानां सञ्ज्ञिनां मनोगतं पदार्थ जानन्ति, ऋजुमतयरतु सर्वतः सम्पूर्णमनुष्यक्षेत्रस्थितानां सञ्ज्ञिपञ्चेन्द्रियाणां मनोगतं सामान्यतो घटादिपदार्थमात्रं जानन्तीति विशेषः ॥ १४२ ॥ ( समणस्स भगवओ महावीररस ) श्रमणस्य भगवतो महावीरस्य (चत्तारि सया वाईणं ) चत्वारि शतानि वादिमुनीनां कीदृशानां ( सदेवमणुआसुराए परिसाए वाए) देवमनुष्याऽसुरसहितायां पर्षदि वादे ( अपराजियाणं ) | अपराजितानां ( उक्कोसिया वाइसंपया हुत्था ) उत्कृष्टा एतावती वादिसम्पदा अभवत् ॥ १४३ ॥
( समणस्स भगवओ महावीररस ) श्रमणस्य भगवतो महावीरस्य ( सत्त अंतेवासिसयाई सिद्धाई ) सप्त शिष्यशतानि सिद्धिं गतानि ( जाव सव्वदुक्खप्पहीणाई ) यावत् सर्वदुःखानि प्रक्षीणानि ( चउदस अज्जियासयाई सिडाइं ) चतुर्दश आर्थिकाशतानि सिद्धौ गतानि ॥ १४४ ॥
सुबो०
॥ ३७० ॥
v.jainelibrary.org
Page #389
--------------------------------------------------------------------------
________________
सवा
।३७१॥
000000000000000000000000000000000000000000000000001
॥ समणस्स भग० अट्ठ सया अणुत्तरोववाइयाणं गइकल्लाणाणं ठिइकल्लाणाणं आगमेसिभदाणं उक्कोसिआ अणुत्तरोववाइयाणं संपया हुत्था ॥ १४५॥ समणस्स भग० दुविहा अंतगडभूमी हुत्था, तंजहा, जुगंतगडभूमी य, परियायंतगडभूमी य,
( समणरस भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य (अट्ठसया अणुत्तरोववाइयाणं) अष्ट शतानि अनुत्तरोपपातिनां, अनुत्तरविमानोत्पन्नमुनीनां, कीदृशानां (गइकल्लाणाणं ) गती आगामिन्यां मनुष्यगतौ कल्याणं मोक्षप्राप्तिलक्षणं येषां ते तथा तेषां, पुनः कीदृशानां (ठिइकल्लाणाणं) स्थितौ देवभवेऽपि कल्याणं येषां ते तथा तेषां, वीतरागप्रायत्वात् (आगमेसिभदाणं) आगमिष्यद्राणां, आगामिभवे सेत्स्यमानत्वात् (उकोसिआ अणुत्तरोववाइयाणं संपया हुत्था) उत्कृष्टा एतावती अनुत्तरोपपातिनां सम्पदा अभवत् ।।१४५॥
(सनणरस भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (दुविहा अंतगडभूमी हुत्था) हिविधा अन्तकृमिः, अन्तकृतो मोक्षगामिनस्तेषां भूमिः कालोऽन्तकृमिः अभवत् , तदेव विविधत्वं दर्शयति (तंजहा) | तद्यथा ( जगंतगडभूमी य परियायंतगडभूमी य) युगान्तकृमिः पर्यायान्तकृभूमिश्च, तत्र युगानि कालमान
90000000000000000000000000000000000000000000000000
||३.१॥
Jan Education Intemat
For Private
Personal use only
Page #390
--------------------------------------------------------------------------
________________
कल्प०
॥ ३७२ ॥
Jain Education Inte
जात्र तच्चाओ पुरिसजुगाओ जुगंत चउवासपरियाए अंतमकासी ॥ १४६ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तीसं वासाई अगारवासमज्झे वसित्ता, साइरेगाई दुवालस वासाई छउमत्थपरियागं पाउणित्ता,
विशेषास्तानि च क्रमवर्त्तीनि, तत्साधर्म्यद्ये कर्मवर्त्तिनो गुरुशिष्यादिरूपाः पुरुषास्तेऽपि युगानि तैः प्रमिता अन्तद्भूमिर्या सा युगान्तकृद्भूमिः ॥ पर्यायः प्रभोः केवलित्वकालस्तं आश्रित्य अन्तकृद्भूमि: पर्यायान्तकृद्भूमिः, तत्राद्यां निर्दिशति ( जात्र तचाओ पुरिसजुगाओ जुगंतगडभूमी) इह पञ्चमी द्वितीयार्थे ततो यावत् तृतीयं पुरुष एव युगं | जम्बूस्वामिनं यावद् युगान्तकृद्भूमिः ( चउवासपरियाए अंतमकासी ) ज्ञानोत्पत्त्यपेक्षया चतुर्वर्षपर्याये च भगवति अन्तमकार्षीत् कश्चित् केवली मोक्षं अगमत् प्रभोर्ज्ञानानन्तरं चतुर्षु वर्षेषु मुक्तिमार्गो वहमानो जातो, जम्बूस्वामिनं यावच्च मुक्तिमार्गे वहमानः स्थित इति भावः ॥ १४६ ॥
( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः ( तीसं वासाई ) त्रिंशद्वर्षाणि ( अगारवासमझे वसित्ता ) गृहस्थावस्थामध्ये उषित्वा (साइरेगाई दुवालस वासाई ) समधिकानि द्वादश वर्षाणि (छउमत्थपरियागं पाउणित्ता) छद्मस्थपर्यायं पालयित्वा
सुबो०
||३७२ ॥
3 t
jainelibrary.org
Page #391
--------------------------------------------------------------------------
________________
कल्प ०
॥३७३॥
Jain Education I
सामन्नप
इम
देसूणाई तीसं वासाई केवलिपरियागं पाउ णित्ता, बायालीसं वासाई रियागं पाउणित्ता, बावन्तरि वासाइं सव्वाउयं पालइत्ता, खीणे वेय णिज्जाउनाम ओप्पणी दुसमसुसमाए समाए बहुविइकंताए तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं पावाए मज्झिमाए हत्थिवालस्स रन्नो रज्जुगसभाए एगे अबीए
( देसूणाई तीसं वासाई ) किञ्चिदूनानि त्रिंशद्वर्षाणि ( केवलिपरियागं पाउणित्ता ) केवलिपर्यायं पालयित्वा ( बयालीसं वासाई ) द्विचत्वारिंशद्वर्षाणि ( सामन्नपरियागं पाउणित्ता ), चारित्रपर्यायं पालयित्वा ( बाबत्तरि वासाईं सव्वाउयं पालइत्ता ) द्विसप्तति वर्षाणि सर्वायुः पालयित्वा ( खीणे वेयणिज्जाउनामगुत्ते ) क्षीणेषु सत्सु वेदनीय १ आयु २ र्नाम ३ गोत्रेषु ४ चतुर्षु भवोपग्राहिकर्मसु ( इमीसे ओसपिणीए ) अस्यां अवसर्पिण्यां (दुसमसुसमा समाए ) दुप्पमसुषमा इति नामके चतुर्थे अरके ( बहु विइकंताए ) बहु व्यतिक्रान्ते सति ( तिहिं वासेहिं अडनवमेोह य मासेहिं सेसेहिं ) त्रिषु वर्षेषु सार्द्धाष्टसु च मासेषु शेषेषु सत्सु ( पावाए मञ्झिमाए ) पापायां मध्यमायां ( हत्थिवालस्स रन्नो ) हस्तिपालस्य राज्ञः ( रज्जुगसभाए ) लेखकसभायां ( एगे
सुबो•
॥३७३ ॥
ww.jainelibrary.org
Page #392
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥३७॥
.0000000000000000000000000000000000000000000000000
छटेणं भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवागएणं पच्चूसकालसमयंसि संपलिअंकनिसन्ने पणपन्नं अज्झयणाइं कल्लाणफलविवागाइं, पणपन्नं अज्झयणाई पावफलविवागाई,
छत्तीसं च अपुट्ठवागरणाइं वागरित्ता पहणं नाम अज्झयणं अबीए) एकः सहायविरहात् , अद्वितीय एकाकी एव, नतु ऋषभादिवद्दशसहस्रादिपरिवार इति, अत्र कविःयन्न कश्चन मुनिस्त्वया समं । मुक्तिमापदितैरर्जिनैरिव ॥ दुष्षमासमयभाविलिङ्गिनां । व्यञ्जि तेन गुरुनिर्व्यपेक्षता ॥ १॥ (छटेणं भत्तेणं अपाणएणं) षष्ठेन भक्तेन जलरहितेन (साइणा 'नक्खत्तेणं जोगमुवागएणं) स्वातिनक्षत्रेण सह चन्द्रयोग उपागते सति ( पच्चूसकालसमयंसि ) प्रत्यूषकाले, चतुर्घटिकावशेषायां रात्रौ ( संपलिअंकनिसन्ने) संपल्यङ्कासनेन निषण्णः, पद्मासननिविष्टः (पणपन्नं अज्झयणाई कल्लाणफलविवागाई) पञ्चपञ्चाशदध्ययनानि कल्याणं पण्यं तस्य फलविपाको येषु तानि कल्याणफलविपाकानि (पणपन्नं अज्झयणाई पावफलविवागाइं) पञ्चपञ्चाशत् अध्ययनानि पापफलविपाकानि ( छत्तीसं अपटुवागरणाई) षट्त्रिंशत् अपृष्टव्याकरणानि, अपृष्टान्युत्तराणि ( वागरित्ता ) व्याकृत्य कथयित्वा (पहाणं नाम अज्झयणं ) प्रधानं नाम अध्ययनं, एकं
000000000000000000000000000000000000000000000000004
।।३७४
For Private
Personel Use Only
Page #393
--------------------------------------------------------------------------
________________
कल्प०
1000000000000000000000000000000000000000000000000000
विभावमाणे (२) कालगए विइक्कंते समुज्जाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वुडे सव्वदुक्खप्पहीणे ॥१४७॥ समणस्स भगवओ महावीरस्स जाव सव्वदुक्खप्पही
णस्स नववाससयाइं विइकंताइं, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ, मरुदेव्यध्ययनं ( विभावमाणे विभावेमाणे) विभावयन् विचारयन् ( कालगए) भगवान् कालगतः (विइकंते) संसारायतिक्रान्तः ( समुज्जाए) सम्यग ऊर्च यातः (छिन्नजाइजरामरणबंधणे) छिन्नानि जातिजरामरणबन्धनानि यस्य स तथा, (सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वुडे ) सिडः, बुद्धः, मुक्तः, कर्मणामन्तकृत् , सर्वसन्तापरहितः ( सव्वदुक्खप्पहीणे ) सर्वदःखानि प्रक्षीणानि यस्य स तथा, ॥ १४७ ॥ अथ भगवतो निर्वाणकालस्य पस्तकलिखनादिकालस्य च अन्तरमाह
(समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (जाव सम्बदुक्खपहीणस्स) यावत् सर्वदुःखप्रक्षीणस्य (नव वाससयाई विइकंताइं) नव वर्षशतानि व्यतिक्रान्तानि (दसमस्स य वाससयस्स ) दशमस्य च वर्षशतस्य (अयं असीइमे संवच्छो काले गच्छइ) अयं अशीतितमः संवत्सरः कालो गच्छति,
0000000000000000000000000000000000
३७५॥
Jain Education Interational
For Private & Personel Use Only
Page #394
--------------------------------------------------------------------------
________________
कंल्प ०
॥३७६॥
Jain Education Int
No200.00 100000
वायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छइ इति दीसइ ॥ १४८ ॥ यद्यपि एतस्य सूत्रस्य व्यक्त्या भावार्थो न ज्ञायते, तथापि यथा पूर्वटीकाकारैव्याख्यातं तथा व्याख्यायते, तथाहिअत्र केचिदन्ति यत्कल्पसूत्रस्य पुस्तक लिखनकालज्ञापनाय इदं सूत्रं श्रीदेव धिंग णिक्षमाक्षमणैर्लिखितं, तथा चायमर्थो यथा श्रीवीरनिर्वाणादशीत्यधिक नववर्षशतातिक्रमे पुस्तकारूढः सिद्धान्तो जातस्तदा कल्पोऽपि पुस्तकारूढो जातः इति, तथोक्तं – वल्लहिपुरंमि नयरे । देवद्विपमुहसयलसङ्केहिं ॥ पुत्थे आगमलिहिओ । नवसय असीआओ वीराओ ॥ 9 अन्ये वन्दति — नवशत अशीतिवर्षे । वीरसेनाङ्गजार्थमानन्दे || सङ्घसमक्षं समहं । प्रारब्धं वाचितुं विज्ञैः ॥ १ ॥ इत्याद्यन्तर्वाच्यवचनात् श्रीवीरनिर्वाणादशीत्यधिक नववर्षशतातिक्रमे कल्पस्य सभासमक्षं वाचना जाता, तां ज्ञापयितुं इदं सूत्रं न्यस्तमिति, तत्त्वं पुनः केवलिनो विदन्तीति ( वायणंतरे पुण अयं तेणउए संच्छरे काले गच्छइ इति दीसइ ) वाचनानन्तरे | पुनरयं त्रिनयतितः संवत्सरः कालो गच्छतीति दश्यते, अत्र केचिदन्ति वाचनान्तरे कोऽर्थः ! प्रत्यन्तरे ‘तेणउए’ इति दृश्यते, यत् कल्पस्य पुस्तके लिखनं, पर्षदि वाचनं वा अशीत्यधिकनवशतवर्षशतातिक्रमे इति कचित् पुस्तके
11
सुत्रो •
॥३७६०
Page #395
--------------------------------------------------------------------------
________________
0000000004
कल्प.
॥३७७॥
00000000000000000000000000000000000000000..
| लिखितं, तत्पुस्तकान्तरे त्रिनवतिवर्षाधिकनवशतवर्षातिक्रमे इति दृश्यते, इति भावः, अन्ये पुनर्वदन्ति, अयं || | सुबो.
अशीतितमे संवत्सरे इति कोऽर्थः-पुस्तके कल्पलिखनस्य हेतुभूतः, अयं श्रीवीरात् दशमशतस्य अशीतितमसंवत्स| रलक्षण: कालो गच्छति, · वायणंतरे ' इति कोऽर्थः-एकस्याः पुस्तकलिखनरूपाया वाचनाया अन्यत् पर्षदि वाचनरूपं यद्वाचनान्तरं तस्य पुनर्हेतुभूतो दशमशतस्य अयं त्रिनवतितमः संवत्सरः,तथा चायमर्थः-नवशताशीतितमवर्षे कल्पस्य पुस्तके लिखनं, नवशतत्रिनवतितमवर्षे च कल्पस्य पर्षद्वाचनेति, तथोक्तं श्रीमुनिसुन्दरसूरिभिः स्वकृतस्तोत्ररत्नकोशे-वीरात्रिनन्दाङ्क (९९३ ) शरद्यचीकरत् । त्वच्चैत्यपूते ध्रुवसेनभूपतिः ॥ यस्मिन महैः संसदि कल्पवाचना-माद्यां तदानन्दपुरं न कः स्तुते ॥ १ ॥ पुस्तकलिखनकालस्तु यथोक्तः प्रतीत एव–'व. लहीपुरंमि नयो' इत्यादिवचनात् , तत्त्वं पुनः केवलिनो विन्दतीति ॥ १४८ ॥ ॥ इति श्रीवीरचरित्रं समाप्तम् ॥
|||३७७॥
000000000000000000000000000000000000000000000000
Jain Education Intel
!
For Private & Personel Use Only
jainelibrary.org
Page #396
--------------------------------------------------------------------------
________________
कस्प०
1001
सुबो०
R
ELAT
WA
SO
||३७८॥
00000000000000000000000000000000000000000000000000000
।। इति महोपाध्यायश्रीकीर्तिविजयाणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां कल्पसुबोधिकायां षष्ठः क्षणः समाप्तः, ॥ ग्रं० (१००७)
षण्णामपि व्याख्यानानां ग्रं० (४२३२) ॥ श्रीरस्तु ॥
100000000000000000000000000000000000000000000000000000
APANA
ADAKA
॥३७८॥
Jan Education in
For Private
Personel Use Only
Jainelibrary.org
Page #397
--------------------------------------------------------------------------
________________
poo०००००
कल्प.
॥ अथ सप्तमं व्याख्यानं प्रारभ्यते ॥
॥३७९||
00000000000000000000000000000000000
तेणं कालेणं तेणं समपूणं पासे अरहा पुरिसादाणीए पंचविसाहे हुत्था, तंजहा-विसाहाहिं चुए-चइत्ता गम्भं वक्रते, विसाहाहिं जाए, वसाहाहिं मुंडे भवित्ता अगाराओ अणगारिअं पव्वइए,
( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( पासे अरहा पुरिसादाणीए) पार्श्वनामा अर्हन् पुरुषश्चासौ आदानीयश्च आदेयवाक्यतया आदेयनामतया च पुरुषादानीयः पुरुषप्रधान इत्यर्थः (पंचविसाहे होत्था) पञ्च कल्याणकानि विशाखायां (पञ्चविशाख:) अभवत् (तंजहा) तद्यथा (विसाहाहिं चुए, चइत्ता गब्भं वकंते) विशाखायां च्युतः, च्युत्वा गर्ने उत्पन्नः १ (विसाहाहिं जाए) विशाखायां जातः २ ( विसाहाहिं मुंडे भवित्ता) विशाखायां मुण्डो भूत्वा (अगाराओ अणगारियं पव्वइए) अगारान्निष्क्रम्य
0000000000000000000000000000000
10000000000
Jan Education
For Private
Personel Use Only
Saw.jainelibrary.org
Page #398
--------------------------------------------------------------------------
________________
कल्प
सुबो.
1३८०॥
100000000000000000000000000000000000000000000000000
विसाहाहिं अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने, विसाहाहिं परिनिव्वुडे ॥ १४९ ॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहु
लस्स चउत्थीपक्खणं पाणयाओ कप्पाओ वीसं सागरोवमटिइयाओ साधुतां प्रतिपन्नः ३ ( विसाहाहिं अणंते अणुत्तरे निव्याघाए ) विशाखायां अनन्ते अनुपमे निर्व्याघाते | (निरावरणे कसिणे पडिपुन्ने ) समस्तावरणरहित समस्ते प्रतिपर्णे ( केवलवरनाणदसणे समुप्पन्ने ) एवंविधे | केवलवरज्ञानदर्शने समुत्पन्ने ४ ( विसाहाहिं परिनिब्बुडे ) विशाखायां निर्वाणं प्राप्तः ५ ॥ १४९ ॥ - __ ( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( पासे अरहा पुरिसादाणीए) पार्श्वः | अर्हन पुरुषादानीयः (जे से गिम्हाणं पढमे मासे ) योऽसौ उष्णकालस्य प्रथमो मासः ( पढमे पक्खे ) प्रथमः पक्षः ( चित्तबहुले ) चैत्रस्य बहुलपक्षः ( तरस णं चित्तबहुलस्स चउत्थीपक्खेणं ) तस्य चैत्रबहुलस्य चतुर्थी| दिवसे ( पाणयाओ कप्पाओ) प्राणतनामकात् दशमकल्पात् , कीदृशात् (वीसं सागरोवमठीइयाओ) विंशतिसा
0000000000000000000000000000000000000000000000010
।।२८
॥
Jain Education Intentiona
For Private & Personel Use Only
Iw.jainelibrary.org,
Page #399
--------------------------------------------------------------------------
________________
कल्प.
॥३८॥
००००००००००००००००००००००००००००००००००००0000000000000000
अणतर चयं चइत्ता इहेव जंबुद्दीवे दीव भारहेवासे वाणारसीए नयरीए आससेणस्स रन्नो वम्माए देवीए पुव्वरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आहारवकंतीए (ग्रं. ७००) भववकंतीए सरीरवकंतीए कुच्छिसि गब्भत्ताए वक्रते ॥१५०॥ पासे गं अरहा पूरिसादाणीए तिन्नाणोवगए आविहत्था, गरोपमस्थितिः आयुःप्रमाणं यत्र, ईदृशात् ( अणंतरं चयं चइत्ता ) अन्तरं दिव्यशरीरं त्यक्त्वा (इहेव जंबूद्दीवे दीवे ) अस्मिन्नेव जम्बूद्वीपे हीपे ( भारहे वासे ) भरतक्षेत्रे ( वाणारसीए नयरीए) वाणारस्यां नगर्या (आससेणस्स रन्नो ) अश्वसेनस्य राज्ञः (वामाए देवीए ) वामायाः देव्याः (पुव्वरत्तावरत्तकालसमयंसि) पूर्वापररात्रिसमये मध्यरात्रौ इत्यर्थः ( विसाहाहिं नवखत्तेणं जोगमुवागएणं ) विशाखायां नक्षत्रे चन्द्रयोगं उपागते सति ( आहारवक्कंतीए ) दिव्याहारत्यागेन ( भववक्कंतीए ) दिव्यभवत्यागेन ( सरीरवकंतीए ) दिव्यशरीरत्यागेन ( कुच्छिसि गब्भत्ताए वक्ते ) कुक्षौ गर्भतया व्युत्क्रान्त उत्पन्नः ॥ १५ ॥
(पासे णं अरहा पुरिसादाणीए ) पार्श्वः अर्हन् पुरुषादानीयः (तिन्नाणोवगए आविहुत्था ) त्रिज्ञानोपगतः
00000000000000000000000000000000000000000000000000000
गा।३८१॥
Jain Education india
For Private & Personel Use Only
w
.jainelibrary.org
Page #400
--------------------------------------------------------------------------
________________
कल्प.
॥३८२॥
तंजहा, चइस्सामित्ति जाणइ, तेणं चेव अभिलावणं सुविणदंसणविहाणेणं सव्वं-जावनिअगं गिहं अणुपविट्ठा जाव सुहंसुहेणं तं गम्भं परिवहइ ॥१५१॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसाणीए जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले-तस्स णं पोसबहुलस्स दसमीपक्खेणं आसीत् ( तंजहा ) तद्यथा ( चइस्सामित्ति जाणइ ) च्योप्ये इति जानाति ( तेणं चेव अभिलावेणं ) तेनैव पर्वोक्तपाठेन (सुविणदसणविहाणेणं) स्वप्नदर्शनस्वप्नफलप्रश्नप्रमुखं ( सव्वं जाव निअगं गिहं अणपविट्ठा ) सर्व वाच्यं यावत् निजं गृहं वामादेवी प्राविशत् (जाव सुहंसहेणं तं गम्भं परिवहइ ) यावत् सुख- | सखेन तं गर्भ परिपालयति ॥ १५१॥
(तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( पासे अरहा पुरिसादाणीए ) पार्श्वः अर्हन् पुरुषादानीयः (जे से हेमंताणं) योऽसौ शीतकालस्य (दुच्चे मासे तच्चे पक्खे ) द्वितीयो मासः, तृतीयः पक्षः ( पोसबहुले ) पौषबहुलः ( तस्स णं पोसबहुलस्स दसमीपवखेणं ) तस्य पौषबहुलरय दशमीदिवसे
10000000000000000000000000
100000000000000000000000000000000000000000000000000
Jain Eduell an inte
For Private Personal Use Only
Tilw.jainelibrary.org
Page #401
--------------------------------------------------------------------------
________________
कल्प.
50000000000000000000000000000000000000000000000000000
नवण्हं मासाणं बहपडिपुन्नाणं अट्ठमाणं राइंदिआणं विइकंताणं पुव्वरत्तावरत्तकालसमयंसि || सुबो० विसाहाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥१५२ ॥ जं रयणि च णं पास अरहा पुरिसादाणीए जाए, सा णं रयणी बहूहिं देवेहि य देवीहि य जाव
उप्पिजलभूआ कहकहगभूआ आविहुत्था ॥ १५३ ॥ ( नवण्हं मासाणं ) नवसु मासेषु ( बहुपडिपुन्नाणं ) बहुप्रतिपूर्णेषु सत्सु ( अट्ठमाणं राइंदिआणं ) अर्धाष्टसु च अहोरात्रेषु ( विइक्ताणं) व्यतिक्रान्तेषु सत्सु (पुव्वरत्तावरत्तकालसमयांस ) पूर्वापररात्रिसमये मध्यरात्रौ इत्यर्थः ( विसाहाहिं नक्खत्तेणं जोगमवागएणं) विशाखायां नक्षत्रे चन्द्रयोगे उपागते सति (आरोग्गारोग्गं दारयं पयाया) आरोग्या वामा आरोग्यं दारकं प्रजाता ॥ १५२ ॥
(जं रयणि च णं ) यस्यां रजन्यां ( पासे अरहा पुरिसादाणीए जाए ) पार्श्वः अर्हन् पुरुषादानीयः जातः ( सा णं रयणी बहुहिं देवेहि य देवीहि य) सा रजनी बहुभिः देवैः देवीभिश्च कृत्वा (जाव उप्पिजलमाणभूआ) यावत् भृशं आकुला इव (कहकहगभूआ आविहुत्था) अव्यक्तवर्णकोलाहलमयी अभवत् ।। १५३ ॥
00000000000000000000000000000000000000000000000000000
||३८३
Jain Education inte
For Private & Personel Use Only
Mw.jainelibrary.org
Page #402
--------------------------------------------------------------------------
________________
कल्प
सबो
11३८४॥
10000000000000000000000000000000000000000000000
सेसं तहेव, नवरं जम्मणं पासाभिलावेणं भाणिअव्वं, जाव तं होउ णं कुमारे पासे नामेणं ॥ १५४॥
(सेसं तहेव, नवरं पासाभिलावणं भाणिअव्वं ) शेषं जन्मोत्सवादि तथैव पूर्ववत्, परं पार्धाभिलापेन भणितव्यं (जाव तं होउ णं कुमारे पासे नामेणं) यावत् तस्मात् भवतु कुमारः पार्श्वः नाम्ना कृत्वा ॥ तत्र प्रभौ गर्भस्थे सति शयनीयस्था माता पार्श्वे सर्पन्तं कृष्णसर्प ददर्श, ततः पाश्चेति नाम कृतं, क्रमेण यौवनं प्राप्तः, | तचैवं-धात्रीभिरिन्द्रादिष्टाभि-लाल्यमानो जगत्पतिः ॥ नवहस्तप्रमाणाङ्गः । क्रमादाप च यौवनम् ॥१॥ ततः कुशस्थलेशः प्रसेनजिन्नृपपुत्रीं प्रभावतीनाम्नी कनी आगृह्य पित्रा परिणायितः, अन्येचुर्गवाक्षस्थः स्वामी एकस्यां दिशि गच्छतः पुष्पादिपूजोपकरणसहितान्नागरांश्च निरीक्ष्य एते क गच्छन्तीति कञ्चित्पप्रच्छ, स आह, प्रभो कुत्रचित्सन्निवेशे वास्तव्यो दरिद्रो मृतमातापितृको ब्राह्मणपुत्रः कृपया लोकैर्जीवितः कमठनामा, स च | एकदा रत्नाभरणभूषितान् नागरान् वीक्ष्य अहो एतत्प्रागजन्मतपसः फलमिति विचिन्त्य पञ्चाग्न्यादिमहाकष्टार्थी तपस्वी जातः, सोऽयं पुर्या बहिरागतोऽस्ति तं पजितुं लोका गच्छन्तीति निशम्य प्रभुरपि सपरिवारस्तं द्रष्टुं ययौ,
memogeseoooooooooooooooooooooooooooooooooo
॥३
४॥
in Education
For Private Personel Use Only
w.jainelibrary.org
Page #403
--------------------------------------------------------------------------
________________
100000
कल्प.
सुबो.
00000
॥३८५॥
900000000000000000000000000000000000000000000000000
॥ पासे णं अरहा पुरिसादाणीए दवखे दक्खपइन्ने पडिरूवे अल्लीणे भद्दए विणीए, तीसं वासाई अगारवासमज्झे वसित्ता पुणरवि. लोयंतिएहिं । तत्र काष्ठान्तर्दह्यमानं महासर्प ज्ञानेन विज्ञाय करुणासमुद्रो भगवानाह, अहो मूढ तपस्विन् ! किं दयां विना वृथा | कष्टं करोषि, यतः-कृपानदीमहातीरे ॥ सर्वे धर्मास्तृणाङ्कुराः ॥ तस्यां शोषमुपेतायां । कियन्नन्दन्ति ते चिरम् ॥ १ ॥ इत्याकर्ण्य क्रुद्धः कमठोऽवोचत् राजपुत्रा हि गजाश्वादिक्रीडां कर्त्त जानन्ति, धर्म तु वयं तपोधना एव जानीमस्ततः खामिनाऽग्निकुण्डात् ज्वलत्काष्ठं आकृष्य कुठारेण द्विधा कृत्वा च तापव्याकुलः सर्पो निष्कासितः, सच भगवन्नियुक्तपरुषमुखान्नमस्कारान् प्रत्याख्यानं च निशम्य तत्क्षणं विपद्य धरणेन्द्रो जातः, अहो ज्ञानीति जनैः स्तूयमानः स्वामी स्वगृहं ययौ, कमठोऽपि तपस्तप्त्वा मेघकुमारेषु मेघमाली जातः ॥ १५४ ॥
(पासे णं अरहा पुरिसादाणीए) पार्श्वः अर्हन् पुरुषादानीयः (दक्खे दक्खप्पइन्ने) दक्षः दक्षप्रतिज्ञः दक्षा | प्रतिज्ञा यस्य (पडिरूवे अल्लीणे भदए विणीए) रूपवान् गुणैरालिङ्गितः भद्रकः विनयवान् (तीसं वासाई अगारवासमझे वसित्ता) त्रिंशद्वर्षाणि गृहस्थावस्थायां स्थित्वा (पुणरवि लोयंतिएहिं ) पुनरपि लोकान्तिकाः
000000000000000000003
॥३८५॥
in Education
For Private
Personal Use Only
Page #404
--------------------------------------------------------------------------
________________
कल्प.
सुबा.
।।३८६॥
00000000000000000000000000000000000000
जिअकप्पिएहिं देवेहिं ताहिं इट्ठाहिं जाव एवं वयासी ॥१५५॥ ॥ " जय जय नंदा, जय जय भद्दा " जाव जयजयसदं पउंजंति ॥ १५६ ॥ ॥ पुलिंब पिणं पासस्स अरहओ पुरिसादाणीयस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आहोइए तं चेव सव्वं जाव दाणं दाइयाणं परिभाइत्ता, (जिअकप्पिएहिं देवेहिं ) जीतकल्पिकाः देवाः ( ताहिं इटाहिं जाव एवं वयासी ) ताभिः इष्टाभिर्वाग्भिः यावत् एवं अवादिषुः ॥ १५५ ॥
(जय जय नंदा जय जय भद्दा जाव जयजयसदं पउंजंति) जय जयवान् भव, हे समृद्धिमन जय जयवान् भव, हे कल्याणवन् यावत् जयजयशब्दं प्रयुञ्जन्ति ।। १५६ ।।
(पबिपिणं पासरस अरहओ पुरिसादाणीयस्स) पूर्व अपि पार्श्वस्य अर्हतः पुरुषादानीयस्य (माणुस्सगाओ) मनुष्ययोग्यात् (गिहत्थधम्माओ ) गृहस्थधर्मात् ( अणुत्तरे आहोइए ) अनुपमं उपयोगात्मकं अवधिज्ञानमभृत् ( तं चेव सव्वं जाव दाणं दाइयाणं परिभाइत्ता ) तदेव सर्व पूर्वोक्तं वाच्यं, यावत् धनं गोत्रिणो विभज्य दत्वा
00000000000000000000000000000000000000000000000001
||३८६॥
in Educatan
For Private Personel Use Only
Mw.jainelibrary.org
Page #405
--------------------------------------------------------------------------
________________
१३८७॥
000000000000000000000000000000000000000000000000000001
जे से हेमताणं दुच्चे मासे तच्चे पक्खे पोसबहुले-तस्स णं पोसबहुलस्स इक्कारसीदिवसेणं पुवण्हकालसमयंसि विसालाए सिबिआए सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे, तं चेव सव्वं-नवरं वाणारसिं नयरिं मज्झमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव आसमपए
उज्जाणे, जेणेव असोगवरपायवे तेणेव उवागच्छइ, (२) (जे से हेमताणं) योऽसौ शीतकालस्य ( दुच्चे मासे तच्चे पक्खे ) द्वितीयो मासः तृतीयः पक्षः ( पोसबहुले)। पौषस्य कृष्णपक्षः ( तस्स णं पोसबहुलस्स इक्कारसीदिवसेणं ) तस्य पौषबहुलस्य एकादशीदिवसे (पुब्वण्हकालसमयंसि ) पूर्वाह्नकालसमये प्रथमप्रहरे ( विसालाए सिबिआए ) विशालायां नाम शिबिकायां (सदेवमणुआसुराए) देवमनुष्याऽसुरसहितया ( परिसाए समणुगम्ममाणमग्गे) पर्षदा समनुगम्यमानं प्रभुं अग्रतः (तं चेव सव्वं न वरं ) सर्व तदेव पूर्वोक्तं वाच्यं, अयं विशेषः ( वाणारसिं नगरिं मझंमज्झेणं निग्गच्छइ ) वाणारस्या नगर्या | मध्यभागेन निर्गच्छति ( निग्गच्छित्ता ) निर्गत्य ( जेणेव आसमपए उज्जाणे) यत्रैव आश्रमपदनामकं उद्यानं | ( जेणेव असोगवरपायवे ) यत्रैव अशोकनामा वृक्षः ( तेणेव उवागच्छइ ) तत्रैव उपागच्छति (उवागच्छित्ता)
900000000000000000000000000000000000000000000000000000
॥३८७
Jan Education
!
For Private Personel Use Only
Page #406
--------------------------------------------------------------------------
________________
कल्प०
॥ ३८८ ॥
Jain Education
त्ता असो गवरपायवस्स अहे सीयं ठावेइ, ( २ ) ता सीयाओ पच्चोरहइ, ( २ ) ता सयमेव आभरणमलालंकारं ओमुअइ, ( २ ) ता सयमेव पंचमुट्ठियं लोअं करेइ, (२) त्ता अहमेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं एगं देवदुसमादाय तिहिं पुरिससहिं सद्धिं मुंडे भवित्ता आगाराओ अणगारियं पव्वइए ॥ १५७ ॥ उपागत्य ( असोगबरपायवरस अहे ) अशोकवृक्षस्य अधस्तात् ( सीयं ठावेइ ) शिबिकां स्थापयति (ठवित्ता ) संस्थाप्य ( सीयाओ पच्चरुहइ ) शिबिकातः प्रत्यवतरति ( पच्चरुहित्ता ) प्रत्यवतीर्य ( सयमेव आभरणमलालंकारं ओमुअइ ) स्वयमेव आभरणमालालङ्कारान् अवमुञ्चति (ओमुइत्ता ) अवमुच्य ( सयमेत्र पंचमुट्ठियं लोअं करेइ ) स्वयमेव पञ्चमौष्टिकं लोचं करोति ( करिता ) लोचं कृत्वा ( अट्टमेणं भत्तेणं अपाणएणं) अष्टमेन भक्तेन अपानकेन जलरहितेन ( विसाहाहिं नखत्तेणं जोगमुवागणं ) विशाखायां नक्षत्रे चन्द्रयोगं उपागते सति ( एगं देवदूतमादाय ) एकं देवदूष्यं गृहीत्वा ( तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता ) त्रिभिः पुरुषशतैः सार्द्धं मुण्डो भूत्वा ( अगाराओ अणगारियं पव्वइए ) गृहान्निष्क्रम्य साधुतां प्रतिपन्नः ॥ १५७ ॥
सुत्रो०
|||३८८॥
Page #407
--------------------------------------------------------------------------
________________
कल्प●
॥ ३८९ ॥
Jain Education In
100000000
॥ पासे णं अरहा पुरिसादाणीए तेसीइं राईदियाई निचं वोसटुकाए चियत्तदेहे, जे केइ उवसग्गा उप्पज्जंति, तंजहा - दिव्वा वा, माणुस्सा वा, तिखिखजोणिआ वा अणुलोमा वा पडिलोमा वा, ते उप्पन्ने सम्मं सहइ तितिक्खड़ खमइ अहियासेइ ॥ १५८ ॥
( पासे णं अरहा पुरिसादाणीए ) पार्श्वः अर्हन् पुरुषादानीयः ( तेसाई इंदियाई ) त्र्यशीतिं रात्रिदिवसान् यावत् (निच्चं वोसटुकाए चियत्त देहे ) नित्यं व्युत्सृष्टकायः त्यक्तदेहः ( जे केइ उवसग्गा उप्पज्जंति ) ये केचन उपसर्गाः उत्पद्यन्ते ( तंजहा ) तद्यथा ( दिव्वा वा माणुसा वा तिरिखखजोणिआ वा ) देवकृताः मनुष्यकृताः तिर्यक्कृताः ( अणुलोमा वा पडिलोमा वा ते उप्पन्ने सम्मं सहइ ) अनुलोमा वा प्रतिलोमा वा तान् उत्पन्नान् सम्यक् सहते ( तितिक्खइ खमइ अहियासेइ ) तितिक्षते क्षमते अध्यासयति, तत्र देवोपसर्गः कमठसम्बन्धी, स चैवं - स्वामी प्रवज्यैकदा विहरन् तापसाश्रमे कुपसमीपे न्यग्रोधाधो निशि प्रतिमया स्थितः, इतः स मेघमाली सुराधमः श्रीपार्श्वमुपद्रोतुं आगत्य क्रोधान्धः स्वविकुर्वितशार्दूलवृश्चिकादिभिरभीतं प्रभुं निरीक्ष्य गगनेऽन्धकारसन्निभान् मेघान् विकुर्व्य कल्पान्तमेघवहर्षितुं आरेभे विद्युतश्च अतिरौद्राकारा दिशि दिशि
सुत्रो ०
॥३८९॥
ww.jainelibrary.org
Page #408
--------------------------------------------------------------------------
________________
कल्प
सुबो०
0000000000000000000000000000000000000000000000000000
॥ तएणं से पासे भगवं अणगारे जाए, इरियासमिए जाव अप्पाणं भावमाणस्स तेसीइं । राइंदियाई विकंताई, चउरासीइमस्स राइंदियस्त अंतरा वहमाणस्त जे से गिम्हाणं पढमें मासे पढमे पक्खे चित्तबहुले प्रसृताः, गर्जारवं च ब्रह्माण्डस्फोटसदृशं अकरोत् , क्षणादेव च प्रभुनासाग्रं यावज्जले प्राप्ते आसनकम्पेन धरणेन्द्रो महिषभिः समं आगत्य फणैः प्रभं आच्छादितवान , अवधिना च विज्ञातोऽमर्षेण वर्षन् मेघमाली धरणेन्द्रेण हक्कितः प्रभु शरणीकृत्य स्वस्थानं ययौ, धरणन्द्रोऽपि नाट्यादिभिः प्रभुपूजां विधाय स्वस्थानं ययौ, | एवं देवादिकृतानुपसर्गान् सम्यक् सहते ।। १५८ ॥
(तएणं से पासे भगवं अणगारे जाए) ततः स पार्थो भगवान् अनगारो जातः (इरियासमिए जाव अप्पाणं भावमाणस्स ) ईर्यायां समितः यावत् आत्मानं भावयतः (तेसीइं राइंदियाई विइकंताई) त्यशीतिः अहोरात्रा व्यतिक्रान्ताः (चउरासीइमस्स राइंदियस्स अंतरा वट्टमाणस्स) चतरशीतितमस्य अहोरात्रस्य अन्तरा वर्तमानस्य (जे से गिम्हाणं पढमे मासे पढमे पक्खे) योऽसौ ग्रीष्मकालस्य प्रथमो मासः प्रथमः पक्षः (चित्तबहुले)
260000०००००००००००००००००००००००००००००००000000000000000
||३९०॥
३२!!
Jain Education in
For Private & Personel Use Only
siww.jainelibrary.org
Page #409
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥३९॥
00000000000000000000000000000000000000000000
तस्स णं चित्तबहुलस्स चउत्थीपक्खणं पुठ्वण्हकालसमयंसि धायइपायवस्स अहे छटेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वट्टमाणस्स अणते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने, जाव जाणमाणे पासमाणे विहरइ ॥१५९॥ ॥ पासस्स णं अरहओ परिसादाणीयस्स अट्र गणा अट्र गणहरा हत्था, चैत्रस्य बहलपक्षः, कृष्णपक्षः ( तरस णं चित्तबहलस्स चउत्थीपक्खेणं) तस्य चैत्रबहुलस्य चतुर्थीदिवसे ( पुवाहकालसमयांस ) पूर्वाह्नकालसमये प्रथमप्रहरे (धायइपायवस्स अहे ) धातकीनामवृक्षस्य अधः (छट्टेणं भत्तेणं अपाणएणं) षष्ठेन भक्तेन अपानकेन जलरहितेन (विसाहाहि नखत्तेणं जोगमुवागएणं) विशाखायां नक्षत्रे चन्द्रयोगं उपागते सति ( झाणंतरिआए वट्टमाणस्स ) शक्लच्यानमध्यभागे वर्त्तमानस्य (अणंते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ) अनन्ते अनुपमे यावत् केवलवरज्ञानदर्शने समुत्पन्ने (जाव जाणमाणे पासमाणे विहरइ ) यावत् सर्वभावान् जानन पश्यंश्च विहरति ।। १५९ ॥
(पासरस णं अरहओ पुरिसादाणीयस्स ) पार्श्वस्य अर्हतः पुरुषादानीयस्य (अट्ठ गणा अट्ठ गणहरा
1000000000000000000000000000000000000000000000000000
॥३९.१॥
Jain Education Irel
For Private Personel Use Only
Tww.jainelibrary.org
Page #410
--------------------------------------------------------------------------
________________
कल्प.
सुबा.
||३९२॥
00000000000000000000000000000000000000000
तंजहा-सुभे य १ अज्जघोसे य २ वसिढे ३ बंभयारि य ४ । सोमे ५ सिरिहरे ६ चेव वीरभद्दे ७ जसेवि य ८ ॥१६॥ पासस्स णं अरहओ पुरिसादाणीयस्य अज्जदिन्नपामुक्खाओ
सोलस समणसाहस्सीओ उक्कोसिआ समणसंपया हुत्था ॥१६१॥ हुत्था ) अष्टौ गणा अष्टौ गणधराश्च अभवन, तत्र एकवाचनिका यतिसमूहा गणास्तन्नायकाः सूरयो गणधरास्ते श्रीपार्श्वस्य अष्टौ, आवश्यके तु दश गणा दश गणधराश्चोक्ताः, तस्मादिह स्थानाङ्गे च द्वौ अल्पायुष्कत्वादिकारणान्नोक्ती, इति टिप्पनके व्याख्यातं (तंजहा) तद्यथा (सुभे य १ अज्जघोसे य २) शुभश्च १ आर्यघोषश्च २ ( वसिढे ३ बंभयारि य ४) वशिष्टः ३ ब्रह्मचारी ४ च ( सोमे ५ सिरिहरे ६ चेव.) सोमः ५ श्रीधरश्चैव ६ (वीरभद्दे ७ जसेवि य ८)॥१॥ वीरभद्रः ७ यशस्वी ८ च ॥ १६ ॥
(पासस्स णं अरहओ पुरिसादाणीयस्स ) पार्श्वस्य अर्हतः पुरुषादानीयस्य ( अज्जदिन्नपामुक्खाओ ) आर्यदिन्नप्रमुखाणि ( सोलस समणसाहस्सीओ ) षोडश श्रमणसहस्राणि ( उक्कोसिआ समणसंपया हुत्था ) उत्कृष्टा एतावती १ मणसम्पदा अभवत् ॥ १६१ ।।
०००००००००००००00000000000000 00000000000००००००००००
॥३९२।।
Jain Education in
For Private & Personel Use Only
Silaw.jainelibrary.org
Page #411
--------------------------------------------------------------------------
________________
च. ल्प ०
१३९३॥
Jain Education
पासस्स णं अ० पुष्कचूलापामुक्खाओ अट्ठत्तीसं अज्जियासाहस्सीओ उक्को सिआ अज्जिया संपया हुत्था ॥ १६२ ।। पासस्स० सुव्वयपामुक्खाणं संमणोवासगाणं एगा सथसाहस्सी चउसट्ठी च सहस्सा उक्कोसिआ समणोवासगाणं संपया हुत्था ॥ १६३ ॥ पासस्स० सुनंदापामुक्खाणं
( पारस णं अरहओ पुरिसादाणी अस्स ) पार्श्वस्य अर्हतः पुरुषादानीयरस ( पुप्फचूलापामुक्खाओ ) पुष्पचलाप्रमुखाणि ( अट्ठत्तीसं अज्जियासाहस्सी ) अष्टत्रिंशत् आर्यासहस्राणि ( उक्कोसिआ अज्जिया संपया हुत्था ) उत्कृष्ट एतावती आर्यिकासम्पदा अभवत् ।। १६२ ।।
पासस्स णं अरहओ पुरिसादाणी अस्स ) पार्श्वस्य अर्हतः पुरुषादानीयस्य ( सुव्वयपामुक्खाणं ) सुव्रतप्रमुखाणां समोसा) श्रमणोपासकानां श्रावकाणां (एगा रायसाहस्सी ) एकः लक्ष ( चउसट्ठी च सहरसा ) चतुःषष्टिश्च सहस्रा: ( उक्कोसिआ समणोवा सगाणं संपया हुत्था ) उत्कृष्टश एतावती श्रावकाणां
सम्पदा अभवत् ॥ १६३ ॥
( पासरसणं अरहओ पुरिसादाणीअस्स ) पार्श्वस्य अर्हतः पुरुषादानीयरस ( सुनंदापामुक्खाणं ) सुनन्दा
सुबो•
।।३९३ ॥
Page #412
--------------------------------------------------------------------------
________________
कल्प.
सुचो.
000000000000000000000
॥३१.४॥
00000000000000000000000000000000000000000000000
समणोवासिआणं तिन्नि सयसाहस्सीओ सत्तावीसं च सहस्सा उकोसिआ समणोवासियाणं संपया हत्था ॥१६४॥ पासस्स० अद्भुट्ठसया चउद्दसपुव्वीणं अजिणाणं जिणसकासाणं जाव
चउद्दसपुव्वीणं संपया हुत्था ॥१६५॥ पासस्स. चउद्दस सया ओहिनाणीणं दस सया प्रमुखाणां (समणोवासियाणं) श्रमणोपासिकानां श्राविकाणां (तिन्नि सयसाहस्सीओ) त्रयः शतसहस्राः त्रयः लक्षाः ( सत्तावीसं च सहस्सा ) सप्तविंशतिश्च सहस्राः ( उक्कोसिआ समणोवासियाणं संपया हुत्था) उत्कृष्टा एतावती श्रमणोपासिकानां सम्पदा अभवत् ॥ १६४ ॥
(पासस्स णं अरहओ परिसादाणीअस्स) पार्श्वरय अर्हतः पुरुषादानीयस्य (अद्धट्ठसया चउद्दसपवीणं) अध्यष्टशतानि चतुर्दशपार्मिणां (अजिणाणं जिणसंकासाणं) अकेवलिनामपि केवलितल्यानां (जाव चउहसपुवीणं संपया हुत्था) यावत् चतुर्दशपूर्विणां सम्पदा अभवत् ॥ १६५ ॥
(पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (चउद्दस सया ओहिनाणीणं) चतईश शतानि अवधिज्ञानिनां सम्पदा अभवत् (दस सया केवलनाणीणं) दश शतानि केवलज्ञानिनां
॥३९४॥
Jain Education
Tiha
For Private & Personel Use Only
rww.jainelibrary.org
Page #413
--------------------------------------------------------------------------
________________
कल्प.
सूची
10000000000000000000000000000
00000000000000000000000
केवलनाणीणं, इक्कारससया वेउब्बियाणं, छस्सया रिउमईणं, दस समणसया सिद्धा, वीसं अज्जियासयाइं सिद्धाई, अट्ठसया विउलमईणं, उसया वाईणं, वारससया अणुत्तरोववाइयाणं ॥ १६६ ।। पासस्स णं अरहओ पुरिसादाणीयरस दुविहा अंतगडभूमी हुत्था, तंजहा-जुगंत
गडभूमी, परियायंतगडभूमी य सम्पदा अभवत् ( इक्कारससया वेउब्वियाणं) एकादश शतानि वैक्रियलब्धिमतां सम्पदा अभवत् (छस्सया || रिउमईणं) षट् शतानि ऋजुमतीनां मनःपर्यवज्ञानिनां सम्पदा अभवत् ( दस समणसया सिद्धा) दश श्रमणशतानि सिद्धानि ( वीसं अज्जियासयाइं सिद्धाइं) विंशतिः आर्याशतानि सिद्धानि (अट्ठसया विउलमईणं) अष्टौ शतानि विपुलमतीनां सम्पदा अभवत् (छसया वाईणं) षट् शतानि वादिनां सम्पदा अभवत् ( बारस सया अणुत्तरोववाइयाणं) द्वादश शतानि अनुत्तरोपपातिनां सम्पदा अभवत् ॥ १६६ ॥
(पासस्स णं अरहओ पुरिसादाणीयस्य) पार्श्वस्य अर्हतः पुरुषादानीयस्य (दुविहा अंतगडभमी हुत्था) हिविधा मुक्तिगामिनां मर्यादा अभृत् (तंजहा) तद्यथा (जुगंतगडभूमी) युगान्तकृमिः (परियायंतगड
१00000000000000000000
11
.
Jain Education in
For Private
Personel Use Only
L
I
w.jainelibrary.org
Page #414
--------------------------------------------------------------------------
________________
कल्प.
।
सुबो०
0000000000000000000000000000000000000000000
जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभमी, तिवासपरिआए अंतमकासी ॥ १६७ ॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए तीसं वासाई अगारवासमझे वसित्ता, तेसीइं राइंदिआइं छउमत्थपरिआयं पाउणित्ता, देसूणाई सत्तरिवासाइं केव लिपरिआयं पाउणित्ता, पडिपुन्नाइं सत्तरिवासाइं भूमी य ) पर्यायान्तकृमिश्च ( जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभूमी ) चतुर्थ पट्टधरपुरुषं युगान्तकृत्भिः, श्रीपार्श्वनाथादारभ्य चतुर्थ पुरुषं यावत् सिद्धिमार्गो वहमानः स्थितः ( तिवासपरिआए अंतमकासी ) त्रिवर्षपर्याये कश्चिन्मुक्तिं गतः, पर्यायान्तकृद्भूमौ तु केवलोत्पत्तेस्त्रिषु वर्षेषु सिद्धिगमनारम्भः ।। १६७ ॥ (तेणं कालेणं ) तम्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( पासे अरहा पुरिसादाणीए) पार्श्वः
(तीसं वासाई अगरवासमझे वसित्ता ) त्रिंशत् वर्षाणि गृहस्थावस्थायां उषित्वा स्थित्वा (तेसीइं राइंदिआई) व्यशीति अहोरात्रान् (छउमत्थपरिआयं पाउणित्ता) छद्मस्थपर्यायं पालयित्वा (देसूणाई सत्तरि वासाई) किश्चिदूनानि सप्तति वर्षाणि (केवलिपरिआयं पाउणित्ता) केवलिपर्यायं पालयित्वा (पडिपुन्नाइं सत्तरि वासाई)
100000000000000000000000000000000000०००००००००००
३३
For Private 8 Personal Use Only
Ww.jainelibrary.org
in Eduent an in
Page #415
--------------------------------------------------------------------------
________________
कल्प०
॥३९७||
1000000000000000000000000000000000000000000000000.00
सामन्नपरिआयं पाउणित्ता, एकं वाससयं सव्वाउयं पालइत्ता खोणवेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए दूसमसुसमाए बहुविइकंताए जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे-तस्स णं सावणसुद्धस्स अट्ठमीपक्खेणं उप्पिं संमेअसेलसिहरंसि अप्पचउत्तीसइमे मासिएणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं प्रतिपूर्णानि सप्तति वर्षाणि (सामन्नपरियायं पाउणित्ता) चारित्रपर्यायं पालयित्वा (एकं वाससयं सव्वाउयं पालइत्ता) एकं वर्षशतं सर्वायुः पालयित्वा ( खीणे वेयणिज्जाउयनामगुत्ते ) क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु कर्मसु ( इमीसे ओसप्पिणीए ) अस्यामेव अवसर्पिण्यां ( दुसमसुसमाए बहुविइक्वंताए ) दुष्षमसुषमनामके चतुर्थेऽरके बहुव्यतिक्रान्ते सति (जे से वासाणं पढमे मासे दुच्चे पक्खे ) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः ( सावणसुद्धे ) श्रावणशुद्ध: ( तस्स णं सावणसुद्धस्स अट्ठमपिक्खेणं ) तस्य श्रावणशुद्धस्य अष्टमीदिवसे (उप्पिं संमेअसेलसिहरांस ) उपरि सम्मेतनामशैलशिखरस्य (अप्पच उत्तीसइमे) आत्मना चतुस्त्रिंशत्तमः (मासिएणं भत्तेणं अपाणएणं ) मासिकेन भक्तेन अपानकेन ( विसाहाहिं नक्खत्तेणं जोगमुवागएणं ) विशाखानक्षत्रे
0000000000000000000000000000000000000000000000000000
॥३९॥
Jan Education Interations
For Private Personel Use Only
Page #416
--------------------------------------------------------------------------
________________
कल्प
सबा.
0000000000000000000000000000000000000000000000000000
पुठवण्हकालसमयंसि वग्घारियपाणी कालगए विइकंते जाव सब्दुक्खप्पहीणे ॥१६८॥ ॥ पासस्स णं अरहओ पुरिसादाणीअस्स जाव सव्वदुक्खप्पहीणस्स दुवालस वाससयाई विइकंताई, तेरसमस्स य वाससयस्स अयं तीसइमे संवच्छरे काले गच्छइ ॥ १६९ ॥ चन्द्रयोगं उपागते सति ( पुवण्हकालसमयसि ) पूर्वाह्नकालसमये, तत्र प्रभोर्मोक्षगमने पूर्वाह्न एव कालः, 'पुब्बरतावरत्तकालसमयंसित्ति ' कचित्पाठस्तु लेखकदोषान्मतान्तरभेदाहा ( वग्धारियपाणी) प्रलम्बितौ पाणी हस्तौ येन स तथा, कायोत्सर्गे स्थितत्वात् प्रलम्बितभुजद्वयः ( कालगए विइकंते जाव सवदुक्खप्पहीणे) भगवान कालगतः व्यतिक्रान्तः यावत् सर्वदुःखप्रक्षीणः ॥ १६८ ॥
(पासरस णं अरहओ पुरिसादाणीअस्स ) पार्श्वस्य अर्हतः पुरुषादानीयरस ( जाव सव्वदुक्खप्पहीणस्स ) यावत् सर्वदुःखप्रक्षीणस्य ( दुवालस वाससयाई विइकंताइं) हादश वर्षशतानि व्यतिक्रान्तानि ( तेरसमस्स य वाससयस्स ) त्रयोदशमस्य वर्षशतस्य ( अयं तीसइमे संवच्छरे काले गच्छइ ) अयं त्रिंशत्तमः संवत्सरः कालो गच्छति, तत्र श्रीपार्श्वनिर्वाणात् पञ्चाशदधिकवर्षशतहयेन श्रीवीरनिर्वाणं, ततश्चाऽशीत्यधिकनववर्षशतानि अतिका
0000000000000000000000000000000000000000000000000000
३९८॥
in Edualan
c
a
For Private & Personel Use Only
3.11ww.jainelibrary.org
Page #417
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥३९९॥
0000000000000000000000000000000000000000000000000000
॥ तेणं कालेणं तेणं समएणं अरहा अरिटनेमी पंचचित्ते हुत्था, तंजहा-चित्ताहिं :चुएचइत्ता गब्भं वकंते, तहेव उक्खेवो-जाव चित्ताहिं परिनिव्वुए ॥१७॥ तेणं कालेणं तेणं समएणं अरहा अरिटनेमी जे से वासाणं चउत्थे मासे सत्तमे पक्खे न्तानि, तदा वाचना, ततो युक्तमुक्तं त्रयोदशमशतसंवत्सरस्यायं त्रिंशत्तमः संवत्सरः कालो गच्छतीति, इति श्रीपार्श्वनाथचरित्रं समाप्तम् ॥ १६९ ॥
अथ श्री नेमिनाथस्य जघन्यादिवाचनाभिश्चरित्रमाह-(तेणं कालेणं) तस्मिन्काले (तेणं समएणं) तस्मिन समये ( अरहा अरिठ्ठनेमी पंचचित्ते हुत्था ) अर्हन् अरिष्टनेमेः पञ्च कल्याणकानि चित्रायां अभवन् ( तंजहा ) तद्यथा ( चित्ताहिं चुए चइत्ता गम्भं वक्ते ) चित्रायां च्युतः, व्युत्वा गर्भे उत्पन्न: ( तहेव उक्खेवो ) तथैव चित्राभिलापेन पूर्वोक्तपाठो वक्तव्य इत्यर्थः, (जाव चित्ताहिं परिनिव्वुए ) यावत् चित्रायां निर्वाणं प्राप्तः ॥ १७ ॥
( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( अरहा अरिट्ठनेमी ) अर्हन् अरिष्टनोमिः (जे से वासाणं चउत्थे मासे सत्तमे पक्खे ) योऽसौ वर्षाकालस्य चतुर्थो, मासः सप्तमः पक्षः
00000000000000000000000000000000000000000000000000001
||३९९॥
Jain Education intellith
For Private & Personel Use Only
vjainelibrary.org
Page #418
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥४०॥
1000000000000000000000000000000000000000000000000000
कत्तिअबहुले-तस्स णं कत्तियबहुलस्स बारसीपक्खेणं अपराजिआओ महाविमाणाओ बत्तीसं सागरोवमट्टिइआओ अणंतरं चयं चइत्ता इहेव जंबूद्दीवे दीवे भारहेवासे सोरियपुरे नयरे समुद्दविजयस्स रन्नो भारिआए सिवाए देवीए पुवरत्तावरत्तकालसमयंसि जाव चित्ताहिं गब्भत्ताए
वक्रते-सव्वं तहेव सुमिणदंसण-दविणसंहरणाइअं इत्थ भाणियत्वं ॥ १७१ ॥ ( कत्तिअबहुले) कार्तिकस्य बहुलपक्षः (तरस णं कत्तियबहुलस्स बारसीपक्खेणं) तस्य कार्तिकचहलस्य द्वादशीदिवसे ( अपराजिआओ महाविमाणाओ) अपराजितनामकात् महाविमानात् ( बत्तीसं सागरोवमट्टिइआओ) द्वात्रिंशत् सागरोपमाणि स्थितिर्यत्र ईदृशात् ( अणंतरं चयं चइत्ता ) अनन्तरं च्यवनं कृत्वा ( जंबूदीचे दीवे ) अस्मिन्नेव जम्बूद्वीपे हीपे ( भारहेवासे ) भरतक्षेत्रे ( सोरियपुरे नयरे ) सौर्यपुरे नगरे || ३ ( समुद्दविजयस्स रन्नो ) समुद्रविजयस्य राज्ञः ( भारियाए सिवाए देवीए ) भार्यायाः शिवाया देव्याः कुक्षौ ( पव्वरत्तावरत्तकालसमयंसि ) पर्वापररात्रसमये मध्यरात्रो ( जाव चित्ताहिं गब्भत्ताए वकंते ) यावत् चित्रायां || गर्भतया उत्पन्नः ( सव्वं तहेव सुमिणदसणदविणसंहरणाइअं इत्थ भाणियव्वं ) सर्व तथैव स्वप्नदर्शनद्रव्यसंह
-1000000000000000000000000000000000000000000
Jan Education Inter
For Private
Personel Use Only
Page #419
--------------------------------------------------------------------------
________________
कल्प०
सुबो.
११.१॥
000000000000000000000000000000000000000000000000000
॥ तेणं कालेणं तेणं समएणं अरहा अरिहनेमी जे से वासाणं पढमे मासे दुच्चे पश्खे | सावणसुद्धे-तस्स णं सावणसुद्धस्स पंचमीपक्खणं नवण्हं मासाणं बहुपडिन्नाणं जाव चित्ताहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥ जम्मणं समुद्दविजयाभिलावेणं नेयव्वं जाव तं होउ णं कुमारे अरिहनेमी नामेणं ॥ रणादिवर्णनं अत्र भणितव्यम् ॥ १७१ ॥
(तेणं कालेणं) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( अरहा अरिट्ठनेमी) अर्हन अरिष्टनेमिः ( जे से वासाणं पढमे मासे दुच्चे पक्खे) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्ष: ( सावणसुद्धे ) श्रावणशुद्ध: ( तस्स णं सावणसुद्धस्स पंचभीपक्खणं) तस्य श्रावणशुद्धस्य पञ्चमीदिवसे (नवण्हं मासाणं बहुपडिपुन्नाणं ) नवसु मासेषु बहुप्रतिपुर्णेषु सत्सु ( जाव चित्ताहिं नक्खत्तेणं जोगमुवागएणं ) यावत् चित्रानक्षत्रे चन्द्रयोगं उपागते सति ( आरोग्गारोग्गं दारयं प्याया) अरोगा शिवा अरोगं दारकं प्रजाता ( जम्मणं समुद्दविजयभिलावेणं नेयव्यं ) जन्मोत्सवः समुद्रविजयाभिधानेन ज्ञातव्यः ( जाव तं होउ णं कुमारे
100000000000000000000000000000000000000000000000
180111
For Private Personal use only
Jain Education int
jainelibrary.org
Page #420
--------------------------------------------------------------------------
________________
०२॥
0000000000000000000000
अरिटुनेमी नामेणं) यावत् तस्मात् भवतु कुमारः अरिष्टनेमिर्नाम्ना कृत्वा, यस्मात् भगवति गर्भस्थे मातारिष्टरत्नमयं नेमि चक्रधारां स्वप्नेऽद्राक्षीत् , ततोऽरिष्टनेमिः, अकारस्य अमङ्गलपरिहरार्थत्वाच्च अरिष्टनेमिरिति, रिष्टशब्दो हि अमङ्गलवाचीति, कुमारस्तु अपरिणीतत्वात् , अपरिणयनं तु एवं—एकदा यौवनाभिमुखं नेमि निरीक्ष्य शिवादेवी समवदत्, वत्सानुमन्यस्व पाणिग्रहणं, पूरय चास्मन्मनोरथं, स्वामी तु योग्यां कन्यां प्राप्य परिणेष्यामीति प्रत्युत्तरं ददौ, ततः पुनरेकदा कौतुकरहितोऽपि भगवान् मित्रप्रेरितः क्रीडमानः कृष्णायुधशालायामु| पागमत् , तत्र कौतुकोत्सुकैर्मित्रैविज्ञप्तोऽङ्गुल्यग्रे कुलाल चक्रवच्चकं भ्रामितवान् , शाई धनुर्मणालबन्नामितवान् , कौमुदकीगदां यष्टिवदुत्पाटितवान् , पाञ्चजन्यं शङ्ख च मुखे धृत्वा आपरितवान् तदा च-निर्मूल्यालानमूलं व्रजति गजगणः खण्डयन वेश्ममालां । धावन्त्युत्रोट्य बन्धान् सपदि हरिहया मन्दुरायाः प्रणष्टाः ॥ शब्दाद्वैतं समस्तं बधिरितमभवत्तत्पुरं व्यग्रमुग्रं । श्रीनेमेर्वक्त्रपद्मप्रकटितपवनैः परिते पाञ्चजन्ये ॥१॥ तं तादृशं च शब्दं निशम्योत्पन्नः कोऽपि वैरीति व्याकुलचित्तः केशवस्त्वरितं आयुधशालायां आगतः, दृष्ट्वा च नेमि चकितो निजभुजबलतुलनाय | आवाभ्यां बलपरीक्षा क्रियते इति नेमिं वदस्तेन सह मल्लाक्षाटके जगाम, श्रीमेमिराह-अनुचितं ननु भृलुठना
1000000000000000000000000000000000000000000000000000
0000000000000
॥४०२॥
Jain Education in
For Private Personel Use Only
S
ww.jainelibrary.org
Page #421
--------------------------------------------------------------------------
________________
कल्पी
Fll
सो.
॥४०३
00000000000000000000000000000000000000
दिकं । सपदि बान्धव युद्धमिहावयोः ॥ बलपरीक्षणकृजवालनं ।। भवतु नान्यरणः खलु युज्यते ॥ | हाभ्यां तथैव स्वीकृतं-कृष्णप्रसारितं बाहुँ। नेमिर्नेत्रलतामिव ।। मृणालदण्डवच्छीघं । बालयामास लीलया ॥ १ ॥ शाखानिभे नेमिजिनस्य बाहौ । ततः स शाखामृगवहिलमः । चक्रे निजं नाम हरिय॑थार्थ-मुद्यद्विषादद्विगुणासितास्यः ॥ २ ॥ ततो महतापि पराक्रमेण नेमिभुजेऽवलिते सति विषण्णाचित्तः कृष्णो मम राज्यमेष सुखेन गृहीष्यतीति चिन्तातुरः स्वचित्ते चिन्तयामास-क्लिश्यन्ते केवलं स्थूलाः । सुधीस्तु फलमश्नुते ॥ ममन्थ शङ्करः | सिन्धुं । रत्नान्यापुर्दिवैौकसः ॥ १ ॥ अथवा, क्लिश्यन्ते केवलं स्थूलाः । सुधीस्तु फलमश्नुते ॥ दन्ता दलन्ति कष्टेन । जिह्वा गिलति लीलया ॥ ३ ॥ ततो बलभद्रेण सहालोचयति, किं विधास्ये, नेमिस्तु राज्यलिप्सुर्बलवांश्च, तत आकाशवाणी प्रादुरभूदहो हरे पुरा नमिनाथेन कथितमासीद्यदुत हाविंशस्तीर्थकरो नेमिनामा कुमार पुत्र प्रव्रजिष्यतीति श्रुत्वा निश्चिन्तो निश्चयार्थ नेमिना सह जलक्रीडां कर्तुं अन्तःपुरीपरिवृतः सरोऽन्तरे प्रविष्टः, तत्र च-प्रणयतः परिगृह्य करे जिनं । हरिरवेशयदाशु सरोऽन्तरे ॥ तद्नु शीघ्रमसिञ्चत नेमिनं । कनकशृङ्गाजलैर्घसृणाविलैः॥ १॥ तथा रुक्मिणीप्रमुखगोपिका अपि ज्ञापितवान् , यदयं नेमिनिःशवं क्रीडया पाणिग्रहाभिमुखीकार्यः, ततश्च ता.अपि काषित
0000000000000000000000008
॥४०३॥
Jain Education Inter
For Private & Personel Use Only
sale.jainelibrary.org
Page #422
--------------------------------------------------------------------------
________________
कल्प.
सुबो
॥४.४॥
00000000000000000000000000000000000000000000000000
केसरसारनीरनिकरैराच्छोटयन्ति प्रभुं । काश्चिद बन्धुरपुष्पकन्दुकभर्निनन्ति वक्षःस्थले ॥ काश्चित्तीक्ष्णकटाक्षलक्षविशिखैर्विद्ध्यन्ति नर्मोक्तिभिः । काश्चित्कामकलाविलासकुशला विरमापयाञ्चक्रिरे ॥ १ ॥ ततश्च-तावत्यः प्रमदाः ।। सुगन्धिपयसा स्वर्णादिशृङ्गी शं । भृत्वा तज्जलनिर्झरैः पृथुतरैः कर्तुं प्रभुं व्याकुलम् || प्रावर्तन्त मिथो हसन्तिः सततं क्रीडोल्लसन्मानसा-स्तावद्वयोमनि देवगीरिति समुद्भूता श्रुता चाखिलैः ॥ १ ॥ मुग्धाः स्थ प्रमदा यतोऽमरगिरौ गीवाणनाथैश्चतुः-षष्टया योजनमानवक्त्रकुहरैः कुम्मैः सहस्राधिकैः ॥ बाल्येऽपि स्वपितो य एष भगवान्नाभून्मनागाकुलः । कर्तु तस्य सुयत्नतोऽपि किमहो युष्माभिरीशिष्यते ॥ २ ॥ ततो नेमिरपि हरिं ताश्च सर्वा जलैराच्छोटयति स्म, कमलपुष्पकन्दुकैस्ताडयति स्म इत्यादि सविस्तार जलक्रीडां कृत्वा तटमागत्य नेमि स्वर्णासने निवेश्य सर्वा अपि गोप्यः परिवेष्टय स्थिताः, तत्र रुक्मिणी जगा+निर्वाहकातरतयोहहसे न यत्वं । कन्यां तदेतदविचारितमेव नेमे ॥ भ्राता तवास्ति विदितः सुतरां समर्थो द्वात्रिंशदुन्मितसहस्रवधूर्विवोढा ॥१॥ तथा सयभामाप्युवाच-ऋषभमुख्याजिनाः करपीडनं । विदधिरे दधिरे चमहीशताम् । बुभुजिरे विषयांश्च बहून् सुतान् । सुषविरे. शिवमप्यथ लेभिरे ॥ २॥ त्वमसि किन्तु नवोऽय: शिवङ्गमी ।
00000000000000000000000000000000
४.४॥
Blesomeone
Jain Education
For Private & Personel Use Only
ww.jainelibrary.org
Page #423
--------------------------------------------------------------------------
________________
000000
.0000000
कल्प
1४०५॥
भृशमरिष्टकुमार विचारय । कलय देवर चारुगृहस्थतां । रचय बन्धुमनस्सु च सुस्थताम् ॥ ३ ॥ अथ जगाद।। सुबो. च जाम्बुवती जवात् । शृणु पुरा हरिवंशविभूषणम् । स मुनिसुव्रततीर्थपतिर्गृही । शिवमगादिह जातसुतोऽपि हि | ॥ ४ ॥ पद्मावतीति समुवाच विना वधूटीं । शोभा न काचन नरस्य भवत्यवश्यम् ॥ ना केवलस्य पुरुषस्य करोति कोऽपि । विश्वाप्तमेष विट एव भवेदभार्यः । ॥ गान्धारी जगौ-सज्जन्ययात्राशुभसङ्घसार्थ-पर्वोत्सवा वेश्मविवाहकृत्यम् ॥ उद्यानिकापुङह्मणपर्षदश्च । शोभन्त एतानि विनाङ्गानां नो ॥ ६॥ गौरी उवाच-अज्ञानभाज: किल पक्षिणोऽपि । क्षिती परिभ्रम्य वसन्ति सायम् ॥ नीडे खकान्तासहिताः सखेन । ततोऽपि कि देवर मूढक् त्वम् ।। ७॥ लक्ष्मणाप्यवोचत्-लानादिसाइपरिक्रियायां । विचक्षणः प्रीतिरसाभिरामः ॥ विस्रम्भपात्रं विधुरे सहायः। कोऽन्यो भवेन्ननमृते प्रियायाः ॥ ८॥ सप्तीमाप्यवादीत्-विना प्रियां को गृहमागतानां । | प्राघूर्णकानां मुनिसत्तमानाम् ॥ करोति पजाप्रतिपत्तिमन्यः । कथं च शोभां लभते मनुष्यः ॥ ९॥। | एवमन्यासां अपि गोपाङ्गनानां वाचोयुक्त्या यदुनामाग्रहाच्च मौनावलम्बितमपि स्मिताननं जिनं निरीक्ष्य, ॥४०५॥ अनिषिद्धं अनुमतमिति न्यायात् नेमिना पाणिग्रहणं स्वीकृतमिति ताभिर्नाटं उद्घोषितं, तथैव जनोक्तिरिति, ततः
00000One doe
00000000000000000000000000000000000
00000000
Jain Education in
For Private & Personel Use Only
.
w.jainelibrary.org
Page #424
--------------------------------------------------------------------------
________________
कल्प.
॥४०॥
00000000000000000000000000000000000000000
कृष्णेनोग्रसेनपुत्री राजीमती मागिता, लग्नं पृष्टश्च क्रोष्टिकनामा ज्योतिर्वित् प्राह-वर्षास शुभकाणि । नान्यान्यपि समाचरेत् । गृहिणां मुख्यकार्यस्य । विवाहस्य तु का कथा ॥. १ ॥ समुद्रस्तं बभाषेऽथ । कालक्षेपोऽत्र नार्हति ।। नेमिः कथञ्चित् कृष्णेन । विवाहाय प्रवर्तितः ॥ २ ॥ माभूद्विवाहप्रत्यूहो । नेदीयस्तदिनं वद ॥ श्रावणे मासि तेनोक्ता । ततः षष्ठी समुज्ज्वला ॥ ३ ॥ चलितश्च श्रीनेमिकुमारः रफारशङ्गारः प्रजाप्रमोदकरो रथारूढो धृतातपत्रसारः श्रीसमद्रविजयादिदशाह केशवबलभद्रादिविशिष्टपरिवारः शिवादेवीप्रमखप्रमदाजेगीयमानधवलमडलविरतारः पाणिग्रहणाच, अग्रतो गच्छंश्च वीक्ष्य सारथिं प्रति, कस्येदं कृतमङ्गलभरं धवलमन्दिरं इति पृष्टवान् , ततः सोऽङ्गुल्यग्रेण दर्शयन् इति जगाद, उग्रसेननृपस्य तव श्वसुरस्यायं प्रासाद इति, इमे च तव भार्यावा. राजीमत्याः सख्यौ चन्द्राननामृगलोचनाभिधाने, मिथो वार्त्तयतः, तत्र मृगलोचना विलोक्य चन्द्राननां प्राह, हे चन्द्रानने ! स्त्रीवर्गे एका राजीमत्येव वर्णनीया, यस्याः अयमेतादृशो वरः पाणिं गृहीष्यति, चन्द्रवदनापि मृगलोचनामाह-राजीमतीमद्भुतरूपरम्यां । निर्माय धातापि यदीदृशेन ।। बरेण नो योजयति प्रतिष्ठां । लभेत विज्ञानविचक्षणः काम् ॥ १॥ इतश्च तूर्यशब्दमाकर्ण्य मातृगृहात् राजीमती सखीमध्ये प्राप्ता. हे सख्यौ भवतीभ्यामेव
Jain Education in
For Private & Personel Use Only
S
w.jainelibrary.org
Page #425
--------------------------------------------------------------------------
________________
SARA
कल्प.
॥४०७||
Rohoro00000000000.
| साडम्बरमागच्छन्नपि वरो विलोक्यते, अहमपि विलोकयितुं न लभेयं इति बलात्तदन्तरे स्थित्वा नेमि आलोक्य ||| सुबो. साश्चर्य चिन्तयति-किं पातालकुमारः । किंवा मकरध्वजः सुरेन्द्रः किम् ॥ किं वा मम पुष्यानां । प्राम्भारो मूर्तिमानेषः ॥ १ ॥ तस्य विधातुः करयो-रात्मानं न्युञ्छनं करोमि मुदा ॥ येनैष वरो विहितः । सौभाग्यप्रभृतिगुणराशिः ॥२॥ मृगलोचना राजीमत्यभिप्रायं परिज्ञाय सप्रीतिहासं-हे सखि ! चन्द्रानने ! समग्रगुणसम्पर्णेऽपि अस्मिन् वरे एक दूषणं अस्त्येव, परं वरार्थिन्यां राजीमत्यां शृण्वत्यां वक्तुं न शक्यते, चन्द्राननापि-हे सखि ! मृगलोचने ! मयापि तद् ज्ञातं परं साम्प्रतं मैनमेवाचरणीयं, राजीमत्यपि त्रपया मध्यस्थतां दर्शयन्तीहे सख्यौ ! यस्याः कस्या अपि भुवनाद्भुतभाग्यधन्यायाः कन्याया अयं वरो भवतु, परं सर्वगुणसुन्दरेऽस्मिन् वरे दूषणं तु दुग्धमध्यात् पूतरकर्षणप्रायं असम्भाव्यमेव ।। तदनु ताभ्यां सविनोदं कथितं, भो राजीमति!वरः प्रथमः गौरो विलोक्यते, अपरे गुणारतु परिचये सति ज्ञायन्ते, तद्गौरत्वं तु कज्जलानुकारमेय दृश्यते, राजीमती सेय॒ सख्यौ प्रत्याह-अद्य यावत् युवां चतुरे इति मम भ्रमोऽभवत् , साम्प्रतं तु स भग्नः, यत् सकलगुणकारणं श्यामत्वं भूपणमपि दूपणतया प्ररूपित, श्रृणुतं तावत् सावधानीभूय भवत्यो, झ्यामत्वे श्यामवस्त्वाश्रयणे च, गुणान,
000000000000000000000000000000000000000
॥४०७॥
I
l
Jain Education Intel
minelibrary.org
Page #426
--------------------------------------------------------------------------
________________
॥४०८॥
कल्प. || केवलगौरवे दोषांश्च, तथाहि, भ १ चित्तवल्लि २ आरु ३ । कयी ४ घग ५ कणीणियां: ६ केसा ७॥ ||१||
| कप्तवट्ट ९ मिसी ९ रयणी १० । कसिणा एए अणग्यफला ॥ १ ॥ इति कृष्णत्वे गुणाः ॥ कप्पूरे अंगारो १ ।
चंदे चिंधं २ कणीणिगा नयणे ३ ॥ भजे मरीअं४ चित्ते रेहा ५ कसिणावि गुणहेऊ ॥ २ ॥ इति कृष्णदस्वाश्रयणे गणाः ॥ खारं लवर्ण १ दहणं । हिमं च अडंगोरविगहो रोगी ३॥ परवसगणो अ चण्णो । केवलंगा रत्तणेऽवगुणा ॥४॥ एवं परस्परं, तासां जल्पे जायमाने श्रीनेमिः पशूनामार्त्तवरं श्रुत्वा साक्षेप-हे सारथे ! कोऽयं दारुण:खरः? सारथिः प्राह-युष्माकं विवाहे भोजनसमुदायीकृतपशनामयं स्वर इत्यक्त स्वामी चिन्तयति स्म, धिम् विवाहोत्सवं, यदनुत्सवोऽमीषां जीवानां, इतश्च ' हल्ली सहिओ ! किं मे दाहिणं चक्खू परिप्फुरइत्ति ' वदन्ती राजीमती प्रति सख्यौ प्रतिहतममङ्गलं ते इत्युक्त्वा थुथुत्कारं कुरुतः, नेमिस्तु हे सारथे रथमितो निवत्तेय, अत्रान्तरे नेमिं पश्यन्नेको हरिणः स्वग्रीवया हरिणीग्रीवां पिधाय स्थितः, अत्र कविघटना-स्वामिनं वीक्ष्य, हरिणो ब्रूते-मा पहरसु मा पहरसु । एअं मह हिअयहारिणि हरिणि ॥ सामी अम्हं मरणावि । दुस्तहो पिअतमाविरहो ॥ १ ॥ हरिणी नेमिमुखं निभाल्य हरिणं प्रति ब्रूते-एसो पसन्नवयणो । तिहुअणसामी अकारणं बंधू ॥ तवि
00000000000000000000000000000000000 0000०००००००
10000000000000000000000000000000000000000000000
Jain Education inted
For Private & Personel Use Only
1
w
.jainelibrary.org
Page #427
--------------------------------------------------------------------------
________________
कल्प ०
||४०९||
Jain Education Int
1000000
वेसु वह । रक्खत्थं सव्वजीवाणं ॥ २ ॥ हरिणोऽपि पत्नीप्रेरितो नेमिं ब्रूते, निज्झरणनीरपाणी अरणतभक्खणं च वणवासो || अम्हाण निरवराहाण जीविअं रक्ख खख पहो || ३ || एवं सर्वेऽपि पशवः स्वामिनं प्रति विज्ञपयन्ति, तावत्स्वामी बभाषे भो पशुरक्षकाः मुञ्चत मुञ्चत इमान् पशून्, नाहं विवाहं करिष्ये, पशुरक्षकाः श्रीनेमिवचसा पशून् मुञ्चन्ति, सारथिरपि रथं निवर्त्तयते स्म, अत्र कविः - हेतुरिन्दोः | कलङ्के यो । विरहे रामसीतयोः ॥ नेमे राजीमतीत्यागे । कुरङ्गः सत्यमेव सः ॥ १ ॥ समुद्रविजयशिवादेवीप्रमु खजनास्तु शीघ्रमेव रथं खलयन्ति स्म, शिवा च सवाष्पं ब्रूते, पत्थेमि जणणिवल्लह । वच्छ तुमं पढपत्थ | किंपि ॥ काऊण पाणिगहणं । मह दंसे निअयवहूवयणं || १ || नेमिराह - मुञ्चाग्रहमिमं मात - मनुषीषु न में | मनः । मुक्तिस्त्रीसङ्गमोत्कण्ठ - मकुण्ठमवतिष्ठते ॥ २ ॥ यतः -या रागिण विरागिण्य - स्ताः स्त्रियः को निषेवते ॥ अतोऽहं कामये मुक्तिं । या विरागिणि रागिणी ॥ ३ ॥ इत्यादि, राजीमती हा दैव ! किमुपस्थितमत्वा मूर्च्छां प्राप्ता सखीभ्यां चन्दनद्रवैराश्वासिता कथमपि लब्धसञ्ज्ञा सबाष्पं गाढवरेण प्राह - हा जायवकुलदियर । हा निरुवमनाण हा जगसरण || हा करुणायर साभी । मं मुत्तूणं कहं चलिओ ॥ ४ ॥ हा धि
100000000
000000000000
सुचो ०
1180311
Page #428
--------------------------------------------------------------------------
________________
कल्प०
oil सुबो.
॥४१॥
..00000000000000000000000000000000000000000000000004
निट्रर । अज्ज वि निल्लज्ज जीविअं वहसि ॥ अन्नत्थ बद्धराओ। जइ नाहो अतणो जाओ॥५॥ पुनर्निःश्वस्य सोपालम्भं जगाद-जइ सयलसिहभुत्ताइ । मुत्तिगणिआइ धुत्त रत्तोसि ॥ ता एवं परिणयणा-भेण विडंबिआ किमहं ॥ ६॥ सख्यौ सरोषं-लोअपसिद्धी वत्तडी । सहिए इक्क सणिज्ज ॥ सरलं विरलं सामलं । चुक्किम विही करिज्ज ॥ ७ ॥ पिम्मरहिअंमि पिअसहि । एअंमि वि किं करेसि पिअभावं ॥ पिम्मपरं किंपि वरं। अन्नयरं | ते करिस्सामो ॥ ८ ॥ राजीमती की पिधाय हा अश्राव्यं किं श्रावयथः, जइ कहवि पच्छिमाए । उदयं पावेइ | दिणयरो तहवि ॥ मत्तण नेमिनाहं । करेमि नाहं वरं अन्नं ||९|| पुनरपि नेमिनं प्रति-व्रतेच्छरिच्छाधिकमेव दत्से । त्वं याचकेभ्यो गृहमागतेभ्यः ।। मयार्थयन्त्या जगतामधीश । हस्तोऽपि हस्तोपरि नैव लब्धः ॥ १०॥ अथ विरक्ता
राजीमती प्राह-जइ विहु एअस्स करो । मज्झ करे नो आसि परिणयणे ।। तहवि सिरे महसु च्चिअ दिक्खासमए | करो होही ॥१९॥ अथ नेमिनं सपरिकरः समुद्रविजयो जगौ-नाभेयाद्याः कृतोहाहाः । मुक्ति जग्मुर्जिनेश्वराः
तोऽप्यच्चैः पदं ते स्यात । कमार ब्रह्मचारिण : ॥ १२॥ नेमिराह हे तात ! क्षीणभोगकर्माहमस्मि, | किञ्च-एकस्त्रीसंग्रहेऽनन्त-जन्तुसङ्घातधातके ॥ भवतां भवतान्तेऽस्मिन् । विवाहे कोऽयमाग्रहः ॥ १३ ॥
100000000000000000000000000000000000000000000000000
॥४१०॥
Jain Education in
Mw.jainelibrary.org
Page #429
--------------------------------------------------------------------------
________________
कल्प.
सबा.
11४११॥
00000000000000000000000000000000000000000000000000001
॥ अरहा अरिटनेमी दक्खे जाव तिन्नि वाससयाई कुमारे अगारवासमझे वसित्ता पुणरवि लोगतिएहिं सव्वं तं चेव भाणियव्वं-जाव दाणं दाइयाणं परिभाइत्ता ॥ १७२ ॥
॥जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे अत्र कविः-मन्येऽङ्गनाविरक्तः । परिणयनमिषेण नेमिरागत्य ॥ राजीमती पर्वभव-प्रेम्णा समकेतयन्मत्त्यै ॥१४॥
( अरहा अरिट्ठनेमी ) अर्हन अरिष्टनेमिः ( दक्खे जाव तिन्नि वाससयाइं ) दक्षः यावत् त्रीणि वर्षशतानि (कुमारे अगारवासमझे वसित्ता) कुमारः सन् गृहस्थावस्थामध्ये उषित्वा (पुणरवि लोयंतिएहिं सव्वं तं चेव भाणियव्यं) पुनरपि लोकान्तिकाः, इत्यादि सर्व तदेव पर्वोक्तं भणितव्यं, लोकान्तिका देवाः यथा-जय | निर्जितकन्दर्प । जन्तुजाताऽभयप्रद ॥ नित्योत्सवावतारार्थ । नाथ तीर्थ प्रवर्त्तय ॥ १॥ इति स्वामिनं प्रोच्य, स्वामी वकिदानानन्तरं त्रिभुवनमानन्दयिष्यतीति समुद्रविजयादीन् प्रोत्साहयन्ति स्म, ततः सर्वेऽपि सन्तुष्टा: (जाव दाणं दाइयाणं परिभाइत्ता) यावत् धनं गोत्रिणां विभज्य दत्वा, दानविधिस्तु श्रीवीरवद् ज्ञेयः ॥१७॥
(जे से वासाणं पढमे मासे दुच्चे पक्खे ) योऽसौ वर्षाकालस्य प्रथमो मासः, द्वितीयः पक्षः (सावणसुद्धे )
900000000000000000000000000000000000000000000000-00-000
॥४११॥
Jain Education in
For Private & Personel Use Only
iw.jainelibrary.org
Page #430
--------------------------------------------------------------------------
________________
क. प०
॥४१२॥
Jain Education In
तस्स णं सावणसुद्धस्स छट्ठीपत्रखेणं पुव्वण्हकालसमयंसि उत्तरकुराए सीयाए सदेवमणुआसुरा परिसाए समणुगम्ममाणे जाव बारवईए मज्झंमज्झेणं निग्गच्छइ, (२) त्ता जेणेव रेवयए उज्जाणे तेणेव उत्रागच्छइ, (२) त्ता असोगवरपायवस्स अहे सीयं ठावेइ, ( २ ) ता सीयाओ पचोरुह, ( २ ) ता सयमेव आभरणमल्लालंकारं ओमुयइ
श्रावणस्य शुक्लः पक्षः ( तस्स णं सावणसुद्धस्स छट्ठीपक्खेणं ) तस्य श्रावणशुद्धस्य षष्ठीदिवसे ( पुष्वण्हकालसमयंसि ) पूर्वाह्न कालसमये ( उत्तरकुराए सीयाए ) उत्तरकुरायां शिविकायां स्थितः ( सदेवमणुआसुराए परिसाए ) देवमनुष्याऽसुरसहितया पर्षदा ( समणुगम्ममाणे ) समनुगम्यमानः ( जाव बारवईए नयरीए मझं मझेणं | निग्गच्छइ ) यावत् द्वारवत्याः नगर्या मध्यभागे निर्गच्छति (निग्गच्छित्ता) निर्गत्य ( जेणेव रेवयए उज्जाणे ) यत्रैव रैवतकं उद्यानं ( तेणेव उवागच्छइ ) तत्रैव उपागच्छति ( उवागच्छित्ता ) उपगत्य (असोगवरपायवरस आहे ) अशोक नामवृक्षस्य अधस्तात् ( सीयं ठावेइ ) शिबिकां स्थापयति ( टाकित्ता ) संस्थाप्य ( सीयाओ पचोरुहइ ) शिबिकातः प्रत्यवतरति ( पच्चरुहित्ता ) प्रत्यवतीर्य ( सयमेव आभरण महालंकारं ओमुयइ ) स्वयमेव आभरण
सुब
॥४१२॥
Page #431
--------------------------------------------------------------------------
________________
कल्प०
सुबो०
४१३॥
0000000000000oxoxoxoxococococococococococonocococc
सयमेव पंचमुट्टियं लोयं करेइ, (२) त्ता छद्रेणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगेणं पुरिससहस्सेणं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ १७३ ॥ अरहा अरिटनमी चउपन्नं राइंदियाइं निचं वोसट्ठकाए
तं चेव सव्वं जाव पणपन्नगस्स राइंदियस्स मालालङ्कारान् अवमुञ्चति ( सयमेव पंचमुट्ठियं लोयं करेइ ) स्वयमेव पञ्चमौष्टिकं लोचं करोति ( करित्ता ) कृत्वा च ( छटेणं भत्तेणं अपाणएणं ) षठेन भतेन अपानकेन जलरहितेन ( चित्ताहिं नखत्तेणं जोगमुवागएणं ) चित्रायां नक्षत्रे चन्द्रयोगं उपगते सति ( एगं देवदूसमादाय ) एकं देवदूष्यं गृहीत्वा (एणं पुरिससहस्सणं सद्धिं ) एकेन पुरुषाणां सहस्रेण साई ( मुंडे भवेत्ता) मुण्डो भूत्वा प्रभुः ( अगाराओ अणगारियं पव्वइए ) | अगारान्निष्कम्य साधुतां प्रतिपन्नः ॥ १७३ ॥
( अरहा अरिटुनेमी ) अर्हन् अरिष्टनेमिः ( चउपन्नं राइंदियाइं ) चतुःपञ्चाशत् अहोरात्रान् यावत् | | ( निच्चं वोसटकाए ) नित्यं व्युत्सृष्टकायः ( तं चेव सव्वं जाव पणपन्नगस्स राइंदियस्स ) तदेव पर्वोक्तं सर्व |
000000000000000000000000000000000000000000000000
॥४१३॥
For Private Personal Use Only
Page #432
--------------------------------------------------------------------------
________________
कल्प.
सुबो०
ग४१४॥
10.0000000000000000000000000000000000000000
अंतरा वट्टमाणस्त जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले-तस्स णं आसोयबहुलस्स पन्नरसीपक्खेणं दिवसस्स पच्छिमे भाए उजिंतसेलसिहरे वेडसस्स पायवस्स अहे अट्टमेणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणते जाव जाणमाणे पासमाणे विहरइ ॥१७४ ।। वाच्यं, यावत् पञ्चपञ्चाशत्तमस्य अहोरात्रस्य ( अंतरा वट्टमीणरस) अन्तरा वर्तमानस्य (जे से वासाणं तच्चे मासे पंचमे परखे) योऽसौ वर्षाकालस्य तृतीयो मासः पञ्चमः पक्षः (आसोयबहले) आश्विनस्य कृष्णपक्षः ( तस्स णं आसोयबहुलरस पन्नरसीपक्खेणं ) तस्य आश्विनबहुलस्य पञ्चदशे दिवसे ( दिवसरस पच्छिमे भाए) दिवसस्य पश्चिमे भागे (उजितसेलसिहरे वेडसस्स पायवरस अहे) उज्जयन्तनामशैलस्य शिखरे वेतसनामवृक्षस्य अधस्तात् (अट्ठमेणं भत्तेणं अपाणएणं) अष्टमेन भक्तेन अपानकेन जलरहितेन (चित्ताहि नक्खत्तेणं जोगमुवागएणं) चित्रायां नक्षत्रे चन्द्रयोगं उपागते सति (झाणंतरियाए वट्टमाणस्स) शुक्लध्यानस्य मध्यभागे 13॥४१४॥ वर्त्तमानस्य प्रभोः ( अणंते जाव जाणमाणे पासमाणे विहरइ ) अनन्तं केवलज्ञानं समुत्पन्नं यावत् सर्वभावान्
00000000000000000000000000000000000000000000000000
३४
JainEducation
For Private
Personel Use Only
ww.jainelibrary.org
Page #433
--------------------------------------------------------------------------
________________
10000
कल्प
४१५॥
00000000000000000000000000000000000000000000000000
जानन् पश्यंश्च विहरति, तत्र केवलज्ञानं रैवतकस्थे सहस्राम्रवने समुत्पेदे, तत उद्यानपालको विष्णोर्व्यजिज्ञपत्, विष्णुरपि महर्या भगवन्तं वन्दितुमाययो, राजीमत्यपि तत्रागता, अथ प्रभोर्देशनां निशम्य वरदत्तनृपः सहस्रह- | यनृपयुतो व्रतमाददे, हरिणा च राजीमत्याः स्नेहकारणे पृष्टे प्रभुर्धनवतीभवादारभ्य तया सह खस्य नवभवसम्बन्धमाचष्टे, तथाहि-प्रथमे भवेऽहं धननामा राजपुत्रस्तदेयं धनवती नाम्नी मत्पत्नी अभूत् १ ततो द्वितीये भवे | प्रथमे देवलोके आवां देवदेव्यौ २ ततस्तृतीये भवेऽहं चित्रगतिनामा विद्याधरस्तदेयं रत्नवती मत्पत्नी ३ | | ततश्चतुर्थे भवे चतुर्थे कल्पे हावपि देवौ ४ पञ्चमे भवेऽहं अपराजितराजा, एषा प्रियतमा राज्ञी ५ षष्ठे एकादशे कल्पे हावपि देवौ ६ सप्तमेऽहं शङ्को नाम राजा, एषा तु यशोमती राज्ञी ७ अष्टमे अपराजिते द्वावपि देवौ ८ नवमेऽहं एषा राजीमती ९ ततः प्रभुरन्यत्र विहृत्य क्रमात्पुनरपि रैवतके समवासरत् , अनेकराजकन्यापरिवृता राजीमती तदा रथनेमिश्च प्रभुपार्श्वे दीक्षां जगृहतुः, अन्यदा च राजीमती प्रभुं नन्तुं प्रतिव्रजन् मार्गे वृष्टया बाधिता, एकां च गुहां प्राविशत् , तस्यां च गुहायां पूर्व प्रविष्टं रथनेमि अजानती सा क्लिन्नानि वस्त्राणि शोषयितं परितश्विक्षेप, ततश्च तां अपहस्तितत्रिदशतरुणीरामणीयकां साक्षात् कामरमणीमिव रमणीयां तथा
0500000000000000000000000000000
|॥४१५॥
in Education International
For Private & Personel Use Only
Page #434
--------------------------------------------------------------------------
________________
कल्प.
सचा
॥४१६॥
00000000000000000000000000000000000000000
| ॥ अरहओ णं अरिट्ठनेमिस्स अट्ठारस गणा अट्ठारस गणहरा हत्था ॥ १७५॥ | विवसनां निरीक्ष्य भ्रातुर्वैरादिव मदनेन मर्मणि हतः कुललज्जामुत्सृज्य धीरतामवधीर्य रथनेमिस्तां जगाद-अयि सुन्दरि किं देहः- शोष्यते तपसा त्वया ॥ सर्वाङ्गम्भोगसंयोग-योग्यः सौभाग्यसेवधिः ॥ १॥ आगच्छ
खेच्छया भद्रे । कुर्वहे सफलं जनुः ॥ आवामुभावपि प्रान्ते । चरिष्यावस्तपोविधिम् ।। २ ।। ततश्च महासती तदाकर्ण्य तं दृष्टा च धृताद्भुतधैर्या तं प्रत्युवाच-महानुभाव कोऽयं ते-ऽभिलाषो नरकाध्वनि ॥ सर्व सावद्यमुत्सृज्य । पुनर्वाञ्छन्न लज्जसे ॥ १ ॥ आन्धनकुले जाता-स्तिर्यञ्चो ये भुजङ्गमाः ॥ तेऽपि नो वान्तमिच्छन्ति । त्वं नीचः किं ततोऽप्यसि ॥ २ ॥ इत्यादिवाक्यैः प्रतिबोधितः श्रीनेमिपार्श्वे तददश्वीर्णमालोच्य तपस्तप्त्वा मुक्तिं जगाम, राजीमत्यपि दीक्षामाराध्य शिवशय्यामारूढा, चिरप्रार्थितं शाश्वतिकं श्रीनेमिसंयोगमवाप, यदाहछद्मस्था वत्सरं स्थित्वा । गेहे वर्षचुतुःशतीम् । पञ्चवर्षशतीं राजी ययौ केवलिनी शिवम् ॥१॥ १७ ॥
(अरहओ णं अरिट्टनेमिस्स) अर्हतः अरिष्टनेमेः (अट्ठारस गणा अट्ठारस गणहरा हुत्था) अष्टादश गणाः, अष्टादशगणधराश्च अभवन् ।। १७५ ॥
100000000000000000000000000000000000000000000000000
||४१६॥
in Education Intern a
For Private & Personel Use Only
Page #435
--------------------------------------------------------------------------
________________
कल्प.
॥११७॥
0000000000000000000000000000000000000000000000000000
॥ अरहओ णं अरिठ्ठनेमिस्त वरदत्तपामुक्खाओ अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपया हुत्था ॥ १७६ ॥ अरहओ णं अरिट्टनेमिस्स अज्जजविखणीपामुक्खाओ चत्तालीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था ॥ १७७ ॥
॥ अरहओ णं अरिट्टनेमिस्स नंदपामुक्खाणं समणोवासगाणं
( अरहओ णं अरिट्टनेमिस्स ) अर्हतः अरिष्टनेमेः (वरदत्तपामुक्खाओ) वरदत्तप्रमुखाण ( अट्ठारस समणसाहस्सीओ) अष्टादश श्रमणानां सहस्राणि ( उक्कोसिया समणसंपया हुत्था) उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ।। १७६ ॥
(अरहओ णं अरिट्टनेमिस्स) अर्हतः अरिष्टनेमेः (अज्जजक्खिणीपामुक्खाओ) आर्ययक्षिणीप्रमुखाणि ( चत्तालीसं अज्जियासाहस्सीओ ) चत्वारिंशत् आर्यासहस्राणि ( उक्कोसिया अज्जियासंपया हुत्था ) उत्कृष्टा | एतावती आर्यासम्पदा अभवत् ॥ १७७ ॥
( अरहओ णं अरिट्टनेमिस्स ) अर्हतः अरिष्टनेमेः ( नंदपामुक्खाणं समणोवासगाणं) नंदप्रमुखाणां
0000000000000000000000000000000000000000000
॥१७॥
Jain Education in
For Private & Personel Use Only
Hw.jainelibrary.org
Page #436
--------------------------------------------------------------------------
________________
कल्प.
॥४१८॥
10000000000000000000000000000000000000000
एगा सयसाहस्सी अउणत्तीरं च सहस्सा उक्कोसिआ समणोवासगाणं संपया हुत्था ॥१७८॥ ॥ अरहओ णं अरिट्ठ. महासुव्वयापामुक्खाणं समणोवासिआणं तिन्नि सयसाहस्सीओ छत्तीसं च सहस्सा उक्कोसिया समणोवासिआणं संपया हुत्था ।। १७९॥ अरहओ णं
अस्ट्रिनेमिस्स चत्तारि सया चउद्दसपुवीणं अजिणाणं जिणसंकासाणं जाव संपया हत्था श्रावकाणां (एगा सयप्ताहस्सी ) एकः लक्षः ( अउणत्तरं च सहस्सा ) एकोनसप्ततिश्च सहस्राः ( उक्कोसिया समणोवासगाणं संपया हुत्था) उत्कृष्टा एतावती श्रावकाणां सम्पदा अभवत् ।। १७८ ॥
(अरहओ णं अरिट्टनेमिस्स ) अर्हतः अरिष्टनेमेः (महासुव्वयापामुक्खाणं समोवासिआणं) महासवताप्रमखाणां श्राविकाणां (तिन्नि सयसाहरसीओ) त्रयः लक्षाः (छत्तीसं च सहस्सा) षट्त्रिंशत् सहस्राः ( उक्कोसिआ समणोवासिआणं संपया हत्था) उत्कृष्टा एतावती श्राविकाणां सम्पदा अभवत् ।। १७९ ॥
(अरहओ णं अरिट्टनेमिस्स ) अर्हतः अरिष्टनेमेः (चत्तारि सया चउद्दसपुवीणं ) चत्वारि शताने | चतुर्दशपूर्विणाम् ( अजिणाणं जिणसंकासाणं) अकेवलिनामपि केवलितुल्यानां (जाव संपया हुत्था ) यावत्
00000000000000000000000000000000000000000000000000
४१८॥
Jain Education in
For Private & Personel Use Only
w.jainelibrary.org
Page #437
--------------------------------------------------------------------------
________________
कल्प ०
॥४१९॥
Jain Education
पन्नरस सया ओहिनाणीणं, पन्नरस सया केवलनाणीणं, पन्नरस सया वेउव्विआणं, दस या विलमईणं, अट्ठसया वाईणं, सोलस सया अणुत्तरोववाइआणं, पन्नरस समणसया सिद्धा, तीसं अज्जियासयाई सिद्धाई ॥ १८० ॥ अरहओ णं अरिट्ठनेमिस्स दुविहा अंतगडभूमी हुत्था,
सम्पदा अभवत् ( पण्णरस सया ओहिनाणीणं ) पञ्चदश शतानि अवधिज्ञानिनां सम्पदा अभवत् ( पन्नास सया केवलनाणीणं ) पञ्चदश शतानि केवलज्ञानिनां सम्पदा अभवत् ( पन्नरस सया वेउच्त्रिणं ) पञ्चदश शतानि वैकिलब्धिमतां सम्पदा अभवत् ( दस सया विउलमईणं ) दश शतानि विपुलमतीनां सम्पदा अभवत् ( अट्ठ सया वाई ) अष्टौ शतानि वादिनां सम्पदा अभवत् ( सोलस सया अणुतरोववाइ आणं ) षोडश शतानि अनुत्तरोपपातिनां सम्पदा अभवत् पन्नरस समणसया सिद्धा ) पञ्चदश श्रमणानां शतानि सिद्धानि ( तीसं अज्जियासयाइं सिद्धाई ) त्रिंशत् आर्याशतानि सिद्धानि ॥ १८० ॥
( अरहओ णं अरिनेमिस्स ) अर्हतः अरिष्टनेमे : (दुबिहा अंतगड भूमी होत्था ) द्विविधा अन्तकृन्मर्यादा
00000700000000
सुबो•
॥४१९॥
Page #438
--------------------------------------------------------------------------
________________
कल्प
सबो०
॥४२०||
9.00000000000000000000000000000000000000000000000000
तंजहा-जुगंतगडभूमी य परियायंतगडभूमी य-जाव अट्ठमाओ पुरिसजुगाओ जुगंतगडभूमी, दुवासपरिआए अंतमकासी ॥१८१॥ तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी तिन्नि वाससयाई कुमारवासमज्झे वसित्ता चउपन्नं राइंदियाई छउमत्थपरिआयं पाउणित्ता देसूणाई सत्त वाससयाइं केवलिपरिआयं पाउणित्ता पडिपुन्नाई सत्त वाससयाइं अभवत् ( तंजहा ) तद्यथा ( जुगंतगडभूमी परियायंतगडभूमी य ) यगान्तकृभूमिः पर्यायान्तकृभूमिश्च ( जाव अट्ठमाओ पुरिसजुगाओ जुगंतगडभूमी ) यावत् इदमग्रे योज्यं अष्टमं पुरुषयुगं पट्टधरं युगान्तकृमिरासीत् (दुवासपरियाए अंतमकासी) द्विवर्षपर्याये जाते कोऽपि अन्तमकार्षीत् ।। १८१ ।।
( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( अरहा अरिट्ठनेमी) अर्हन् अरिष्टनेमिः ( तिन्नि वाससयाई कुमारवासमझे) त्रीणि वर्षशतानि कुमारावस्थायां स्थित्वा ( चउपन्नं राइंदियाई) चतुःपञ्चाशत् अहोरात्रान् ( छउमत्थपरियायं पाउणित्ता) छद्मस्थपर्यायं पालयित्वा (देसूणाई सत्त वाससयाई ) किञ्चिदूनानि सप्त वर्षशतानि (केवलिपरिआय पाउणित्ता) केवलिपर्यायं पालयित्वा (पडिपन्नाइं सत्त वाससयाई)
0000000000000000000000000000000000000000000000000000
४२०॥
Jain Educat an in
S
w.jainelibrary.org
Page #439
--------------------------------------------------------------------------
________________
कल्प ०
॥४२१॥
सामन्नपरियं पाउ णित्ता एवं वाससहस्सं सव्वाउअं पालइत्ता खीणे वेय णिज्जाउयनामगुत्ते इसे ओसप्पिणीए दूसमसुसमाए बहुविइकंताए जे से गिम्हाणं उत्थे मासे अट्टमे पक्खे आसाढसुद्धे, तस्स णं आसाढसुद्धस्स अट्ठमी पक्खेणं उपिं उज्जितसेल सिहरंसि पंच हिं छत्तीसेहिं अणगारसएहिं सद्धिं मासिएणं भत्तेणं अपाणएणं
प्रतिपूर्णानि सप्त वर्षशतानि ( सामन्नपरिआयं पाउणित्ता ) चारित्रपर्यायं पालयित्वा (एगं वाससहरसं) एकं वर्षसहस्रं ( सव्वाउअं पालइत्ता ) सर्वायुः पालयित्वा ( खीणे वेयणिज्जाउयनामगुत्ते ) क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु कर्मसु ( इमीसे ओसप्पिणीए ) अस्यामेव अवसर्पिण्यां ( दुसमसुसमाए बहु विइकंताए ) दुष्षमसुषमानाम चतुर्थेऽरके बहु व्यतिक्रान्ते सति (जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे) योऽसौ उष्णकालस्य चतुर्थो मासः अष्टमः पक्षः ( आसादसुद्धे ) आषाढ शुद्ध : ( तस्स णं आसाढसुद्धस्स अट्ठमपक्खेणं ) तस्य आषाढशुद्धस्य अष्टमीदिवसे ( उपि उज्जितसेलसिहरंसि ) उपरि उज्जयन्तनामशैलशिखरस्य ( पंचहिं छत्तीसेहि अणगारसएहिं सद्धि पञ्चभि: षट्त्रिंशद्युतैः अनगारशतैः सार्द्धं ( मासिएणं भत्तेणं अपाणएणं ) मासिकेन अनशनेन
सुबो•
||४२१॥
Page #440
--------------------------------------------------------------------------
________________
कल्प.
|| सुबो.
॥४२२॥
0000000000000000000000000000000000000000000000000000
चित्तानक्खत्तेणं जोगमुवागएणं पुव्वरत्तावरत्तकालसमयंसि नेसज्जिए कालगए. ( ८००) जाव सव्वदुक्खप्पहीणे ॥१८२॥ ॥ अरहओ णं अरिहनेमिस्स कालगयस्स जाव सव्वदुक्खप्पहीणस्स चउरासीई वाससहस्साइं विइक्कंताई पंचासीइमस्स वाससहस्स नव वाससयाइं विइकंताई, अपानकेन जलरहितेन ( चित्तानखत्तेणं जोगमुवागएणं ) चित्रानक्षत्रे चन्द्रयोगं उपागते सति ( पुब्बरत्तावरत्तकालसमयसि ) पर्वापररात्रिसमये, मध्यरात्रौ ( निसज्जिए कालगए, जाव सव्वदुक्खप्पहीणे) निषण्णः सन् कालगतः यावत् सर्वदुःखप्रक्षीणः ॥ १८२ ॥ अथ नेमिनिर्वाणात् कियता कालेन पुस्तकलिखनादि जातमित्याह
(अरहओ णं अरिट्टनेमिस्स ) अर्हतः अरिष्टनेमेः ( कालगयस्स जाव सव्वदुक्खप्पहीणरस) कालगतस्य | यावत् सर्वदुःखप्रक्षीणस्य ( चउरासीई वाससहस्साई) चतुरशीति वर्षसहस्राणि ( विइकंताई ) व्यतिकान्तानि | (पंचासीइमरस वाससहसस्स) पञ्चाशीतितमस्य वर्षसहस्रस्यापि ( नव वाससयाइं विक्कंताई) नव वर्षशतानि
0000000000000000000000000000000000000000000000
||४२२॥
JainEducational
For Private
Personel Use Only
oww.ainelibrary.org
Page #441
--------------------------------------------------------------------------
________________
कल्प
10000000000000000000000000000000000000000000000000000
दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥१८३॥ नमिस्स णं अरहओं कालगयस्स जाव सव्वदुक्खप्पहीणस्स पंच वाससयसहस्साइं, चउरासीइं च वाससहस्साइं नव य वाससयाई विइकंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे व्यतिक्रान्तानि (दसमरस य वाससयरस ) दशमस्य वर्षशतस्य (अयं असीइमे संवच्छरे काले गच्छइ) अयं अशीतितमः संवत्सरः कालो गच्छति ॥ १८३ ॥ श्रीनेमिनिर्वाणाच्चतुरशीत्या वर्षसहस्रैः श्रीवीरनिर्वाणमभूत्, श्रीपार्श्वनिर्वाणं तु वर्षाणां त्र्यशीत्या सहस्रैः सार्दै: सप्तभिश्च शतैरभूदिति खधिया ज्ञेयम् ॥ इतिश्रीनेमिचरित्रम् ॥ अतः परं ग्रन्थगौरवभयात् पश्चानुपा नम्यादीनां अजितान्तानां जिनानां अन्तरकालमानमेवाह-( नमिस्स णं अरहओ कालगयस्स ) नमिनाथस्य अर्हतः कालगतस्य ( जाव सब्बदुक्खप्पहीणस्स ) यावत् सर्वदुःखप्रक्षीणस्य (पंच वाससयसहस्साइं) पञ्च वर्षाणां लक्षाः (चउरासीइं वाससहस्साइं) चतुरशीति वर्षसहस्राणि (नव य | वाससयाई विइक्कंताई) नव वर्षशतानि च व्यतिक्रान्तानि (दसमस्स य वाससयस्स) दशमस्य वर्षशतस्य | ( अयं असीइमे संवच्छरे काले गच्छद) अयं अशीतितमः संवत्सरः कालो गच्छति। श्रीनमिनिर्वाणात
000000000000000000000000000000000000000000000000000
॥४२३॥
Jain Education
p
cal
For Private & Personel Use Only
Page #442
--------------------------------------------------------------------------
________________
कल्प.
॥४२॥
1000000000000000000000000000000000000000000000000000
काले गच्छइ ॥१८४॥ मुणिसुब्वयस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स इक्कारस वाससयसहस्साई चउरासीइं च वाससहस्साई विइक्कंताई, दसमस्स य वाससयस्स अयं असीइमे
संवच्छरे काले गच्छइ ॥१८५॥ पञ्चभिर्वर्षाणां लक्षैः श्रीनेमिनिर्वाणं, ततश्चतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे च पुस्तकवाचनादि ॥ १८४ ।। (२१)
( मुणिसुव्वयस्स णं अरहओ जाव सव्वदुक्खप्पहीणरस ) मुनिसुव्रतस्य अर्हतः यावत् सर्वदुःखप्रक्षीणस्य ( इक्कारस वाससयसहस्साई ) एकादश वर्षाणां लक्षाः ( चउरासीइं च वाससहरसाइं ) चतुरशीति वर्षसहस्राणि I(नव वाससयाई विइकंताइं) नव वर्षशतानि च व्यतिक्रान्तानि (दसमस्स य वाससयरस) दशमस्य वर्षशतस्य ( अयं असीइमे संवच्छरे काले गच्छइ) अयं अशीतितमः संवत्सरः कालो गच्छति, श्रीमुनिसव्रतनिर्वाणात षविर्षाणां लक्षैः श्रीनमिनिर्वाणं, ततश्च पश्चलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिकमे पस्तकवाचनादि,
||||४२४॥ अत्र च मुनिसुव्रतनमिनिर्वाणान्तरस्य नमिनिर्वाणपुस्तकवाचनान्तरस्य च मिलने सूत्रोक्तं मानं भवति, एवं
00000000000000000000000000000000000000000000000000
Jain Education inter
For Private Personal Use Only
Mw.jainelibrary.org
Page #443
--------------------------------------------------------------------------
________________
सुबा.
rrorrorecotoes
॥४२५॥
॥ मल्लिस्स णं अरहओ जाव प्पहीणस्स पणहिँ वाससयसहस्साई चउरासीई च सहस्साइं नव वाससयाई विइक्वंताई, दसमस्स य वाससयस्स अयं असोइमे संवच्छरे काले गच्छह ॥ १८६ ॥ अरस्स णं अरहओ जाव प्पहीणस्स एगे वासकोडिसहस्से विडकंते सर्वत्र ज्ञेयम् ॥ १८५ ॥ २० ॥
( मल्लिस्स णं अरहओ जाव पहीणस्स) मल्लिनाथस्य अर्हतः यावत् प्रक्षीणस्य (पण्णष्टुिं वाससयसहस्साई ) पञ्चषष्टिवर्षाणां लक्षाः ( चउरासीइं च वाससहरसाइं) चतुरशीति वर्षसहस्राणि ( नव वाससयाई विइकंताई ) नव वर्षशतानि च व्यतिक्रान्तानि (दसमरस य वाससयरस) दशमस्य वर्षशतस्य ( अयं असीइमे संवच्छरे काले गच्छइ) अयं अशीतितमः संवत्सरः कालो गच्छति । श्रीमलिनिर्वाणात.. पञ्चाशद्वर्षाणां लक्षैः श्रीमनिसुव्रतनिर्वाणं, ततश्चैकादशलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे परतकवाचनादि. उभयमिलितं च सूत्रोक्तं मानं भवति ॥ १८६ ॥ (१९)
( अररस णं अरहओ जाव पहीणरस ) अरनाथस्य अर्हतः यावत् प्रक्षीणस्य (एगे वासकोडिसहरसे
100000000000000000000146
॥४२५
aaeee--
Jain Education Adonal
For Private Personal Use Only
Page #444
--------------------------------------------------------------------------
________________
कल्प
॥४२६॥
00000000000000000000000000000000000000000000
सेसं जहा मलिस्स-तं च एयं-पंचसटिं लक्खा चउरासीइं वाससहस्साइं विइकंताई तंमि समए महावीरो निव्वुओ, तओ परं नव वाससया विइक्ता दसमस्स य वाससयस्स
अयं असीइमे संवच्छरे काले गच्छइ-एवं अग्गओ जाव सेयंसो ताव दट्ठव्वं ॥१८७ ॥ विइक्कते) एक वर्षकोटीनां सहस्रं व्यतिक्रान्तं ( सेसं जहा मल्लिस्स ) शेषः काल: मल्लिनाथवद् ज्ञेयः (तं च एयं) स चायं (पंचसहिँ लक्खा ) पञ्चषष्टिलक्षाः (चउरासीइं वाससहस्साइं विइकंताई) चतुरशीति वर्षसहस्राणि च व्यतिक्रान्तानि ( तंमि समए महावीरो निवओ) तस्मिन् समये महावीरो निर्वाणं गतः (तओ परं नव वाससयाई विइक्कंताई ) ततः परं नव वर्षशतानि व्यतिक्रान्तानि ( दसमस्स य वाससयस्स) | दशमस्य वर्षशतस्य (अयं असीइमे संवच्छरे काले गच्छइ) अयं अशीतितमः संवत्सरः कालो गच्छति (एवं अग्गओ जाव सेयंसो ताव दट्टव्वं ) अयमेव पाठः अग्रतः यावत् श्रेयांसस्तावत् द्रष्टव्यः श्रीअरनिर्वाणाद्वर्षाणां कोटिसहस्रेण श्रीमल्लिनिर्वाणं, ततश्च पञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ १८७ ॥ १८ ॥
000000000000000000000000000000000000000000000000000
॥४२६॥
Jan Education
!
For Private Personel Use Only
How.jainelibrary.org
Page #445
--------------------------------------------------------------------------
________________
कल्प.
॥४२७॥
000000000000000000000000000000000000000000000000000
॥ कुंथुस्स णं अरहओ जाव पहीणस्स एगे चउभागपलिओवमे विइकंते, पंचसद्धिं च सुबो. सयसहस्सा-सेसं जहा मल्लिस्स ॥ १८८॥ संतिस्स णं अरहओ जाव पहीणस्स एगे चउभागूणे पलिओवमे विइकंते-पण्णटिं च सयसहस्सा सेसं जहा मल्लिस्स ॥ १८९ ॥
( कुंथुस्स णं अरहओ जाव प्पहीणस्स ) कुन्थुनाथस्य अर्हतः यावत् प्रक्षीणस्य ( एगे चउभागपलिओवमे विइकंते ) एक: चतुर्थो भागः पल्योपमस्य व्यतिक्रान्तः ( पंचसद्धिं च सयसहस्सा ) पञ्चषष्टिलक्षप्रमुखं (सेसं जहा मल्लिस्स ) शेषं मल्लिनाथवद् ज्ञेयं, श्रीकुन्थुनिर्वाणाद्वर्षकोष्टिसहस्रन्यूनपल्योपमचतुर्थभागेन श्रीअरनिर्वाणं, | ततश्च वर्षसहस्रकोटिपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥१८८॥ १७
( संतिस्स णं अरहओ जाब प्पहीणरस ) शान्तिनाथस्य अर्हतः यावत् प्रक्षीणरय (एगे चउभागूणे | पलिओवमे विइकंते ) एकं चतुर्थभागेनोनं पल्योपमं व्यतिक्रान्तं (पप्णष्टुिं सयसहरसा ) पञ्चषष्टिलक्षप्रमुखं ( सेसं जहा मल्लिरस ) शेषं मल्लिनाथवद् ज्ञेयं । श्रीशान्तिनिर्वाणात् पल्योपमा.न श्रीकुन्थुनिर्वाणं ततश्च |
8॥४२७॥ पल्यचतुर्थभागपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमेषु पुस्तकवाचनादि, उभयमिलने . च सूत्रोक्तं |
0000000000000000000000000000000000000000000
For Private
Personel Use Only
Page #446
--------------------------------------------------------------------------
________________
कल्प०
| सुबो.
॥४२८॥
10000000 00000000000000000000000000000000000000
॥ धम्मस्स णं अरहओ जाव प्पहीणस्स तिन्नि सागरोवमाई विइकंताइं, पण्णढिं च-सेसं ॥ जहा मल्लिस्स ॥ १९०॥ अणंतस्स णं अरहओ जाव प्पहीणस्स सत्त सागरोवमाई विइक्कंताई, पढेि च-सेसं जहा मल्लिस्स ॥ १९१ ॥ पादोनं पल्योपममानं स्यात् , शेषं मल्लिनाथवत् , तच्च पञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षरूपं ज्ञेयं, | एवं सर्वत्र ।। १८९ ।। १६
(धम्मस्स णं अरहओ जाव प्पहीणस्स ) धर्मनाथस्य अर्हतः यावत् प्रक्षीणस्य ( तिन्नि सागरोवमाइं विइक्वंताई ) त्रीणि सागरोपमाणि व्यतिक्रान्तानि (पन्नटिं च सेसं जहा मल्लिस्स ) पञ्चषष्टिलक्षप्रमुखं, शेषं मल्लिनाथवद् ज्ञेयम् , श्रीधर्मनिर्वाणात् पूर्वोक्तपादोनपल्यन्यूनैस्त्रिभिः सागरोपमैः श्रीशान्तिनिर्वाणं, ततश्च पादोनपल्योपमपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि । १९० ॥ १५ ।
(अणंतस्स णं अरहओ जाव प्पहीणरस ) अनन्तनाथस्य अर्हतः यावत् प्रक्षीणस्य ( सत्त सागरोवमाई विइक्वंताई ) सप्त सागरोपमाणि व्यतिक्रान्तानि (पन्नहिँ च, सेसं जहा मल्लिस्स ) पञ्चषष्टिलक्षादि शेषं मल्लिवद्
00000000000000000000000000000000000000000
॥४२८॥
Jain Education in
For Private
Personel Use Only
wjainelibrary.org
Page #447
--------------------------------------------------------------------------
________________
कल्प०
॥४२९॥
Jain Education
0000000
च - से
|| विमलस्स णं अरहओ जाव प्पहीणस्स सोलस सागरोवमाई विइकताई, पण्णट्ठि जहा मसि || १९२ ॥ वासुपुज्जस्स णं अरहओ जाव प्पहीणस्स छायालीसं सागरोत्रमा विक्कताई, पण्णट्ठि च-सेसं जहा मल्लिस ॥ १९३ ॥ ज्ञेयं, श्रीअनन्तनिर्वाणात् चतुर्भिः सागरैः श्रीधर्मनिर्वाणं, ततश्च सागरत्रयपञ्चषष्टिलक्षादिवर्षातिक्रमे पुस्तकवाचनादि, उभय मिलनात् सूत्रोक्तं मानं स्यात् ॥ १९१ ॥ १४
( विमलस्स णं अरहओ जाब पहीणस्स ) विमलनाथस्य अर्हतः यावत् प्रक्षीणस्य ( सोलस सागरोवमाई .विकताई ) षोडश सागरोपमाणि व्यतिक्रान्तानि ( पण्णद्धिं च, सेसं जहा मल्लिस ) पञ्चषष्टिलक्षादि शेषं मविद् ज्ञेयं । श्रीविमलनिर्वाणान्नत्रभिः सागरैः श्रीअनन्तनाथ निर्वाणं ततश्च सप्तसागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि, उभयमिलनेन सूत्रोक्तं मानं स्यात् ॥ १९२ ॥ १३
( वासुपुज्जरस णं अरहओ जाब पहीणस्स ) वासुपूज्यस्य अर्हतः यावत् प्रक्षीणस्य ( छायालीसं सागरोमाई विइक्ताई ) षट्चत्वारिंशत् सागरोपमाणि व्यतिक्रान्तानि (पन्नद्धिं च सेसं जहा मल्लिक्स) पञ्चषष्टिलक्षादि
सुबो•
||४२९॥
Page #448
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥४३०॥
teeeeeeeeeeeeeeeeeee
॥ सिज्जंसस्स णं अरहओ जाव प्पहीणस्स, एगे सागरोवमसए विइकंते, पण्णाहिँ चसेसं जहा मल्लिस्स ॥१९॥ सीयलस्स णं अरहओ जाव प्पहीणस्स एगा सागरोवमकोडी तिवासअद्धनवममासाहिअबायालीसवाससहस्सेहिं ऊणिआ विइकंता, शेषं मल्लिवद् ज्ञेयं । श्रीवासुपूज्यनिर्वाणात् त्रिंशत्सागरैः श्रीविमलनिर्वाणं, ततश्च षोडशसागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि ॥ १९३ ॥ १२
(सिज्जंसस्स णं अरहओ जाव प्पहीणस्स ) श्रेयांसस्य अर्हतः यावत् प्रक्षीणस्य ( एगे सागरोवमसए विइकते ) एकं सागरोपमशतं व्यतिक्रान्तं ( पण्णटिं च सेसं जहा मल्लिस्स) पञ्चषष्टिलक्षादि शेषं मल्लीनाथवद् ज्ञेयं । श्रीश्रेयांसनिर्वाणाच्चतुःपञ्चाशत्सागरैः श्रीवासुपूज्यनिर्वाणं, ततश्च षट्चत्वारिंशत्सागरपञ्चषष्टिलक्षादिना पस्तकवाचनादि ॥ १९४ ॥ ११
( सीयलस्स णं अरहओ जाव प्पहीणस्स ) शीतलस्य अर्हतः यावत् प्रक्षीणस्य (एगा सागरोवमकोडी) | एका सागरोपमकोटी कीदृशी ! (तिवास अद्धनवममासाहिअ) त्रिवर्षसार्धाष्टमासैरधिकैः, एवंविधैः (बायालीस वासस
1000000000000000000000000000000000000000000000000000
॥४३०॥
Jain Education Intemato
For Private & Personel Use Only
Page #449
--------------------------------------------------------------------------
________________
कल्प.
सबा.
॥४३१॥
00000000000000000000000000000000000000000
एयंमि समए महावीरो निव्वुओ, तओवि परं नव वाससयाई विइकंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥ १९५॥ सुविहिस्स णं अरहओ
जाव प्पहीणस्स हस्सेहिं ऊणिआ विइकंता ) द्विचत्वारिंशद्वर्षसहस्रः ऊना व्यतिक्रान्ता ( अयंमि समए महावीरो निव्वुओ) एतस्मिन् समये महावीरः निर्वृतः (अओवि परं नव वाससयाई विइक्कंताई) ततोऽपि परं नववर्षशतानि व्यतिक्रान्तानि (दसमस्स य वाससयस्स) दशमस्य च वर्षशतस्य (अयं असीइमे संवच्छरे काले गच्छइ) अयं अशीतितमः संवत्सरः कालो गच्छति । श्रीशीतलनिर्वाणात् षट्षष्टिलक्षषड्विंशतिसहस्रवर्षाधिकसागरशतोनया सागरकोट्या श्रीश्रेयांसनिर्वाणं, ततोऽपि वर्षत्रयसार्धाष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनैः षट्षष्टि| लक्षषड्विंशतिसहस्रवरधिके सागरशते व्यतिक्रान्ते श्रीवीरो निर्वृतः, ततः परं नवशताशीतिवर्षातिक्रमे | पुस्तकवाचनादि ॥ १९५ ॥ १.
( सुविहिस्स णें अरहओ जाव प्पहीणरस ) सुविधिनाथस्य अर्हतः यावत् प्रक्षीणस्य
000000000000000000000000000
100000000
||४३१॥
Jain Education Illo!
For Private Personal Use Only
Www.jainelibrary.org
Page #450
--------------------------------------------------------------------------
________________
कल्प.
सुबो०
॥४३२॥
00000000000000000000000000000000000000000000
दस सागरोवमकोडीओ विइक्ताओ-सेसं जहा सीअलस्स-तंच. इम-तिवासअखनवममासाहिअबायालीसवाससहस्सेहिं अगिआ विइकंता इच्चाइ ॥१९६॥ चंदप्पहस्स णं अरहओ जाव प्पहीणस्स एगं सागरोक्मकोडिसयं विकत सेसं जहा सीअलस्स, तंच इम, तिवास( दस सागरोवमकोडीओ विइकंताओ) दश सागरोपमानां कोट्यः व्यतिक्रान्ताः ( सेसं सीअलस्स) शेषः पाठः शीतलनाथवत (तं च इम-तिवासअनवममासाहिअ) तच्चेत्थं (द)-दश कोट्यः, कीदृश्यः ? त्रिवर्षसाधोष्ट मासाधिकाः ( बायालीसवाससहस्सेहि ऊणिआ विइक्कंता इच्चाइ ) द्विचत्वारिंशद्वर्षसहस्रैः ऊना इत्यादिकः, श्रीसविधिनिर्वाणान्नवभिः सागरकोटिभिः श्रीशीतलनाथनिर्वाणं, ततश्च त्रिवर्षार्धनवममासाधिकद्वि
चत्वारिंशद्वर्षसहस्रन्यूनसागरकोट्या. अतिक्रमिते श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तक| वाचनादि ॥ १९६ ॥ ९
(चंदप्पहस्स णं अरहओ जाव प्पहीणस्स) चन्द्रप्रभस्य अर्हतः यावत् प्रक्षीणस्य (एगं सागरोवमकोडिसयं विइक्वंतं) एकं सागरोपमकोटिशतं व्यतिक्रान्तं ( सेसं जहा सीअलस्स) शेषं शीतलवद् ज्ञेयं (तं च
00000000000000000000000000000000000000000
४३२॥
३६
Jain Educationa
For Private Personel Use Only
Tww.jainelibrary.org
Page #451
--------------------------------------------------------------------------
________________
कल्प०
॥४३३॥ |
Jain Education Int
अद्धनवममासाहियबायालीसवास सहस्सेहिं ऊणगमिच्चाइ ॥ १९७ ॥ अरहओ जाव प्पहीणस्स एगे सागरोवमको डिसहस्से विइकते - सेसं जहा सीअलस्स - तंच इमं - तिवासअद्धनवममासा हिअबायालीसवाससहस्सेहिं ऊणिआ इच्चाइ ॥ १९८ ॥ इमं—तिवासअद्धनवममासाहिय ) तच्च इत्थं (दं) कीदृशं ! सागरकोटिशतं, त्रिवर्षसार्घाष्टमासाधिकं ( बायालीसवाससहस्सेहि ऊणगमिच्चाइ ) द्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि श्रीचन्द्रप्रभनिर्वाणान्नवसागरकोटिभिः श्री सुविधिनाथनिर्वाणं, ततोऽपि त्रिवर्षार्धनवममासाधिकद्विचत्वारिंशद्वर्षसहसैन्यूनासु दशसु सागरकोटिषु व्यतिक्रान्तासु श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि || १९७ ॥ ८
( सुपासरस णं अरहओ जाव प्पहीणरस ) सुपार्श्वस्य अर्हतः यावत् प्रक्षीणस्य ( एगे सागरोवमकोडिसहस्से विइकंते ) एकं सागरोपमकोटीनां सहस्रं व्यतिक्रान्तं ( सेसं जहा सीयलस्स) शेषं शीतलवत् ( तंच इमं-तिवासअद्धनवममासाहिअ ) तच्चेदं कीदृशं ! त्रिवर्षसाष्टमासाधिक ( बायालीसवाससहस्सेहिं ऊणिआ इच्चाइ ) द्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि । श्री सुपार्श्वनिर्वाणात्सागराणां नवशतकोटिभिः
सुपासस्स णं सुबो•
॥॥४३३ ॥
Page #452
--------------------------------------------------------------------------
________________
कल्प०
सबो.
॥पउमप्पहस्स णं अरहओ जाव प्पहीणस्स दस सागरोवमकोडिसहस्सा विइकंता-सेसं जहा सीयलस्स, तंच इम-तिवासअद्धनवममासाहियवायालीससहस्सेहिं ऊणगमिच्चाइ
1४३४॥
00000000000000000000000000000000000000000000000000
| श्रीचन्द्रप्रभनिर्वाणं, ततश्च वर्षत्रयसाष्टिमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनैकशतकोटिसागरैः श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ १९८ ॥ ७
(पउमप्पहस्सणं अरहओ जाव प्पहीणस्स ) पद्मप्रभस्य अर्हतः यावत् प्रक्षीणस्य ( दस सागरोवमकोडिसहस्सा विइक्वंता) दश सागरोपमकोटीनां सहस्राणि व्यतिक्रान्तानि ( सेसं जहा सीयलस्स) शेषं शीतलवत् | (तंच इम-तिवासअद्धनवममासाहिय) तच्चेदं कीदृशं! त्रिवर्षसार्धाष्टमासाधिक (बायालीसवाससहस्सेहिं ऊणगमिचाइ ) द्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि । श्रीपद्मप्रभनिर्वाणात् सागरकोटीनां नवभिः सहस्रैः श्रीसुपार्श्वनिर्वाणं, ततश्च त्रिवर्षार्डनवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनैककोटिसहस्रसागरैः श्रीवीरनिर्वृतिस्ततो | नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ १९९ ॥६
»»»» «««««««««««eeeeeeeeeeeeeeeeeeeeee
||४३४॥
।
Jain Education
.
T
ww.jainelibrary.org
Page #453
--------------------------------------------------------------------------
________________
कल्प ०
॥ ४३५॥
Jain Education
|| सुमइस्स णं अरहओ जाव प्पहीणस्स नव सागरोवमको डिसयसहस्से विइक्कते - सेसं जहा सीअलस्स तंच इमं - तिवासअद्धनवममासा हियबायालीसवाससहस्सेहिं ऊणगमिच्चाइ ॥ २०० ॥ || अभिनंदणस्स णं अरहओ जाव प्पहीणस्स दस सागरोवमकोडीसयसहस्सा विक्कता- से
( सुमइरस णं अरहओ जाव प्पहीणस्स ) सुमतिनाथस्य अर्हतः यावत् प्रक्षीणस्य ( एगे सागरोवमकोडिसयसहस्से विइक्कंते ) एकः सागरोपमकोटीनां लक्षः व्यतिक्रान्तः ( सेसं जहा सीअलस्स) शेषं शीतलवत् ( तंच इमं तिवासअद्धनत्रममासाहिय ) तत् कीदृशं त्रिवर्षसार्द्धाष्टमासाधिक ( बायालीसवास सहरसेहिं ऊणगमिचाइ ) द्विचत्वारिंशद्वर्षसहस्त्रैः ऊनं इत्यादि । श्रीसुमतिनिर्वाणान्नवतिसहस्र सागरकोटिभिः श्रीपद्मप्रभनिर्वाणं, ततश्च त्रिवर्षार्द्धनवममासाधिकद्विचत्वारिंशद्वर्षसहस्र न्यूनदशकोटिसहस्र सागरैः श्रीवीरनिर्वाणं, ततो नवशताशीति| वर्षातिक्रमे पुस्तकवाचनादि ॥ २०० ॥ ५
( अभिनंदणस्स णं अरहओ जात्र पहीणस्स ) अभिनन्दनस्य अर्हतः यावत् प्रक्षीणस्य ( दस सागरोवमकोडिसय सहस्सा विकंता ) दश सागरोपमकोटिलक्षाः व्यतिक्रान्ताः ( सेसं जहा सीअलस्स ) शेषं
सुबो
||४३५ ॥
Page #454
--------------------------------------------------------------------------
________________
कल्प०
॥४३६॥
Jain Education
जहा
उणग
सीअलस्स, तंच इमं तिवासअद्धनवममासा हिअबायाली सवाससहस्सेहिं मिच्चाइ ॥ २०९ ॥ ॥ संभवस्स णं अरहओ जाव प्पहीणस्स वोसं सागरोवमको डिसयसहस्सा विक्रेता सेसं जहा सीअलस्स - तंच इमं तिवासअद्धनवभमा साहियबायालीससहस्सेहिं ऊणगमिच्चाइ ॥ २०२ ॥
शीतलवत् ( तं च इमं तिवासअद्धनवममासाहिय ) तत् कीदृशं त्रिवर्षसार्द्धाष्टमासाधिक (बायालीसवास सहसेहिं ऊणगमिच्चाइ ) द्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि । श्रीअभिनन्दननिर्वाणात् सागरकोटीनां नवभिर्लक्षैः श्रीसुमतिनिर्वाणं, ततश्च त्रिवर्षार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसह सैन्यूनैक लक्ष कोटिसागरैः श्रीवीरनिर्वृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ २०१ ॥ ४
( संभवस्स णं अहरओ जाव प्पहीणरस ) सम्भवस्य अर्हतः यावत् प्रक्षीणस्य ( वीसं सागरोवमको डिसयसहस्सा विइकंता ) विंशतिः सागरोपमकोटीनां लक्षाः व्यतिकान्ताः ( सेसं जहा सीअलस्स) शेषं शीतलनाथवत् ( तं च इमं, तिवासअद्धनवममासाहिय ) तत् कीदृशं त्रिवर्षसाष्टमासाधिक ( बायालीसवाससहस्सेहिं
सुबो•
॥ ४३६॥
Page #455
--------------------------------------------------------------------------
________________
1000000
000000000000000
कल्प.
सुबा.
॥४३७॥
00000000000४
॥ अजियस्स णं अरहओ जाव-प्पहीणस्स पन्नासं सागरोवमकोडिसयसहस्सा विइक्ता-सेसं जहा सीअलस्स तंच इमं-तिवासअद्धनवममासाहियबायालीसवाससहस्सेहिं ऊणगमिच्चाइ
॥ २०३॥ ऊणगमिच्चाइ) द्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि । श्रीसंभवनिर्वाणात् सागरकोटीनां दशभिर्लक्षैः श्रीअभिनन्दननिर्वाणं, ततश्च त्रिवर्षार्टनवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनदशलक्षकोटिसागरैः श्रीवीरनिर्वृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ २०२ ॥ ३ ॥
(अजियस्स णं अरहओ जाव प्पहीणरस ) अजितस्य अर्हतः यावत् प्रक्षीणस्य (पन्नासं सागरोवमकोडिसयसहस्सा विइक्कंता) पञ्चाशत् सागरोपमकोटीनां लक्षाः व्यतिक्रान्ताः (सेसं जहा सीअलस्स ) शेष शीतलनाथवत् (तं च इमं, तिवासअनवमंमासाहिय.) तत् कीदृशं, त्रिवर्षसार्धाष्टमासाधिक (बायालीसवाससहस्सेहिं ऊणगमिच्चाइ) द्विचत्वारिंशद्वर्षसहस्त्रैः ऊनं इत्यादि । श्रीअजितनाथनिर्वाणात् सागराणां शतकोटीलक्षः श्रीसम्भवनिर्वाणं, ततश्च विवर्षाईनवममासाधिकद्विचत्वारिंशङ्कर्षसहस्रन्यूनविंशतिसागरकोटीलक्षैः श्रीवीरनिर्वृति
0000000000000000000000000000
Donon0000000
be.
||४३७॥
Jain Education in
211 ww.jainelibrary.org
Page #456
--------------------------------------------------------------------------
________________
कल्प.
॥१३८॥
००० 0000000000000000000000000000000000000
॥ तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए चउउत्तरासाढे अभीइपंचमे हुत्था
॥२०४॥ तंजहा-उत्तरासाढाहिं चुए-चइत्ता गब्भं वक्कतें जाव अभीइणा निव्वुए ॥ २०५॥ स्ततो नवशताशीतिवर्षातिक्रमे परतकवाचनादि ॥२ श्रीऋषभनिर्वाणात सागरकोटीनां पञ्चाशता लक्षः श्रीअजितनिर्वाणं ततश्च त्रिवर्षार्डनवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनपञ्चाशत्कोटिसागरैः श्रीवीरनिर्वृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि । २०३ ॥१
. अथास्यामवसर्पिण्यां प्रथमप्रवर्तकत्वेन परमोपकारित्वात् किश्चिद्विस्तरतः श्रीऋषभदेवचरित्रं प्रस्तौति-( तेणं | कालेणं ) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( उसभेणं अरहा ) ऋषभः अर्हन् कीदृशः (कोसलिए) कोशलायां अयोध्यायां जातः कौशलिकः (चउउत्तरासाढे अभीइपंचमे हुत्था) चत्वारि कल्याणकानि उत्तराषाढायां, पुनः अभिजिन्नक्षत्रे पञ्चमं कल्याणकं अभवत् ॥ २०४ ॥
(तं जहा) तद्यथा ( उत्तरासाढाहिं चुए, चइत्ता गम्भं वकंते ) उत्तराषाढायां च्युतः, व्युत्वा गर्भे |||||॥४३८॥ उत्पन्नः ( जाव अभीइणा परिनिव्वुए ) यावत् अभिजिन्नक्षत्रे निर्वाणं प्राप्तः ॥ ॥ २०५॥
0000000000000000000000000000000000000000000000000.
Jain Education in
For Private Personal Use Only
Uw.jainelibrary.org
Page #457
--------------------------------------------------------------------------
________________
क.प.
॥४३९||
0000000000000000000000000000000000000000000000000
श्रीनमिनाथनिर्वाणात् पञ्च लक्ष वर्षे श्रीनेमिनिर्वाणं, तेवारपछी चोरासी सहस्र नव शत एंसी वर्षे ||| अन्तराणि पुस्तकवाचनादि ॥ २१
___ श्रीमुनिसुव्रतना निर्वाणथी छलाख वर्षे श्रीनमिनिर्वाणं, तेवारपछी पांच लाख चोर्यासी सहस्र नवशत | एसी वर्षे पुस्तकवाचनादि । २० ___श्री मल्लिनाथना निर्वाणथी चोपन लाख वर्षे श्रीमुनिसुव्रतनिर्वाणं, तेवारपछी इग्यार लाख चोर्यासी | हजार नबसें एंसी वर्षे पुस्तकवाचनादि ॥ १९
श्री अरनिर्वाणथी कोटिसहस्र वर्षे श्रीमल्लिनिर्वाणं तिवारपछी पांसठ लाख चोर्यासी हजार नवसो एंसी वर्षे पुस्तकवाचनादि ॥ १८
श्री कुंथुनाथना निर्वाण पछी कोटीसहस्र वर्षे न्यून पल्योपमने चोथे भागे श्रीअरनाथनिर्वाणं, तिवारपछी | सहस्र कोटि पांसठ लाख चोरासी हजार नवसो एंशी वर्षे पुस्तकवाचनादि ॥ १७
||॥४३९|| श्रीशांतिनाथना निर्वाणथी अर्ध पल्योपमें श्रीकुंथुनाथनिर्वाणं, तिवारपछी पल्योपमनो चोथो भाग तथा
000000000000000000000000000000000000000000000000000
Jain Education in
For Private & Personel Use Only
Tww.jainelibrary.org
Page #458
--------------------------------------------------------------------------
________________
कल्प०
॥ ४४० ॥
Jain Education
00000000
पांसठलाख चोरासीहजार नवसो एंसी वर्षे पुस्तकवाचनादि || १६
श्रीधर्मनाथना निर्वाणथी पोणा पल्योपमे न्यून त्रण सागरोपमें श्री शांतिनाथनिर्वाणं, तिवारपछी पो पल्योपम पांसठ लाख चोरासी हजार नवसो एंसी वर्षे पुस्तकवाचनादि ॥ १५
श्री अनंतनाथना निर्वाणी चार सागरोपमें श्रीधर्मनाथनिर्वाणं, तिवारपछी ऋण सागरोपम पांसठ लाख चोर्यासी हजार नवसो एंसी वर्षे पुस्तकवाचनादि ॥ १४
श्रीविमलनाथना निर्वाणथी नव सागरोपमें श्रीअनंतनाथनिर्वाणं, तिवारपछी सात सागरोपम उपर पांसठ लाख चोरासी हजार नवसो एंशी वर्षे पुस्तकवाचनादि ॥ १३
श्री वासुपूज्यना निर्वाणथी त्रीस सागरोपमें श्रीविमलनाथनिर्वाणं, तिवारपछी सोल सागरोपम पांसठ लाख चोर्यासी हजार नवसो एंशी वर्षे पुस्तकवाचनादि ॥ १२
श्रीश्रेयांसना निर्वाणथी चोपन सागरोपमें श्रीवासुपूज्यनिर्वाणं, तिचारपछी बेंतालीस सागरोपम पांसठ लाख चोर्यासी हजार नवसो एंसी वर्षे पस्तकवाचनादि ॥ ११
अन्तराणि
॥४४०॥
Www.jainelibrary.org
Page #459
--------------------------------------------------------------------------
________________
कल्प
अन्तराणि
।४४१॥
00000000000000000000000000000000000000000000000000
श्रीशीतलनाथना निर्वाणथी एकसो सागरोपम छासठ लाख छवीस हजार वर्ष ओछा एवा एक कोडी सागरोपमें श्रीश्रेयांसनिर्वाणं, तिवारपछी त्रण वर्ष साडा आठ मास अने बेतालीस हजार वर्ष न्यून, एवा छासठ लाख छब्बीस हजार वर्षे अधिक एकसो सागरोपमें श्रीवीरनिर्वाण, तेवारपछी नवसो एंसी वर्षे पुस्तकवाचनादि ॥ १०
श्रीसविधिनाथना निर्वाणथी नव कोडी सागरोपमें श्रीशीतलनिर्वाणं, तिवारपछी बेतालीस हजार वर्ष त्रण वर्ष साडाआठ मास एटला न्यून एक कोडी सागरोपमें श्रीवीरनिर्वाणं, तिवारपछी नवसो एंसी वर्षे पुस्तकवाचनादि ॥ ९
श्री चंद्रप्रभुना निर्वाणथी नेवु कोडी सागरोपमे श्रीसुविधिनिर्वाणं, तिवारपछी बेंतालीस हजार वर्ष, त्रण वर्ष साडा आठ मास एटला न्यून दश कोडी सागरोपमें श्रीवीरनिर्वाणं, तिवारपछी नवसो एंसी वर्षे पुस्तकवाचनादि ।। ८
श्रीसुपार्श्वना निर्वाणथी नवसे कोडी सागरोपमें श्रीचंद्रप्रभनिर्वाणं, तिवारपछी बेतालीस हजार वर्ष, त्रण
300000000000000000000000000000000000000000000000000
४४१॥
For Private & Personel Use Only
Page #460
--------------------------------------------------------------------------
________________
करूप०
॥४४२॥
Jain Education
वर्ष साडाआठ मास, एटलां न्यून एक्सो कोड सागरोपमें श्रीवीरनिर्वाणं, तिवारपछी नक्सो एंसी वर्षे 'पुस्तकवाचनादि ॥ ७
श्रीपद्मप्रभना निर्वाणथी नव हजार कोडि सागरोपमें श्रीसुपार्श्वनिर्वाणं, तिवारपछी त्रण वर्षे साडाआठ माप्त तथा बैंतालीस हजार वर्ष ओछा एक हजार कोड सागरोपमें श्रीवीरनिर्वाणं, तेवारपछी नवसो एसी वर्षे पुस्तकवाचनादि ॥ ६
श्रीसुमतिनाथना निर्वाणथी नेत्रु हजार क्रोड सागरोपमें श्रीपद्मप्रभनिर्वाणं, तिचारपछी त्रण वर्ष साडा आठ मास तथा बेंतालीस हजार वर्ष ओछा दश हजार क्रोड सागरोपमें श्रीवीरनिर्वाणं, पछी नवसो ऐसी वर्षे पुस्तकवाचनादि || ५
श्रीअभिनंदनना निर्वाणथी नव लाख क्रोड सागरोपमें श्री सुमतिनिर्वाणं, तिवारपछी ऋण वर्ष साडा आठ मास अने बैतालीस हजार वर्ष ओछां एक लाख क्रोड सागरोपमें श्रीवीरनिर्वाणं, तिवारपछी नवसो ऐसी वर्षे पुस्तकवाचनादि ॥ ४
अन्तराणि
॥ ४४२॥
3ww.jainelibrary.org
Page #461
--------------------------------------------------------------------------
________________
कल्प.
॥४४३॥
0000000000
10000000000000000000000000000000000000000000000000
श्रीसंभवनाथना निर्वाण पछी दश लाख कोडी सागरोपमें श्रीअभिनंदननिर्वाणं, तिवारपछी त्रण वर्ष || अन्तराणि साडाआठ मास बेतालीस हजार वर्ष ओछां एवा दश लाख कोडी सागरोपमें श्रीवीरनिर्वाणं, तेवारपछी नवसो । एंसी वर्षे पुस्तकवाचनादि ॥ ३
श्रीअजितनाथना निर्वाणथी त्रीस लाख सागरोपमें श्रीसंभवनाथनिर्वाणं, तेवारपछी त्रण वर्ष साडाआठ मास तथा बैंतालीस हजार वर्ष ओछां एवा दश लाख कोडी सागरोपमें श्रीवीरनिर्वाणं, तेवारपछी नवसो एंसी वर्षे पुस्तकवाचनादि ॥ २
श्रीऋषभना निर्वाणथी पचास लाख कोडि सागरोपमें श्रीअजितनिर्वाणं, तेवारपछी त्रण वर्ष साडा आठ मास बैंतालीस हजार वर्ष ओछां, एवा पचास लाख कोड सागरोपमें श्रीमहावीरनिर्वाण, तेवारपछी नवसो एंसी
पुस्तकवाचनादि ।।
1.06oroerror
||४४३।
Jain Education in
For Private & Personel Use Only
T
w.jainelibrary.org
Page #462
--------------------------------------------------------------------------
________________
कल्प.
11४४४॥
0000000000000000000000000000000000000 9000000000000
॥ तेणं कालेणं तेणं समएणं उसभेणं अरहा कोसलिए जे से गिम्हाणं चउत्थे मासे सत्तमे पक्खे आसाढबहुलस्स चउत्थीपक्खेणं सबढसिद्धाओ महाविमाणाओ तित्तीससागरोवमहिइआओ अणंतरं चयं चइत्ता इहेव जंबूद्दीवे दीवे भारहेवासे इक्खागभूमीए नाभिकुलगरस्स मरुदेवाए भारिआए पव्वरत्तावरत्तकालसमयंसि
(तेणं कालेणं) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( उसमे अरहा णं कोसलिए) ऋषभः अर्हन् कौशलिकः (जे से गिम्हाणं चउत्थे मासे सत्तमे पक्खे) योऽसौ उष्णकालस्य चतुर्थो मासः सप्तमः पक्षः (आसाढबहुले) आषाढस्य कृष्णपक्षः (तरस णं आसाढबहुलस्स चउत्थीपक्खेणं) तस्य आषाढबहुलस्य चतुर्थीदिवसे (सव्वट्ठसिद्धाओ महाविमाणाओ) सर्वार्थसिद्धनामकात् महाविमानात् ( तित्तीसं सागरोवमट्टिइआओ ) त्रयस्त्रिंशत् सागराणि स्थितियंत्र, एवंविधात् ( अणंतरं चयं चइत्ता) अन्तररहितं च्यवनं कृत्वा ( इहेव जंबूद्दीवे दीवे भारहे वासे) अस्मिन्नेव जम्बूद्वीपे द्वीपे भरतक्षेत्रे ( इक्खागभूमीए ) तदा ग्रामादीनामभावात् इक्ष्वाकुभूमिकायां ( नाभिकुलगरस्स मरुदेवाए भारियाए ) नाभिनामकुलकरस्य मरुदेवाया भार्यायाः कुक्षौ ( पुव्वरत्तावरत्तकालसम
00000000000000000000000000000000000000000000००००००
॥४४
४॥
Jain Education Inter
For Private & Personel Use Only
Haw.jainelibrary.org
Page #463
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥४४५॥
10000000000000000000000000000000000000000000000000
आहारवकंतीए जाव गब्भत्ताए वकंते ॥२०६॥ उसभे णं अरहा कोसलिए तिन्नाणोवगए आवि । हुत्था-चइस्सामित्ति जाणइ-जाव-सुमिणे पासइ, तंजहा--गयवसहगाहा-सव्वं तहेव-नवरं पढमं
उसमं मुहेणं अइंतं पासई-सेसाओ गयं ॥ नाभिकुलगरस्स साहेइ, सुविणपाढगा नस्थि, यंसि ) पर्वापररात्रिकालसमये मध्यरात्री (आहारवकंतीए जाव गब्भत्ताए वकंते) दिव्याहारत्यागेन यावत् गर्भतया उत्पन्नः ॥ २०६ ॥
(उसभे णं अरहा कोसलिए ) ऋषभः अर्हन् कौशलिकः ( तिन्नाणोवगए आविहुत्था ) त्रिज्ञानोपगतः अभवत् (तंजहा) तद्यथा (चइस्सामित्ति जाणइ, जाव समिणे पासइ) च्योष्ये इति जानाति, यावत् स्वप्नान् पश्यति (तंजहा) तद्यथा (गयवसहगाहा) 'गयवसह ' इत्यादिगाथात्र वाच्या (सव्वं तहेव नवरं ) सर्व तथैव पर्वोक्तवत्, अयं विशेषः (पढमं उसभं मुहेणं अइंतं पासेइ) मरुदेवा प्रथमं वृषभं मुखे विशन्तं पश्यति (सेसाओ गयं) शेषारतु जिनजनन्यः प्रथमं गजं पश्यान्त, वीरमाता सिंहमद्राक्षीत् (नाभिकुलगररस साहेइ) नाभिकुलकराय च कथयति (सुविणपाढगा नत्थि) तदा स्वप्नपाठका न
300000000000000000000000000000000000000000000000000
४४५॥
For Private & Personel Use Only
Page #464
--------------------------------------------------------------------------
________________
कल्प.
सचो.
॥४४६॥
00000000000000000000000000000000000000000000000000
नाभिकुलगरो सयमेव वागरेइ ॥ २०७॥ ॥ तेणं कालेणं तेणं समएणं उसभे गं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले-तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं नवण्हं मासाणं बहुपडिपुन्नाणं जाव आसाढाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥ २०८॥ सन्ति, (नाभिकुलगरो सयमेव वागरेइ) अतो नाभिकुलकरः स्वयमेव स्वप्नफलं कथयति ॥ २०७ ॥
तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (उसमे अरहा कोसलिए) ऋषभ: अर्हन् कौशलिकः (जे से गिम्हाणं पढमे मासे पढमे एक्खे ) योऽसौ उष्णकालस्य प्रथमो मासः प्रथमः पक्षः (चित्तबहुले) चैत्रस्य कृष्णपक्षः (तस्स णं चित्तबहुलस्स अट्टमीपक्खणं ) तस्य चैत्रबहुलस्य अष्टमीदिवसे (नवण्हं मासाणं बहुपडिपुन्नाणं) नवसु मासेषु बहुप्रतिपर्णेषु सत्सु ( जाव आसाटाहिं नक्खत्तेणं जोगमुवागएणं) यावत् उत्तराषाढायां नक्षत्रे चन्द्रयोग उपागते सति (आरोग्गारोग्गं दारयं पयाया ) अरोगा माता अरोगं दारकं प्रजाता ।। २०८ ॥
90000000000000000000000000000000000000000000000000
॥४४६॥
Jain Education in
For Private & Personel Use Only
ww.jainelibrary.org
Page #465
--------------------------------------------------------------------------
________________
कम्प०
सुबो
॥४४७॥
00000000000001 9000००००००००००००००००००००००
॥ तं चेव सव्वं-जाव देवा देवीओ य वसुहारवासं वासिंसु-सेसं तहेव चारगसोहणमाणुम्माणवद्धण-उस्सुक्कमाईय-ठिइपडिय (जूय) वज्जं सव्वं माणिअव्वं ॥ २०९ ।।
(तं चेव सव्वं जाव देवा देवीओ य वसुहारवासं वासिंसु ) तदेव सर्व यावत् देवाः देव्यश्च वसुधारावर्षणं ( सेसं तहेव चारगसोहणमाणम्माणबद्धणउस्सकमाइयठिइपडियवजं सव्वं भाणिअव्वं ) शेषं तथैव पूर्वोक्तप्रकारेण बन्दिमोचनमानोन्मानवर्द्धनशुल्कमोचनप्रमुखस्थितिपतितावज सर्व भणितव्यम् ॥ २०९॥ अथ देवलोकच्युतोऽद्भुतरूपोऽनेकदेवदेवीपरिवृतः सकलगुणैस्तेभ्यो युगलमनुष्येभ्यः परमोत्कृष्टः क्रमेण प्रवर्द्धमानः सन्नाहाराभिलाषे सुरसञ्चारितामृतरससरसां अङ्गुलिं मुखे प्रक्षिपति, एवं अन्येऽपि तीर्थङ्करा बाल्ये अवगन्तव्याः, बाल्यातिक्रमे पुनरग्निपक्वाहारभोजिनः, ऋषभस्तु प्रव्रज्यां यावत् सुरानीतोत्तरकुरुकल्पद्रुमफलान्यास्वादितवान, अथ सञ्जाते किञ्चिदूनवर्षे च भगवति प्रथमजिनवंशस्थापनं शक्रजीतमिति विचिन्त्य कथं रिक्तपाणिः स्वामिसमीपं यामीति महती इक्षुयष्टिं आदाय नाभिकुलकराङ्कस्थस्य प्रभोरग्रे तस्थौ, दृष्ट्वा चेक्षुयष्टिं हृष्टवदनेन स्वामिना ||||४४७॥ करे प्रसारिते इखं भक्षयसीति भणित्वा तां दत्वा इक्ष्वभिलाषात् स्वामिनो वंश इक्ष्वाकुनामा भवतु, गोत्रं अपि
0000000000000000000000000000000000000000000000000000
00000000०००
okw.jainelibrary.org
Page #466
--------------------------------------------------------------------------
________________
कल्प.
सबो.
॥४४८॥
0000000000000000000000000000000000000000000000000
उसमे णं अरहा कोसलिए कासवगुत्तेणं-तस्स णं पंच नामधिज्जा एवमाहिज्जति, तंजहाउसमे इ वा, अस्य एतत्पूर्वजानां इक्ष्वभिलाषात्काश्यपनामेति शक्रो वंशस्थापनां कृतवान् । अथ किञ्चिद्युगलं मातृपितृभ्यां तालवृक्षाधो मुक्तं, तस्मात्पतत्तालफलेन पुरुषो व्यापादितः, प्रथमोऽयं अकालमृत्युः, अथ सा कन्या मातापित्रोः खर्गतयोः एकाकिन्येव वने चचार, दृष्वा च तां सुन्दरी युगलिकनरा नाभिकुलकराय न्यदेयन् , नाभिरपि शिष्टेयं सुनन्दानाम्नी ऋषभपत्नी भविष्यतीति लोकज्ञापनपुरस्सरं तां जग्राह, ततः सुनन्दासुमङ्गलाभ्यां सह प्रवईमानो भगवान् यौवनं अनप्राप्तः, इन्द्रोऽपि प्रथमजिनविवाहकृत्यं अस्माकं जीतमिति अनेकदेवदेवीकोटिपरिवृतः समागत्य स्वामिनो वरकृत्यं स्वयमेव कृतवान् , वधूकृत्यं च द्वयोरपि कन्ययोर्देव्य इति ततस्ताभ्यां विषयोपभोगिनो भगवतः षट्लक्षपूर्वेषु गतेषु भरतब्राह्मीरूपं युगलं सुमङ्गला प्रसूतवती ॥
( उसमे णं अरहा कोसलिए कासवगुत्तेणं) ऋषभः अर्हन् कौशलिकः काश्यपगोत्रीयः ( तस्स णं पंच. | नामाधिज्जा एवमाहिज्जति) तस्य प्रभोः पञ्च नामधेयानि एवं आख्यायन्ते (तंजहा ) तद्यथा ( उसमे इवा
००००00000000000000000000000000000000000000000000001
||४४८॥
in Education Intern a
Page #467
--------------------------------------------------------------------------
________________
कल्प०
1४४९||
000000
00000000000000000000000000000000000000000
पढमराया इ वा, पढमभिक्खायरे इ वा, पढमजिणे इ वा, पढमतित्थंकरे इ वा ॥ २१०॥ |
|| सुशे० पढमराया इ वा २) ऋषभ इति वा १ प्रथमराजा इति वा २ (पढमभिक्खायरेइ वा ३) प्रथमभिक्षाचर: | इति वा ३ (पढमजिणे इ वा ४) प्रथमजिनः इति वा ४ (पढमतित्थंकरे इ वा ५ ) प्रथमतीर्थडुरः इति
वा ५ । तत्र इकारः सर्वत्र वाक्यालङ्कारे, प्रथमराजा स चैवं-कालानुभावात् क्रमेण प्रचुरकषायोदयात् परस्पर विवदमानानां युगलिकानां दण्डनीतिस्तावत् विमलवाहनचक्षुष्मत्कुलकरकालेऽल्पापराधित्वेन हक्काररूपैवाभूत् , यशस्विनोऽभिचन्द्रस्य च काले अल्पेऽपराधे हकाररूपा, महति च अपराधे मकाररूपा, अथ प्रसेनजिन्मरुदेवनाभिकलकरकाले च जघन्यमध्यमोत्कृष्टापराधेषु क्रमेण हक्कारमकारधिक्काररूपा दण्डनीतयोऽभवन, एवमपि नीत्यतिक्रमेण ज्ञानादिगणाधिकं भगवन्तं विज्ञाय युगलिभिर्भगवन्निवेदने कृते खाम्याह नीतिमतिकमतां दण्डं | सर्व राजा करोति, सचाभिषिक्तोऽमात्यादिपरिवृतो भवति एवं उक्ते तैरूचे, अस्माकं अपि ईदृशोराजा भवतु, स्वाम्याहयाचवं नाभिकुलकरं राजानं, तैर्याचितो नाभिर्भो भवतां ऋषभ एव राजा इत्युक्त्वान्, ततस्ते राज्याभिषेकनिमित्तमदकानयनाय सरःप्रति गतवन्तस्तदा च प्रकम्पितासनः शक्रो जीतमिति समागत्य मुकुटकुण्डलाभरणादिपरिफियापुरस्सरं
00000000000000000000000000000000000000000000000
||११२
Jain Education inte
!
For Private Personal Use Only
Nw.jainelibrary.org
Page #468
--------------------------------------------------------------------------
________________
कल्प
॥४५॥
10000000००००००००००००००००००००००000000000000000000000000
भगवन्तं राज्येऽभिषिञ्चति स्म, यगलिकनरास्तु नलिनपत्रस्थितजलहस्ता अलङ्कृतं भगवन्तं निरीक्ष्य विस्मिताः, क्षणं विचार्य भगवतः पादयोर्जलं प्रक्षिप्तवन्तस्तच्च दृष्टा तुष्टः शक्रोऽचिन्तयत् ; अहो विनीता एते पुरुषा इति वैश्रमणं आज्ञापितवान् , यदिह द्वादशयोजनविस्तीर्णी नवयोजनविष्कम्भां विनीतां नाम्नी नगरी निष्पादयत्याज्ञासमनन्तरमेव रत्नसुवर्णमयभवनपतिप्राकरेणोपशोभितां नगरीमवासयत् , ततो भगवान् राज्ये हस्त्यश्वगवादिसमहपरस्सरं उग्रभोगराजन्यक्षत्रियलक्षणानि चत्वारि कलानि व्यवस्थापितवान , तत्रोपदण्डकारित्वाद्ग्रा आरक्षकस्थानीयाः १ भोगार्हत्वाद् भोगा गुरुस्थानीयाः २ समानवयस इति कृत्वा राजन्या वयस्यस्थानीयाः ३ शेषाः प्रधानप्रकृतितया क्षत्रियाश्च ४ । तदा च कालपरिहाण्या ऋषभकुलकरकाले कल्पद्रुमफललाभाऽभावेन ये इक्ष्वाकास्ते इक्षुभोजिन:, शेषास्तु प्रायः पत्रपष्पफलभोजिनोऽग्नेरभावाचाऽपक्कशाल्याद्यौषधीभोजिनश्चाभूवन् , कालानुभावात्तदाण
च स्वल्पं स्वल्पतरं च भुक्तवन्तस्तस्याप्यजीर्णे भगवद्वचसा हस्ताभ्यां घृष्टा त्वचं अपनीय भुक्तवन्तस्तथाप्यजीर्णे |प्रभपदेशात् पत्रपटे जलेन केदयित्वा तण्डुलादीन भक्तवन्तः । एवमप्यजीर्णे कियतीमपि वेलां हस्ततलपुट क्लेदयित्वा हस्ततलपुटे संस्थाप्येत्यादिबहुप्रकारैरन्नभोजिनो बभूवांसः, एवं सत्येकदा द्रुमघर्षणान्नवोत्थितं प्रवृ
oonoaHocHoaHaoHoaHocHoaHocH00
Phòaoàou Howo MoM
३७॥
Jain Education Intel
For Private & Personel Use Only
a
w.jainelibrary.org
Page #469
--------------------------------------------------------------------------
________________
कल्प.
॥४५॥
900000000000000000000000000000000000000000000000000
हुज्वलज्वालं तृणकलापं कक्लयन्तं अग्निमपलभ्याऽभिनवरत्नबड्या प्रसारितकरा दह्यमाना भयभीताः सन्तो भगवन्तं विज्ञपयामासः, भगवता चाग्नेरुत्पत्तिं विज्ञाय भो यगलिका उत्पन्नोऽग्निरत्र च शाल्याद्यौषधीनिधाय भुग्ध्वं, यतस्ताः सुखेन जीर्यन्तीत्युपाये कथितेऽप्यनभ्यासात् सम्यगुपायं अजानाना औषधीरनौ प्रक्षिप्य कल्पद्रो: फलानीव याचन्ते, अग्निना च ताः सर्वतो दह्यमाना दृष्टा अयं पापात्मा वेताल इवाऽतृप्तः स्वयमेव सर्व! भक्षयति, नारमाकं किञ्चित् प्रतियच्छतीत्यतोऽरयापराधं भगवते विज्ञप्य शिक्षा दापयिष्याम इति बुद्ध्या गच्छन्तः पथि भगवन्तं हरितस्कन्धारूढं अभिमुखमागच्छन्तं दृष्टा यथास्थितं व्यतिकरं भगवते न्यवेदयन् , भगवांश्वाह-अत्र कण्ठारादिव्यवधानेन भवद्भिर्धान्यादिप्रक्षेपः कार्यः इत्यक्त्वा तैरेव साई मृत्पिण्डं आनाय्य निधाय च हस्तिकुम्भे मिष्ठेन कुम्भकारशिल्पं प्रथममदर्शयत् , उक्तवांश्च, एवंविधानि भाण्डानि विधाय तेषु पाकं कुरुध्वमिति भावदुक्तं सम्यगुपलभ्य ते तथैव कृतवन्तः, अतः प्रथमं कुम्भकारशिल्पं प्रवर्तितं, ततो लोहकार १ चित्रकार २ तन्तुबाय ३ नापितशिल्प ४ लक्षणानि चत्वारि शिल्पानि, एतेषां च पञ्चानां मूलशिल्पानां प्रत्येकं विंशत्या भेदैः शिल्पशतं, तच्चाचार्योपदेशजमिति ॥२१॥
000000000000000000000000000000000000000000000000000
॥४५॥
Jain Eduetan
For Private & Personel Use Only
Mww.jainelibrary.org
Page #470
--------------------------------------------------------------------------
________________
कप०
॥४५२॥
॥ उसमे णं अरहा कोसलिए दक्खे दक्खपन्ने पडिवे आलीणे भद्दए विणीए वीसं पुव्त्रसयसहस्साइं कुमारवारूमज्झे वसित्ता तेवट्ठि पुव्वसयसहस्साइं रज्जवासमझे वा लेहाइआओ गणिय पहाणाओ सउणरुयपज्जवसाणाओ वावन्तरिं कलाओ
( उसमे णं अरहा कोसलिए ) ऋषभः अर्हन् कौशलिक : ( दक्खे दक्खपइन्ने पडिवे आलीणे भद्दए विणीए ) दक्षः दक्षा प्रतिज्ञा यस्य स तथा, सुन्दररूपवान् सर्वगुणैरालिङ्गितः सरलपरिणामः विनयवान् (वीसं पुब्वसयसहस्साइं कुमारवासमझे वसित्ता ) विंशतिलक्षपूर्वाणि यावत् कुमारावस्थायां उषित्वा ( तेवट्ठि पुव्वसयसहरसाई रज्जासमझे वसमाणे ) त्रिषष्टिलक्षपूर्वाणि यावत् राज्यावस्थायां च वसन् सन् ( लेहाइओ गणियप्पहाणाओ ) लिखनं आदौ यासां तास्तथा गणनं प्रधानं श्रेष्ठं यासां तास्तथा ( सउणरुयपज्जवसाणाओ ) तथा पक्षिणां शब्दः स पर्यवसाने प्रान्ते यासां तास्तथा ( बाबत्तरिं कलाओ ) एवंविधा: द्वासप्ततिपुरुषकलाः, लेखादिका द्वसप्ततिकलास्तामाः - लिखितं १ गणितं २ गीतं ३ । नृत्यं ४ वाद्यं च ५ पठन ६ शिक्ष च ७ || ज्योति ८ श्छन्दो ९ ऽलङ्कृति १० व्याकरण ११ निरुक्ति १२ काव्यानि १३ ॥ १ ॥ कात्यायनं
सुत्रो •
||४५२॥
Page #471
--------------------------------------------------------------------------
________________
कल्प
सशे.
0000000000000000000000000 ०००००००००
१४ निघण्टु १५ गजतुरगारोहणं १६-१७ तयोः शिक्षा १८ ॥ शस्त्राभ्याप्सो १९ रस २० मन्त्र २१ यन्त्र २२ । विष २३ खन्य २४ गन्धवादाश्च २५ ॥ २॥ प्राकृत २६ संस्कृत २७ पैशाचिका २८ ऽपभ्रंशाः २८ स्मृतिः ३० पुराण ३१ विधी ३२ ॥ सिद्धान्त ३३ तर्क ३४ वैदक ३५ । वेदा ३६ ऽ । गम ३७ संहिते ३८ तिहासाश्च ३९ ॥३॥ सामुद्रिक ४० विज्ञाना ४१ ।चार्यकविद्या ४२ रसायनं ४३ कपटम् ४४ । विद्यानुवाददर्शन ४५ संस्कारौ ४६ धूर्तसम्बलकम् ४७ ॥ ४ ॥ मणिकर्म ४८ तरुचिकित्सा ४९ । खेचर्य ५० मरी ५१ कलेन्द्रजालं च ५२ ॥ पातालसिद्धि ५३ यन्त्रक ५४ रसवत्यः ५५ सर्वकरणी च ५६ ॥ ५ ॥ प्रासादलक्षणं ५७ पण ५८ चित्रोपल ५९ लेप ६. चर्मकर्माणि ६१ ॥ पत्रच्छेद ६३ नखच्छेद ६३ पत्रपरीक्षा ६४ वशीकरणम् ६५ ॥ ६॥ काठघटन ६६ देशभाषा ६७ गारुड ६८ योगाङ्ग ३९ धातुकर्माणि ७० ॥ केवलिविधि ७१ शकुनरुते ७२ । इति पुरुषकला द्विसप्ततित॑याः ॥ ७ ॥ अत्र लिखितं हंसलिप्याद्यष्टादशलिपिविधानं, तच्च भगवता दक्षिणकरेण ब्राम्या उपदिष्टं, गणितं तु एक, दशं, शतं, सहस्रं, अयतं, लक्षं, प्रयुतं, कोटिः, अर्बुदं, अब्जं, खर्व, निखर्व, महापद्मं, शङ्कः, जलधिः, अन्त्यं, मध्यं,
000000000000000000000000000000000000000000000000000
४५३॥
JainEducation in
Page #472
--------------------------------------------------------------------------
________________
कल्प.
राशे०
॥४५४॥
00000000000000000000000000000000000000000000000000
॥ चउसढि महिलागुणे, है | परार्ध चेति यथाक्रमं दशगुणं इत्यादिसङ्ख्यानं सन्दर्याः वामकरण, काष्ठकर्मादिरूपं कर्म भरतस्य, पुरुषादिलक्षणं च बाहुबलिने उपदिष्टामिति ॥
( चउसद्धिं महिलागुणे ) चतुःषष्टिः स्त्रीकलाश्च, ताश्चेमा ज्ञेयाः, नृत्यौ १ चित्त्ये २ चित्रं ३ । वादिन ४ मन्त्र ५ तन्त्राश्च ६ ॥ घनवृष्टि ७ फलाकृष्टी ८ । संस्कृतजल्पः ९ क्रियाकल्पः १० ॥ १ ॥ ज्ञान ११ विज्ञान १२ दम्भ १३-बस्तम्भा १४ गीत १५ तालयो १६ निम् ।। आकारगोपना १७ 5। राम-रोपणे १८ काव्यशक्ति १९ वक्रोक्ती २० ।। २ ॥ नरलक्षणं २१ गज २२ हयवर-परीक्षणे २३ वास्तुशद्धिलघबड़ी २४ ।। शकुनविचारो २५ धमोचारो २६ ऽञ्जन २७ चूर्णयायोगाः २८ ॥३॥ ग्राहधम २९ सुप्रसादन-कर्म ३. कनकासद्धि ३१ वर्णिकावृद्धी ३२ ॥ वाकपाटव ३३ करलाघव ३४ । ललितचरण ३५ तैलसरमिताकरणे ३६ ॥४॥ भृत्योपचार ३७ गेहा-चारो ३८ व्याकरण ३९ परनिराकरणे ४०॥ वीणानाद ४१ वितण्डा-वादो ४२ ऽस्थिति ४३ र्जनाचारः ४४ ॥ ४५ ॥ कुम्भभ्रम ४५ ॥ सारिश्रम ४६ । रत्नमणिभेद ४७
1000000000000000000000000000000000000000000000000000000
॥४५
Jain Education in
For Private & Personel Use Only
Pow.jainelibrary.org
Page #473
--------------------------------------------------------------------------
________________
कल्प•
॥ ४५५॥
Jain Education Int
सिप्पसयं च कम्माणं- तिन्निवि पयाहिआओ उवदिसइ ( २ ) पुत्तसयं रज्जसए अभिसिंचइ लिपिपरिच्छेदाः ४८ ॥ वैद्यक्रिया च ४९ कामा - विष्करणं ५० रन्धनं ५१ चिकुरवन्त्रः ५२ ॥ ६॥ शालिखण्डन ५३ मुखमण्डने ५४ । कथाकथन ५५ कुसुमग्रथने ५६ । वरवेष ५७ सर्वभाषा - विशेषो ५८ वाणिज्य भोज्ये च ६० ५९ ॥ ७ ॥ अभिधानपरिज्ञाना ६१ भरणयथास्थानविविधपरिधाने ६२ ॥ अन्त्याक्षरिका ६३ प्रश्न - प्रहेलिका ६४ स्त्रीकलाः चतुःषष्टिः ॥ ८ ॥
( सिप्पसयं च कम्माणं ) कर्मणां कृषिवाणिज्यादीनां मध्ये कुम्भकारशिल्पादिकं प्रागुक्तं शिल्पशतमेव भगवतोपदिष्टं, अत एवाऽनाचार्योपदेशजं कर्म, आचार्योपदेशजं शिल्पमिति कर्मशिल्पयो र्विशेषमामनन्ति, कर्माणि च क्रमेण स्वयमेव समुत्पन्नानि ( तिन्निवि पयाहिआए उवदिसइ ) त्रीण्यप्येतानि द्वासप्ततिपुरुषक्लाचतुःषष्टिमहिला गुणशिल्पशताख्याने वस्तूनि प्रजाहिताय भगवानुपदिशति स्म ( उवदिसित्ता) उपदिश्य ( पुत्तसयं रज्जसए अभिसिंचाइ ) पुत्राणां शतं राज्यशते स्थापयति, तत्र भरतस्य विनीतायां मुख्यराज्यं, बाहुबले बहलदेिशे तक्षशिलायां राज्यं दत्वा शेषाणां अष्टनवतिनन्दनानां पृथक् पृथक् देशान् विभज्य दत्तवान्, नन्दननामानि चेमानि
倞
सुत्रो०
1184411
w.jainelibrary.org
Page #474
--------------------------------------------------------------------------
________________
कल्प
॥४५६॥
0000000000000000000000000000000000000000000000000001
भरतः १ बाहुबलिः २ शङ्खः ३ विश्वकर्मा ४ विमलः ५ सुलक्षण: ६ अमल: ७ चित्राङ्गः ८ ख्यातकी-||
सुबो. तिः ९ वरदत्तः १० सागरः ११ यशोधरः १२ अमरः १३ रथवरः १४ कामदेवः १५ ध्रुवः १६ वत्सो १७ नन्दः १८ सूरः १९ सुनन्दः २० कुरुः २१ अङ्गः २२ वङ्गः २३ कोशल: २४ वीरः २५ कलिङ्गः २६ | मागधः २७ विदेहः २८ सङ्गमः २९ दशार्णः ३० गम्भीरः ३१ वसवी ३२ सुवर्मा ३३ राष्ट्रः ३४ सुराष्ट्रः ३५ बुद्धिकरः ३६ विविधकरः ३७ सुयशाः ३८ यशःकीर्ति: ३९ यशस्करः ४० कीर्तिकरः ४१ सूरणः ४२ || ब्रह्मसेनः ४३ विक्रान्तः ४४ नरोत्तमः ४५ परुषोत्तमः ४६ चन्द्रसेनः ४७ महासेनः ४८ नभःसेनः ४९ | भानुः ५० सुकान्तः ५१ पुष्पयुतः ५२ श्रीधरः ५३ दुर्द्धर्षः ५४ ससुमारः ५५ दुर्जयः ५६ अजेयमानः ५७ सुधर्मा ५८ धर्मसेनः ५९ आनन्दनः ६० आनन्दः ६१ नन्दः ६२ अपराजितः ६३ विश्वसेनः ६४ हारषणः ६५ जयः ६६ विजयः ६७ विजयन्तः ६८ प्रभाकरः ६९ अरिदमनः ७० मानः ७१ महाबाहुः ७२ दीर्घबाहुः ७३ मेघः ७४ सघोषः ७५ विश्वः ७६ वराहः ७७ ससेनः ७८ सेनापतिः ७९ कपिल: ८० शैलविचारी ८१ || 8 ||॥४५६॥ अरिञ्चयः ८२ कुञ्जरबलः ८३ जयदेवः ८४ नागदः ८५ काश्यपः ८६ बलः ८७ वीरः ८८ शुभमतिः ८९
00000000000000000000000000000000000000000000oco०००००
30
For Private & Personel Use Only
Page #475
--------------------------------------------------------------------------
________________
कल्प०
॥४५७॥
100000000000000000000000000000000000000000000000000
॥ अभिसिंचित्ता पुणरवि लोअंतिएहिं जिअकप्पिएहिं देवेहिं ताहिं इट्ठाहिं जाव वग्गूहि
सेसं तंत्र सव्वं भाणिअव्वं जाव दाणं दाइआणं परिभाइत्ता जे से गिम्हाणं पढमे मासे सुमतिः ९० पद्मनाभः ९१ सिंहः ९२ सुजातिः ९३ सञ्जयः ९४ सुनाभः ९५ नरदेवः ९६ चित्तहरः ९७ सरवरः ९८ दृढरथः ९९ प्रभञ्जनः १०० इति ॥ राज्यदेशनामानि तु अङ्ग १ वङ्ग २ कलिङ्ग ३ गौड ४ चौड ५ कर्णाट ६ लाट ७ सौराष्ट्र ८ काश्मीर ९ सौवीर १० आभीर ११ चीण १२ महाचीण गूर्जर १३ १४ बङ्गाल १५ श्रीमाल १६ नेपाल १७ जहाल १८ कौशल १९ मालव २० सिंहल २१ मरुस्थला २२ दीनि ॥
(अभिसिंचित्ता) स्थापयित्वा ( पुणरवि लोअंतिएहिं जिअकप्पिएहिं देवेहिं ) पुनरपि लोकान्तिकैः जीतकल्पिकैः देवैः ( ताहि इटाहिं जाव वग्गाहिं ) ताभिः इष्टाभिः यावद् वाग्भिः उक्तः सन् (सेसं तं व सव्वं भाणिअव्वं जाव दाणं दाइआणं परिभाइत्ता) शेषं तदेव पूर्वोक्तं सर्व भणितव्यं यावत् धनं गोत्रिणां विभज्य दत्वा ( जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले ) योऽसौ उष्णकालस्य प्रथमो मासः प्रथमः
0000000000000000000000000000000000000000000
En d
an inte
For Private
Personal Use Only
Page #476
--------------------------------------------------------------------------
________________
कम्प०
सुबो.
॥४५८॥
100000000000000000000000000000000000000000000000
पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं दिवसस्स पच्छिमे भागे सुदंसणाए सिबिआए सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे जाव विणीयं रायाहाणिं मझमज्झेणं निग्गच्छइ, (२) त्ता जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपा
यवे तेणेव उवागच्छड, (२) त्ता असोगवरपायवस्स अहे जाव सयमेव चउमट्रिअं लोअं पक्षः चैत्रबहुल: ( तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं) तस्य चैत्रबहुलस्य अष्टमीदिवसे ( दिवसरस पच्छिमे भागे ) दिवसस्य पश्चिमे भागे ( सुदंसणाए सिबिआए ) सुदर्शनायां नाम शिबिकायां ( सदेवम|णुआसुराए परिसाए समणगम्ममाणमग्गे ) देवमनुजाऽसरसहितया पर्षदा जनश्रेण्या समनुगम्यमानः (जाव विणीयं रायहाणिं मझं मझेणं निग्गच्छइ ) यावत् विनीतायाः नगर्याः मध्यभागेन निर्गच्छति (निग्गच्छित्ता) निर्गत्य (जेणेव सिहत्थवणे उज्जाणे) यत्रैव सिद्धार्थवनं उद्यानं
( जेणेव असोगवरपायवे ) यत्रैव अशोकनामा प्रधानवृक्षः ( तेणेव उवागच्छइ ) तत्रैव उपागच्छति ||४५८॥ | ( उवागच्छित्ता) उपागत्य ( असोगवरपावरस अहे) अशोकवरवृक्षस्य अधः ( जाव सयमेव चउमुट्ठिअं
000000000000000000000000000000000000000000000000
Jan Education Intem
For Private
Personel Use Only
Page #477
--------------------------------------------------------------------------
________________
| सुबो.
॥४५९॥
000000000000000000000000000000000000000000000000000
करेइ, (२) त्ता छटेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं, उग्गाणं भोगाणं राइन्नाणं खत्तिआणं च चउहिं सहस्सेहिं सद्धिं एगं देवदूसमादाय मुंडे भवित्ता
अगाराओ अणगारियं पव्वइए ॥ २११॥ लोअं करेइ ) यावत् आत्मनैव चतुर्राष्टिकं लोचं करोति, चतसृभिर्मुष्टिभिर्लोचे कृते सति, अवशिष्टां एकां मुष्टिं सुवर्णवर्णयोः स्कन्धयोरुपरि लठती कनककलशोपरि विराजमानां नीलकमलमालामिव विलोक्य हृष्टचित्तस्य शक्रस्य आग्रहेण रक्षितवान ( करित्ता ) लोचं कृत्वा ( छटेणं भत्तेणं अपाणएणं ) षष्ठेन भक्तेन जलरहितेन (आसाढाहिं नक्खत्तेणं जोगमुवागएणं) उत्तराषाढायां नक्षत्रे चन्द्रयोगं उपागते सति (उग्गाणं भोगाणं राइन्नाणं खत्तिआणं च) उग्राणां भोगानां राजन्यानां क्षत्रियाणां च (चउहिं सहस्सेहिं सडिं) कच्छमहाकच्छादिभिश्चतुर्भिः सहस्रैः सह, यथा स्वामी करिष्यति तथा वयमपि करिष्याम इति कृतनिर्णयैः साई (एगं देवदूसमादाय) एकं देवदृष्यमादाय ( मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ) मुण्डो भूत्वा गृहान्निष्क्रम्य अनगारितां प्रतिपन्नः दीक्षां गृहीतवान् ।। २११ ॥
1000000000000000000000000000000000000000000000000000
।।।४५९॥
Jain Education in
For Private & Personel Use Only
Tww.jainelibrary.org
Page #478
--------------------------------------------------------------------------
________________
करूप०
॥४६०॥
Jain Education Int
| उसमे णं अरहा कोसलिए एगं वाससहरसं निचं वोसटुकाए चियत्तदेहे ॥
( उसमे णं अरहा कोसलिए ) ऋषभः अर्हन् कौशलिकः ( एगं बाससहस्सं ) एकं वर्षसहस्रं यावत् ( निच्चं वोसटुकाए चियत्तदेहे ) नित्यं व्युत्सृष्टकायः त्यक्तदेहः सन् विचरति ॥ अथ प्रव्रज्यां प्रतिपद्य गृहीतघोराभिग्रहो भगवान् ग्रामानुग्रामं विहरति, तदानीं लोकस्यातिसमृद्धत्वात् का भिक्षा कीदृशा वा भिक्षाचरा इति कोऽपि वार्त्ता न जानाति, ततस्ते सह प्रब्रजिताः क्षुधा दिपीडिता भगवन्तं आहारोपायं पृच्छन्ति, भगवांस्तु मौनी न किमपि प्रतिवक्ति, ततस्ते कच्छमहाकच्छौ प्रति विज्ञप्तिं चक्रुः, तौ अपि ऊचतुर्यत् वयमपि आहारविधिं न जानीमः, पूर्व तु भगवान् न पृष्टः, इदानीं आहारं विना तु स्थातुं न शक्यते, भरतलज्जया गृहेऽपि गन्तुं अयुक्तं, ततो विचार्यमाणो वनवास एव श्रेयान् इति विचार्य भगवन्तं एव ध्यायन्तो गङ्गातटे परिशटितपत्राद्युपभोगिनोऽसंस्कृत केशकूर्चा जटिलास्तापसा जज्ञिरे, इतश्र कच्छमहाकच्छसुतौ भगवता पुत्रत्वेन प्रतिपन्नौ नमिविनमिनामानौ देशान्तरादागतौ, भरतेन दीयमानं राज्यभागं अवगणय्य पितृवचसा भगवत्समीपमागत्य प्रतिमास्थिते भगवति नलिनीपत्रैर्जलमानीय सर्वतो मिसिञ्चनं
सुबो•
118 & 11
w.jainelibrary.org
Page #479
--------------------------------------------------------------------------
________________
कल्प. | || जानुप्रमाणं कुसुमोच्चयं च कृत्वा पञ्चाङ्गप्रणामपूर्वकं राज्यभागप्रदो भवेति प्रत्यहं विज्ञपयन्तौ जिनं सिषेवतुः, तौ |||| सबो.
चान्यदा वीक्ष्य वन्दनार्थमागतो धरणेन्द्रो भगवद्भक्त्या सन्तुष्टोऽवादीत् भो भगवान्निःसङ्गो, मा भगवन्तं याचेथा, || || ॥४६१॥ भगवद्भत्तयाऽहमेव युवाभ्यां दास्यामीति भणित्वा अष्टचत्वारिंशत्सहस्रसङ्ख्याका विद्यास्तत्र गौरी-गान्धारी-रोहिणी
प्रज्ञप्तिलक्षणाश्चतस्रो महाविद्याश्च पाठसिडा एव दत्तवान् , यच्चोक्तं किरणावलीकारेण " अष्टचत्वारिंशत्सङ्ख्याका इति तदयुक्तं, आवश्यकवृत्तौ अष्टचत्वारिंशत्सहस्राणां उक्तत्वात् , अथ विद्या दत्वा उक्तवांश्च 'इमाभिर्विद्याधरढिप्राप्तौ सन्तौ खजनं जनपदं च गृहीत्वा यात युवां वैताढ्ये नगे दक्षिणविद्याधरश्रेण्यां गौरेयगन्धारप्रमुखानष्टौ निकायान् रथनपुरचक्रवालप्रमुखाणि पञ्चाशन्नगराणि, उत्तरश्रेण्यां च पण्डकवंशालयप्रमखानष्टौ निकायान गगनवल्लभप्रमखाणि च षष्टि नगराणि च निवास्य विहरतमिति,' ततस्तौ कृतकृत्यौ स्वपित्रोभरतस्य च खं व्यतिकरं निवेद्य दक्षिणश्रेण्यां नभिः उत्तरश्रेण्यां विनमिश्च तस्थतुः ॥ भगवांश्चान्नपानादिदानाऽकुशलैः समृद्धिमहिर्जनैवस्त्राभरणकन्यादिभिर्निमन्त्र्यमाणोऽपि योग्यां भिक्षां अलभमानोऽदीनमनाः कुरुदेशे हस्तिनागपुरे प्रविष्टस्तत्र च | आवश्यकवृत्त्यनुसारेण बाहुबलिसुतसोमप्रभसुतः श्रेयांसो युवराजः, स च श्रेयांसो मया श्यामवर्णो मेरुरमृतकलशे
0000000000000000000000000000000000000000000000000000
.000000000000000000000000000000000000000000000000000
||४६१॥
Jain Education inte
jainelibrary.org
Page #480
--------------------------------------------------------------------------
________________
कल्प०
॥ ४६२॥
Jain Education Inte
000000
नाभिषिक्तोऽतीव शोभितवानिति स्वप्नं दृष्टवान, सुबुद्धिनामा नगरश्रेष्ठी सूर्यमण्डलात् स्रस्तं किरणसहस्रं पुनः श्रेयांसेन तत्र योजितं, ततस्तदतीवाशोभत इति स्वप्नमैक्षत, राजापि खप्ने महापुरुष एको रिपुबलेन युध्यमानः श्रेयांससहायाज्जयी जात इति ददर्श, त्रयोऽपि प्राप्ताः सभायां सम्भूय स्वप्नान् परस्परं न्यवेदयन, ततो राज्ञा कोऽपि श्रेयांसस्य महान् लाभो भावीति निर्णीय विसर्जितायां पर्षदि श्रेयांसोऽपि स्वभवने गत्वा गवाक्षस्थः स्वामी न किञ्चिल्लातीति जनकोलाहलं श्रुत्वा स्वामिनं वीक्ष्य च मया क्वापीदृशं नेपथ्यं दृष्टपूर्वं इतीहापोहं कुर्वन् जातिस्मरणं प्राप, अहो अहं पूर्वभवे भगवतः सारथिर्भगवता सह दीक्षां गृहीतवान्, तदा च वज्रसेनजिनेन कथितमासीद्यदयं वज्रनाभो भरतक्षेत्रे प्रथमो जिनो भावीति, स एष भगवान्, तदानीमेव तस्यैको मनुष्यः |प्रधानेक्षुरसकुम्भसमूहप्राभृतमादाय आगतस्ततोऽसौ तत्कुम्भमादाय भगवान् गृहाणेमां योग्यां भिक्षामिति जगाद्, भगवतापि पाणी प्रसारिती, निसृष्टश्च तेन सर्वोपि रसः, न चात्र बिन्दुरप्यधः पतति, किन्तूपरि शिखा वर्द्धते, यतः - माइज्ज घडसहरसा | अहवा माइज्ज सागरा सव्वे ॥ जस्सेयारिस लडी । सो पाणिपडिग्गही होई || 9 || कवि :- स्वाम्याह दक्षिणं हस्तं । कथं भिक्षां न लासि भोः ॥ स प्राह दातृहस्तस्या -ऽधों
10000008
सुबो•
||४६२॥
કટા
or w.jainelibrary.org
Page #481
--------------------------------------------------------------------------
________________
कल्प
ना
॥४६३॥
भवामि कथं प्रभो ॥२॥ पूजाभोजनदानशान्तिककलापाणिग्रहस्थापना-चोक्षप्रेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वहम् ॥ इत्यभिधाय दक्षिणहस्ते स्थिते-वामोऽहं रणसम्मुखाइगणनावामाङ्गशय्यादिकृत् । द्यूतादिव्यसनी वसौ स तु जगौ चोक्षोऽस्मि न त्वं शुचिः ॥ २ ॥ ततः-राज्यश्रीर्भवतार्जितार्थिनिवहरत्यागैः कृतार्थीकृतः, सन्तुष्टोऽपि गृहाण दानमधुना तन्वन् दयां दानिषु ॥ इत्यब्दं प्रतिबोध्य हस्तयुगलं श्रेयांसतः कारयन् । प्रत्यग्रेचरसेन पूर्णमृषभः पायात् स वः श्रीजिनः ॥३॥ श्रेयांसस्य दानावसरे-नेत्राम्बुधारा वाग्दुग्धधारा धाराधरस्य च ॥ स्पर्धया वईयामासुः । श्रीधर्मद्वं तदाशये ॥४॥ ततस्तेन रसेन भगवता सांवत्सरिकतपःपारणा कृता, पञ्च दिव्यानि जातानि, वसुधारावृष्टिः। चेलोरक्षेपः २ व्योम्नि देवदुन्दुभिः ३ गन्धोदकपुष्पवृष्टिः ४ आकाशे अहो दानमहो दानमिति घोषणं च ५ ततः सर्वेऽपि लोकास्तत्र मिलिताः, अथ श्रेयांसस्तान् प्रज्ञापयति, भो जनाः सद्गतिलिप्सया एवं साधुभ्य एषणीयाहाराभिक्षा दीयते, इत्यस्यां अवसर्पिण्यां श्रेयांसोपज्ञं दानं, त्वया एतत् कथं ज्ञातं इति लोकैः पृष्टश्च स्वामिना सह स्वकीयं अष्टभवसम्बन्धं आचष्ट, यदा स्वामीशाने ललिताङ्गस्तदाहं पूर्वभवे निर्नामिकानाम्नी स्वयंप्रभा देवी १ ततः पूर्वविदेहे पुष्कलावतीविजये लोहार्गले नगरे भगवान् वज्रजङ्घस्तदानीमहं श्रीमती भार्या २ तत उत्तरकुरी
aaaaooooooaaaaaaaaaaa
vào seeeeeeeeeeeeeeeeeeee
Neol neededàêmàu daó
a
॥४६३॥
Jain Education Intel
For Private Personel Use Only
Jainelibrary.org
Page #482
--------------------------------------------------------------------------
________________
कल्प.
सत्रा
Rece000000000000000
॥४६॥
e-00000000000000000000000000000000000000000000000000
॥ जाव अप्पाणं भावमाणस्स इकं वाससहस्सं विइक्वंतं-तओ णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे फग्गुणबहुले-तस्स णं फग्गुणबहुलस्स इक्कारसीपक्खणं भगवान् युगलिकोऽहं युगलिनी ३ ततः सौधर्मे हावपि मित्रदेवौ ४ ततो भगवानपरविदेहे वैद्यपुत्रस्तदाहं जीर्णश्रेष्ठिपुत्रः केशवनामा मित्रं ५ ततोऽच्युतकल्प देवौ ६ ततः पुण्डरीकिण्यां भगवान् वज्रनाभस्तदाहं सारथिः ७ ततः सर्वार्थसिहविमाने देवौ ८ इह भगवतः प्रपौत्र इति, एवं श्रुत्वा सर्वोऽपि जन:-रिसहेससमं पत्तं । निरवजं इकुखुरससमं दाणं ॥ सेअंससमो भावो । हविज्ज जइ मग्गिअं हुज्जा ॥ १ ॥ इत्यादि स्तुवन् वस्थानं गतः, एवं दीक्षादिनादारभ्य प्रभोर्वर्षसहस्रं छद्मस्थत्वकालस्तत्र सर्वसङ्कलितोऽपि प्रमादकाल: अहोरात्रं, एवं च
(जाव अप्पाणं भावेमाणसं ) यावत् आत्मानं भावयतः (इकं वाससहस्सं विइक्वंतं ) एक वर्षसहस्रं व्यतिक्रान्तं (तओ णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे ) ततश्च योऽसौ शीतकालस्य चतुर्थो मासः सप्तमः पक्षः ( फग्गुणबहुले) फाल्गुनस्य कृष्णपक्षः ( तम्स णं फग्गुणबहुलस्स इक्कारसीपक्खेणं) तस्य |
॥४६४॥
10000000000000000000000000000
JainEducation india
For Private
Personel Use Only
Page #483
--------------------------------------------------------------------------
________________
-
कल्प.
0000000000000
सुबो.
-
000000000000000000000000000000000000०००
पुवण्हकालसमयंसि पुस्मितालस्स नयरस्स बहिआ सगडमुहंसि उज्जाणंसि नग्गोहवरपायवस्स अहे अट्ठमणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वहमाणस्स अणंते जाव जाणमाणे पासमाणे विहरइ ॥२१२ ।। फाल्गुनबहुलस्य एकादशीदिवसे ( पुवण्हकालसमयंसि ) पूर्वाह्नकालसमये ( पुरिमतालस्स नगरस्स बहिआ) पुरिमतालनामकस्य विनीताशाखापुरस्य बहिस्तात् ( सगडमुहंसि उज्जाणंसि ) शकटमुखनामके उद्याने । (नगोहबरपायवस्स अहे) न्यग्रोधनामकवृक्षस्य अधः (अट्टमेणं भत्तेणं अपाणएणं) अष्टमेन भक्तेन
अपानकेन जलरहितेन (आसाढाहिं नक्खत्तेणं जोगमवागएणं) उत्तराषाढायां नक्षत्रे चन्द्रयोगे उपागते सति ( झाणंतरियार वट्टमाणस्स ) ध्यानस्य मध्यभागे वर्तमानस्य ( अणंते जाव जाणमाणे पासमाणे विहरइ) । अनन्तं केवलमुत्पन्नं यावत् जानन् पश्यंश्च विहरति ।। २१२ ॥
___ एवं च वर्षसहस्रेऽतिक्रान्ते पुरिमतालनाम्नि विनीताशाखापुरे प्रभोः केवलज्ञानं उत्पन्नं, तदैव भरतस्य | | चक्रमपि, तदा च विषयतृष्णाया विषमत्वेन प्रथमं तातं पूजयामि उत चक्रमिति क्षणं विमृश्य इहलोकपरलो
00000000000000000000000000000000000000000004
॥४६५॥
Jain Education Inte
For Private & Personel Use Only
Ujainelibrary.org
Page #484
--------------------------------------------------------------------------
________________
कल्प.
॥४६६॥
0000000000000000000000000000000000000000000000000000
कसुखदायिनि ताते पूजिते केवलमिहलोकफलदायि चक्र पूजितमेवेति सम्यग् विचार्य भरतः प्रत्यहं उपालम्भान | सुबो० ददती मरुदेवां हस्तिस्कन्धे पुरतः कृत्वा सर्वा वन्दितुं ययौ, प्रत्यासन्ने च समवसरणे मातः पश्य स्वपुत्रद्धि इति भरतेन भणिता मरुदेवा हर्षपुलकिताङ्गी प्रमोदाश्रुपूरैर्निर्मलनेत्रा प्रभोइछत्रचामरादिकां प्रातिहार्यलक्ष्मी निरीक्ष्य चिन्तयामास,, धिग् मोहविह्वलान् सर्वानपि प्राणिनः, स्वाथैः स्निह्यन्ति, यन्मम ऋषभदुःखेन रुदन्त्या नेत्रे अपि हीनतेजसी जाते, ऋषभस्तु एवं सुराऽसुरसेव्यमान ईदृशी समृद्धिं भुञ्जानोऽपि मम सुखवार्तासन्देशमपि न प्रेषयति, ततो धिगिमं स्नेह, इत्यादि भावयन्त्यास्तस्याः केवलमुत्पन्नं, तत्क्षणाच्च आयषः क्षयान्मुक्ति जगाम || अत्र कविः-पत्रो युगादीशसमो न विश्वे । भ्रान्तवा क्षितौ येन शरत्सहस्रम् ॥ यदर्जितं केवलरत्नमग्यं । स्नेहात्तदेवार्यत मातुराशु ॥१॥ मरुदेवा समा नाग्बा । याऽगात् पूर्व किलेक्षितुम् ॥ मुक्तिकन्यां तनूजार्थ । शिवमार्गमपि स्फटम् ॥२॥ भगवानपि समवसरणे धर्म अकथयत्, तत्र ऋषभसेनाद्याः पञ्च शतानि भरतस्य पुत्राः सप्त शतानि पौत्राश्च प्रत्रजितारतेषां मध्ये ऋषभसेनादयश्चतुरशीतिगंणधराः,स्थापिता:ब्राम्यपि प्रवव्राज, भरतः पन:श्रावकः सञ्जातः, स्त्रीरत्नं भविष्यतीति तदा भरतेननिरुद्धासुन्दपि श्राविका सञ्जातेति चतुर्विधसङ्घस्थापना ॥ ते कच्छमहाकच्छवर्जाः
000000000000000000000000000000000000000000000000000000
॥४६६॥
Jain Education
For Private & Personel Use Only
lww.jainelibrary.org
Page #485
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥४६७॥
0000000000000000000000000000000000000000000000000000
सर्वेऽपि तापसाः भगवतः पार्श्वे दीक्षां जगृहुः, भरतस्तु शक्रनिवारितमरुदेवीशोकः स्वस्थानं जगाम ॥ अथ | भरतश्चक्रपूजां कृत्वा शुभे दिने प्रयाणं कृत्वा षष्टिसहस्रवर्षे: भरतस्य षट् खण्डानि साधयित्वा स्वगृहमागतः,
चक्रं तु बहिरेव तस्थौ, तदा भरतेनाष्टनवतिभ्रातृणां मदाज्ञा मान्येति दूतमुखेनावाचि, ते सम्भूय किमाज्ञां मन्यामहे उत युद्धं कुर्म इति प्रष्टुं प्रभुपाद्यं गताः, प्रभुणापि वैतालीयाध्ययनप्ररूपणया प्रतिबाध्य दीक्षिता इति, तदनु बाहुबलिन उपरि दूतः प्रैषि, सोऽपि क्रोधान्धदर्पोद्धरः सन् स्वसैन्ययुतः सम्मुखमागत्य भरतेन सह द्वादशवर्षी यावद्युद्धमकरोत्, परं न च हारितः, तदा शक्रेणागत्य भूयस्तरजनसंहारं भवन्तं ज्ञात्वा दृष्टिवाग्मष्टिदण्डलक्षणाश्चत्वारो युद्धाः प्रतिष्ठिताः, तेष्वपि भरतस्य पराजयो जज्ञे, तदा भरतेन क्रधान्धेन बाहुबलिनः उपरि चक्र मुक्तं, परमेकगोत्रीयत्वात्तत्तं न पराभवत्, तदामर्षवशाहरतं हन्तुमना मुष्टिमुत्पाट्य धावन् बाहुबलिरहो पितृतल्यज्येष्ठभ्रातृहननं ममानुचितमेव, उत्पाटिता मुष्टिरपि कथं मोघा भवेदिति विचार्य स्वशिरसि तां मतवा
चं कृत्वा सर्व च त्यक्त्वा कायोत्सर्ग चक्रे, तदा भरतस्तं नत्वा वापराधं क्षमयित्वा स्वस्थानं गतः, बाहुबलिरत पर्यायज्येष्ठान् लघुभ्रातृन् कथं नमामीति, ततो यदा केवलमुत्पत्स्यते तदैव भगवत्पार्श्वे यास्यामीति विचार्य वर्ष
00000000000000000000000000000000000000000000000000000
॥४६७
Jain Education
a
l
ww.jainelibrary.org
Page #486
--------------------------------------------------------------------------
________________
कल्प०
11४६८॥
0000000000000000000000000000000
उसभस्स णं अरहओ कोसलिअस्स चउरासीइ गणा, चउरासीइ गणहरा हुत्था ॥२१३।। उसभस्स
णं० उसभसेणपामुक्खाणं चउरासीइ समणसाहस्सीओ उक्कोसिया समणसंपया हुत्था ॥२१४॥ यावत् कायोत्सर्गेणैवास्थात, वर्षान्ते च भगवत्प्रेषिताभ्यां स्वभगिनीभ्यां हे भ्रातर्गजादुत्तरेत्युक्त्वा प्रतिबोधितः स यावत् चरणौ उदक्षिपत् तावत्तस्य केवलमत्येदे, ततो भगवत्पार्श्व गत्वा चिरं विहृत्य भगवता सहैव स मोक्षं ययाविति, भरतोऽपि चिरं चक्रवर्तिश्रियमनभय एकदादर्शभवने मद्रिकाशन्यां वागली दृष्ट्राऽनित्यत्वं भावयन् केवलज्ञानमुत्पाद्य दशसहरू नृपसाई देवतादत्तं लिङ्गमुपादाय चिरं विहृत्य शिवं ययाविति ॥
(उसभरस णं अरहओ कोसलियरस ) ऋषभस्य अर्हतः कौशलिकस्य (चउरासीइ गणा चउरासीइ गणहरा हुत्था) चतुरशीतिः गणाः, चतुरशीतिः गणधराश्च अभवन् ॥ २१३ ॥
(उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य (उसभसेणपामुक्खाणं) ऋषभसेनप्रमुखाणां ( चउरासीइ समणसाहस्सीओ ) चतुरशीति श्रमणसहस्राणि (उक्कोसिया समणसंपया हुत्था) उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ॥ २१४ ॥
eacadau-da-
o0oooooooooooooooooaaaaaaa aaaaaaaaaa
For Private Personal Use Only
w.jainelibrary.org
in Education in
Page #487
--------------------------------------------------------------------------
________________
कल्प.
॥४६॥
00000000 000000000000000000000000000000000000000000
उसमस्स णंबंभिसुंदरपामुक्खाणं अज्जियाणं तिन्नि सयसाहस्सोओ उक्कोसिया अज्जियासंपया हुत्था ।। २१५॥ उसभस्स पं० सिज्जंसपामुक्खाणं समणोवसगाणं तिणि सयसाहस्सीओ पंच सहस्सा उक्कोसिया समणोवासगसंपया हुत्था ॥२१६ ॥ उसभस्स णं० सुभद्दापामुक्खाणं समणोवासियाणं
(उसभरसणं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य ( बंभिसंदरिपामोक्खाणं अज्जियाणं) ब्राह्मीसन्दरीप्रमखाणां आर्थिकाणां ( तिन्नि सयसाहस्सीओ) त्रयो लक्षाः ( उक्कोसिया अज्जियासंपया हत्था ) उत्कृष्टा एतावती आर्यिकासम्पत् अभवत् ॥ २१५ ॥
(उसभस्स णं अरहओ कोसलियस्स ) ऋषभस्य अर्हतः कौशलिकस्य (सिज्जंसपामुक्खाणं समणोवासगाणं)श्रेयांसप्रमुखाणां श्रमणोपासकानां ( तिन्नि सयसाहस्सीओ पञ्च सहस्सा) त्रयः लक्षाः पञ्च सहस्राणि ( उक्कोसिया समणोवासगाणं संपया हुत्था) उत्कृष्टा एतावती श्रावकाणां सम्पत् अभवत् ।। २१६ ॥
( उसभस्स णं अरहओ कोसलियस्स ) ऋषभरय अर्हतः कौशलिकस्य (सुभद्दापामुक्खाणं समणोवासि
100000000000000000000000000000000000000000000000000
॥४६९॥
Jain Education Intl
For Private Personel Use Only
Mmww.jainelibrary.org
Page #488
--------------------------------------------------------------------------
________________
कल्प.
सचो.
11४७०||
100000000000000000000000000000000000000000000000001
पंच सयसाहस्सीओ चउपण्णं सहस्सा च उक्कोसिया समणोवासियाणं संपया हुत्था ॥२१७॥ उसभस्सणं० चत्तारि सहस्सा सत्त सया पण्णासा चउद्दसपुवीणं अजिणाणं जिणसंकासाणं जाव उक्कोसिया चउद्दपुवीणं संपया हुत्था ॥ २१८॥ उसभस्स गं० नव सहस्सा
ओहिनाणीणं याणं ) सुभद्राप्रमखाणां श्राविकाणां (पंच सयसाहस्सीओ चउपण्णं च सहस्सा) पञ्च लक्षाः चतुःपञ्चाशत् सहस्राः ( उक्कोसिया समणोवासियाणं संपया हत्था ) उत्कृष्टा श्राविकाणां सम्पत् अभवत् ॥ २१७ ।।
(उसभरस णं अरहओ कोसलियस्स ) ऋषभस्य अर्हतः कौशालिकस्य (चत्तारि सहस्सा सत्त सया पण्णासा) चत्वारि सहस्राणि सप्त शतानि पञ्चाशदधिकानि (चउद्दसपुवीणं अजिणाणं जिणसंकासाणं) चतर्दशपविणां अकेवलिनामपि केवलितल्यानां (जाव उक्कोसिया चउद्दसपवीणं संपया हत्था) यावत् उत्कृष्टा एतावती चतुर्दशपूर्षिणां सम्पत् अभवत् ॥ २१८ ॥
( उसभरस णं अरहओ कोसलियस्स ) ऋषभस्य अर्हतः कौशलिकस्य (नव सहस्सा ओहिनाणीणं )
10000000000000000000000000000000000000000000000000000
॥४७॥
en Education
For Private Personal use only
Page #489
--------------------------------------------------------------------------
________________
00000000
काप०
| सुबो.
॥४७१॥
उक्कोसिया०॥२१९।। उस्सभस्स णं० वीससहस्सा केवलनाणीणं उकोसिया० ॥२२०॥ उसभस्स णं० वीससहस्सा छच्च सया वेउब्बियाणं० उक्कोसिया०॥२२१॥ उसभस्स णं. बारस सहस्सा नव सहस्राणि अवधिज्ञानिनां ( उक्कोसिया ओहिनाणीसंपया हुत्था) उत्कृष्टा एतावती अवधिज्ञानिनां सम्पत् अभवत् ॥ २१९ ।।
(उसभरस णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य (वीस सहस्सा केवलनाणीणं) विंशतिसहस्त्राः केवलज्ञानिनां ( उक्कोसिया केवलनाणीसंपया हत्था) उत्कृष्टा एतावती केवलज्ञानिसम्पत् अभवत् ॥ २२ ॥
. ( उसमस्स णं अरहओ कोसलियस्स ) ऋषभस्य अर्हतः कौशलिकस्य (वीस सहस्सा छच्च सया वेउब्बियाणं) विंशति सहस्राणि षट् शतानि च वैक्रियलब्धिमतां ( उक्कोसिया वेउब्वियसंपया हुत्था) उत्कृष्टा एतावती वैक्रियलब्धिमत्सम्पत् अभवत् ॥ २२१ ।।।
( उसभस्स णं अरहओ कोसलियरस ) ऋषभस्य अर्हतः कौशलिकस्य ( बारस सहस्सा छसया
- 000000000000000000000000000000000000000000
0000000000000000000000
||४७१॥
For Private Personel Use Only
Page #490
--------------------------------------------------------------------------
________________
कल्प०
00000000000
सबो.
1000000000000000000
॥४७२॥
300000000000000000000000000000000000
छच्च सया पण्णासा विउलमईणं अट्ठाइज्जेसु दीवेसु दोसु अ समुद्देसु सण्णीणं पंचिंदियाणं पज्जत्तगाणं मणोगए भावे जाणमाणाणं उक्कोसिआ विउलमइसंपया हुत्था ॥ २२२ ॥
उसभस्स णं० वारस सहस्सा उच्च सया पण्णासा वाईणं० ॥ २२३॥ उसभस्स णं. वीसं पण्णासा विउलमईणं) द्वादश सहस्राणि षट् शतानि पञ्चाशच्च विपलमतीनां (अड्राइजेस दीवेस दोस अ समुद्देसु ) सार्धद्वयहीपेषु वयोश्च समुद्रयोः ( सण्णीणं पंचिंदियाणं पज्जत्तगाणं) सज्ञिनां पञ्चेन्द्रियाणां पर्याप्तकानां (मणोगए भावे जाणमाणाणं) मनोगतान भावान् जानतां ( उक्कोसिया विउलमइसंपया हुत्था) उत्कृष्टा एतावती विपुलमतिसम्पत् अभवत् ।। २२२ ॥
(उसभरस णं अरहओ कोसलियरस ) ऋषभस्य अर्हतः कोशलिकस्य (बारस सहस्सा छच्च सया पण्णासा वाईणं) द्वादश सहस्राणि षट् शतानि पञ्चाशच्च वादिना ( उक्कोसिया वाइसंपया हत्था ) उत्कृष्टा एतावती वादिसम्पत् अभवत् ।। २२३ ॥
( उसभरस णं अरहओ कोसलियरस ) ऋषभस्य अर्हतः कौशलिकस्य ( वीसं अंतेवासिसहस्सा सिडा)
9000
||४७२॥
Jain Education in
For Private Personal Use Only
wainelibrary.org
Page #491
--------------------------------------------------------------------------
________________
कल्प०
1120311
Jain Education
0000000000000000000
अंतवाससहस्सा सिद्धा-उसभस्स नं० चत्तालीसं अज्जियासाहस्सीओ सिद्धाओ ॥ २२४ ॥ उसभस्स णं अरहओ० बावीस सहस्सा नव सया अणुत्तरोववाइयाणं गइकल्लाणाणं जाव उक्कोसिया० ॥२२५॥ उसभस्स णं अरहओ० दुविहा अंतगडभूमी हुत्था, तंजहा - जुगंत गडभूमी, परियायंत गडभूमी य
विंशति शिष्यसहस्राणि सिद्धानि ( चत्तालीसं अज्जिया साहस्सीओ सिद्धाओ ) चत्वारिंशत् आर्थिकासहस्राणि सिद्धानि ॥ २२४ ॥
( उसभस्स णं अरहओ कोसलियरस ) ऋषभस्य अर्हतः कौशलिकस्य ( बावीससहस्सा नव सया अणुतरोववाइयाणं ) द्वाविंशति सहस्राणि नव शतानि च अनुत्तरोपपातिनां ( गइक्लाणाणं ) गतौ कल्याणं येषां ते तथा तेषां ( जात्र उक्कोसिया संपया हुत्था ) यावत् उत्कृष्टा एतावती अनुत्तरोपपातिनां सम्पत् अभवत् । २३५। ( उसभरा णं अरहओ कोसलियरस ) ऋषभस्य अर्हतः कौशलिकस्य ( दुविहा अंतगडभूमी हुत्था ) द्विविधा अन्तक्रुद्भूमिः अभवत् ( तंजहा ) तद्यथा ( जुगंतगड भूमी परियायंतगडभूमी य ) युगान्तकृद्भुमि
सुबो•
॥४७३॥
Page #492
--------------------------------------------------------------------------
________________
कल्प०
॥१७४॥
Jain Education Inte
जाव असं खिज्जाओ पुरिसजुगाओ जुगंतगडभूमी, अंतोमुहुत्तपरिआए अंतमकासी ।। २२६ ॥ तेणं कालेणं तेणं समएणं उसमे अरहा कोसलिए वीसं पुव्वसयसहस्साइं कुमारवासमझे सत्ता व पुव्वसयसहस्साई रज्जवासमज्झे वसित्ता तेसीई पुव्वसहस्ताई अगारवासमज्झे वसित्ता
पर्यायान्तकृद्भूमिश्च ( जाव असंखिज्जाओ पुरिसजुगाओ जुगंतगडभूमी ) यात्रत् युगान्तकृद्भूमिरसङ्ख्यया नि पुरुषयुगानि भगवतोऽन्वचक्रमेण सिद्धानि ( अंतोमुहुत्तपरिआए अंतमकासी ) पर्यायान्तकृद्भूमिस्तु भगवतः | केवले समुत्पन्नेऽन्तर्मुहूर्तेन मरुदेवास्वामिनी अन्तकृत्केवलितां प्राप्ता ।। २२६ ॥
( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( उसमे अरहा कोसलिए ) ऋषभः अर्हन् कौशलिकः ( वीसं पुव्वसय सहस्साइं ) विंशतिपूर्वलक्षान् ( कुमारासमझे वसित्ता ) कुमारावस्थायां उषित्वा स्थित्वा ( तेवट्ठि पुत्रस्यसहरसाई ) त्रिषष्टिपूर्वलक्षान् ( रज्जत्रास मज्झे वसित्ता ) राज्यावस्थायां उषित्वा (तेसीइं पुव्वसय सहरसाई) त्र्यशीतिपूर्वलक्षान् ( अगारवास मज्झे वसित्ता) गृहस्थावस्थायां
सुबो•
||४७४॥
3it
jainelibrary.org
Page #493
--------------------------------------------------------------------------
________________
कल्प ०
॥४४७५॥
Jain Education
एगं वाससहस्सं छउमत्थपरिआयं पाउणित्ता एवं पुव्त्रस्यसहस्सं वाससहरसूर्ण केवलिपरिआय पाउणत्ता पडिपुण्णं पुव्वसयसहस्सं सामण्णपरिआयं पाउणित्ता चउरासीइ पुग्वसयसहस्साइं सव्वाउयं पालइत्ता खीणे वेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए सुसमदुसमाए समाए बहुविकताए तिहिं वासेहिं अद्वनवमेहि य मासेहिं सेसेहिं ' उषित्वा ( एगं वाससहस्सं ) एकं वर्षसहस्रं ( छउमत्थपरिआयं पाउणित्ता ) छद्मस्थपर्यायं पालयित्वा एगं पुव्यहस्सं वाससहरसुणं ) एकं पूर्वलक्षं वर्षसहस्रेणोनं ( केवलिपरिआयं पाउणित्ता ) केवलिपर्यायं पालयित्वा ( पडिपुन्नं पुव्वसय सहरसं ) प्रतिपूर्ण पूर्वलक्षं ( सामण्णपरिआयं पाउणित्ता ) चारित्रपर्यायं पालयित्वा (चउरासीइ पुव्वसय सहस्साइं ) चतुरशीतिपूर्वलक्षान् यावत् ( सव्वाउयं पालइत्ता ) सर्वायुः पालयित्वा ( खीणे वेयणिज्जाउयनामगुत्ते ) क्षीणेषु वेदनीयायुर्नामगोत्रेषु सत्सु ( इमीसे ओसप्पिणीए ) अस्यां अवसर्पिण्यां ( सुसमदुसमाए समाए बहु विइक्कंताए ) सुषमदुष्षमानामके तृतीयारके बहु व्यतिकान्ते सति ( तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं . ) त्रिषु वर्षेषु सार्हेषु अष्टसु मासेषु शेषेषु सत्सु, तृतीयारके एकोननवति -
सुब े •
1180411
jainelibrary.org
Page #494
--------------------------------------------------------------------------
________________
कल्प०
सबो
॥४७६||
00000000000000000000000000000000000000000000000
00000000000000000000
जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले तस्स णं माहबहुलस्स (यं. ९००) तेरसीपक्खेणं उप्पिं अट्ठावयसेलसिहरंसि दसहि अणगारसहस्सेहिं सद्धिं चउद्दसमेणं भत्तेणं अपाणएणं अभीइणा नक्खत्तेणं जोगमुवागएणं पुवण्हकालसमयसि संपलियंकनिसण्णे
कालगए विइक्वंते जाव सव्वदुक्खप्पहीणे ॥ २२७ ॥ पक्षावशेषे (जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहले ) योऽसौ शीतकालस्य तृतीयो मासः पञ्चमः पक्षः माघस्य कृष्णपक्षः (तस्स णं माहबहुलस्स तेरसीपक्खणं) तस्य माघबहुलस्य त्रयोदशीदिवसे (उप्पिं अट्ठावयसेलसिहरंसि) उपरि अष्टापदशैलशिखरस्य ( दसहि अणगारसहस्सेहिं सहिं ) दशभिः अनगारसहस्रैः साई (चउद्दसमे णं भत्तेणं अपाणएणं ) चतुर्दशभक्तपरित्यागादपवासषटकेन अपानकेन जलरहितेन (अभीइणा नक्खत्तेणं जोगमुवागएणं ) अभिजिन्नामके नक्षत्रे चन्द्रयोगं उपागते सति (पुटवण्हकालसमयांसि ) पूर्वाह्नकालसमये (संपलियंकनिसण्णे ) फ्ल्यासनेन निषण्णः ( कालगए ) कालगतः ( जाव सव्वदुक्खप्पहीणे) यावत् सर्व दुःखानि प्रक्षीणानि ॥ २२७ ॥
॥४७६
0000000000000004
Jain Education in
For Private Personel Use Only
Bw.jainelibrary.org
Page #495
--------------------------------------------------------------------------
________________
कम्प.
00000000000000
॥४७७||
000000000000000000000000000000000000000000000
यस्मिन् समये भगवान् सिद्धः तस्मिन् समये चलितासनः शक्रोऽवधिना भगवन्निर्वाणं विज्ञायाममहि-|||| सुबो. षीलोकपालादिसर्वपरिवारपरिवृतो यत्र भगवच्छरीरं तत्रागत्य त्रिः प्रदक्षिणीकृत्य निरानन्दोऽश्रुपूर्णनयनो नात्यासन्ने | नातिदूरे कृताञ्जलिः पर्युपास्ते, एवं ईशानेन्द्रादयः सर्वेऽपि सुरेन्द्राः कम्पितासना ज्ञातभगवनिर्वाणाः स्वस्वपरिवारपरिवृता अष्टापदपर्वते यत्र भगवच्छरीरं तत्रागत्य विधिवत् पर्युपासमानास्तिष्ठन्ति, ततः शक्रो भवनपतिव्यन्तरज्योतिष्कवैमानिकदेवैनन्दनवनाद गोशीर्षचन्दनकाष्ठनि आनाय्य तिस्रश्चिताः कारयति, एका तीर्थङ्करशरीरस्य, एका गणधरशरीराणां, एका शेषमुनिशरीराणां, तत आभियोगिकदेवैः क्षीरोदसमुद्राज्जलं आनाययति, ततः शक्रः | क्षीरोदजलैस्तीर्थकृच्छरीरं स्नपयति, सरसगोशीर्षचन्दनेनानुलिम्पति, हंसलक्षणं पटशाटकं परिधापयति, सर्वालङ्कारविभू| षितं करोति, एवं अन्ये देवा गणधरमुनिशरीराणि स्नपितानि चन्दनानुलिप्तानि सर्वालङ्कारविभूषितानि कुर्वन्ति, ततः शको विचित्रचित्रविराजितास्तिस्रः शिबिकाः कारयति, निरानन्दो दीनमना अश्रुमिश्रनेत्रस्तीर्थकृच्छरीरं शिबिकायां आरोपयति, अन्ये देवा गणधरमुनिशरीराणि स्थापयन्ति, ततः शक्राज्ञया अग्निकुमारा देवा निरानन्दा निरुत्साहा ||॥४७७॥ अग्निं वालयन्ति, वायुकुमारा वायुं विकुर्वन्ति, शेषाश्च देवास्तासु चितासु कालागुरुचन्दनादिसारदारूणि निक्षिपन्ति,
0000000000000000000
For Private
Personel Use Only
Page #496
--------------------------------------------------------------------------
________________
कल्प.
000000000000000
सुबो.
॥४७८||
॥ उसभरस णं अरहओ कोसलियरस जाव सव्वदुक्खप्पहीणरस तिन्नि वासा अवनवमा य मासा
विकता, तओ परं एगा सागरोवमकोडाकोडी तिवासअद्धनवममासाहियबायालीप्तवाससह| कुम्भशो मधुघृतैस्ताः सिञ्चन्ति, अस्थिशेषेषु च तेषु शरीरेषु ततः शक्रादेशेन मेघकुमारा देवास्तिस्रश्चिता निर्वापयन्ति, ततः शक्रः प्रभोरुपरितनी दक्षिणां दाढां गृह्णाति, ईशाशेन्द्र उपरितनी वामां, चमरेन्द्रोऽधस्तनी दक्षिणां, बलीन्द्रोऽधस्तनी वामां, अन्येऽपि देवाः केऽपि जिनभक्त्या, केऽपि जीतमिति, केऽपि धर्म इति कृत्वा अवशिष्टानि अङ्गोपाङ्गास्थीनि गृह्णन्ति, ततः शक्रो रत्नमयानि त्रीणि स्तूपानि कारयति, एकं, भगवतो जिनस्य एक गणधराणां, एकं शेषमुनीनां, तथा कृत्वा च शक्रादयो देवा नन्दीश्वरादिषु डीपेषु कृताष्टाहिकमहोत्सवाः स्वस्वविमानेषु गत्वा स्वस्खासु सभासु वज्रमयसमुद्केषु जिनदाढाः प्रक्षिप्य गन्धमाल्यादिभिः पूजयन्ति ।।।
(उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य (जाव सव्वदुक्खापहीणस्स ) | यावत् सर्वदुःखप्रक्षीणस्य (तिन्नि वासा अद्धनवमा य मासा विइक्कंता) त्रीणि वर्षाणि सार्दाश्चाष्टौ मासा व्यतिक्रान्ता | (तओवि परं एगा सागरोवमकोडाकोडी) ततः परं एका सागरोपमकोटाकोटी, कीदृशी (तिवासअडनवममासाहिय)
0-0-0-0-0-0-000000000000000000000000000000000000000000000
0000000000000000000000000
।
॥४७८||
Jain Education in
For Private & Personel Use Only
T
ww.jainelibrary.org
Page #497
--------------------------------------------------------------------------
________________
कल्प०
100.0000000000000
000000000000000
॥४७९||
00000000000000000000000000000000000
स्सेहिं ऊणिया विइक्कंता, एयंमि समए समणे भगवं महावीरे परिनिव्वुडे, तओवि परं नववाससया विइकंता, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥२२८॥ त्रिवर्षसोष्टिमासाधिकैः (बायालीसवाससहस्सेहिं ऊणिया विइक्ता) द्विचत्वारिंशद्वर्षाणां सहस्रः ऊना व्यतिक्रान्ता ( एयमि समए समणे भगवं महावीरे परिनिव्वुडे ) एतस्मिन् समये श्रमणो भगवान् महावीरो निर्वृतः ( तओवि परं नववाससया विइकंता) ततोऽपि परं नववर्षशतानि व्यतिक्रान्तानि (दसमस्स य वाससयस) दशमस्य च वर्षशतस्य (अयं असीइमे संवच्छरे काले गच्छइ) अयं अशीतितमः संवत्सरः कालो गच्छति ॥ २२८ ॥
॥ इति श्रीऋषभदेवचरित्रं समाप्तम् ॥
Oup-0000000000000000000
॥४७॥
Jain Education in
For Private & Personel Use Only
Naw.jainelibrary.org
Page #498
--------------------------------------------------------------------------
________________
कल्प.
HRA
1073||
10000000000000000000000000000000000000000000000000000
॥ इति जगद्गुरुश्रीहीरविजयसूरीश्वरशिष्यरत्नमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगाणविरचितायां कल्पसबोधिकायां सप्तमः क्षण: समाप्तः ॥ समाप्तं च जिनचरितरूपप्रथमवाच्यव्याख्यानं इति । ग्रन्थाग्रं (१०२५) सप्तानामपि व्याख्यानानां
ग्रन्थाग्रं ( ५२५७) || श्रीरस्तु ॥
1000000000000000000000000000000000000000000000000000
॥४८॥
%AA
Jain Education inte
For Private & Personel Use Only
vww.jainelibrary.org
Page #499
--------------------------------------------------------------------------
________________
कल्प
॥ अथ अष्टमं व्याख्यानं प्रारभ्यते॥
0000000000000000000000000000000000000000000000000000
॥णं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हुत्था। से केणटेणं भंते एवं बुच्चइ-समणस्स भगवओ महावीरस्स नव गणा, इकारस गणहरा हुत्था?
॥ अथ गणधरादिस्थविरावलीलक्षणे द्वितीये वाच्ये स्थविरावलीमाह-( तेणं कालेणं) तस्मिन् काले 1(तेणं समएणं) तस्मिन् समये (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (नव गणा इक्कारस गणहरा हुत्था) नव गणाः एकादश गणधराश्च अभवन् , अथ शिष्यः पृच्छति (से केणटेणं भंते एवं बच्चइ) तत् केन अर्थेन हेतुना हे भदन्त एवं उच्यते (समणस्स भगवओ महावीरस्स) श्रमणस्य | भगवतो महावीरस्य ( नव गणा इक्कारस गणहरा हुत्था) नव गणाः एकादश गणधराश्च अभूवन, अन्येषां
00000000000000000000000000000000000000000 +0000000000
॥४८१
Jain Education Intel
For Private & Personel Use Only
Page #500
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥४८२॥
00000000 00000000000000000000000000000000000
समणस्स भगवओ महावीरस्स जिढे इंदभूई अणगारे गोयमे गुत्तेणं पंच समणसयाई बाएइ, मज्झिमए अग्गिभूई अणगारे गोयमे गुत्तेणं पंच समणसयाइं वाएइ, कणीअसे
अणगारे वाउभूई गोयमे गुत्तेणं पंच समणसयाई वाएइ, थेरे अज्जवियत्ते । गणानां गणधराणां च तुल्यत्वात् ' जावइआ जस्स गणा तावइआ गणहरा तस्स' इति प्रसिद्धत्वात्, इति शिष्येण प्रश्ने कृते आचार्य आह-(समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (जिटे
ई अणगारे ) ज्येष्ठः इन्द्रभूतिनामा अनगारः ( गोयमे गुत्तेणं ) गौतमगोत्रः (पंच समणसयाई वाएइ) | पञ्च श्रमणशतानि वाचयति ( मज्झिमए अग्गिभई अणगारे ) मध्यमः अग्निभतिनामा अनगारः (गोयमे गुत्तेणं) | गौतमगोत्रः (पंच समणसयाइं बाएइ) पञ्च श्रमणशतानि वाचयति ( मज्झिमए अग्गिभूई अणगारे ) मध्यमः
अग्निभूतिनामा अनगारः ( गोयमे गुत्तेणं ) गौतमगोत्रः (पंच समणसयाइं वाएइ) पञ्च श्रमणशतानि वाचयति ( कणीअसे अणगारे वाउभूई) लघुः वायुभृतिर्नामा अनगारः ( गोयमे गुत्तेणं ) गौतमगोत्रः ( पंच समणसयाई बाएइ ) पञ्च श्रमणशतानि वाचयति ( थेरे अज्जवियत्ते ) स्थविरः
००००००००००००००००००00000000000000000000000000
॥४८२॥
Jain Education in
For Private Personel Use Only
IRDw.jainelibrary.org
Page #501
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
11४८३॥
100000000000000000000000000000000000000000000000000010
भारदाए गुत्तेणं पंच समणसयाई वाएइ, थेरे अज्जसुहम्मे अग्गिवेसायणगुत्तेणं पंच समणसयाई वाएइ, थेरे मंडिअपुत्ते वासिद्वगुत्तेणं अदुट्ठाई समणसयाइं वाएइ, थेरे मोरिअपुत्ते कासवगुत्तेणं अद्भुट्ठाई समणसयाई वाएइ, थेरे अकंपिए गोयमे गुत्तेणं-थेरे अयलभाया हारिआयणे गुत्तेणं-ते दुन्निवि थेरा तिष्णि तिपिण समणसयाई वाएंति, आर्यव्यक्तनामा ( भारदाए गुत्तेणं ) भारद्वाजगोत्रः ( पंच समणसयाइं वाएइ ) पञ्च श्रमणशतानि वाचयति (थेरे अज्जसुहम्मे ) स्थविर आर्यसुधर्मा ( अग्गिवेसायणगुत्तेणं ) अभिवैश्यायनगोत्रः (पंच समणसयाई वाएइ ) पञ्च श्रमणशतानि वाचयति ॥ (थेरे मंडिअपुत्ते ) स्थविरः मण्डितपुत्रः ( वासिटे गुत्तेणं) वासिष्ठगोत्रः ( अडुट्टाइं समणसयाई वाएइ) सार्धानि त्रीणि श्रमणशतानि वाचयति (थेरे मोरिअपुत्ते) स्थविरः मौर्यपुत्रः ( कासवगुत्तेणं ) काश्यपगोत्रः ( अजुटाई समणसयाई वाएइ) सार्दानि त्रीणि श्रमणशतानि वाचयति ॥ (थेरे अकंपिए) स्थविरः अकम्पितः ( गोयमे गुत्तेणं) गौतमगोत्रः (थेरे अयलभाया ) स्थविर: अचलभ्राता च ( हारिआयणे गुत्तेणं ) हारितायनगोत्रः ( ते दुन्निवि थेरा तिण्णि तिण्णि
3000000000000000000000000000000000000000000000000000
४८३॥
Jain Education
Tww.jainelibrary.org
Page #502
--------------------------------------------------------------------------
________________
कल्प.
सुबो०
000000000000000000000
॥१८४
200
000000000000000000000000000000000000000000000001
थेरे मेअज्जे-थेरे पभासे-एए दुन्निवि थेरा कोडिन्ना गुत्तेणं तिण्णि तिष्णि समणसयाई वाएंति, से तेणटेणं अज्जो एवं बुच्चइ-समणस्स भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हुत्था ॥ समणसयाई वाएंति ) तो हावपि स्थवि त्रीणि त्रीणि श्रमणशतानि वाचयतः (थेरे मेअजे थेरे पभासे एए दुन्निवि थेरा) स्थविर: मेतार्यः, स्थविरः प्रभासः हावपिस्थविरौ ( कोडिन्नागुत्तेणं) कोडिन्यौ गोत्रेण (तिण्णि तिण्णि समणसयाई वाएंति ) त्रीणि त्रीणि श्रमणशतानि वाचयतः ( से तेणटेणं अज्जो एवं वच्छड ) | तत् तेन हेतुना हे आर्य एवं उच्यते (समणस्स भगवओ महबीररस) श्रमणस्य भगवतो महावीरस्य (नव गणा इक्कारस गणहारा हुत्था) नव गणाः एकादश गणधराश्च अभूवन , तत्र अकम्पिताचलभ्रात्रोरेकैव वाचना, एवं मेतार्यप्रभासयोरपीति युक्तमुक्तं नव गणा एकादश गणधराः, यस्मात् एकवाचनिको यतिसमदायो गण इति, अत्र मण्डितमौर्यपत्रयोरेकमातृकत्वेन भ्रात्रोरपि भिन्नगोत्राभिधानं पृथक्जनकापेक्षया, तत्र मण्डितस्य पिता धनदेवो मौर्यपत्रस्य त मौर्य इति, अनिषिद्धं च तत्र देशे एकस्मिन् पत्यो मृते द्वितीयपतिवरणमिति वृद्धाः ॥
0000000000
॥४८४॥
Jain Education India
For Private & Personel Use Only
w.jainelibrary.org
Page #503
--------------------------------------------------------------------------
________________
कल्प.
सुशे०
॥४८५॥
000000000000000000000000000000000000000000
सव्वे एए समणस्स भगवओ महावीरस्स एक्कारसवि गणहरा दुवालसगिणो चउद्दसपुठ्विणो समत्तगणिपिडगधारगा रायगिहे नगरे मासिएणं भत्तेणं अपाणएणं कालगया जाव सव्वदु
(सवे एए समणस्स भगवओ महावीरस) सर्वे एते इन्द्रभूत्यादयः श्रमणस्य भगवतो महावीरस्य ( इक्कारस वि गणहरा) एकादशापि गणधराः, कीदृशाः (दुवालसंगिणो) द्वादशागिनः, आचाराङ्गादिट्टप्टिवादान्तश्रुतवन्तः, स्वयं तत्प्रणयनात् ( चउद्दसपुग्विणो ) चतुर्दशपूर्ववेत्तारः, द्वादशाहिंत्वं इत्येतेनैव चतुर्दश- || पर्विवे लब्धे यत्पुनरेतदुपादानं तदङ्गेषु चतुर्दशपूर्वाणां प्राधान्यख्यापनार्थ, प्राधान्यं च पूर्व प्रणयनात् अनेकविद्या | मन्त्राद्यर्थमयत्वात् महाप्रमाणत्वाच्च, हादशाङ्गित्वं चतुर्दशपवित्वं च सूत्रमात्रग्रहणेऽपि स्यादिति तदपोहार्थमाह( समत्तगणिपिडगधारगा ) समस्तगणिपिटकधारकाः, गणोऽस्यार ीति गणी भावाचार्यस्तस्य पिटकमिव गणिपिटकं द्वादशाङ्की, तदपि न देशतः स्थलिभद्रस्येव, किं तु समस्तं सर्वाक्षरसन्निपातित्वात्तद्वारयन्ति सूत्रतोऽर्थतश्च ये ते तथा ( रायगिहे नगरे ) राजगृहे नगरे ( मासिएणं भत्तेणं अपाणएणं) अपानकेन मासिकेन भक्तेन | | भक्तप्रत्याख्यानेन, पादपोपगमनानशनेन ( कालगया जाव सव्वदुक्खप्पहीणा ) मोक्षं गताः, यावत्
0000000000000000000000000
1४८५॥
vainoo000
Jain Education in
For Private Personal Use Only
Page #504
--------------------------------------------------------------------------
________________
कप०
॥४८६॥
10000000000000000000000000000000000000000000000000
क्खप्पहीणा ॥ थेरे इंदभूई, थेरे अज्जसुहम्मे य, सिद्धिं गए महावीरे पच्छा दुन्निवि थेरा परिनिव्वुया ॥ जे इमे अज्जत्ताए समणा निग्गंथा विहरंति एए णं सव्वे अज्जसुहम्मस्स
अणगारस्स आवञ्चिज्जा, अवसेसा गणहरा निरवच्चा वुच्छिन्ना ॥ सर्वदुःखप्रक्षीणाः (थेरे इंदभई थेरे अज्जसहम्मे) स्थविर इन्द्रभतिः स्थविर आर्यसधर्मा च (सिद्धिं गए महावीरे) सिद्धि गते महावीरे सति ( पच्छा दुन्निवि थेरा परिनिव्वुया ) पश्चाद् हावपि स्थविरौ निर्वाणं प्राप्ती, तत्र नव गणधरा भगवति जीवत्येव सिद्धाः, इन्द्रभूतिसुधर्माणौ तु भगवति निवृते निर्वृतौ ॥ (जे इमे अज्जत्ताए समणा निगांथा विहरंति ) ये इमे अद्यतनकाले श्रमणा निर्ग्रन्था विहरन्ति (एए णं सव्वे अज्जसहम्मरस अणगाररस आवच्चिज्जा) एते सर्वेऽपि आर्यसधर्मणः अनगारस्य अपत्यानि शिष्यसन्तानजा इत्यर्थः ( अवसेसा गणहरा निरवच्चा वच्छिण्णा) अवशेषाः गणधराः निरपत्याः शिष्यसन्तानरहिताः, खस्वमरणकाले खवगणान् सधर्मस्वामिनि निसृज्य शिवं गताः, यदाहः- मासं पाओवगया । सव्वेवि अ सबलडिसंपन्ना ॥ वज्जरिसहसंघयणा । समचउरंसा य संठाणा ॥ १॥
000000000000000000000000000000000000000000000000000
॥४८६॥
४०
Jain Education Intern
For Private & Personel Use Only
Page #505
--------------------------------------------------------------------------
________________
कल्प.
||४८७॥
00000000000000000000000000000000000000000000000000
॥ समणे भगवं महावीरे कासवगुत्तेणं ॥ समणस्स णं भगवओ महावीरस्स कासवगुत्तस्स अज्जसुहम्मे थेरे अंतेवासी अग्गिवेसायणगुत्ते ॥ थेरस्स णं अज्जसुहम्मस्स अग्गिवेसायणगुत्तस्स अज्जजंबुनामे थेरे अंतेवासी कासवगुत्ते ॥
( समणे भगवं महावीरे कासवगुत्तेणं ) श्रमणो भगवान महावीरः काश्यपगोत्रः ( समणस्स णं भगवओ | महावीरस्स कासवगुत्तस्स ) श्रमणस्य भगवतो महावीरस्य काश्यपगोत्रस्य (अजसुहम्मे थेरे अंतेवासी |
अग्गिवेसायणगुत्ते) आर्यसुधर्मा स्थविरः शिष्यः, अग्निवैश्यायनगोत्रः, श्रीवीरपट्टे श्रीसुधर्मस्वामी पञ्चमो गणधर| स्तत्स्वरूपं चेदं-कुल्लागसन्निवेशे धम्मिलविप्रस्य भार्या भदिला, तयोः सुतश्चतुर्दशविद्यापात्रं पञ्चाशद्वर्षान्ते प्रव्रजि| तस्त्रिंशद्वर्षाणि वीरसेवा, वीरनिर्वाणाद् द्वादशवर्षान्ते जन्मतो हिनवतिवर्षान्ते च केवलं, ततोऽष्टौ वर्षाणि | केवलित्वं परिपाल्य शतवर्षायुर्जम्बूस्वामिनं खपदे संस्थाप्य शिवं गतः ॥ २ ॥ ( थेरस्स णं अजसुहम्मस्स
अग्गिवेसायणगुत्तस्स ) स्थविरस्य आर्यसुधर्मणः अग्निवैश्यायनगोत्रस्य (अजजंबुनामे थेरे अंतेवासी कासवगुत्ते) | आर्यजम्बूनामा स्थविरः शिष्यः काश्यपगोत्रः, श्रीजम्बूस्वामिस्वरूपं चेदं-राजगृहे ऋषभधारिण्योः पुत्रः पञ्चमस्व
000000000 0000000000000000000000000000
॥४८७॥
los-0-0-0-0-0-0-0
For Private Personel Use Only
Page #506
--------------------------------------------------------------------------
________________
कल्प.
सबो.
र्गाच्च्युतो जम्बूनामा श्रीसुधर्मस्वामिसमीपे धर्मश्रवणपुरस्सरं प्रतिपन्नशीलसम्यक्तवोऽपि पित्रोदृढाग्रहवशादष्टौ कन्याः परिणीतः, परं तासां सस्नेहाभिर्वाग्भिर्न व्यामोहितः, यतः-सम्यक्त्वशीलतुम्बाभ्यां । भवाब्धिस्तीर्यते सुखम् । ते दधानो मुनिर्जम्बूः । स्त्रीनदीष कथं ब्रडेत् ।। १॥ ततो रात्री ताः प्रतिबोधयंश्चौर्यार्थमागतं चतःशतनवनवतिचौरपरिकरितं प्रभवमपि प्राबोधयत्ततः प्रातः पञ्चशतचौरप्रियाष्टकतज्जनकजननीस्वजनकजननीभिः सह स्वयं पञ्चशतसप्तविंशतितमो नवनवतिकनककोटी: परिद्रयज्य प्रव्रजितः, क्रमात् केवली भूत्वा षोडश वर्षाणि गृहस्थत्वे, | विंशतिः छाद्मरथ्ये, चतुश्चत्वारिंशत् केवलित्वे अशीति वर्षाणि सर्वायः परिपाल्य श्रीप्रभवं स्वपदे संस्थाप्य सिडिं गतः, अत्र कविः-जम्बूसमस्तलारक्षो । न भूतो न भविष्यति ॥ शिवाध्यवाहकान् साधुन् । चौरानपि चकार यः ॥ १॥ प्रभवोऽपि प्रभूर्जीया-चौर्येण हरता धनम् । लेभेऽनाचौर्यहरं रत्नत्रितयमद्भुतम् ।। २ ॥ तत्र-बारस वरसेहिं गोअमु । सिद्धो वीराओ वीसहि सुहम्मो ॥ उसट्ठिए जंबू । बुच्छिन्ना तत्थ दस || ठाणा ॥३॥ मण १ परमोहि २ पलाए ३ । आहार ४ खवग ५ उवसमे ६ कप्पे ७ ॥ संजमतिअ
॥४८८॥ १८ केवल १ । सिझणा य १० जंमि वृच्छिन्ना ॥ ४ ॥ मणत्ति मनःपर्यायज्ञानं, परमोहित्ति परमावधिर्य
00000000000000000000000000000000000000000000000000
0000000000000000000000000000000000000000000000
Jain Education Intel
For Private & Personel Use Only
POTrainelibrary.org
Page #507
--------------------------------------------------------------------------
________________
कल्प०
000000000000000
000000000000000000
000000000000000000000000000000000
थेरस्स णं अज्जजंबुणामस्स कासवगुत्तस्स अज्जप्पभवे थेरे अंतेवासी कञ्चायणसगुत्ते ॥ थेरस्स |||| सुबो. णं अज्जप्पभवस्स कच्चायणगुत्तस्स अज्जसिज्जंभवे थेरे अंतेवासी मणगपिया वच्छसगुत्ते ॥ स्मिन्नुत्पन्नेऽन्तर्मुहूर्त्तान्तः केवलोत्पत्तिः, पुलाएत्ति पुलाकलब्धिर्यया चक्रवर्तिसैन्यमपि चूगीकर्तुं प्रभुः स्यात्, आहारगत्ति आहारकशरीरलब्धिः, खवगत्ति क्षपकश्रेणिः, उवसमत्ति उपशमश्रेणिः, कप्पत्ति जिनकल्पः, संजमतिअत्ति संयमत्रिकं, परिहारविशद्धिक १ सक्ष्मसम्पराय २ यथाख्यातचारित्रलक्षणं ३ अत्रापि कविः-लोकोत्तरं हि सौभाग्यं । जम्बूस्वामिमहामुनेः ॥ अद्यापि यं पतिं प्राप्य । शिवश्रीर्नान्यमिच्छति ॥ १॥ (थेरस्स णं अज्जजंबृणामस्स कासवगुत्तस्स) स्थविरण्य आर्यजम्बनामकस्य काश्यपगोत्रस्य (अज्जप्पभवे थेरे अंतेवासी कच्चायणसगुत्ते ) आर्यप्रभवः स्थविरः शिष्योऽभूत्, कात्यायनगोत्रः (थेरस्स णं अज्जप्पभवस्स कच्चायणगुत्तरस) | स्थविरस्य आर्यप्रभवस्य कात्यायनगोत्रस्य । अज्जसिज्जंभवे थेरे अंतेवासी मणगपिया वच्छसगुत्ते) | आर्यशय्यंभवः स्थविरः शिष्यः, कीदृशः मनकस्यपिता वच्छगोत्रः, अन्यदा च प्रभवप्रभुणा स्वपदे स्थापनार्थ ॥४ गणे सङ्के च उपयोगे दत्ते तथाविधयोग्याऽदर्शने च परतीर्थेषु तदुषयोगे दत्ते राजगृहे यज्ञं यजन् शय्यंभवभट्टो
10000000000000
Jain Education.in
For Private Personal Use Only
Gaw.jainelibrary.org
Page #508
--------------------------------------------------------------------------
________________
कल्प ०
॥४९०॥
Jain Education Inte
थेरस्स णं अज्जसिज्जंभस्त मणगपिउणो वच्छसगुत्तस्स अज्जजसभद्दे थेरे अंतेवासी तुंगयायणसगुत्ते ॥ संखित्तवायणाए अज्जजसभद्दाओ अग्गओ एवं थेरावली भणिया, तंजहाददृशे, ततस्तत्र गत्वा साधुभ्यां 'अहो कष्टमहो कष्टं तत्त्वं न ज्ञायते परम् ' इति वचः श्रावितं, खड्गभापितस्त्रगुरुब्राह्मणदर्शिताया यज्ञस्तम्भाघः स्थश्री शान्तिनाथप्रतिमाया दर्शनेन प्रतिबुद्धः प्रव्रजितः, तदनु श्रीशय्यंभवं स्वपदे न्यस्य स्वर्गमगादिति प्रभवप्रभुखरूपं तदनु श्री शय्यंभवोऽपि साधानमुक्तनिजभार्याप्रसूतमनकाख्यपुत्रहिताय श्रीदशवैकालिकं कृतवान, क्रमेण च श्रीयशोभद्रं स्वपदे संस्थाप्य श्रीवीरादष्टनवत्या वर्षेः स्वर्जगाम इति ॥ ४ ॥
श्रीयशोभद्रसूरिरपि श्रीभद्रबाहु सम्भूतिविजयाख्यौ शिष्यौ खपदे न्यस्य स्वर्लोकमलञ्चक्रे ||५|| ( थेररसणं अज्जसिज्जं भवरस मणगपिउणो वच्छसगुत्तस्स ) स्थविरस्य आर्यशय्यंभवस्य मनकस्यपितुः वच्छगोत्रस्य ( अज्जजसभ थेरे अंतेवासी तुंगियायणसगुत्ते ) आर्ययशोभद्रः स्थविरः शिष्यः तुङ्गिकायनगोत्रोऽभूत् ॥ ५ ॥ अतः परं प्रथमं सङ्क्षिप्तवाचनया स्थविरावलीमाह - ( संखित्तवायणाए अज्जजसमद्दाओ अग्गओ एवं थेरावली भणिया ) सङ्क्षिप्तवाचनया आर्ययशोभद्वात् अग्रतः एवं स्थविरावली कथिता ( तंजहा )
सुबो•
॥४९०
w.jainelibrary.org
Page #509
--------------------------------------------------------------------------
________________
n
कल्प.
सवा
00000000000000
॥४५॥
थेरस्स णं अज्जजसभहस्स तुंगियायणसगुत्तस्स अंतेवासी दुवे थेरा-थेरे अज्जसंभूइविजए माढरसगुत्ते, थेरे अजभद्दबाहू पाईणसगुत्ते ॥ तद्यथा-( थेरस्स णं अज्जजसभद्दरस तुंगियायणसगुत्तरस ) स्थविरस्य आर्ययशोभद्रस्य तुङ्गिकायनगोत्रस्य ( अंतेवासी दुवे थेरा थेरे संभूइविजए माढरसगुत्ते ) शिष्यौ द्वौ स्थविरी, स्थविरः सम्भूतिविजयः माढरगोत्रः १ (थेरे अज्जभद्दबाहू पाईणसगुत्ते) स्थविरः आर्यभद्रबाहुश्च प्राचीनगोत्रः २ । श्रीयशोभद्रपट्टे श्रीसम्भृतिविजयश्रीभद्रबाहुनामको द्वौ पट्टधरौ जातो, तत्र भद्रबाहुसम्बन्धश्चैवं-प्रतिष्ठानपरे वराहमिहिरभद्रबाह. द्विजौ प्रबजितो, भद्रबाहोराचार्यपददाने रुष्टः सन् वराहो द्विजवेषमादृत्य वाराहीसंहितां कृत्वा निमित्तैर्जीवात, वक्ति च लोके 'क्वाप्यरप्ये शिलायां अहं सिंहलमममप्डयं, शयनावसरे तदभञ्जनरमृत्या लग्मभक्त्या तत्र गमने सिंहं दृष्ट्वापि तस्याधो हस्तक्षेपेण लग्नभङ्गे कृते सन्तुष्टः सिंहलग्नाधिपः सूर्यः प्रत्यक्षीभूय खमण्डले नीत्वा सर्व
ग्रहचारं ममादर्शयदिति' अन्यदा वराहेण राज्ञः पुरो लिखितकुण्डालकमध्ये द्विपश्चाशत्पलमानमत्स्यपाते कथिते | श्रीभद्रबाहुभिस्तस्य मार्गेऽपलशोषात् सार्धेकपञ्चाशदलमानता कुण्डालकप्रान्ते पातश्च उक्तो, मिलितश्च । तथान्यदा
Hôóàoàn Hoa caoạoooooooooooceaeeoàoạ
|||४९१॥
0000000000
For Private & Personel Use Only
Page #510
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
0.000000000000000000000000000000000000000
| थेरस्स णं अज्जसंभूइविजयस्स माढरसगुत्तस्स अंतेवासी थेरे अज्जथूलभद्दे गोयमसगुत्ते ॥
तेन नृपनन्दनस्य शतवर्षायुर्वर्त्तने, एते न व्यवहारज्ञा नृपपुत्रस्य विलोकनार्थमपि नागता इति जैननिन्दायां च क्रियमाणायां गुरुभिः सप्तभिर्दिनैर्बिडालिकातो मृतिरूचे; अत्र किरणावलीकारेण सप्तदिनैरिति समस्तः प्रयोगो लिखितः, स तु वैयाकरणैश्चिन्त्यः, सङ्ख्यया समाहारहिगुभवनात् , तदनु राज्ञा पुरात्सर्वबिडालिकाकर्षणेऽपि सप्तमदिने स्तन्यं पिबतो बालस्योपरि बिडालिकाकारवक्त्रार्गलापान मरणे गरूणां प्रशंसा, तस्य निन्दा च सवेत्र प्रससार, ततः कोपान्मृत्वा व्यन्तरीभूयाऽशिवोत्पादादिना सङ्घ उपसर्गयन् उपसर्गहरं स्तोत्रं कृत्वा श्रीगुरुभिर्निवारितः, उक्तं च-उवसग्गहरं थत्तं । काऊणं जेण सङ्ककल्लाणं ।। करुणापरेण विहिअं। स भद्दबाहगरू जयउ ।।१।।
(थेररस णं अज्जसंभइविजयस्स माढरसगुत्तस्स ) स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य ( अंतेवासी थेरे अजथूलभद्दे गोयमसगुत्ते ) शिष्यः स्थविरः आर्यस्थूलभद्रः गौतमगोत्रोऽभूत् ॥ स्थूलभद्रसम्बन्धश्चैवं-पाटलिपुरे शकटालमन्त्रिपुत्रः श्रीरथूलभद्रो द्वादश वर्षाणि कोशागृहे स्थितो वररुचिद्विजप्रयोगात् पितरि मृते नन्दराजेनाकार्य मन्त्रिमुद्रादानायाभ्यर्थितः सन् पितृमृत्युं स्वचित्ते विचिन्त्य दीक्षामादत्त, पश्चाच्च सम्भूतिवि
000000000000000000 000000000000000000000000000000
॥४९२॥
Jain Education in
For Private & Personel Use Only
alwjainelibrary.org
Page #511
--------------------------------------------------------------------------
________________
कल्प ०
1188311
Jain Education Int
जयान्तिके व्रतानि प्रतिपद्य तदादेशपूर्वकं कोशागृहे चतुर्मासीमस्थात्, तदन्ते च बहुहावभावविधायिनीमपि तां प्रतिबोध्य गुरुसमीपमागतः सन् तैर्दुष्कर दुष्करकारक इति सङ्घसमक्षं प्रोचे, तद्वचसा पूर्वायाता: सिंहगुहासर्पबिलकू पकाटस्थायिनस्त्रयो मुनयो दूना:, तेषु सिंहगुहास्थायी मुनिर्गुरुणा निवार्यमाणोऽपि द्वितीयचतुर्मास्यां कोशागृहे गतो, दृष्ट्रा च तां दिव्यरूपां चलचित्तोऽजनि तदनु तथा नेपालदेशानायितरत्नकम्बलं खाले क्षिप्ला प्रतिबोधितः सन्नागत्योवाच-स्थूलभद्रः स्थूलभद्रः । स एको ऽखिलसाधुषु ॥ युक्तं दुष्कर दुष्कर - कारको गुरुणा जगे ॥ १ ॥ पुप्फफलाणं च रसं । सुराण मंसाण महिलिआणं च ॥ जाणंता जे विरया । ते दुक्करकारए वंदे || २ || कोशापि तत्प्रतिबोधिता सती स्वकामिनं पुङ्खार्पितबाणैर्दूरस्थाम्रलुम्ब्यानयनगर्वितं रथकारं सर्षपराशिस्थ सूच्यग्रस्थपुष्पपरि नृत्यन्ती प्राह-न दुक्करं अंबयलुम्बितोडणं । न दुक्करं सरिसवनचिआई || तं दुक्करं तं च महाणुभावं । जं सो मुणी पमयवणांम बुच्छो ॥ ३ ॥ कवयोऽपि - गिरौ गुहायां विजने वनान्तरे । वासं यन्तो वशिनः सहस्रशः || हर्म्येऽतिरम्ये युवतीजनान्तिके । वशी स एकः शकटालनन्दनः ॥ ४ ॥ योऽग्नौ प्रविष्टोऽपि हि नैव दुग्ध - छिन्नो न खड़ाग्रकृतप्रचारः || कृष्णाहिरन्ध्रेऽप्युषितो न दृष्टो । नाक्तोऽञ्जनागारनिवास्यहो यः ॥ ५ ॥
सुबो०
||४९३ ॥
w.jainelibrary.org
Page #512
--------------------------------------------------------------------------
________________
करूप०
॥ ४९४ ॥
Jain Education Intel
वेश्या रागवती सदा तदनुगा षड्भी रसैर्भोजनं । शुभ्रं धाम मनोहरं वपुरहो नव्यो वयःसङ्गमः ॥ कालोऽयं | जलदाविलस्तदपि यः कामं जिगायादरात् । तं वन्दे युवतीप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥ ६ ॥ रे कामवामनना तत्र मुख्यमस्त्रं । वीरा वसन्तपिकपञ्चमचन्द्रमुख्याः ॥ त्वत्सेवका हरिविरञ्चिमहेश्वराया । हा हा हताश मुनिनापि कथं हतस्त्वम् ॥ ७ ॥ श्रीनन्दिषेणरथनेमिमुनीश्वराई - बुद्धया त्वया मदन रे मुनिरेष दृष्टः ॥ ज्ञातं न नेमिमुनिजम्बुसुदर्शनानां । तुर्यो भविष्यति निहत्य रणाङ्गणे माम् ॥ ८ ॥ श्रीनेमितोऽपि शकटालसुतं विचार्य । मन्यामहे वयममुं भटमेकमेव || देवोऽद्रिदुर्गमधिरुह्य जिगाय मोहं । यन्मोहनालयमयं तु वशी प्रविश्य ॥ ९ ॥ अन्यदा द्वादशवर्षदुर्भिक्षप्रान्ते साग्रहेण श्रीभद्रबाहुभिः साधुपञ्चशत्याः प्रत्यहं वाचनासप्तकेन दृष्टिवादे पाठ्यमाने सप्तभिर्वाचनाभिरन्येषु उनेिषु श्रीस्थूलभद्रो वस्तुद्वयोनां दशपूर्वी पपाठ; अथैकदा यक्षासाध्वीप्रभृतीनां वन्दनार्थ| मागतानां स्वभगिनीनां सिंहरूपदर्शनेन दूनाः श्रीभद्रबाहवो वाचनायां अयोग्यस्त्वं इति स्थूलभद्रं ऊचिवांसः, पुनः सङ्गाग्रहात् अथान्यस्मै वाचना न देयेत्युक्त्वा सूत्रतो वाचनां ददुः तथा चाहुः - केवली चरमो जम्बू-स्वाम्यथ प्रभवप्रभुः ॥ शय्यंभवो यशोभद्रः । सम्भृतिविजयस्तथा || १ || भद्रबाहुः स्थूलभद्रः । श्रुतकेवविनो हि षट् ॥
सुबो•
॥४९४ ॥
w.jainelibrary.org
Page #513
--------------------------------------------------------------------------
________________
कल्प
11४९५॥
100000000000000000000000000000000000
थेरस्स णं अज्जथूलभद्दस्स गोयमसगुत्तस्त अंतेवासी दुवे थेरा-थेरे अज्जमहागिरी एलावच्चसगुत्ते, | सुबो. थेरे अज्जसुहत्यी वासिट्टसगुत्ते ॥
(थेरस्स णं अज्जथूलभद्दस्स गोयमसगुत्तरस) स्थविरस्य आर्यस्थूलभद्रस्य गोतमगोत्रस्य (अंतेवासी दुवे थेरा ) शिष्यौ हौ स्थविरौ अभूतां, ( थेरे अज्जमहागिरी एलावच्चसगुत्ते ) स्थविर आर्यमहागिरिः एलापत्यगोत्रः || (थेरे अज्जमहत्थी वासिट्ठसगत्ते ) स्थविरः आर्यसहस्तिश्च वासिष्टगोत्रः, तयोः सम्बन्धश्चैवं-आर्यमहागिरिजिनकल्पविच्छेदेऽपि जिनकल्पतुलनामकार्षीत्- वुच्छिन्ने जिणकप्पे । काही जिणकप्पतुलणमिह धीरो ॥ तं वंदे मुणिवसहं । महागिरि परमचरणधरं ॥ १॥ जिणकप्पपरीकम्मं । जो कासी जस्स संथवमकासी ।। सिटिघरंमि सुहत्थी । तं अज्जमहागिरि वंदे ॥२॥' 'वंदे अज्जमहत्थि । मणिपवरं जेण संपईराया ॥ रिद्धिं सव्वपसिहं । चारित्ता पाविओ परमं ॥ ३ ॥' यैरार्यसुहस्तिभिर्दुर्भिक्षे साधुभ्यो भिक्षां याचमानो द्रमको दीक्षितः, श्रेणिकसुतकोणिकसुतोदायिपट्रोदितनवनन्दपट्टोतचन्द्रगुप्तसुतअशोकश्रीसुतकुणालपुत्रः सम्प्रतिनामा- ॥४९५॥ भूत, स च जातमात्र एव पितामहदत्तराज्यो रथयात्राप्रवृत्तश्रीआर्यसहस्तिदर्शनाजातजातिस्मृतिः सपाद
1000000000000000000000000000000000000000
Jain Education Inter
Page #514
--------------------------------------------------------------------------
________________
करूप.
0000000000000
| सुबो
॥४९६॥
थेरस्स णं अज्जसुहस्थिरस वासिट्रसगुत्तस्स अंतेवासी दुवे थेरा मुट्टियसुप्पडिबद्धा कोडियकाकंदगा वग्घावञ्चसगुत्ता ॥ लक्षजिनालयसपादकोटिनवीनबिम्बषट्त्रिंशतसहस्रजीर्णोद्धारपञ्चनवतिसहस्रपित्तलमयप्रतिमानेकशतसहस्रसत्रशालादिभिर्विभूषितां त्रिखण्डामपि महीमकरोत् , यत्तु किरणावलीकृता सपादकोटिजिनभवनेत्युक्तं तच्चिन्यं, अन्तर्वाच्यादी सपादलक्षेति दर्शनात्, अनार्यदेशानपि कर मुत्तवा पूर्व साधुवेषभृद्वण्ठप्रेषणादिना साधुविहारयोग्यान् स्वसेवकनृपान् जैनधर्मरतांश्च चकार, तथा-वस्त्रपात्रान्नदयादिप्रासकद्रव्यविक्रयम् ॥ ये कुर्वन्त्यथ तानुर्वी-पतिः सम्प्रतिरूचिवान् ॥१॥ साधुभ्यः सञ्चरयोऽग्रे । ढोकनीयं स्ववस्तु भोः ॥ ते यवाददते पज्या-स्तेभ्यो दातव्यमेव तत् ॥ २ ॥ अस्मत्कोशाधिकारी च । छन्नं दास्यति याचितम् । मूल्यमभ्युलसल्लाभं । समस्तं तस्य | वस्तुनः ॥३॥ अथ ते पृथिवीभर्तु-राज्ञया तद् व्यधुर्मुदा ॥ अशुद्धमपि तच्छुद्ध-बुद्धया त्वादायि साधुभिः ॥४॥
(थेरस्स णं अज्जसुहत्थिरस वासिट्ठगुत्तस्स ) स्थविरस्य आर्यसुहस्तिनः वाशिष्टगोत्रस्य (अंतेवासी दुवे थेरा ) शिष्यौ हौ स्थविरौ अभूतां (सट्टियसप्पडिबडा कोडियकाकंदगा बघावच्चसगुत्ता) सस्थितः सप्रतिबद्धश्च
Hoạtôê HHHHHHH theo xe
Hoa HH
॥४६॥
-
Jain Education in
For Private & Personel Use Only
Www.jainelibrary.org
Page #515
--------------------------------------------------------------------------
________________
100000000000
क.प.
सुची.
॥४९७||
enooooooooooooooneeee
थेराणं सुट्टियसुप्पडिबुद्धाणं कोडियकाकंदगाणं वग्घावच्चसगुत्ताणं अंतेवासी थेरे अज्जइंददिन्ने कोसियगुत्ते ॥ थेरस्स णं अज्जइंददिन्नस्स कोसियगुत्तस्स अंतेवासी थेरे अज्जदिन्ने गोयमसगुत्ते॥
थेरस्स णंअज्जदिन्नस्स गोयमसगुत्तस्स अंतेवासी थेरे अज्जसीहगिरी जाइस्सर कोसियसगुत्ते॥ || कौटिककाकन्दिको व्याघ्रापत्यगोत्री, सुस्थिती सुविहितक्रियानिष्ठौ सुप्रतिबुद्धौ सुज्ञाततत्त्वौ, इदं विशेषणं, कौटिककाकन्दिकाविति तु नामनी, अन्ये तु सस्थितसप्रतिबुद्धौ इति नामनी, कोटिशः सूरिमन्त्रजापात् काकन्यां नगर्यो । जातल्याच कोटिककाकन्दिकाविति विशेषणं ( थेराणं सुट्टियसुपडिबुद्धाणं कोडियकाकंदगाणं वग्धावच्चसगुत्ताणं) स्थबिरयोः सस्थितसुप्रतिबद्धयोः कोटिककाकन्दिकयोः व्याघ्रापत्यगोत्रयोः ( अंतेवासी थेरे अजइंददिन्ने कोसिय-! | गत्ते ) शिष्यः स्थदिरः आर्य इन्द्रदिन्नोऽभूत् कौशिकगोत्रः (थेरस्स णं अजइंददिन्नरस कोसियगुत्तस्स ) स्थविरस्य आर्यइन्द्रदिन्नस्य कोशिकगोत्रस्य (अंतेवासी थेरे अज्जदिन्ने गोयमसगत्ते ) शिष्यः स्थविरः आर्यविनोभत गौतमगोत्रः (थेरस , अज्जदिन्नरस गोयमसगत्तरस) स्थविरस्य आर्यदिन्नस्य गोतमगोत्रस्य | ( अंतेवासी थेरे अज्जसीहगिरी जाइरसरे कोसियसगुत्ते) शिष्यः स्थविरः आर्यसिंहगिरिरभृत् , जातिरमरणदान
Hariomuov0000000000000000000000000eomoooooooma
॥४९७॥
Jain Education
For Private Personal Use Only
Hiww.jainelibrary.org
Page #516
--------------------------------------------------------------------------
________________
कल्पक
सुबो.
॥४९८॥
000000000000000000000000000000000000000000000000000
थेरस्स णं अज्जसाहगिरिस्स जाइस्सरस्स कोसियसगुत्तस्स अंतेवासी थेरे अज्जवइरे गोयमसगुत्ते ॥ थेरस्त णं अज्जवइरस्स गोयमसगुत्तस्स अंतेवासी थेरे अज्जवइरसेणे उक्कोसियगुत्ते ॥ थेरस्स णं अज्जवइरसेणस्स उक्कोसिअगुत्तस्स अंतेवासी चत्तार थेरा-थेरे अज्जनाइले, थेरे
अज्जपोमिले, थेरे अज्जजंयते, थेरे अज्जतावसे ॥ थेराओ अज्जनाइलाओ अज्जनाइला साहा कौशिकगोत्रः ( थेरस्त णं अज्जसीहगिरिस्स जाइरसररस कोसियसगुत्तरस ) स्थविरस्य आर्यसिंहगिरेः जातिरमरणवतः कौशिकगोत्रस्य ( अंतेवासी थेरे अज्जवइरे गोयमसगुत्ते ) शिष्यः स्थविरः आर्यवज्रोऽभूत् गौतमगोत्रः ( थेरस णं अज्जवइरस्स गोयमसगुत्तस्स ) स्थविरस्य आर्यवत्रस्य गौतमगोत्रस्य ( अंतेवासी थेरे अज्जवइरसेणे उक्कोसियगुत्ते ) शिष्यः स्थविरः आर्यवज्रसेनोऽभूत् उत्कौशिकगोत्रः ( थेररस णं अज्जवइरसेणरस उक्कोसिअगुत्तस्स ) स्थविरस्य आर्यवज्रसेनस्य उत्कौशिकगोत्रस्य ( अंतेवासी चत्तारि थेरा) शिष्याः चत्वारि स्थविराः अभूवन् (थेरे अञ्जनाइले, थेरे अज्जपोमिले, थेरे अज्जजयंते, थेरे अज्जतावसै) स्थविरः आर्यनागिल:, स्थविरः आर्यपौमिलः, स्थविरः आर्यजयन्तः स्थविरः आर्यतापसः (थेराओ अज्जनाइलाओ अज्जनाइला
00000000000000000000000000000000000000000000000000
||||४९८॥
Jain Education in
For Private & Personel Use Only
Page #517
--------------------------------------------------------------------------
________________
000000000
कप०
सुबो
॥४९९॥
000000000000000000000000000000000000000000000000000
निग्गया, थेराओ अज्जपोमिलाओ अज्जपोमिला साहा निग्गया, थेराओ अज्जजयंताओ अज्जजयंती साहा निग्गया, थेराओ अज्जतावसाओ अज्जतावसी साहा निग्गया इति ॥ ॥ वित्थरवायणाए पुण अज्जजसभदाओ पुरओ थेरावली एवं पलोइज्जइ, साहा निग्गया) स्थविरात् आर्यनागिलात् आर्यनागिला शाखा निर्गता (थेराओ अजजयंताओ अजजयंती साहा निगाया) स्थविरात आर्यजयन्तात आर्यजयन्ती शाखा निर्गता (थेराओ अज्जतावसाओ अजतावसी साहा निग्गया) स्थविरात् आर्यतापसात् आर्यतापसी शाखा निर्गता, इति ॥ अथ विस्तरवाचनया स्थविरावलीमाह-(वित्थरवायणाए पुण अज्जजसभदाओ पुरओ थेरावली एवं पलोइज्जइ ) विस्तरवाचनया पुनः आर्ययशोभद्रात् अग्रतः स्थविरावली एवं प्रलोक्यते, तत्रास्यां किल वाचनायां भूरिशो भेदा लेखकदोषहेतुका ज्ञेयाः, ततः स्थविराणां शाखाः कुलानि च प्रायः सम्प्रति न ज्ञायन्ते, नामान्तरण तिरोहितानि भविष्यन्तीति तत्र तद्विदः प्रमाणं, तत्र कुलं एकाचार्यसन्ततिर्गणस्त्वेकवाचनाचारमुनिसमुदायः, यदुक्तं " तत्थ कुलं विन्नेयं । एगायरिअस्स संतई जा उ ॥ दुन्हकुलाण मिहो पुण । साविक्खाणं गणो होइ ॥१॥” शाखास्तु एकाचार्यसन्त
10000000000000000000000000000000000000000
॥४९९||
Jain Education Intl
For Private & Personel Use Only
w.jainelibrary.org
Page #518
--------------------------------------------------------------------------
________________
कल्प
॥५०॥
1000000000000000000000000000000000000000000000000000
तंजहा-थेरस्स णं अज्जजसभइस्स तुगियायणसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहा-थेरे अज्जभदबाहू पाईणसगुत्ते, थेरे अज्जसंभूइविजए माढरसगुत्ते ॥
थेरस्स णं अज्जभद्दबाहुस्स पाईणसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, ताव पुरुषविशेषाणां पृथक् पृथगन्वयाः, अथवा विवक्षिताद्यपुरुषसन्ततिः शाखा, यथाऽस्मदीया वैरनाम्ना वैरीशाखा, कुलानि तु तत्तच्छिष्याणां पृथक् पृथगन्वयाः, यथा चान्द्रकुलं नागेन्द्रकुलमित्यादि (तंजहा ) तद्यथा(थेरस्स णं अञ्जजसभहस्स तुंगियायणसगुत्तस्स ) स्थविरस्य आर्ययशोभद्रस्य तुङ्गिकायनगोत्रस्य ( इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था ) इमो द्वौ स्थविरौ अन्तेवासिनौ, · अहावच्चा ' न पतन्ति यस्मिन्नुत्पन्ने दुर्गतौ अयशःपङ्के वा पूर्वजास्तदपत्यं पुत्रादिस्तत्सदृशा यथापत्याः, अत एव 'अभिन्नाया' अभिज्ञाताः प्रसिद्धाः अभवन् (तं जहा ) तद्यथा (थेरे अज्जभद्दबाहू पाइणसगुत्ते) स्थविर आर्यभद्रबाहुः प्राचीनगोत्र (थेरे अज्जसंभूइविजए माढरसगुत्ते ) स्थविरः आर्यसम्भूतिविजयः माढरगोत्रः (थेरस्स णं अज्जभद्दबाहुस्स पाईणसगुत्तस्स) स्थविरस्य आर्यभद्रबाहोः प्राचीनगोत्रस्य ( इमे चत्तारि थेरा अंतेवासी अहावच्चा
Mod Moe da dee doooooooooooooooooooooooo
५.
Jain Education in
For Private & Personel Use Only
Lw.jainelibrary.org
Page #519
--------------------------------------------------------------------------
________________
कल्प.
| सुबो.
५०१॥॥
.000000000000000000000000000000000000000000000000
तंजहा-थेरे गोदासे, थेरे अग्गिदत्ते, थेरे जण्णदत्ते थेरे सोमदत्ते, कासवगुत्तेणं ॥ थेरेहितो गोदासेहितो कासवगुत्तेहिंतो इत्य णं गोदासगणे नामं गणे निग्गए-तस्स णं इमाओ चतारि साहाओ एवमाहिज्जति, तंजहा-तामलित्तिया, कोडीवरिसिया, पुंडवक्षणीया, दासीखब्बडिया॥
थेरस्सणं अज्जसंभाविजयस्स माढरसगुत्तस्स अभिन्नाया हुत्था) एते चत्वारः स्थविराः अन्तेवासिनो यथापत्याः प्रसिद्धा. अभवन ( तंजहा ) तद्यथा ( थेरे गोदासे, थेरे अग्गिदत्ते, थेरे जन्नदत्ते, थेरे सोमदत्ते, कासवगुत्तेणं ) स्थविरः गोदासः १ स्थविरः अग्निदत्तः २ स्थविरः यज्ञदत्तः ३ स्थविरः सोमदत्तः ५ काश्यपगोत्रः (थेरेहितो गोदासेहितो कासवगुत्तेहिंतो) स्थविरात् गोदासात् काश्यपगोत्रात् ( इत्थ णं गोदासंगणे नामं गणे निग्गए) अत्र गोदासनामको गणो निर्गतः ( तस्स णं इमाओ चत्तारि साहाओ एवमाहिजति ) तस्य एताश्चतस्रः शाखा एवं आख्यायन्ते (तंजहा) तद्यथा ( तामलित्तिया कोडिवरिसिया पुंडवरणीया दासीखब्बडिया) तामलिप्तिका १ कोटिवर्षिका २ पण्डवर्डनिका ३ दासीखर्बटिका ४ (थेरस्स णं अज्जसंभइविजयस्स. माढरसगुत्तस्स)
000000000000000000000000000000000000000000000000000
॥५०१॥
JainEducation intel
Page #520
--------------------------------------------------------------------------
________________
कल्प.
॥५०२॥
00000000000000000000000000000000000000000000000000000
इमे दुवालस थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहा-नंदणभदु १ वनंदण-भद्दे २ तह तीसभ६ ३ जसभदे ४ । थेरे य सुमणभद्दे ५ मणिभद्दे ६ पुण्णभद्दे ७ य-॥१॥ थेरे अ थूलभद्दे ८ उज्जुमई ९ जंबुनामधिज्जे १० य । थेरे अ दोहभद्दे ११ थेरे तह पंडुभद्दे १२ य ॥२॥
। थेरस्स णं अज्जसंभूइविजयस्स माढरसगुत्तस्स इमाओ सत्त अंतेवासिणीओ अहावञ्चाओ स्थविरस्य आर्यसम्भृतिविजयस्य माढरगोत्रस्य (इमे दुवालस थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था) एते द्वादश स्थविराः शिष्या यथापत्याः प्रसिद्धा अभवन् (तंजहा) तद्यथा (नंदणभदु १ वनंदण-भद्दे २ । तह तीसभ६ ३ जसभद्दे ४ ॥ थेरे य सुमणभद्दे ५ । मणिभद्दे ६ पुण्णभद्दे ७ य ।। १ ॥) नन्दनभद्रः । उपनन्दः २ तिष्यभद्रः ३ यशोभद्रः ४ सुमनोभद्रः ५ मणिभद्रः ६ पूर्णभद्रः ७ (थेरे अ थूलभद्दे ८ । उज्जमई ९ जंबुनामाधिज्जे १० य ॥ थेरे अ दीहभद्दे ११ । थेरे तह पंडुभद्दे १२ य ॥ २ ॥) स्थविरः स्थूलभद्रः ८ | ९ जम्बूनामधेयः १० स्थविरः दीर्घभद्रः ११ स्थविरः पाण्डुभद्रः १२ ।।
(थेरस्सणं अज्जसंभूइविजयस्स माढरसगुत्तस्स ) स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य ( इमाओ
00000000000000000000000000000000000000000000
।।५०२॥
Jain Education in
For Private & Personel Use Only
ilw.jainelibrary.org
Page #521
--------------------------------------------------------------------------
________________
कल्प.
सुबो
Honoroc0000000000onenner
00000000000000000000000000000000000000000000000.
अभिन्नायाओ हुत्था, तंजहा-जक्खा य १ जक्खदिन्ना २ भूआ ३ तह चेव भूअदिन्ना य ४। सेणा ५ वेणा ६ रेणा ७ भइणीओ थूलभहस्स ॥१॥ थेरस्स णं अज्जथूलभद्दस्स गोयमगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था तंजहा-थेरे अज्जमहागिरी एलावच्चसगुत्ते, थेरे अज्जसुहत्थी वासिसगुत्ते ॥ थेररस णं अज्जमहागिरिस्स एलावच्चसगुत्तरस इमे अट्ठ थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहा-थेरे उत्तरे १, थेरे बालस्सहे २, सत्त अंतेवासिणीओ अहावच्चाओ अभिन्नायाओ हुत्था) एताः सप्त अन्तेवासिन्यः यथापत्याः प्रसिद्धा अभवन (तंजहा) तद्यथा (जक्खा य १ जवखदिन्ना २ । भूआ ३. तह चेव भूअदिन्ना य ४ ॥ सेणा ५ वेणा ६ रेणा ७ । भइणीओ थूलभदरस ॥1) सुगमा (थेरस्सणं अज्जथूलभद्दस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्या, तंजहा-थेरे अज्जमहागिरी एलावच्चसगुत्ते, थेरे अज्जमहत्थी वासिट्ठसगुत्ते, थेरस्सणं अञ्जमहागिरिस्स एलावच्चसगत्तस्स इमे अट्ट थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तं जहा-थेरे उत्तरे, थेरे बलिस्सहे, थेरे धणडे, थेरे सिरिभद्दे, थेरे कोडिन्ने, थेरे नागे, थेरे नागमित्ते, थेरे छलए रोहगत्ते
५०३॥
Jain Education Intl
For Private & Personel Use Only
H
a inelibrary.org
Page #522
--------------------------------------------------------------------------
________________
कल्प
| सुबो.
॥५०४॥
00000000000000000000000
थेरे धणढे ३, थेरे (सरिभद्दे ४, थेरे कोडिन्ने ५, थेरे नागे ६, थेरे नागमित्ते ७, थेरे छडुलए रोहगुत्ते कोसियगुत्ते णं ८ ॥ थेरोहितो णं छडुलूएहितो रोहगुत्तेहिंतो कोसियगुत्तेहिंतो तत्थ णं तेरासिया निग्गया ॥ कोसियगुत्ते णं) छडलए रोहगुत्तेत्ति, द्रव्य १ गुण २ कर्म ३. सामान्य ४ विशेष ५ समवायाख्य ६ पट्पदार्थप्ररूपकत्वात् षट्, उलूकगोत्रोत्पन्नत्वेनोलूकः, ततः कर्मधारये षडुलूकः, प्राकृतत्वात् 'छडुलूएत्ति' अत एव सूत्रे कोसिअ गुत्ते' इत्युक्तं, उलूककौशिकयोरेकार्थत्वात् ( थेरिहिंतो गं छडलूएहितो रोहगुत्तहिंतो कोसियगुत्तेहिंतो; तत्थ णं तेरासिया निग्गया ) तेरासियत्ति त्रैराशिका जीवाऽजीबनोजीवाख्यराशित्रयप्ररूपिणस्तच्छिप्यप्रशिष्याः ॥ तदुत्पत्तिरत्वेवं-श्रीवीरात् पञ्चशतचतुश्चत्वारिंशत्तमे वर्षे अन्तरञ्जिकायां पुयां भूतगृहव्यन्तरचैत्यस्थश्रीगुप्ताचार्यवन्दनार्थ ग्रामान्तरादागच्छन् रेहगुप्तस्तच्छिष्यः प्रवादिप्रदापितपटहध्वनिमाकर्ण्य तं पटहं स्पृष्ठाचार्यस्य तन्निवेद्य वृश्चिक १ सर्प २ मूषक ३ मृगी ४ वराही ५ काकी ६ शकुनिकाभिधपरिवाजकवियोपघातिका मयूरीः १ नकुली २ बिडाली ३ व्याघी ४ सिंही ५ उलूकी ६ श्येनी ७ संज्ञाः सप्त विद्याः अशेषोपद्रशमकं रजोहरणं
00000000000000000000000000000000000000000000000000034
॥५.४
Jain Education
a
l
Siww.jainelibrary.org
Page #523
--------------------------------------------------------------------------
________________
10000000000000000000000000000000000000000000000000000
च गुरुभ्यः प्राप्य बलश्रीनाम्नो राज्ञः सभायामागत्य पोट्टशालाभिधेन परिव्राजकेन सह वादे प्रारब्धे तेन जीवाड- सुबो. | जीवसखदःखादिरूपे राशिद्वय स्थापिते ॥ देवानां त्रितयं त्रयी हतभजां शक्तित्रयं त्रिस्वरा-स्त्रैलोक्यं त्रिपदी त्रिपुष्करमथ त्रिब्रह्म वर्णास्त्रयः ।। त्रैगुण्यं पुरुषत्रयी त्रयमथो सन्ध्यादिकालत्रयं । सन्ध्यानां त्रितयं वचस्त्रयमथाप्यास्त्रयः संस्मृताः ॥ १॥ इत्यादि वदन् जीवाऽजीवनोजीवेत्यादिराशित्रयं व्यवस्थापितवान् , ततश्च तद्विद्यास खविद्याभिर्विजितास तत्प्रयतां रासभी विद्या रजोहरणेन विजित्य महोत्सवपूर्वकं आगत्य सर्व वृत्तान्तं गरुभ्यो व्यजिज्ञपत्, ततो गरुभिरूचे वत्स वरं चक्रे परं जीवाऽजीवनोजीवेति राशित्रयस्थापनमुत्सूत्रमिति तत्र गत्वा ददख मिथ्यादुष्कृतं, ततः कथं तथाविधपर्षदि स्वयं प्रज्ञाप्य अप्रमाणयामीति जाताहङ्कारेण तेन तथा न चक्रे, ततो गुरुभिः षण्मासी यावद्राजसभायां वादमासूच्य कुत्रिकापणान्नोजीवयाचने तस्याऽप्राप्तौ चतुश्चत्वारिंशत्पृच्छाशतेन निर्लोठितः, कथमपि स्वाग्रहमत्यजन् गुरुभिः क्रुधा खेलमात्रभस्मप्रक्षेपेण शिरोगुण्डनपूर्वकं सङ्घबाह्यश्चके ततः षष्ठो निह्नवस्त्रैराशिकः क्रमेण वैशेषिकदर्शनं प्रकटितवानिति, यत्तु सूत्रे रोहगुप्त आर्यमहागिरिशष्यः प्रोक्तः, उत्तरा- ||५०५॥ ध्ययनवृत्तिस्थानाङ्गवृत्त्यादौ तु श्रीगुप्ताचार्यशिष्यः प्रोक्तस्ततोऽस्माभिरपि तथैव लिखितं तत्त्वं पुनर्बहुश्रुता विदन्ति॥।
000000000000000000०००
Jan Education
For Private Personel Use Only
Tw.jainelibrary.org
Page #524
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
1000000000000000000000000000000000000000000000000000
थेरेहिंतो णं उत्तरबलिसहेहितो तत्थ णं उत्तरबलिस्सहे नामं गणे निग्गए-तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जति, तंजहा-कोसंबिया, सोइत्तिया, कोडंवागी, चंदनागरी ॥ थेरस्स णं अज्जसुहत्थिस्स वासिट्ठसगुत्तस्त इमे दुवालस थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहा-थेरे अ अज्जरोहण १, भदजस्ते २ मेह ३ गणियकामिड्डी ४, सुट्ठिय ५ सुप्पडिबुद्धे ६, रक्खिय ७ तह रोहगुत्ते ८ अ॥१॥ इसिगुत्ते ९ सिरिगुत्ते १० गणी अ बंभे ११ गणी य तह सोमे १२ । दस दो अगणहरा खलु, एए सीसा सुहत्थिस्स ॥२॥ थेरेहिंतोणं अज्जरोहणेहिंतो कासवगुत्तेहिंतो तत्थ णं उद्देहगणे नामं गणे निग्गए-तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छन्न कुलाइं एवमाहिज्जति ॥ से किं तं साहाओ ? साहाओ एवमाहिज्जंति, तंजहा-उदुंबरिज्जिया, मासपूरिआ, मइपत्तिया, पुन्नपत्तिया-से तं साहाओ ॥ आर्यरोहणः १ भद्रयशाः २ मेघः ३ कामर्डि: ४ सुस्थितः ५ सुप्रतिबुद्धः ६ रक्षितः ७ रोहगुप्तः ८ ऋषिगुप्तः १ • ब्रह्मा, ११ सोमः १२ इति द्वादश गणधारिणः सुहस्तिशिष्याः ॥
100000000000000000000000000000000000000000000000908
||५०६॥
en Education
For Private
Personel Use Only
w.jainelibrary.org
Page #525
--------------------------------------------------------------------------
________________
000000000
कल्प.
सुबो.
॥५०७॥
30000000000000000
॥ से किं तं कुलाई ? कुलाइं एवमाहिज्जति, तंजहा-पढमं च नागभूयं, बिइयं पुण सोमभूइयं होइ। अह उल्लगच्छ तइअं, चउत्ययं हत्थलिज्नं तु ॥१॥ पंचमगं नंदिज्जं, छठं पुण पारिहासयं होइ । उदेहगणस्सेए छच्च कुला हुंति नायव्वा ॥२॥ थेरेहितो णं सिरिगुत्तेहितो हारियसगुत्तेहितो इत्थ णं चारगगणे नामं गणे निग्गए-तस्स णं इमाओ चत्तारि साहाओ, सत्त य कुलाई एवमाहिज्जंति,-से किं तं साहाओ? साहाओ एवमाहिज्जंति, तंजहा-हारियमालागारी, संकासीआ, गवेधुया । वज्जनागरी-से तं साहाओ ॥से किं तं कुलाई ? कुलाई एवमाहिज्जंति, तंजहा, -पढमित्य वत्थलिज्जं, बीयं पुण पोइधम्मिश्र होइ। तइ पुण हालिज्जं, चउत्थयं पूसमित्तिज्जं ॥१॥ पंचमगं मालिज्जं. छद्रं पण अज्जवेडयं होइ। सत्तमयं कण्हसह, सत्त कुला चारणगणस्त ॥२॥ थेरेहिंतो भद्दजसेहितो भारदायसगुत्तेहिंतो इत्थ णं उडुवाडियगणे नामं गणे निग्गए-तस्स णं इमाओ चत्तारि साहाओ, तिन्नि कुलाई एवमाहिज्जति-प्ते किं तं साहाओ ? साहाओ एवमाहिज्जति, तंजहा,-चंपिज्जिया, भबिज्जिया, काकंदिया, मेहलिज्जिया-प्ले तं
300000000000000000000000000000000000000000000000000001
॥५०७॥
900000.00
Jin Education Inte
Mr.jainelibrary.org
Page #526
--------------------------------------------------------------------------
________________
90000
क.प.
सुशे०
॥५०८॥
000000000000000000000000000000000000000000
साहाओ, से किं तं कुलाई २ एवमाहिज्जति, तंजहा,-भद्दजसियं तह भह-गुत्तियं तइयं च होइ जसभई । एयाइं उडुवाडिय-गणस्स तिन्नेव य कुलाइं ॥ थेरेहिंतो णं कामिट्टीहिंतो इत्थ णं वेसवाडियगणे नामं गणे निग्गए-तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाई एवमाहिज्जति,-से किं तं साहाओ? सा० तंजहा,-सावस्थिया, रज्जपालिआ, अंतरिज्जिया, खेमलिज्जिया-से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिज्जति, तंजहा,-गणियं मेहिय कमिड्डिअं च तह होइ इंदपुरगं च । एयाइं वेसवाडिय-गणस्स चत्तारि उ कुलाइं ॥ थेरेहितो णं इसिगुत्तेहिंतो काकंदिएहिंतो वासिट्ठसगुत्तेहिंतो इत्थ णं माणवगणे नामं गणे निगएतस्सणं इमाओ चत्तारि साहाओ, तिन्नि य कुलाइं एवमाहिज्जंति,-से किं तं साहाओ ? साहाओ एवमाहिज्जंति, तंजहा,-कासविज्जिया, गोयमिज्जिया, वासिट्ठिया, सोरठिया, से तं साहाओ, से किं तं कुलाइं ? कुलाई एवमाहिज्जंति, तंजहा,-इसिगुत्तियत्थ पढमं बीयं इसिदत्तिअं मुणेयव्वं । तइयं च अभिजयंतं तिन्नि कुला माणवगणस्स ॥१॥ थेरेहिंतो सुट्टिय-सुप्पडिबुद्धेहितो
000000000000000000000000000000000000000000000000
For Private
Personel Use Only
Twainelibrary.org
Page #527
--------------------------------------------------------------------------
________________
Ser000०.
कल्प
सबो.
100000000000000000000000000000000000000000000000000
कोडिय-काकंदएहिंतो वग्यावच्चसगुत्तेहिंतो इत्थ णं कोडियगणे नामं गणे निग्गए-तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाइं च एवमाहिज्जति,-से किं तं साहाओ ? साहाओ एवम हिज्जति, तंजहा,-उच्चानागरि विज्जाहरी य वइरी य मन्झिमिल्ला य । कोडियगणस्स एया हवंति चत्तारि साहाओ ॥ से किं तं कुलाइं ? कुलाई एवमाहिज्जति,-तंजहा,-पढमित्थ बंभलिज्जं बिइयं नामेण वत्थलिज्जं तु । तइयं पुण वाणिज्जं चउत्थयं पण्हवाहणयं ॥१॥ थेरागं सुट्रिय-सुप्पडिबुद्धाणं कोडियकाकंदयाणं वग्घावञ्चरगुत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहा-थरे अज्जइंददिन्ने पियगंथे, पिअगंथेत्ति, , एकदा त्रिशतजिनभवनचतुःशतलौकिकप्रासादाष्टादशशतविप्रगृहषत्रिंशच्छतवणिग्गेहनवशतारामसप्तशतवापी द्विशतकासप्तशतसत्रागारविराजमाने अजमेरुनिकटवर्तिनि सभटपालराजसम्बन्धिनि हषपरे श्रीप्रियग्रन्थसूरयोऽभ्येयुस्तत्र चान्यदा हिजैर्यागे छागो हन्तुमारेभे, तैः श्राडकरार्पितवासक्षेपे तं छागमागत्याम्बिकया(का)धिष्ठितः (ता), ततः स छागोनभसि भृत्वा बभाण-हनिष्यत न मा हुदै । बनीतायात मा हन । युष्मद्वन्निय:
५०२।
Jain Education Intimational
For Private & Personel Use Only
Ww.jainelibrary.org
Page #528
--------------------------------------------------------------------------
________________
कल्प ०
H५१०।।
Jain Education
थेरे विज्जाहरगोवाले कासवगुत्ते णं, थेरे इसिदत्ते, थेरे अरिहदत्ते ।। थेरेर्हितो णं पियगंथेहिंतो एत्थणं मज्झिमा साहा निग्गया- थेरेहिंतो णं विज्जाहरगोवालेहिंतो कासवगत्तेहिंतो एत्थणं विज्जाहरी । साहा निग्गया ॥ थेरस्स णं अज्जइंद दिन्नस्स कासवगुत्तरस अज्जदिने थेरे अंतेवासी गोयमसगुत्ते ॥ थेरस्स णं अज्जदिन्नस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, - स्यां चेत् । तदा हन्मि क्षणेन वः || १ || यत्कृतं रक्षसां द्रङ्गे । कुपितेन हनूमता ॥ तत्करोम्येव वः स्वस्थः | कृपा चेन्नान्तरा भवेत् ॥ २ ॥ यावन्ति रोमकूपानि । पशुगात्रेषु भारत । तावद्वर्षसहस्राणि । पच्यन्ते पशुघातकाः ॥ ३ यो दद्यात् काञ्चनं मेरुं । कृत्स्नां चैव वसुन्धराम् ॥ एकस्य जीवितं दया न च तुल्यं युधिष्ठिर || ४ || महतामपि दानानां । कालेन क्षीयते फलम् ॥ भीताभयप्रदानस्य । क्षय एव न विद्यते ॥ ५ ॥ इत्यादि, कस्त्वं प्रकाशयात्मानं । तेनोक्तं पावकोऽस्म्यहम् || ममैनं वाहनं करमा - ज्जिघांसथ पशुं वृथा ॥ ६ ॥ इहास्ति श्रीप्रियग्रन्थः । सूरीन्द्रः समुपागतः ॥ तं पृच्छत शुचिं धर्मं । समाचरत शुद्धितः ॥ ७॥ यथा चक्री नरेन्द्राणां । धानुष्काणां धनञ्जयः ॥ तथा घुरि स्थितः साधुः । स एकः सत्यवादिनम् ॥ ८ ॥ ततस्ते तथा कृतवन्त इति ॥
सुबो•
॥५१०॥
જરા
Page #529
--------------------------------------------------------------------------
________________
कल्प०
॥५११॥
Jain Education Inte
॥
तंजहा-थेरे अज्जसंतिसेणिए माढरसगुत्ते, थेरे अज्जसीहगिरी जाइस्सरे कोसि थेरेहिंतो णं अज्जसंतिसेणिएहिंतो माढरसगुत्तेहिंतो एत्थ णं उच्च नागर । साहा निग्गया || थेरस्स णं अज्जसंतिसेणियस्स माढरसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहाजच्चा अभिन्नाया हुत्था, तंजहा, ( ग्रं. १००० ) थेरे अज्जसेणिए, थेरे अज्जतावसे, थेरे अज्जकुवेरे, थेरे अज्जइसिपालिए || थेरेहिंतो णं अज्जसेणिएहिंतो एत्थ णं अज्जसेणिया साहा निग्गया-थेरेहिंतो णं अज्जतावसेहिंतो एत्थ णं अज्जतावसी साहा निग्गया-थेरेहिंतो णं अज्जकुबेरेर्हितो णं एत्थ णं अज्जकुबेरा साहा निग्गया- थेरेहिंतो णं अज्जइसिपालिएहिंतो एत्थ णं अज्जइसिपालिया साहा निग्गया || थेरस्स णं अज्जसीह गिरिस्स जाइस्सरस्स को सियगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहा, - थेरे धणगिरी, थेरे अज्जवइरे, थेरे 'थेरे अज्जवइरेत्ति, ' तुम्बवनग्रामे सुनन्दाभिधानां भार्यो साधानां मुक्त्वा धनगिरिणा दीक्षा गृहीता, सुनन्दासुतस्तु स्वजन्मसमये एव पितुर्दीक्षां श्रुत्वा जातजातिस्मृतिर्मातुरुगाय सततं रुदन्नेवास्ते, ततो मात्रा
C
सुबो•
।।५११॥
v.jainelibrary.org
Page #530
--------------------------------------------------------------------------
________________
करूप०
॥५१२।।
Jain Education
षण्मासवया एव धनगिरेरर्पितस्तेन च गुरोः करे दत्तो महाभारत्वाद् दत्तवज्रनामा पालनस्थ एवैकादशाङ्गानि अध्यैष्ट, ततस्त्रिवार्षिकः सन् मात्रा राजसमक्षं विवादेऽनेक सुखभक्षिकादिभिर्लोभ्यमानोऽपि धनगिरिणार्पितं रजोहरणमेवाऽग्रहीत्, ततोऽष्टवर्षान्ते एकदा तस्य पूर्वभववयस्यैर्जुम्भिकैरुज्जयिनीमार्गे वृष्टिनिवृत्तौ कूष्माण्ड भिक्षायां दीयमानायां अनिमिषत्वाद्देवपिण्डोऽयमकल्प्य इत्यग्रहणे तुष्टैर्वैकियलब्धिर्दत्ता, तथैव द्वितीयवेलायां घृतपूराग्रहणे नभोगमनविद्या दत्ता, यश्च पाटलीपुरे धनश्रेष्ठिना दीयमानां धनकोटिसनाथां साध्वीभ्यो गुणानाकर्ण्य वज्रमेव वृणोमीति कृताभिग्रहां रुक्मिणी नामकन्यां प्रतिबोध्य दीक्षयामास, अत्र कविः - मोहाब्धिश्चुलुकी चक्रे । बालेन लीलया ।।स्त्रीनदीस्नेहपूरस्तं । वज्रर्षि प्लावयेत्कथम् ॥ १ ॥ यश्चैकदा दुर्भिक्षे सङ्घ पटे संस्थाप्य ससुभिक्षां पुनीतवान्, तत्र बौद्धेन राज्ञा जिनचैत्येषु पुष्पनिषेधः कृतः, अत्रापि किरणावलीदीपिकयोबडराज्ञेति प्रयोगो लिखितः स च चिन्त्यः, तदनु पर्युषणायां श्राद्धैर्विज्ञप्तो व्योमविद्यया माहेश्वरी पुर्या पितृमित्रमारामिकं पुष्पप्रगुणीकरणार्थमादिश्य स्वयं हिमवदद्रौ श्रीदेवीगृहे गतस्ततश्च श्रिया दत्तं महापद्मं हुताशनवनाद्विंशतिलक्षपुष्पाणि च लावा जृम्भकामरविकुर्वितविमानस्थः समहोत्सवमागत्य जिनशासनं प्रभावयन् राजानमपि श्रावकं चक्रे, अन्यदा स
सुत्रो •
||५१२॥
w.jainelibrary.org
Page #531
--------------------------------------------------------------------------
________________
कल्प ०
।।५१३ ।।
Jain Education Inf
10000000000000000
अज्जसमए, थेरे अरिहदिन्ने ॥ थेरेहितो णं अज्जसमिएहिंतो गोयमसगुत्तेहिंतो इत्थ णं भदीविया साहा निग्गयाश्रीवज्रस्वामी कफोद्रेके भोजनादनु भक्षणाय कर्णे स्थापितायाः शुष्ठ्याः प्रतिक्रमणवेलायां पाते प्रमादेन स्वमृत्युं आसन्नं विचिन्त्य द्वादशवर्षदुर्भिक्षप्रवेशे स्वशिष्यं श्रीवज्रसेनाभिधं - लक्षमूल्यौदनाद् भिक्षां । यत्राह्नि त्वमवाप्नुयाः ॥ सुभिक्षमवबुद्ध येथा - स्तदुत्तरे दिनोषसि ॥ १ ॥ इत्युक्त्वा अन्यत्र विजहार, स्वयं च स्वसमीपस्थसाधुभिस्सह स्थावर्त्ते गिरौ गृहीतानशनो दिवं प्राप, तत्र च संहननचतुष्कं दशमं पूर्व च व्युच्छिन्नं, यत्तु किरणावलीकारेण तुर्य संहननं व्युच्छिन्नं कथितमस्ति तच्चिन्त्यं, तन्दुलवैचारिकवृत्तिदीपालिका कल्पादौ चतुष्कव्युच्छेद स्यैवोक्तत्वात्, तदनु च श्रीवज्रसेनः सोपारके जिनदत्तश्राद्धगृहे तत्पत्न्या ईश्वरीनाम्न्या लक्षमूल्यमन्नं पत्तत्वा प्रक्षिप्यमाणं विषं गुरुवचः प्रोच्य न्यवारयत्, प्रभाते पोतैः प्रचुरधान्यागमनात् सञ्जाते सुभिक्षे जिनदत्तः सभार्यो नागेन्द्र १ चन्द्र २ निर्वृति ३ विद्याधरा ४ ख्यसुतपरिवृतो दीक्षां जग्राह ततस्तेभ्यः स्वना (स्तन्ना) म्ना चतस्रः शाखा: प्रवृत्ताः ॥ 'बंभदीविया साहा निग्गया इति' आभीरदेशेऽचलपुरासन्ने कन्नान्नानद्योर्मध्ये ब्रह्महीपे पञ्चशती तापसानां अभूत्, तेष्वेक: पादलेपेन भूमाविव जलोपरि
0000000000
सुबो•
॥५१३ ।।
w.jainelibrary.org
Page #532
--------------------------------------------------------------------------
________________
कम्प.
||५१४॥
00000000000000000000000000000000000000000000000000000
थेरेहितो णं अज्जवइरोहंतो गोयमसगुत्तेहिंतो इत्थ णं अज्जवइरी साहा निग्गया । थेरस्स णं सुबो० अज्जवइरस्स गोयमसगुत्तस्स इमे तिन्नि थेरा अंतेवासी अहावचा अभिन्नाया हुत्था, तंजहा,
थेरे अज्जवइरसेणे, थेरे अज्जपउमे, थेरे अज्जरहे ॥ थेरेहिंतो णं अज्जवइरसेणोहिंतो इत्थणं गच्छन् जलाऽलिप्तपादो बेन्नामुत्तीर्य पारणार्थ याति, ततोऽहो एतस्य तपःशक्तिर्जेनेषु न कोऽपि प्रभावीति श्रुत्वा श्राडे: श्रीवज्रवामिमातुला आर्यसमितसूरय आहूतास्तैरूचे स्तोकमिदं पादलेपशक्तिरिति, श्राद्धै स्ते स्वगृहे पादपादुकाधावनपरसरं भोजितास्ततस्तैः सहैव श्राद्धा नदीमगुः, स च तापसो धाष्टर्यमालम्ब्य नद्यां प्रविशन्नेव बुडितुं लग्नरततरतेषां अपभ्राजना, इतश्च तत्रार्यसमितसूरयोऽभ्येत्य लोकबोधनाय योगचूर्ण क्षिप्त्वा ऊचुन्ने परं पारं यास्याम इत्युक्ते कूले मिलिते, बभूव बह्वाश्चर्य; ततः सूरयस्तापसाश्रमे गत्वा तान् प्रतिबोध्य प्रावाजयन् , ततस्तेभ्यो ब्रह्महीपिका शाखा निर्गता, तत्रर-महागिरिः (१) सहस्ती च २ । सूरिः श्रीगुणसुन्दरः (३)॥ श्यामार्यः (४) | स्कन्दिलाचार्यो ( ५)। रेवतीमित्रसूरिगट (६)॥ १ ॥ श्रीधर्मा (७) भद्रगुप्तश्च ( ८ ) । श्रीगुप्तो || ||५१४॥ (९) वज्रसूरिराट् (१०)॥ युगप्रधानप्रवरा । दशैते दशपूर्विणः ॥ २ ॥
300000000000000000000000000000000000000000000000०.
Jain Education Intel
For Private & Personel Use Only
Wjainelibrary.org
Page #533
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥५१५॥
0000000000000000000000000000000000000000000000000000
अज्जनाइली साहा निग्गया-थेरेहिंतो णं अज्जपउमहितो अज्जपउमा साहा निग्गयाथेरेहितो णं अज्जरहेहिंतो इत्थ णं अज्जजयंती साहा निग्गया ॥ थेरस्स गं अज्जरहस्स वच्छसगुत्तस्स अज्जपूसगिरी थेरे अंतेवासी कोसियगुत्ते ॥ थेरस्स णं अज्जपूसगिरिस्त कोसियगुत्तस्स अज्जफग्गुमित्ते थेरे अंतेवासी गोयमसगुत्ते ॥ थेरस्स णं अज्जफग्गुमित्तस्स गोयमसगुत्तस्स अज्जधणगिरी थेरे अंतेवासी वासिठ्ठसगुत्ते ॥ थेरस्स णं अज्जधणगिरिस्स वासिट्ठसगुत्तस्स अज्जसिवभूई थेरे अंतेवासी कुच्छसगुत्ते ॥ थेरस्स णं अज्जसिवभूइस्स कुच्छसगुत्तस्स अज्जभद्दे थेरे अंतेवासी कासवगुत्ते ॥ थेरस्स णं अज्जभहस्स कासवगुत्तस्स अज्जनक्खत्ते थेरे अंतेवासी कासवगुत्ते ॥ थेरस्स णं अज्जनक्खत्तस्स कासवगुत्तस्स अज्जरक्खे थेरे अंतेवासी कासवगुत्ते ॥ थेरस्स णं अज्जरक्खस कासवगुत्तस्स अज्जनागे थेरे
थेरे अज्जरक्खेत्ति' अहो बत किरणावलीकारस्य बहुश्रुतप्रसिद्धिभाजोऽपि अनाभोगविलसितं, यतो येऽमी तोसलिपुत्राचार्यशिष्याः वज्ररवामिपार्श्वेऽधीत्साधिकनवपूर्वा नाम्ना च श्रीआर्यरक्षितास्ते भिन्नाः, एते |
10000000000000000000000000000000000000000000000000000
का
Jain Education India
For Private Personel Use Only
No.jainelibrary.org
Page #534
--------------------------------------------------------------------------
________________
कल्प०
।।५१६||
Jain Education In
000000000
00000000000000 0000 00 00 00 01 004
अंतेवास। गोअमसगुत्ते || थेरस्स णं अज्जनागस्स गोअमसगुत्तस्स अज्जजेहिले थेरे अंतेवासी वासिसगुत्ते ॥ थेरस्स णं अज्जजे हिलस्स वासिट्ठसगुत्तस्स अज्जविण्हू थेरे अंतेवासी माढरसगुत्ते || थेरस्स णं अज्जविण्हुस्स माढरसगुत्तस्स अज्जकालए थेरे अंतेवासी गोयमसगुत्ते ॥ थेरस्स णं अज्जकालियस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी गोयमसगुत्ता, थेरे अज्जसंपल, थेरे अभद्दे ॥ एएसि णं दुहं थेराणं गोयमसगुत्ताणं अज्जवुड़े थेरे अंतेवासी गोयमसगुत्ते ॥ थेरस्स णं अज्जवुडुस्स गोयमसगुत्तस्स अज्जसंघपालिए थेरे अंतेवासी गोयमसगुत्ते || थेरस्स णं अज्जसंघपालिअस्स गोयमसगुत्तस्स अज्जहत्थी थेरे अंतेवासी कासवगुत्ते || थेरस्स णं अज्जहत्थिस्त कासवगुत्तस्स अज्जधम्मे थेरे अंतेवासी सुव्वयगुत्ते ॥ थेरस्स णं अज्जधम्मस्स सुव्वयगुत्तस्स अज्जसिंहे थेरे अंतेवासी कासवगुत्ते ॥ थेरस्स णं अज्जसिंहस् च श्रीवज्रस्वामिभ्यः शिष्यप्रशिष्यादिगणनया नवमस्थान भाविनो नाम्ना चार्यरक्षाः इत्येवमनयोः आर्यरक्षितार्यरक्षयोः स्फुटं भेदं विस्मृत्य आर्यरक्षस्थाने आर्यरक्षितव्यतिकरं लिखितवान् ॥
सुबो
- ॥५१६॥
૪૩ ww.jainelibrary.org
Page #535
--------------------------------------------------------------------------
________________
कल्प०
॥५१७||
1000000000000000000000000000000000000000000000000000
कासवगुत्तस्स अज्जधम्मे थेरे अंतेवासी कासवगुत्ते ॥ थेरस्स णं अज्जधम्मस्स कासवगुत्तस्स सुबो० अज्जसंडिल्ले थेरे अंतेवासी ॥ वदामि फागुमित्तं गोयमं धणगिरि च वासिढें । कुच्छं सिवभईपि य-कोसिय दुज्जंत कन्हे अ॥ १॥ तं वंदिउण सिरसा भदं वंदामि कासवसगुत्तं । नक्वं कासवगुत्तं रक्खंपि य कासवं वंदे ।। २ ॥ वंदामि अज्जनागं च गोयम जेहिलं च वासिलु, विण्डं माढरगुत्तं कालगमवि गोयमं वंदे ॥३॥ गोयमगत्तकुमारं संपलियं तहय भइयं वंदे। थेरं च अज्जवुई गोयमगुत्तं नमसामि ॥४॥ तं वंदिऊण सिरसा थिरसत्तचरित्तनाणसंपन्नं । थेरं च संघवालिय कासवगुत्तं पणिवयामि ॥ ५॥ वंदामि अज्जहत्थिं कासवं खंतिसागरं धीरं । गिम्हाण पढममासे कालगयं चेव सुद्धस्स ॥ ६॥ वंदामि अज्जधम्मं च सुव्वयं सीललद्धिसंपण्णं । जस निक्खमणे देवो छत्तं वरमुत्तमं वहइ ॥ ७ ॥ हत्थं कासवगुत्तं धम्म
'वंदामि फग्गुमित्त ' मित्यादिगाथाचतुर्दशकं, तत्र गद्योक्तोऽर्थः पुनः पद्यैः सङ्गृहीत इति न पुनरुक्तशङ्का ।। ||५१७॥ 'गिम्हाणंति ' ग्रीष्मस्य प्रथममासे चैत्रे — कालगति : दिवं गतं, सुद्धस्सत्ति शुक्लपक्षे ॥ ६॥
10000000000000000000000000000000000000000000000000001
Jain Education Interie
For Private Personel Use Only
w
.jainelibrary.org
Page #536
--------------------------------------------------------------------------
________________
कल्प०
॥५३८ ।।
Jain Education Inter
सिवसाहगं पणिवयामि। सीहं कासवगुत्तं । धम्मंपि य कासवं वंदे ॥ ८ ॥ तं दिउण सिरसा थिरसत्तचरित्तनाणसंपन्नं । थेरं च अज्जजंबु, गोयमगुत्तं नम॑सामि ॥ ९ ॥ मिउमदवसंपन्नं उवत्तं नाणदंसणचरिते । थेरं च नंदियंपि य कासवगुत्तं पणिवयामि ॥ १० ॥ तत्तो य थिरचरित्तं उत्तमसम्मत्तसत्तसंजुत्तं । देवडिगणिखामासमणं माढरगुत्तं नम॑सामि ॥ ११ ॥ ततो अणुओगधरं धीरं मइसागरं महासत्तं । थिरगुत्तखमासमणं वच्छसगुत्तं पणिवयामि ॥ १२ ॥ तत्तो य नाणदंसण-चरिततवसुट्ठियं गुणमहतं । थेरं कुमारधम्मं वंदामि गणिं गुणोवेयं ॥ १३ ॥ सुतत्थरयणभरिए खमदममवगुणेहिं संपन्ने । देविडिखमासमणे कासवगुत्ते पणिवयामि ॥ १४ ॥ ॥ इति स्थविरावली सम्पूर्णा ॥
' वरमुत्तमंति' वरा श्रेष्ठा मा लक्ष्मीस्तया उत्तमं छत्रं वहति यस्य शिरसि धारयति देवः पूर्वसङ्गतिः कश्चित् ॥ ७ ॥
' मिउमदवसंपन्नंति' मृदुना मधुरेण मार्दवेन मायात्यागेन सम्पन्नम् || १० || ॥ इति स्थविरावलीसूत्रं सम्पूर्णम् ॥
सुबो•
||५१८||
jainelibrary.org
Page #537
--------------------------------------------------------------------------
________________
कल्प.
00000000000000000000000000000000000000000000000000
॥ इति जगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्यरत्नमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगाणविरचितायां कल्पसुबोधिकायां अष्टमः क्षणः, समाप्तश्चायं स्थविरावलीनामा द्वितीयोऽधिकारः, ग्रन्थाग्रम् (४३८) अष्टानामपि व्याख्यानानां ग्रन्थाग्रम्
__ (५६९५ ) ॥ श्रीरस्तु ॥
000000000000000000000000000000000000000000000000000
||५१९॥
Jain Education Internationa
For Private & Personel Use Only
Page #538
--------------------------------------------------------------------------
________________
कल्प०
॥५२०||
Jain Education Inter
**********00000000000000000000000 00000000000 00
॥ अथ नवमं व्याख्यानं प्रारभ्यते ॥
॥ तेणं कालेणं तेणं समएणं समणे भगवं महावारे वासाणं सवीसइराए मासे विकते वासावासं पज्जोसवेइ ॥ १ ॥ से केणट्टेणं भंते एवं बुच्चइ, समणे भगवं महावीरे वासाणं सीसरा मासे विकते
॥ अथ सामाचारीलक्षणं तृतीयं वाक्यं वत्ततुं प्रथमं पर्युषणा कदा विधेयेत्याह - ( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( समणे भगवं महावीरे ) श्रमणो भगवान् महावीर : ( वासाणं सवीसइराए मासे विकते ) वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते ( वासावासं पज्जोसवेइ ) चतुर्मास के पर्युषणामकरोत् ( से केणद्वेणं भंते एवं बुच्चइ ) तत् केन अर्थेन कारणेन हे पूज्य एवं उच्यते ( समणे भगवं महावीरे ) श्रमणो भगवान् महावीर : ( वासाणं सवीसइराए मासे विइक्कते ) व
सुबो•
||५२०॥
jainelibrary.org
Page #539
--------------------------------------------------------------------------
________________
कल्प.
सुबो
||५२१॥
DO.00000000000000000000000000000000000000000000000001
वासावासं पज्जोसवेइ ? जओ णं पाएणं अगारीणं अगाराइं कडियाई उकंबियाई छन्नाइं लित्ताइं घटाई मट्ठाइं संपधूमियाइं खाओदगाइं खायनिद्धमणाई अप्पणो अट्ठाए परिणामियाई
भवंति, से तेणटेणं एवं वुच्चइ, समणे भगवं महावीरे र्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते सति ( वासावासं पज्जोसवेइ ) चतुर्मासके पर्युषणामकरोत्, इति शिष्येण प्रश्ने कृते गुरुः उत्तरं दातुं सूत्रमाह-(जओ णं पाएणं अगारीणं अगाराइं) यतः कारणात् प्रायेण अगारिणां गृहस्थानां अगाराणि गृहाणि ( कडिआई) कटयुक्तानि ( उकंबियाई) धवलितानि (छन्नाइं) तृणादिभिराच्छादितानि (लित्ताइं) गोमयादिना लिप्तानि (गुत्ताई) वृत्तिकरणादिना गुप्तानि (घट्ठाई) विषमभूमिभङ्गाद् घृष्टानि ( मट्ठाई ) पाषाणखण्डेन घृष्टा कोमलीकृतानि (संपधूमियाई) सौगन्ध्यर्थधूपैर्वासितानि (खाओदगाइं) कृतप्रणालीरूपजलमार्गाणि ( खायनिडमणाई) खनितखालानि एवंविधानि (अप्पणो अट्ठाए) आत्मार्थे आत्मनिमित्तं ( परिणामियाइं भवंति) परिणामितानि अचित्तीकृतानि ईदृशानि यतो गृहाणि भवन्ति ( से तेणटेणं एवं वुच्चइ ) तेनार्थेन तेन कारणेन हे शिष्या एवं उच्यते (समणे भगवं महावीरे ) श्रमणो
100000000000000000000000000000000000000000000000000000
Jain Education Intel
For Private & Personel Use Only
jainelibrary.org
Page #540
--------------------------------------------------------------------------
________________
कल्प०
।। ५२२।।
Jain Education Int
वासाणं सवीसइराए मासे विइकंते वासावासं पज्जोसवेइ ॥ २ ॥ तहा णं गणहरावि वासाणं सवीसरा मासे विकंते वासावासं पज्जोसविंति ॥ ३ ॥ जहा णं गणहरा वि वासाणं सवी सइराए जात्र पज्जोसविंति तहा णं गणहरसीसावि वासाणं जाव पज्जोसविंति ॥ ४ ॥ जहा णं गणहरसीसा वासाणं जाव पज्जोसविंति
| भगवान महावीर : ( वासाणं सवीसइराए मासे विकते ) वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते ( वासावासं पज्जोसबेइ ) चतुर्मास के पर्युषणामकरोत् ( तहाणं गणहरावि वासाणं सवीसइराए मासे विकते ) तथा गणधरा अपि वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते ( वासावासं पज्जोसवेंति ) चतुर्मासके पर्युषणां चक्रुः ॥ ३ ॥
. ( जहा णं गणहरावि वासाणं जाव पज्जोसविंति ) यथा गणधराः वर्षाकालस्य यावत् पर्युषणां चक्रुः ( तहाणं गणहरसीसा व वासाणं जाव पज्जोसविंति ) गणधर शिष्याः वर्षाकालस्य यावत् पर्युषणां चक्रुः ॥ ४ ॥ ( जहा णं गणहरसीसा वासाणं जाव पज्जोसविंति ) यथा गणधरशिष्याः वर्षाकालस्य यावत् पर्युषणां चक्रुः
सुबो•
॥५२२॥
४३॥ jainelibrary.org
Page #541
--------------------------------------------------------------------------
________________
कल्प
सुचो.
॥५२३॥
1.00000000000000000000000000000000000000000000000001
तहा णं थेरावि वासाणं जाव पज्जोसविंति ॥५॥ जहा णं थरा वासाणं जाव पज्जोसविंति, तहा णं जे इमे अज्जत्ताए समणा निग्गंथा विहरंति, एएविअ णं वासाणं जाव पज्जोसर्विति ॥ ६॥ जहा णं जे इमे अज्जत्ताए समणा निग्गंथावि वासाण सवीसइराए मासे विइकंते वासावासं पज्जोसर्विति, तहा णं अम्हंपि आयरिया उवज्झाया वासाणं जाव पज्जोसर्विति॥७॥ ( तहा णं थेरावि वासाणं जाव पज्जोसर्विति) तथा स्थविरा अपि वर्षाकालस्य यावत् पर्युषणां चक्रुः ।। ५ ॥ ( जहा णं थेरा वासाणं जाव पज्जोसविति ) यथा स्थविराः वर्षाकालस्य यावत् पर्युषणां चक्रुः ( तहा णं जे इमे अज्जत्ताए समणा निग्गंथा विहरांति ) तथा ये इमे अद्यकालीना आर्यतया वा व्रतस्थविरत्वेन वर्तमानाः श्रमणा निर्ग्रन्थाः विहरन्ति (एए विअ णं वासाणं जाव पज्जोसविंति ) ते अपि च वर्षाकालस्य यावत् पर्युषणां कुर्वन्ति ।। ६ ।। (जहा णं जे इमे अज्जत्ताए समणा निग्गंथावि ) यथा ये इमे अद्यतनकाले श्रमणा निर्ग्रन्था अपि ( वासाणं सवीसइराए मासे विइकंते ) वर्षाकालस्य विंशतिदिनयुते मासे व्यतिक्रान्ते ( वासावास पज्जोसवेति ) चतुर्मासके पर्युषणां कुर्वन्ति ( तहा णं अम्हंपि आयरिआ उवज्झाया वासाणं जाव
000000000000000000000000000000000000000000000000004
||५२३॥
in Eduatan Intematoda
For Private & Personel Use Only
Page #542
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥५२॥
0000000000000000000000000000000000000000000000000000
जहा णं अम्हंपि आयरिया उवज्झाया वासाणं जाव पज्जोसर्विति, तहा णं अम्हेवि वासाणं सवीसइराए मासे विइकंते वासावासं पज्जोसवेमो, अंतरावि य से कप्पइ, नो से कप्पइ तं
रयणि उवाइणावित्तए ॥ ८॥ |पज्जोसविति ) तथा अस्माकमपि आचार्या उपाध्यायाश्च वर्षाकालस्य यावत पर्यषणां कुर्वन्ति ॥ ७ ॥ ( जहा णं
अम्हंपि आयरिया उवज्झाया वासाणं जाव पज्जोसविति) यथा अस्माकं आचार्या उपाध्यायाश्च यावत् पर्युषणां कुर्वन्ति (तहाणं अम्हेवि वासाणं सवीसइराए मासे विइकंते) तथा वयमपि वर्षाकालस्य विंशत्या दिनैश्च युते मासे व्यतिक्रान्ते (वासावासं पज्जोसवेमो) चतुर्मासके पर्युषणां कुर्मः ( अंतरावि य से कप्पइ ) अर्वागपि तत् पर्युषणाकरणं कल्पते ( नो से कप्पइ तं रयणिं उवाइणावित्तए) परं न कल्पते तां रात्रिं भाद्रशुक्लपञ्चमीरात्रिं अतिक्रमयितुम् ॥ ८ ॥
तत्र परि सामस्त्येन उषणं वसनं पर्युषणा, सा द्वेधा, गृहस्थैः ज्ञाता अज्ञाता च, तत्र गृहस्थैः अज्ञाता यस्यां | | वर्षायोग्यपीठफलकादौ प्राप्ते कल्पोक्तद्रव्यक्षेत्रकालभावस्थापना क्रियते, सा चाषाढपूर्णिमायां, योग्यक्षेत्राऽ
00000000000000000000000000000000000000000000000000001
Jain Education in the
For Private & Personel Use Only
dww.jainelibrary.org
Page #543
--------------------------------------------------------------------------
________________
सबो
00000000000000000000
99000000000000000000000000000000000000000000000000
|| भावे तु पञ्चपञ्चदिनवृद्ध्या दशपर्वतिथिक्रमेण यावत् श्रावणकृष्णपञ्चदश्यां एव । गृहिज्ञाता तु द्वेधा, सांवत्स- | रिककृत्यविशिष्टा गृहिज्ञातमात्रा च, तत्र सांवत्सरिककृत्यानि-संवत्सरप्रतिक्रान्ति-लुंञ्चनं चाष्टमं तपः ॥ सर्वार्हद्भक्तिपजा च । सङ्घस्य क्षामणं मिथः ।। १ ॥ एतत्कृत्यविशिष्टा च भाद्रसितपञ्चम्यां एव, कालिकाचार्यादेशाच्च चतुर्थ्यामपि, केवलं गृहिज्ञाता तु सा यत् अभिवढिते वर्षे चतुर्मासकदिनादारभ्य विंशत्या दिनैर्वयमत्र स्थिताः स्मेति पृच्छतां गृहस्थानां पुरो वन्दन्ति, तदपि जैनटिप्पनकानुसारेण, यतस्तत्र युगमध्ये पौषो युगान्ते चाषाढो वईते नान्ये मासास्तट्रिपनकं त अधना सम्यग न ज्ञायते, ततः पञ्चाशतैव दिनैः पर्युषणा युक्तेति वृद्धाः। अत्र कश्चिदाह-ननु श्रावणवृद्धौ श्रावणसितचतुर्थ्यामेव पर्युषणा युक्ता, न तु भाद्रसितचतुर्थ्या, दिनानां अशीत्या| पत्तेः, 'वासाणं सवीसइराए मासे विइकते' इति वचनबाधा स्यादिति चेन्मैवं, अहो देवानप्रियाः : एवं आश्विनवृद्धी | चतुर्मासककृत्यं आश्विनसितचतुर्दश्यां कर्त्तव्यं, यस्मात् कार्तिकसितचतुर्दश्यां करणे तु दिनानां शतापत्त्या, 'समणे | भगवं महावीरे वासाणं सवीसइराए मासे विइकंते सित्तरिराइंदिएहिं सेसेहिं' इति समवायाङ्गवचनबाधा स्यात्, न च वाच्यं चतुर्मासिकानि हि आषाढादिमासप्रतिबद्धानि, तस्मात् कार्तिकचतुर्मासकं कार्तिकसितचतुर्द
0000000000000
Jain Education in
For Private & Personel Use Only
R
w.jainelibrary.org
Page #544
--------------------------------------------------------------------------
________________
कल्प.
सयो.
||५२६॥
000000000000000000000000000000000000000000000000000
श्यामेव युक्तं, दिनगणनायां त्वधिकः मासः कालचूलेत्यविवक्षणादिनानां सप्ततिरेवेति कुतः समवायाङ्गवचनबाधा इति, यतो यथा चतुर्मासकानि आषाढादिमासप्रतिबद्धानि तथा पर्युषणापि भाद्रपदमासप्रतिबद्धा तत्रैव कर्त्तव्या, दिनगणनायां अधिकमासः कालचूलेत्यविवक्षणाद् दिनानां पञ्चाशदेव, कुतोऽशीतिवार्त्तापि, न च भाद्रपदप्रतिबद्धत्वं पर्युषणाया अयुक्तं, बहुवागमेष तथा प्रतिपादनात् तथाहि-अन्नया पज्जोसवणादिवसे आगए अज्जकालगेण सालिवाहणो भणिओ भद्दवयजुण्हपंचमीए पज्जोसवणा, इत्यादि पर्युषणाकल्पचूर्णी, तथा-तत्थ य सालिवाहणो राया, सो अ सावगो, सो अ कालगजं तं इंतं सोऊण निग्गओ अभिमुहो, समणसंघो अ, महाविभूइए पविट्ठो कालगज्जो, पविटेहि अ भणिअं 'भद्दवयसुद्धपंचमीए पज्जोसविज्जाइ,' समणसंघेण पडिवण्णं, ताहे रण्णा भणिअं, तदिवसं मम लोगाणुवत्तीए इंदो अणुजाए(णे)अब्बो होहित्ति साहुचेइए ण पज्जुवासिस्सं, ते छट्ठीए पजोसवणा किज्जउ, आयरिएहिं भणिअं, न वट्टति अइक्कमिउं, ताहे रण्णा भणिअं, अणागयचउत्थीए पज्जोसविंति, आयरिएहिं भणिअं, एवं भवउ, ताहे चउत्थीए पज्जोसवितं, एवं जुगप्पहाणेहिं कारणे चउत्थी | पवत्तिआ, सा चेवाणमया सब्बसाहूणमित्यादिश्रीनिशीथचूर्णिदशमोद्देशके, एवं यत्र कुत्रापि पर्युषणानिरूपणं तत्र
000000000000000०००००००००००००0000000000000000000.0
Jan Education Intel
For Private sPersonal use Only
Page #545
--------------------------------------------------------------------------
________________
कल्प०
१५२७॥
Jain Education Inter
0000000000
00000 00000000000
भाद्रपदविशेषितमेव, न तु क्वाप्यागमे ' भद्दवयसुद्धपंचमीए पज्जोप्तविज्जइत्ति' पाठवत् 'अभिवद्विअवरि | सावणसुद्ध पंचमीए पज्जोसविज्जइत्ति' पाठ उपलभ्यते, ततः कार्त्तिकमासप्रतिबद्ध चतुर्मासक कृत्यकरणे यथा नाधिकमासः प्रमाणं, तथा भाद्रमासप्रतिबद्धपर्युषणाकरणेऽपि नाधिकमासः प्रमाणमिति त्यज कदाग्रहम्, किं चाधिकमासः किं काकेन भक्षितः, किं वा तस्मिन् मासे पापं न लगति, उत बुभुक्षा न लगति, इत्याद्युपहसन् मा स्वकीयं ग्रहिलत्वं प्रकटय, यतस्त्वमपि अधिकमासे सति त्रयोदशसु मासेषु जातेष्वपि सांवत्सरिकक्षामणे ' बारसहं मासाणं इत्यादि वदन्नधिकमासं नाङ्गीकरोषि एवं चतुर्मासिकक्षामणेऽधिकमास सद्भावेऽपि ' चउन्हं मासाण' मित्यादि, पाक्षिकक्षामणेऽधिकतिथिसम्भवेऽपि पन्नरसहं दिवसाण मिति वृषे । तथा नवकल्पविहारादिलोकोत्तरकार्येषु — आसाढे मासे दुपया इत्यादि, सूर्यचारेऽपि तथैव, लोकेऽपि दीपालिकाक्षततृतीयादिपर्वसु धनकलान्तरादिषु च अधिकमासो न गण्यते, तदपि त्वं जानासि अन्यच्च सर्वाणि शुभकार्याणि अभिवर्द्धिते मासे नपुंसक इति कृत्वा ज्योतिःशास्त्रे निषिद्धानि ॥ अपरं आस्तामन्योऽभिवर्द्धितो, भाद्रपदवृद्धौ प्रथमो भाद्रपदोऽपि अप्रमाणमेव, यथा चतुर्दशीवृद्धौ प्रथमां चतुर्दशीमवगणय्य द्वितीयायां चतुर्दश्यां पाक्षिककृत्यं क्रियते,
6
"
सुवो •
॥५२७॥
w.jainelibrary.org
Page #546
--------------------------------------------------------------------------
________________
कल्प.
000000000000000000000000000000000000000000000000000
तथात्रापि, एवं तर्हि अप्रमाणे मासे देवपजामनिदानावश्यकादिकार्यमपि न कार्य, इत्यपि वक्तुं माधरौष्ठं चपलय, यतो यानि हि दिनप्रतिबद्धानि देवपूजामुनिदानादिकृत्यानि तानि तु प्रतिदिनं कर्त्तव्यान्येव, यानि च सन्ध्यादिसमयप्रतिबद्धानि आवश्यकादीनि तान्यपि यं कश्चन सन्ध्यादिसमयं प्राप्य कर्त्तव्यान्येव, यानि तु भाद्रपदादिमासप्रतिबद्धानि तानि तु तदद्वयसम्भवे कस्मिन् क्रियते इति विचारे प्रथमं अवगणय्य द्वितीये क्रियते इति सम्यग् विचारय ॥ तथा च पश्य अचेतना वनस्पतयोऽधिकमासं नाङ्गीकुर्वते, येनाधिकमासं प्रथमं परित्यज्य द्वितीय एवं मासे पष्प्यन्ति, यदुक्तं आवश्यकनिर्यक्ती-जइ फल्ला कणिआरया । चअगणा अहिमासयंमि घुटुंमि ॥ तुह न खमं फुल्लेउं । जइ पच्चंता करिति डमराई ॥ १ ॥ तथा च कश्चित् 'अभिवडूि अंमि वीसा इअरेसु सवीसइमासे' इति वचनबलेन मासाभिवृद्धौ विंशत्या दिनैरेव लोचादिकृत्यविशिष्टां पर्युषणां करोति, तदप्ययुक्तं, येन · अभिवडिअंमि वीसा' इति वचनं गृहिज्ञातमात्रापेक्षया, अन्यथा 'आसाढमासिए पज्जोसविंति एस उस्सग्गो, सेसकालं पज्जोसविताणं अववाउत्ति' श्रीनिशीथचूर्णिदशमोद्देशकवचनादाषाढपूर्णिमायामेव लोचादिकृत्यविशिष्टा कर्त्तव्या स्यात् , इत्यलं प्रसङ्गेन ॥ कल्पोक्ता द्रव्य क्षेत्र काल३ भावष्ट स्थापना चैवं-द्रव्यस्थापना तृणडगलछारमल्लकादीनां परिभोगः, सचित्तादीनां
000000000000000000 000000000000000000000000000000000000000
॥५२८॥
Jain Education Intel
For Private & Personel Use Only
Nw.jainelibrary.org
Page #547
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥५२९॥
00000000000000000000000000000000000000000000000000
वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंधीण वा सव्वओ समंता सकोसं जोयणं उग्गहं ओगिण्हित्ताणं चिट्ठिउं अहालंदमवि उग्गहे ॥९॥ च परिहारः, तत्र सचित्तद्रव्यं शैक्षो न प्रवाज्यते, अतिटइं राजानं राजामात्यं च विना, अचित्तद्रव्यं वस्त्रादि न गृह्यते, मिश्रद्रव्यं सोपधिकः शिष्यः ॥ क्षेत्रस्थापना-सक्रोशयोजनं ग्लानवैद्यौषधादिकारणेन चत्वारि पञ्च वा योजनानि ॥ कालस्थापना चत्वारो मासाः ॥ भावस्थापना क्रोधादीनां विवेकः, ईर्यादिसमितिष चोपयोगः इति ॥ ८ ॥
(वासावासं पज्जोसवियाणं) वर्षावासं चतुर्मासकं पर्युषितानां स्थितानां (कप्पइ) कल्पते । निग्गंथाण || वा निग्गंथीण वा) निर्ग्रन्थानां साधूनां वा निर्ग्रन्थीनां साध्वीनां वा (सब्बओ समंता सकोसं जोयणं उग्गहं
ओगिण्हित्ताणं ) सर्वतश्चतसृषु दिक्षु समन्तात् विदिक्ष च सक्रोशं योजनं अवग्रहं, अवग्रहं ( चिट्ठिउं अहालंदमवि उग्गहे) अथेत्यव्ययः, लन्दशब्देन काल उच्यते, तत्र यावता कालेनाः करः शुष्यति तावत्कालो जघन्यं लन्दं, पञ्च अहोरात्रा उत्कृष्टं लन्दं, तन्मध्ये मध्यमं लन्दं, लन्दमपि कालं यावत् स्तोककालमपि
0000000000000000000000000000000000000000000000000000
॥५२९॥
Jain Education in
For Private & Personel Use Only
w.jainelibrary.org
Page #548
--------------------------------------------------------------------------
________________
कल्प०
॥५३०॥
000000000000000000000000000000000000000000
वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा सव्वओ समंता सक्कोसं सबो.
जोयणं भिक्खायरियाए गंतुं पडिनियत्तए ॥१०॥ जत्थ नई निच्चोयगा निच्चसंदणा, नो से कप्पइ | अवग्रहे स्थातुं कल्पते, न तु अवग्रहाद् बहिः, अपिशब्दात् अलन्दमपि बहुकालमपि यावत् षण्मासानेकत्रावग्रहे स्थातुं कल्पते, न अवग्रहाद्र बहिः, गजेन्द्रपदादिगिरेर्मेखलाग्रामस्थितानां षट्सु दिक्षु उपाश्रयात् साईक्रोशद्वयं, गमनागमने पञ्चकोशावग्रहः, यत्तु विदिक्षु इत्युक्तं त घ्यावहारिकविदिगपेक्षया, नैश्चयिकविदिशां एकप्रदेशात्मकत्वेन तत्र गमनाऽसम्भवात् , अटवीजलादिना व्याघातेषु त्रिदिक्को द्विदिक्क एकदिको वा अवग्रहो भाव्यः ॥ ९ ॥ ( वासावासं पज्जोसवियाणं कप्पइ निग्गंथाणं वा निग्गंधीण वा ) वर्षावासं चतुर्मासकं पर्युषितानां स्थितानां कल्पते, निग्रन्थानां निग्रन्थीनां वा (सब्बओ समंता सक्कोसं जोयणं भिक्खायरियाए गंतुं पडिनियत्तए) सर्वतश्चतसषु दिक्षु समन्तात् विदिक्षु च सक्रोशं योजनं भिक्षाचर्यायां गन्तुं प्रतिनिवर्तितुम् ।। १०॥
(जत्थ नई निच्चोयगा निच्चसंदणा) यत्र नदी नित्योदका नित्यं प्रचुरजला, नित्यस्यन्दना नित्यसब- I ||५३०॥ पणशीला सततवाहिनीत्यर्थः (नो से कप्पइ सव्वओ समंता सक्कोसं जोयणं भिक्खायरियाए गंतं पडिनियत्तए)
0000000000000000000000000000000000000000000000000000
Jan Education in
For Private
Personel Use Only
jainelibrary.org
Page #549
--------------------------------------------------------------------------
________________
करा.
सो.
||५३१॥
0000000000000000000000000000000000000000000
सव्वओ समंता सक्कोसं जोयण (भक्खायरियाए गंतुं पडिनियत्तए ॥११॥ एरावईकुणालाए, जत्थ चक्किया सिया-एगं पायं जले किच्चा एगं पायं थले किच्चा-एवं चक्किया एवण्णं कप्पड़ सवओ समंता सक्कोसं जोयणं गंतं पडिनियत्तए ॥ १२॥ एवं च नो चक्किया एवं से नो कप्पइ सव्वओ समंता गंतुं पडिनियत्तए ॥१३॥ नैव तत्र कल्पते सर्वासु दिक्षु विदिक्षु च सक्रोशं योजनं भिक्षाचर्यायां गन्तुं प्रतिनिवर्तितुं ॥ ११ ॥ (एरावई कुणालाए) यथा ऐरावती नाम्नी नदी कुणालायां पुर्या सदा हिक्रोशवाहिनी, तादृशी नदी लवयितुं कल्प्या, स्तोकजलत्वात् , यतेः ( जत्थ चक्किया सिया एगं पायं जले किच्चा एगं पायं थले किच्चा) यत्र एवं कर्तुं शक्नुयात्, किं तदित्याह-एकं चरणं जले कृत्वा जलान्तः प्रक्षिप्य, एकं चरणं स्थले कृत्वा, जलादुपरि आकाशे कृत्वा ( एवं चकिया एवन्नं कप्पइ, सबओ समंता सक्कोसं जोयणं गंतुं पडिनियत्तए) अनया रीत्या गन्तुं शक्नुयात् , एवं सति कल्पते सर्वतः समन्तात् सक्रोशं योजनं गन्तुं प्रतिनिवर्त्तितुम् ॥ १२ ॥ (एवं च नो चक्किया, एवं से नो कप्पइ सवओ समंता गंतं पडिनियत्तए) पर्वोक्तरीत्या नैव यत्र गन्तुं शक्नुयात्, एवं
00000000000000000000000000000000000000000000000000
॥५३१॥
Jain Education Interna
Page #550
--------------------------------------------------------------------------
________________
कल्प.
सवो.
॥५३२।।
000000000000000000000000000000000000000000000000000
वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वुत्तपुव्वं भवइ, दावे भंते, एवं से कप्पइ दावित्तए,.
नो से कप्पड पडिगाहित्तए ॥१४॥ वासावासं पज्जोस बियाणं अत्थेगइयाणं एवं वृत्तपुठ्वं भवड, तस्य साधोः नो कल्पते सर्वतः समन्तात् गन्तं प्रतिनिर्तितं, यत्र च एवं कर्तुं न शक्नुयाज्जलं विलोड्य गमनं स्यात्, तत्र गन्तुं न कल्पते, जङ्घाई यावदुदकं दकसट्टो, नाभिं यावल्लेपो, नाभेरुपरि लेपोपरि, तत्र शेषकाले त्रिभिर्दकसट्टे सति क्षेत्रं नोपहन्यते, तत्र गन्तुं कल्पते, इति भावः, वर्षाकाले च सप्तभिः क्षेत्रं नोपहन्यते, चतुर्थेऽष्टमे च दगसट्टे सति क्षेत्रं उपहन्यते एव, लेपस्तु एकोऽपि क्षेत्रं उपहन्ति, नाभियावज्जलसद्भावे तु गन्तुं न कल्पते एव, किं पुनर्लेपोपरि नाभेरुपार जलसद्भावे ॥ १३ ॥ ( वासावासं पज्जोसवियाणं अत्थेगइयाणं) चतुर्मासकं स्थितानां केषाश्चित् साधूनां ( एवं वुत्तपुव्वं भवइ, दावे भंते, एवं से कप्पइ दावित्तए, नो से कप्पइ पडिगाहित्तए) गुरुभिः एवं प्रागुक्तं भवति ग्लानायामुकं वस्तु दापयेः, भदन्त हे शिष्य, तदा तस्य साधोः | कल्पते दापयितं, परं नो तस्य कल्पते स्वयं प्रग्रहतिम् ॥ १४॥
( वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वृत्तपुव्वं भवइ ) चतुर्मासकं स्थितानां केषाञ्चित् साधूनां,
9000000000000000000000000000000
।।५३२॥
Jain Education
For Private
Personel Use Only
Ww.jainelibrary.org
Page #551
--------------------------------------------------------------------------
________________
कल्प०
| सुबो.
१५३३॥
nenoramantar0000000000000000000000000000000000000
पडिगाहे भंते, एवं से कप्पइ पडिगा हित्तए, नो से कप्पइ दावित्तए ॥ १५॥ वासावासं० दावे भंते पडिगाहेहि भंते, एवं से कप्पइ दावित्तएवि पडिगाहित्तएवि॥१६॥ वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंधीण वा हट्ठाणं गरुभिः एवं प्रागक्तं भवति (पडिगाहे भंते, एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ दावित्तए ) स्वयं प्रतिगृह्णीयाः, हे शिष्य, । तदा तस्य कल्पते परिग्रहीत, परं नो तस्य कल्पते दापयितं, यद्येवमक्तं भवति. यत त्वं स्वयं प्रतिगृह्णीयाः, ग्लानाय अन्यो दास्यति तदा स्वयं प्रतिग्रहीतुं कल्पते, न तु दातुं इत्यर्थः ॥ १५॥ | ( वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वृत्तपव्वं भवइ) चतुर्मासकं स्थितानां केषाञ्चत् साधूनां गुरुभिः एवं प्रागुक्तं भवति (दावे भंते, पडिगाहेहि भंते, एवं से कप्पइ दावित्तएवि पडिग्गहित्तएवि) दापयेः हे शिष्य ! स्वयं प्रतिगहीयाः हे शिष्य, तदा तस्य कल्पते दापयितुमपि प्रतिग्रहीतुमपि, यदि च दद्याः प्रतिगृह्णीयाश्चेत्युक्तं भवति, तदा दातुं प्रतिग्रहीतुं चोभयमपि कल्पते ॥ १६ ॥ (वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाणं वा निग्गंथीण वा ) चतुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनां च कीदशानां (हवाणं) हृष्टानां तारु
0000000000000000000000000000000000000
00000000
Jain Education
For Private Personel Use Only
w.jainelibrary.org
Page #552
--------------------------------------------------------------------------
________________
कल्प.
| सुबो.
+00000000000000000000000000000000000000000000000000
आरुग्गाणं बलियसरीराणं इमाओ नव रसविगइओ अभिक्खणं (२) आहारित्तए, तंजहा-खीरं१ दहिर नवणीयं सप्पिट तिल्लं५ गुड६ महं७ मज्जं ८ मंसं ९ ॥१७॥ ज्येन समर्थानां, तरुणा अपि केचिद्रोगिणो निर्बलशरीराश्च भवन्ति, अत उक्तं ( आरुग्गाणं बलियसरीराणं) आरोग्यानां बलवच्छरीराणां ईदृशाना साधनां ( इमाओ नव रसविगइओ अभिक्खणं अभिक्खणं आहारित्तए) इमाः वक्ष्यमाणाः नवरसप्रधाना विकृतयोऽभीक्ष्णं वारंवारं आहारयितुं न कल्पन्ते (तं जहा ) तद्यथा-(खीरं १ दहिं २ नवणीयं ३ सपि ४ तिल्लं ५ गुडं ६ महुं ७ मज्जं ८ मंसं ९) दुग्धं १ दधि २ म्रक्षणं ३ धृतं ४ तैलं ५ गुडः ६ मधु ७ मद्यं ८ मांसं ९. अभीक्षणग्रहणात् कारणे कल्पन्तेऽपि, नवग्रहणात् कदाचित् पक्वान्नं गृह्यतेऽपि ॥ तत्र विकृतयो द्वेधा, साञ्चयिका असाञ्चयिकाश्च, तत्राऽसाञ्चयिका बहुकाल: रक्षितुमशक्या, दुग्धधिपक्कान्नाख्या ग्लानत्वे गुरुवालाद्यपग्रहार्थ चाहनिमन्त्राणाहा ग्राह्याः, साञ्चयिकास्तु घृततैलगुडाख्यास्तिस्रस्ताश्च प्रतिलम्भयन् गृही वाच्यो महान् कालोऽस्ति, ततो ग्लानादिनिमित्तं ग्रहीष्यामः, स वदेत गृह्णीत चतुर्मासी यावत् प्रभूताः सन्ति, ततो ग्राह्या, बालादीनां च देया, न तरुणानां, यद्यपि मधु १ मद्य २
000000000000000000000000000000000000000000000000000
॥५३
४४ा
in Education
For Private Personel Use Only
Page #553
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
1000000000000000000000000000000000000000000000000000
वासावासं प० अत्थेगइआणं एवं वुत्तपुव्वं भवइ, अट्ठो भंते गिलाणस्स? से अ वएज्जा अट्ठो, से य पुच्छियव्वे, केवइएणं अट्ठो? से वएज्जा-एवइएणं अट्ठो गिलाणस्स, जं से पमाणं वयइ, से य पमाणओ घित्तव्वे, मांस ३ नवनीत ४ वर्जनं यावज्जीवं अस्त्येव, तथापि अत्यन्तापवाददशायां बाह्यपरिभोगाद्यर्थ कदाचिद्
॥ १७ ॥ ( वासावासं पज्जोसवियाणं अत्थेगइआणं एवं वत्तपव्व भवइ ) चतर्मासकं स्थितानां अस्ति एतद् एकेषां वैयावृत्त्यकरादीनां एवमक्तपर्व भवति, गरुं प्रतीति शेषः वैयावृत्त्यकरैर्गुरवे एवं उक्तं भवतीत्यर्थः ( अट्ठो भंते गिलाणरस ) हे भदन्त भगवन् ! अर्थो वर्त्तते ग्लानस्य इति वैयावृत्त्यकरेण प्रश्ने कृते ( से अ वएज्जा) स गुरुर्खदेत् ( अट्ठो) ग्लानस्य अर्थो वर्त्तते! ( से अ पुच्छेअव्वो) ततः स ग्लानः प्रष्टव्यः ( केवइएणं अट्ठो) कियता विकृतिजातेन क्षीरादिना तवार्थः, तेन च ग्लानेन खप्रमाणे उक्ते (से अ वइज्जा) स वैयावृत्त्यकरो गुरोरग्रे समागत्य यात् (एवइएणं अट्ठो गिलाणस्स) एतावतार्थो ग्लानरय, ततो गुरुराह (जं से पमाणं वयइ ) यत् स ग्लानः प्रणाणं वदति ( से य पमाणओ
1000000000000000000000000000000000000000000000000000
॥५३५॥
Jain Education Inter
For Private Personel Use Only
jainelibrary.org
Page #554
--------------------------------------------------------------------------
________________
कल्प.
सबो.
0000000000000000000000000000000000000000000000000.
से य विनविज्जा, से य विन्नवेमाणे लभिज्जा, से य पमाणपत्ते होउ-अलाहि-इय वत्तव्वं सिआ? से किमाहु भंते ? एवइएणं अट्ठो गिलाणस्स ? सिया णं एवं वयं परो वइज्जा
'पडिगाहेहि अज्जो पच्छा तुमं भक्खसि वा पाहिसि वाघित्तव्वे ) तत्प्रमाणेन से इति तद्विकृतिजातं ग्राह्यं त्वया ततः ( से य विन्नविजा ) स च वैयावृत्त्यकरो विज्ञापयेत्, कोऽर्थो ! ग्रहस्थपार्थात् याचेत, विज्ञप्तिधातुरत्र याञायां ( से य विन्नवेमाणे लभिज्जा) स वैयावृत्त्यकरो याचमानो लभेत तहस्तु क्षीरादि ( से य पमाणपत्ते) अथ तहस्तु प्रमाणप्राप्तं पर्याप्तं जातं ततश्च (होउ अलाहि इय वत्तव्वं सिआ) तत्र होउत्ति भवतु इतिपदं साधुप्रसिद्ध इच्छमितिशब्दस्यार्थे, अलाहित्ति सृतं इत्यर्थे, इति पदद्वयं गृहस्थं प्रति वक्ताव्यं स्यात् , ततो गृही ब्रूते ( से किमाहु भंते ) अथ किमाहुर्भदन्ताः, | कुतो भवन्तः सृतमिति ब्रुवते इत्यर्थः, ततः साधुराह ( एवइएणं अट्ठो गिलाणस्स) ग्लानस्य एतावता एव
अर्थोऽस्तीति, ततः ( सिया णं एवं वयंतं परो वइज्जा) स्यात् कदाचित् णं इति वाक्यालङ्कृत्ती, एवं वदन्तं साधु प्रति परो गृहस्थो वदेत्, यत् (पडिगाहेहि अज्जो पच्छा तुमं भक्खसि वा पाहिसि वा ) हे आर्य साधो
ago Mongo ngao ngán
0000000000000000०.
हा।।५३६॥
For Private & Personel Use Only
Page #555
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥५३७||
000000 10000000000000000000000000000000000000
एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ गिलाणनीसाए पडिगाहित्तए ॥ १८॥ वासावासं पज्जो० अस्थि णं थेराणं तहप्पगाराइं कुलाई कडाई, पत्तिआइं, थिज्जाइं, वेसासियाई,
सम्मयाई प्रतिगृहाण, पश्चात् ग्लानभोजनानन्तरं यदधिकं तत्वं भोक्ष्यसे भञ्जीथाः पक्वान्नादिकं, पास्यसि पिबेः क्षीरादिकं, || क्वचित् ' पाहिसित्ति ' ' स्थाने दाहिसित्ति ' दृश्यते, तदा तु स्वयं भुञ्जीथाः अन्येभ्यो वा दद्याः ( एवं
से कप्पङ पडिग्गहित्तए ) एवं तेनोक्ते तत कल्पते अधिक प्रतिग्रहीतं ( नो से कप्पड़ गिलाणनीसाए पडिगाहित्तए) न च पुनर्लाननिश्रया गाात् स्वयं ग्रहीतुं, ग्लानार्थ याचितं मण्डल्या नानेयमित्यर्थः ॥ १८ ॥
(वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (अत्थि णं थेराणं तहप्पगाराइं कुलाई) अस्त्येतत् णं | इति प्राग्वत् , स्थविराणां तथाप्रकाराणि अजुगुप्सितानि कुलानि गृहाणि, किं विशिष्टानि (कडाई) तैरन्यैर्वा | श्रावकीकृतानि (पत्तिआई) प्रीतिकराणि ( थिजाइं) प्रीतौ दाने वा स्थैर्यवन्ति ( वेसासियाई ) निश्चितं अत्र लप्स्येऽहमिति विश्वासो येष तानि वैश्वासिकानि ( सम्मयाइं) येषां यतिप्रवेशः सम्मतो भवति तानि सम्मतानि
0000000000000000000000000000000000000000000
Jain Education Intel
M
w.jainelibrary.org
Page #556
--------------------------------------------------------------------------
________________
कल्प०
10000000000000000000000000000000000000000000000.0000
बहुमयाई अणुमयाई भवंति, तत्थ से नो कप्पइ अदक्खु वइत्तए “अस्थि ते आउसो इमं वा"
से किमाइभंते? सड़ी गिही गिण्हइ वा, तेणियंपि कुज्जा॥१९॥ वासावासं पज्जो निच्चभत्तियस्स ( बहुमयाई ) बहवोऽपि साधवः सम्मता येषां, अथवा बहूनां गृहमनुष्याणां साधवः सम्मता येषु तानि बहुमतानि ( अणुमयाई भवंति ) अनुमतानि दानं अनुज्ञातानि, अथवा अणुरपि क्षुल्लकोऽपि मतो येष सर्वसाधुसाधारणत्वान्न तु मुखं दृष्टा तिलकं कुर्वन्तीति अनुमतानि अणुमतानि वा भवन्ति ( तत्थ से नो कप्पइ अदक्ख वइत्तए ) तत्र तेषु गृहेषु से तस्य साधोः याच्यं वस्तु अदृष्ट्वा इति वक्तुं न कल्पते (अत्थि ते आउसो इमं वा ) यथा हे आयुष्मन् ! इदं वा वस्तु अस्ति, इत्यदृष्टं वस्तु प्रष्टुं न कल्पते इत्यर्थः (से किमाहु भंते ) तत् कुतो भगवन, इति शिष्यप्रश्ने गुरुराह-यतस्तथाविधः ( सड्डी गिही गिण्हइ वा तेणियंपि कुज्जा) श्रद्धावान् गृही मूल्येन गृह्णीत, यदि च मूल्येनापि न प्राप्नोति तदा स श्रद्धातिशयेन चौर्यमपि कुर्यात् , कृपणगृहे तु अदृष्टापि याचने न दोपः ॥ १९ ॥
( वासावासं पज्जोसवियस्स ) चतुर्मासकं स्थितस्य ( निच्चभत्तियस्स भिक्खुस्त ) नित्यमेकाशनकारिणः
10000000000000000000000000000000000000000000000000
Jain Education in Well
For Private Personal Use Only
Iw.jainelibrary.org
Page #557
--------------------------------------------------------------------------
________________
कल्प.
सबो.
॥५३९॥
Noteccaae000000000000000000ên
भिक्खुस्स कप्पइ एगं गोअरकालं गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, जन्नस्थायरियवेयावच्चेण वा एवं उवज्झायवे० तवस्सिवे० गिलाणवे. खुड्डुएण
वा खुड्डिआएण वा अवंजणजायएण वा ॥ २०॥ . भिक्षोः ( कप्पइ एगं गोअरकालं गाहावइकुलं.) कल्पते एकस्मिन् गोचरचर्याकाले गाथापतेर्गृहस्थस्य कुलं गृहं ( भत्ताए वा पाणाए वा निक्खभित्तए वा पविसित्तए वा) भक्तार्थ वा पानार्थं वा निष्कमितुं वा प्रवेष्टुं वा ।। कल्पते, न तु द्वितीयवारं, परं ( णन्नत्थ) णकारो वाक्यादौ अलङ्कारार्थः, अन्यत्र आचार्यादिवयावृत्त्यको| भ्यस्तान् वर्जयित्वेत्यर्थः, ते तु यदि एकवारं भुक्तेन वैयावृत्त्यं कर्तुं न शक्नुवन्ति, तदा हिरपि भुञ्जते, तपसो हि वैयावृत्त्यं गरीय इति (आयरियवेयावच्चेण वा.) आचार्यवैयावृत्त्यकरान् वा ( उवज्झायवेयावच्चेण वा ) उपाध्यायवैयावृत्त्यकरान् वा ( तवारिसवेयावच्छेण वा) तपस्विवैयावृत्त्यकरान् वा (गिलाणवेयावच्चेण वा ) ग्लानवैयावृत्त्यकरान् वा (खुड्डएण वा खुड्डिआएण वा अव्वंजणजायएण वा) यावत् व्यञ्जनानि बस्तिकूर्चक- क्षादिरोमाणि न जातानि तावत् क्षुल्लकालिकयोरपि द्विभुञ्जानयोर्न दोषः, यद्वा वैयावृत्त्यमस्यास्तीति वैयावृत्त्यकर ।
00000000000000000000000000000000000000००
१॥
Jain Education intheti
For Private & Personel Use Only
Tww.jainelibrary.org
Page #558
--------------------------------------------------------------------------
________________
कल्प०
सुबो.
000000000000000000000000000000000000000000000000004
वासावासं पज्जो० चउत्थभत्तियस्स भिक्खुस्स अयं एवइए विसेसे-जं से पाओ निक्खम्म पुवामेव वियडगं भुच्चा पिच्चा पडिगहगं संलिहिय संपमज्जिय से य संथरिज्जा, कप्पइ से
तदिवसं तेणेव भत्तटेणं पज्जोसवित्तए-से य नो संथरिज्जा, एवं से कप्पइ दुच्चंपि गाहावइकुलं इत्यर्थः आचार्यश्च वैयावृत्त्यश्च आचार्यवैयावृत्त्यौ, एवं उपाध्यायादिष्वपि, ततश्च आचार्यउपाध्यायतपस्विग्लानक्षुल्लकानां तद्वैयावृत्त्यकराणां च द्विभॊजनेऽपि न दोष इत्यर्थो जातः ॥ २० ॥
(वासावासं पज्जोसवियस्स ) चतुर्मासकं स्थितस्य ( चउत्थभत्तियस्स भिक्खुस्स अयं एवइए विसेसे) एकान्तरोपवासिनः साधोरयमेतावान् विशेषो (जं से पाओ निक्खम्म) यत् स प्रातनिष्क्रम्य गोचरचर्यार्थ (पुवामेव वियडगं भुच्चा) प्रथममेव विकटं प्रासुकाहारं भक्त्वा (पिच्चा) तक्रादिकं पीत्वा (पडिग्गहगं संलिहिय संपमज्जिय) पात्रं संलिख्य निर्लेपीकृत्य सम्प्रमृज्य प्रक्षाल्य ( से य संथरिज्जा कप्पइ से तदिवसं तेणेव भत्तटेणं पज्जोसवित्तए) स यदि संस्तरेन्निर्वहेत्तर्हि तेनैव भोजनेन तस्मिन् दिने कल्पते पर्युषितुं स्थातुं (से य नो संथरिज्जा) अथ यदि न संस्तरेत् स्तोकत्वात् ( एवं से कप्पइ दुचंपि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा
000000000000000000000000000000000000000000000000
॥५४०॥
Jain Education inte
For Private Personal Use Only
४५ jainelibrary.org
Page #559
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
000000000000000000000000000000000000000000000000000
भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥२१॥ वासावासं पज्जो० छट्ठभत्तियस्स भिक्खुस्स कप्पंति दो गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्ख० पविसि०॥२२॥ वासावासं० अट्ठमभत्तियस्स भिक्खुस्स कप्पंति तओ गोअरकाला गाहावइकुलं
भत्ताए वा पाणाए वा निक्खमि० पविसि०॥ २३ ॥ पविसित्तए वा ) तदा तस्य साधोः कल्पते द्वितीयवारं गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्कमितुं वा प्रवेष्टुं वा ॥ २१ ॥ ( वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य (छट्ठभत्तियस्स भिक्खुस्स) नित्यं षष्ठकारिणः भिक्षोः (कप्पति दो गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) कल्पेते हौ गोचरकालौ गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टं वा ॥२२॥ (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (अट्ठमभत्तियस्स भिक्खुस्स) नित्यं अष्टमकारिणः भिक्षोः ( कप्पति तओ गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) कल्पन्ते त्रयः गोचरकालाः गृहस्थगृहे || भक्तार्थ वा : पानार्थ वा निष्क्रमितं वा प्रवेष्टुं वा ॥ २३ ॥
.0000000000000000000000000000000000000000000000000..
५४१॥
Jain Education Intel
For Private & Personel Use Only
Ww.jainelibrary.org
Page #560
--------------------------------------------------------------------------
________________
000.00
कल्प०
सुबो.
11५४२॥
0000000000000000000000000000000000000000
वासावा० विगिट्ठभत्तियस्स भिक्खुस्स कप्पंति सव्वेवि गोअरकाला गाहा० भ० पा० निक्खमि० पविसि० ॥ २४ ॥ वासासं पज्जोसवियस्स निच्चभत्तियस्स भिक्खुस्स कप्पंति सव्वाइं पाणगाइं पडिगाहित्तए ?
(वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( विगिटुभत्तियस्स भिक्खुस्स कप्पंति सब्वेवि गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) नित्यं अष्टमादुपरि तपःकारिणः | भिक्षोः सर्वेऽपि गोचरकाला: गृहस्थगृहे भतार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा, यदा इच्छा भवति तदा भिक्षते, न तु प्रातर्गहीतमेव धारयेत् , सञ्चयजीवसंसक्तिसाघ्राणादिदोषसम्भवात् ॥ २४ ॥ एवमाहारविधिमुक्त्वा पानकविधिमाह-( वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( निच्चभत्तियस्स भिक्खुस्स) नित्यं एकाशनकारिणः भिक्षोः (कप्पंति सव्वाइं पाणगाई पडिगाहित्तए) कल्पते सर्वाणि पानकानि प्रतिग्रहीतुं, सणि च आचाराङ्गोक्तानि एकविंशतिः, अत्र वक्ष्यमाणानि नव वा, तत्राचाराङ्गोक्तानि इमानि-उस्सेइम १ संसेइम २ || तंडुल ३ तुस ४ तिल ५ जवोदगा ६ यामं ७।३। सोवीरं ८ सुद्धवियर्ड ९ अंबय १० अंबाडग ११ कविटुं १२।१।
1000000000000000000000000000000000000000000000
000000
Jain Education
a
l
For Private Personal use only
Page #561
--------------------------------------------------------------------------
________________
क.प०
!५४३ ।।
1000000000000000000000000000000000 0000000000
वासावासं० चउत्थभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तंजहाओसेइमं, संसेइमं, चाउलोदगं । वासावा० छट्ठभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तंजा, - तिलोदगं, तुसोदगं, जवोदगं वा, वासावा०
२०
मउलिंग १३ दक्ख १४ दाडिम १५ खज्जूर १६ नालिकेर १७ कयर १८ बोरजलं १९ | आमलगं चिंचापाणगाई २१ पढमंगभणिआई ॥ २ ॥ एषु पूर्वाणि नत्र तु अत्रोक्तानि ( वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( चउत्थभत्तियस्स भिक्खुरस ) एकान्तरोपवासकारिणः भिक्षोः (कप्पति तओ पाणगाई पडिगाहित्तए) कल्पते त्रीणि पानकानि प्रतिग्रहीतुं (तंजहा ) तद्यथा ( उस्सेइमं, संसेइमं, चाउलोदगं ) उत्स्वेदिमं पिष्टादिभृतहस्तादिधावनजलं, संखेदिमं यत्पर्णाद्युत्काल्य शीतोदकेन सिञ्च्यते तज्जलं, तण्डुलधावनजलं ॥ ( वासावासं पज्जोसवियरस) चतुर्मासकं स्थितस्य (छट्टभत्तियस्स भिक्खुरस ) नित्यं षष्ठ कारिणः भिक्षोः ( कप्पंति तओ पाणगाई पडिगाहित्तए ) कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुं ( तं जहा ) तद्यथा ( तिलोदगं, तुसोदगं, जबोदगं वा ) तिलोदकं तिलधावनजलं, तुषोदकं व्रीह्यादिषधावनजलं, यवोदकं यवधानलं ॥ ( वासावासं पज्जोसवियरस )
सुबो•
||५४३॥
Page #562
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
00000000000000000000000000000000000000000000000000
अट्ठमभत्तियस्स भिवखुस्स तओ० तंजहा-आयामं वा, सोवीरं वा, सुद्धवियडं वा, वासावा. विकिट्ठभत्तियस्स भिक्खुस्स कप्पइ एगे उसिणवियडे पडि०, सेविय णं असित्थे-नो विय णं ससित्थे, वासावा० भत्तपडियाइक्खियस्स भिक्खुस्स कप्पइ एगे उसिणवियडे पडिगाहित्तए, चतुर्मासकं स्थितस्य ( अट्ठमभत्तियस्स भिक्खुस्स ) नित्यं अष्टमकारिणः भिक्षोः ( कप्पति तओ पाणगाई पडिगाहित्तए) कल्पन्ते त्रीणि पानकानि प्रतिग्रस्तुं (तं जहा ) तद्यथा (आयामं वा, सोवीरं वा, सुद्धवियर्ड वा ) आयामकोऽवश्रावणं, सौवीरं काञ्जिकं, शुद्धविकटं उष्णोदकं ॥ ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य ( विक्टिभत्तियस्स भिखुस्स) अष्टमादुपरि तपःकारिणः भिक्षोः ( कप्पइ एगे उसिणवियडे पडिगाहित्तए ) कल्पते एक उष्णोदकं प्रतिग्रहीतुं ( सेविय णं असित्थे नोविय णं ससित्थे ) तदपि सिक्थुरहितं नैव सिक्थुसहितं ॥ (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य ( भत्तपडियाइक्खियस्म भिक्खरस) भक्तप्रत्याख्यानकरस्य अनशनकारिणः भिक्षोः ( कप्पइ एगे उसिणवियडे पडिगाहित्तए) कल्पते एक उष्णोदकं
0000000000000000000000000000000000000000000000000000
Jain Education in
For Private & Personel Use Only
|w.jainelibrary.org
Page #563
--------------------------------------------------------------------------
________________
và
कल्प०
| सुबो.
॥५४५॥
00000000000000000000000000000000000000000000000.00
सेविय णं असित्थे-नो चेव णं ससित्थे, सेविय णं परिपूए नो चेव णं अपरिपूए, सेविय णं परिमिए नो चेव णं अपरिमिए, सेविअणं बहुसंपन्ने नो चेव णं अबहुसंपन्ने ॥२५॥ वासावासं पज्जो० संखादत्तियस्स भिक्खुस्स कप्पंति पंच दत्तीओ भोयणस्स पडिगाहित्तए, पंच पाणग
स्स-अहवा चत्तारि भोअणस्स, पंच पाणगस्सप्रतिग्रहीतुं ( सेविय णं असिस्थे, नो चेव णं ससित्थे) तदपि सिक्थुरहितं, नैव सिवथुसहितं (सेविय णं परिपए | नो चेव णं अपरिपए ) तदपि परिपूतं गलितं, नैव अगलितं, तृणादिलगनात् ( सेविय णं परिमए, नो चेव णं अपरिमिए) तदपि मानोपेतं नैव अपरिमितं ( सेविय णं बहुसंपन्ने, नो चेवणं अबहुसंपन्ने ) तदपि किञ्चिदनं नैव बहुन्यूनं, तथा तृष्णाऽनुपशमात् ॥ २५ ॥
(वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य (संखादत्तियरस मिक्खुस्स) दत्तिसङ्ख्याकारिणः भिक्षोः ( कप्पंति पंच दत्तीओ भोयणस्स पडिगाहित्तए पंच पाणगस्स ) कल्पन्ते पञ्च दत्तयः भोजनस्य प्रतिगृहीतुं पञ्च पानकस्य ( अहवा चत्तारि भोअणस्स, पंच पाणगरस) अथवा चतस्रः भोजनस्य, पञ्च
Hóàêmócosông
Jain Educaton Interna
For Private & Personel Use Only
Page #564
--------------------------------------------------------------------------
________________
कम्प.
सुयो
।।५४६॥
10000000000000000000000000000000000000000000
अहवा पंच भोअणस्स चत्तारि पाणगस्स-तत्थ णं एगा दत्ती लोणासायणमित्तमवि पडिगाहिआ सिया, कप्पइ से तद्दिवसं तेणेव भत्तट्टेणं पज्जोसवित्तए, नो से कप्पइ दुच्चंपि गाहाव
इकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ २६ ॥ पानकस्य ( अहवा पंच भोअणरस चत्तारि पाणगस्स) अथवा पञ्च भोजनस्य, चतस्रः पानकस्य, तत्र दत्तिशब्देन अल्लं बहु वा यदेकवारेण दीयते तदच्यते इत्याह-( तत्थ णं एगा दत्ती लोणासायणमित्तमवि पडिगाहिया सिया ) तत्र एका दत्तिः लवणास्वादनप्रमाणेऽपि भक्तादौ प्रतिगहीते स्यात, यतो लवणं किल स्तोकं दीयते || यदि तावन्मानं भक्तपानस्य गृह्णाति सापि दत्तिर्गण्यते, पञ्चेत्युपलक्षणं, तेन चतस्रस्तिस्रो हे एका षट् सप्त वा | यथाभिग्रहं वाच्याः, समग्रस्य च सूत्रस्य अयं भावः-यावत्योऽन्नस्य पानकस्य वा दत्तयो रक्षिता भवन्ति, तावत्य
एव तस्य कल्पन्ते, न तु परस्परं समावेशं कर्तुं कल्पते, न च दत्तिभ्योऽतिरिक्तं ग्रहीतुं कल्पते, (कप्पइ से | तदिवसं तेणेव भत्तट्रेणं पज्जोसवित्तए) कल्पते तस्य तस्मिन् दिने तेनैव भोजनेन अवस्थातुं (नो से कप्पइ दुच्चंपि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) न तस्य कल्पते द्वितीयवारं
0000000000000000000000000000000000000000000000000
Leeeeee
Jan Education in
४५॥
Page #565
--------------------------------------------------------------------------
________________
कल्प०
सुबो.
॥५४७॥
00000000000000000000000000000000000000000000000000000
वासावा० नो कप्पा निग्गंथाण वा निग्गंथीण वा जाव उवस्सयाओ सत्तघरंतरं संखडिं संनियदृचा रस्स इत्तए-एगे पुण एवमाहंसु-नो कप्पइ जाव उवस्सयाओ परेणं संखडिं संनियदृचारिस्स इत्तएगृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ २६ ॥
(वासावासं पजोसवियाणं ) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंथाण वा निग्गंथीण वा) नो कल्पते साधूनां साध्वीनां वा ( जाव उवस्सयाओ सत्तघरंतरं संखडिं संनियट्टचारिस्स इत्तए ) भिक्षार्थ तत्र न गच्छेदित्यर्थः, एतावता शय्यातरगृहं, अन्यानि च षड् गृहाणि वर्जयेदिति, तेषां आसन्नत्वेन साधगणानुरागितया | उद्गमादिदोषसम्भवात् , कीदृशानां साधूनां ? सन्निवृत्तचारिणां ' सन्नियट्टत्ति' निषिद्धगृहेभ्यः सन्निवृत्ताः सन्तः
चरन्तीति, तथा तेषां निषिद्धगृहेभ्योऽन्यत्र भ्रमतामिति भावः, अत्र बहुत्वे एकत्वं, भिक्षार्थ गन्तुं, बहवस्त्वेवं व्याचक्षते–सप्तगृहान्तरे सङ्खडिं जनसङ्खलं जेमनवारालक्षणां गन्तुं न कल्पते, अत्रार्थे सूत्रकृन्मतान्तराण्याह ( एगे पुण एवमाहंसु नो कप्पइ जाव उवरसयाओ परेणं संखडि संनियट्टचारिरस इत्तए ) एके पुनः एवं
000000000000000000000000000000000000000000000000000000
Jain Education in
For Private & Personel Use Only
ww.jainelibrary.org
Page #566
--------------------------------------------------------------------------
________________
कल्प
सुबो.
॥५४८॥
10000000000000000000000000000 0000
एगे पुण एवमाहंसु-नो कप्पइ जाव उवस्सयाओ परंपरेणं संखडिं संनियट्टचारिस्स इत्तए ॥२७॥ वासावा० नो कप्पइ पाणिपडिग्गहियस्स भिक्खुस्स कणगफुसियमित्तमवि बुटिकायंसि निवयमाणंसि जाव गाहावइकुलं पविसित्तए वा० ॥२८॥ कथयन्ति-नो कल्पते उपायादारभ्य परतः सप्तगृहमध्ये जेमनवारायां संन्निवृत्तचारिणां भिक्षार्थ गन्तुं ( एगे पुण || | एवमाहंस नो कप्पइ जाव उवस्सयाओ परंपरेणं संखडि संनियट्टचारिस्स इत्तए) एके पनः एवं कथयन्ति-नो कल्पते उपाश्रयादारभ्य परम्परतः सप्तगहमध्ये जेमनवारायां सन्निवृत्तचारिणां भिक्षार्थ गन्तं, द्वितीयमते ‘परेणंति' शय्य तरगृहं अन्यानि च सप्त गृहाणि वर्जयेत्, तृतीयमते परम्परेणेति शय्यातरगृहं तत एकं गृहं, ततः परं सप्त गृहाणि वर्जयेदिति भावः ॥ २७ ॥ (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (नो कप्पइ पाणिपडिग्गहियरस भिक्खुस्स ) नो कल्पते पाणिपात्रस्य जिनकल्पिकादेर्भिक्षोः ( कणगफुसियमित्तमवि बुटिकायसि निवयमाणंसि ) कणगफुसिआ फुसारमात्रं एतावत्यपि वृष्टिकाये निपतति सति ( गाहावइकुलं भत्ताए पाणाए वा निक्खमित्तए वा पविसित्तए वा ) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा ॥२८॥
00000000000000000000000000000000000000000000000000000
Jain Education in
Hw.jainelibrary.org
Page #567
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥५४९||
100000000००००००००००००००००००००००००००००००००००००००००००
वासावा. पाणिपडिग्गहियस्स भिक्खुस्स नो कप्पइ अगिहंसि पिंडवायं पडिगाहित्ता पज्जोसवित्तए,-पज्जोसवेमाणस्स सहसा वुट्टिकाए निवइज्जा देसं भुच्चा देसमादाय से पाणिणा पाणिं परिपिहिता उरंसि वा णं निलिज्जिज्जा, कक्खंसि वा णं समाहडिज्जा, अहाछनाणि लेणाणि वा उवागच्छिज्जा,
(वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( पाणिपडिग्गाहियस्स भिक्खुस्स) करपात्रस्य जिनकल्पिकादेः भिक्षोः (नो कप्पइ अगिहंसि पिंडवायं पडिगाहित्ता पजोसवित्तए) नो कल्पते अनाच्छादितेऽवकाशे पिण्डपातं भिक्षा प्रतिगृह्य अवस्थातुं आहारयितुं न कल्पते, (पज्जोसवेमाणस्स सहसा वुट्टिकाए निवइज्जा) यदि अनाच्छादिते स्थाने भुञ्जानस्य साधो: अकस्मात् वृष्टिकायः निपतेत् तदा ( देसं भुच्चा देसमादाय पाणिणा पाणि परिपिहित्ता) पिण्डपातस्य देशं भक्त्वा देशं चादाय पाणिं आहारैकदेशसहितं हस्तं पाणिना द्वितीयहस्तेन परिपिधायाच्छाद्य ( उरंसि वा णं निलिज्जिज्जा ) हृदयाग्रे वा गुप्तं कुर्यात् ( कक्खसि वा णं समाहडिज्जा) कक्षायां वा समाहरेत् आच्छादितं कुर्यात् एवं च कृत्वा ( अहाछन्नाणि लेणाणि वा उवागच्छिज्जा) यथाछन्नानि
0000000000000000000000000000000000000000000000000000
|||५४९॥
For Private & Personel Use Only
Ww.jainelibrary.org
Page #568
--------------------------------------------------------------------------
________________
कल्प.
00000000000000000000000000000000000000000000000000
रुक्खमूलाणि वा उवागच्छिज्जा, जहा से तत्थ पाणिसि दए वा दगरए वा दगफुसिआ वा नो परिआवज्जइ ॥ २९॥ वासावासं पज्जो० पाणिपडिग्गहस्स भिक्खुस्स जंकिंचि कणगफुसियमित्तंपि निवडेति, नो से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥३०॥ गृहिभिः स्वनिमित्तमाच्छादितानि गृहाणि उपागच्छेत् ( रुक्खमूलाणि वा उवागच्छिना) वृक्षमूलानि वा उपा गच्छेत् ( जहा से तत्थ पाणिसि दए वा दगरए वा दगफुसिया वा नो परिआवज्जइ ) यथा तस्य तत्र पाणी दकरजांसि महान्तो बिन्दवः, दगफुसिआ फुसारं अवश्यायालघवो बिन्दवो वा न विराध्यन्ते, पतन्ति वा, यद्यपि जिनकल्पिकादेर्देशोनदशपर्वधरत्वेन प्रागेव वर्षोपयोगो भवति, तथा चाईमुक्ते गमनं न सम्भवति, तथापि
छद्मस्थत्वात कदाचिदनपयोगोऽपि भवति ॥ २९ ॥ उक्तमेवार्थ निगमयन्नाह-(वासावासं पज्जोसवियस्स) | चतुर्मासकं स्थितस्य ( पाणिपडिग्गहियस्स भिक्खुस्स ) पाणिपात्रस्य भिक्षोः (जकिंचि कणगफुसियमित्तंपि | निवडेति) यत्किञ्चित् कणो लेशस्तन्मात्रकं पानीयं कणकं तस्य फुसिआ फुसारमानं तस्मिन्नपि निपतति (नो से |
0.00000000000000000000000000000000000000000000000
॥५५०
Jain Education indi
For Private Personal Use Only
Mw.jainelibrary.org
Page #569
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
10000000000000000000000000000000000000000000000000000
बासावा० पज्जो. पडिग्गहधारिरस भिवखुस्स नो कप्पइ वग्धारियवुट्टिकायसि गाहावइकुलं भत्ताए वा पाणाए वा निवखमित्तए वा कप्पइ से अप्पवुट्टिकायंसि संतस्त्तरंसि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तएका ॥३१॥ कप्पइ गाहावइकलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) न तस्य जिनकल्पिकादेः कल्पते गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ ३० ॥ उक्तः पाणिपात्राविधिः, अथ पात्रधारिणो विधिमाह-(वासावासं पज्जोसवियरस) चतुर्मासं स्थितरय (पडिग्गधारिरस भिवखुरस) पात्रधारिणः स्थविरकल्पिकादेः भिक्षोः ( नो कप्पइ वाघारियबुटिकायंसि ) न कल्पते अविच्छिन्नधाराभिः वृष्टिकाये निपतति यस्यां वर्षाकल्पो नीवं वा श्रवति कल्पं वा भित्त्वान्तः कायं आर्द्रयति तत्र (गाहावइकुलं भत्ताए वा पाणाए वा। निवखमित्तए वा पविसित्तए वा ) गृहरथगृहे भक्तार्थ वा पानार्थ वा निष्कामतुं वा प्रवेष्टुं वा, अपवादमाह-| (कप्पइ से अप्पवटिकायांस संतरुत्तरंसि ) कल्पते तस्य स्थविरकल्पिकादेः अल्पवृष्टिकाये अन्तरेण वर्षति सति.
पात साता अथवा आन्तरः सौत्रः कल्प उत्तर: और्णिकस्ताभ्यां प्रावृतस्याल्पवृष्टौ ( गाहावइकुलं भत्ताए वा पाणाए वा
1000000000000000000000000000000000000000000000000000
॥५५१॥
Jain Eduent an in!
For Private & Personel Use Only
Paw.jainelibrary.org
Page #570
--------------------------------------------------------------------------
________________
कम्प०
।। ५५२ ।।
Jain Education Inte
1000000000000000
000000000000
(ग्रं. ११००) वासावासं पज्जो • निग्गंथस्स निग्गंथीए वा गाहावइकुलं पिंडवायपडियाए अणुपविट्ठस्स निगिज्झिय २ वुट्टिकाए निवइज्जा, कप्पड़ से अहे आरामंसि वा अहे उवस्सयं सि वा - अहे वियडगिहंसि वा
निक्खमित्तए वा पत्रिसित्तए वा ) गृहस्थगृहे भक्तार्थं वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा, अपवादे तु तत्रापि तपस्विनः क्षुदसहाच भिक्षार्थं पूर्वपूर्वाभावे और्णिकेन औष्ट्रिकेन तार्णेन सौत्रेण वा कल्पेन, तथा तालपत्रेण पलाशच्छत्रेण वा प्रावृता विहरन्त्यपि ।। ३१ ।।
( वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( निग्गंथरस निग्गंधीए वा गाहावइकुलं पिंडवायपडियाए अणुप्पविट्ठस्स) निर्ग्रन्थस्य साध्याश्व गृहस्थगृहे पिण्डपातो भिक्षालाभस्तत्प्रतिज्ञया अत्राहं लप्स्ये इति धिया अनुप्रविष्टस्य गोचरचर्यायां गतस्य साधोः ( निगिज्झिय निगिज्झिय वुट्टिकाए निवइज्जा ) स्थित्वा स्थित्वा | वृष्टिकाय: निपतेत् तदा (कप्पइ से अहे आरामंसि वा ) कल्पते तस्य साधोः आरामस्याधो वा (अहे उबरसयंसि वा ) साम्भोगकानां इतरेषां वा उपाश्रयस्याधस्तदभावे ( अहे वियडगिहंसि वा ) विकटगृहं मण्डपका यत्र ग्राम्यप
सुबो•
||५५२॥
જ Www.jainelibrary.org
Page #571
--------------------------------------------------------------------------
________________
कल्प.
सुबो
000000000000000000000000000000000000000000000000000
अहे रुक्खमूलंसि वा उवागच्छित्तए ॥३२॥ तत्थ से पुवागमणेणं पुवाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे, कप्पइ से चाउलोदणे पडिगाहित्तए-नो से कप्पइ भिलिंगसूवे पडिगाहित्तए ॥ ३३ ॥ दुपविशति, तस्याधो (अहे रुक्खमूलंसि वा) वृक्षमूलं वा निर्गलकरीरादिमूलं तस्य वा अधः ( उवागच्छित्तए) तत्रोपागन्तुं कल्पते ॥ ३२ ॥ ( तत्थ से पुव्वागमणेणं ) तत्र विकटगृहवृक्षमूलादौ स्थितस्य से तस्य साधोः आगमनात् पूर्वकाले ( पुव्वाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे) पूर्वायुक्तः पक्तुमारब्धः तण्डुलौदनः, पश्चादायुक्तो भिलिंगसूपो मसूरदालिउषदालिः सस्नेहसूपो वा (कप्पइ से चाउलोदणे पडिगाहित्तए) तदा कल्पते तरय साधोः ताडुलौदनं प्रतिग्रहीतुं ( नो से कप्पइ भिलिंगसूवे पडिगाहित्तए ) न कल्पते तस्य मसूरादिदालिः प्रतिग्रहीतुं, अयमर्थः-तत्र यः पूर्वायुक्तः साध्वागमनात् पूर्वमेव स्वार्थ गृहस्थैः पक्तुमारब्धः स कल्पते दोषाऽभावात् , साध्यागमनानन्तरं च यः पक्तुमारब्धः स पश्चादायुक्तः स न कल्पते उद्गमादिदोषसम्भवात्, एवं शेषालापकद्वयमपि भाव्यम् ॥ ३३ ॥
10000000000000000000000000000000000000000000000000000
॥५५३॥
Jain Education inte
For Private & Personel Use Only
Mw.jainelibrary.org
Page #572
--------------------------------------------------------------------------
________________
कल्प.
"000000000000000000000000000000000000000000
तत्थ से पुवागमणेणं पुवाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे, कप्पइ से भिलिंगसूवे पडिगाहित्तए-नो कप्पइ चाउलोदणे पडिगाहित्तए ॥३४॥ तत्थ से पुवागमणेणं दोवि पच्छाउत्ताई, एवं नो से कप्पंति दोवि पडिगाहित्तए-जे से तत्थ पुव्वागमणेणं पुवाउत्ते से कप्पइ पडिगाहित्तए, जे से तत्थ पुवागमणेणं पच्छाउत्ते से नो कप्पइ पडिगाहित्तए ॥३५॥
(तत्थ से पुवागमणेणं पुब्बाउत्ते भिलिंगसूत्रे पच्छाउत्ते चाउलोदणे ) तत्र गृहे तस्य आगमनात् प्राक् पूर्वायुक्तः मसूरादिदालिः पश्चादायुक्तः तण्डुलौदनः, तदा ( कप्पइ से मिलिंगसूत्रे पडिगाहित्तए) कल्पते तस्य मसूरादिदालिः प्रतिग्रहीतुं ( नो से कप्पइ चाउलोदणे पडिगाहित्तए) नो तस्य कल्पते तण्डुलौदनं प्रतिग्रहीतुं ॥ ३४ ॥ ( तत्थ से पुवागमणेणं दोवि पच्छाउत्ताई एवं नो से कप्पइ दोवि पडिगाहित्तए ) तत्र गृहे तस्य आगमनात् प्राक् द्वावपि प्रतिग्रहीतुं (जे से तत्थ पुवागमणेणं पुब्बाउत्ते से कप्पइ पडिगाहित्तए ) यत् तस्य तत्र आगमनात् प्राक् पूर्वायुक्तं तत् कल्पते प्रतिग्रहीतुं (जे से तत्थ पुवागमणेणं पच्छाउत्ते नो से कप्पइ पडिगाहित्तए ) यत् तस्य तत्र आगमनात् प्राक् पश्चादायुक्तं न तत् कल्पते प्रतिग्रहीतुं ॥ ३५ ॥
0000000000000000000000000000000000000000000,
५५॥
Jan Education Inter
For Private Personel Use Only
M.jainelibrary.org
Page #573
--------------------------------------------------------------------------
________________
कल्प०
| सुबो.
00000000
1000000000000000000000000000000000
वासावासं पज्जो निग्गंथस्त निग्गंथीए वा गाहावइकुलं पिंडवायपडियाए पविट्ठस्त निगिज्झिय (२) वुटिकाए निवइज्जा, कप्पइ से अहे आरामंसि वा जाव रुक्खमूलंसिवा उवागच्छित्तए, नो से कप्पइ पुवगहिएणं भत्तपाणेगं वेलं उबायणा वित्तए-कप्पइ से पुवामेव वियडगं भुच्चा पडिग्गहगं संलिहिय (२) संपमज्जिय (२) ( वासावासं पज्जोसवियस्स ) चतुर्मासकं स्थितस्य (निगंथरस निगंथीए वा गाहावइकुलं पिंडवायपडियाए पविट्ठस्स ) साधोः साध्व्याश्च गृहस्थगृहे भिक्षाग्रहणार्थ अनुप्रविष्टस्य ( निगिझिय निगिझिय बुटिकाए निवइज्जा ) स्थित्वा स्थित्वा वृष्टिकायः निपतेत् तदा ( कप्पइ से अहे आरामंसि वा) कल्पते तस्य आरामस्याधो वा ( जाव रुक्खमूलंसि वा उवागच्छित्तर) यावत् वृक्षमूले वा उपागन्तुं ( नो से कप्पइ पुवगहिएणं भत्तपाणेणं वेलं उवायणावित्तए) नो तस्य कल्पते पर्वगृहीतेन भक्तपानेन भोजनवेलां अतिक्र| मयितुं ॥ आरामादिस्थितस्य साधोर्यदि वर्षा नोपरमति तदा किं कार्यमित्याह-( कप्पइ से पुवामेव वियडगं भुच्चा पडिग्गहगं संलिहिय संलिहिय संपमज्जिय (२)) कल्पते तस्य साधोः पूर्वमेव विकटं उद्गमादिशुद्धम
0000000000000000000000000000000000000000000000000000
Jain Education
For Private Personel Use Only
Tww.jainelibrary.org
Page #574
--------------------------------------------------------------------------
________________
सुबो
॥५५६॥
100.000000000000000000000000000000000000000000000000
एगओ भंडगं कह सावसेसे सूरे जेणेव उवस्सए तेणेव उवागछित्तए, नो से कप्पइ तं रयणिं उवायणावित्तए ॥३६॥ वासावा० नगंथरस निग्गंथीए वा गाहावइकलं पिंडवायपडियाए
अणुपविट्ठस्स निगिज्झिय (२) वुट्टिकाए निवइज्जा, कप्पड़ से अहे आरामंसि वा जाव उवागशनादि भुक्त्वा पीत्वा च पात्रं निर्लेपीकृत्य सम्प्रक्षाल्य (एगओ भंडगं कट्ट) एकस्मिन् पार्श्वे पात्राद्युपकरणं कृत्वा वपुषा सह प्रावृत्य वर्षस्यपि मेघे ( सावसेसे सुरिए ) सावशेषे अनस्तमिते सूर्ये ( जेणेव उवस्सए तेणेव उवागच्छित्तए ) यत्रैव उपाश्रयः तत्रैव उपागन्तुं, परं ( नो से कप्पइ तं रयणिं उवायणावित्तए) नो तस्य कल्पते तां रात्रि गृहस्थगृहे एव अतिक्रमयितुं, एकाकिनो हि बहिर्वसतः साधोः स्वपरसमुत्था बहवो दोषाः संम्भवेयः, साधवो वा वसतिस्था अधृतिं कर्यरिति ।। ३६ ।।
( वासावासं पजोसवियरस ) चतुर्मासकं स्थितस्य (निग्गंथरस निग्गंथीए वा गाहावइकुलं पिंडवायपडियाए अणुपविठ्ठरस ) साधोः साध्व्याश्च गृहस्थगृहे भिक्षाग्रहणार्थ अनुप्रविष्टस्य (निगिझिय निगिज्झिय वुट्टिकाए निवइज्जा) स्थित्वा स्थित्वा वृष्टिकायः निपतेत तदा (कप्पइ से आरामांस वा जाव उवागच्छित्तए) कल्पते
0000000000000000000000000000000000000000000000000000
Jain Education
For Private & Personel Use Only
Page #575
--------------------------------------------------------------------------
________________
00004
कल्प.
सबो.
॥५५७॥
00000000000000000000000000 0000
च्छित्तए ॥३७॥ तत्थ नो कप्पइ एगस्स निग्गंथस्स एगाए निग्गंथीए एगओ चिट्ठित्तए १, तत्थ नो कप्पड़ एगस्स निग्गंथरस दुण्हं निगंथीणं एगओ चिट्टित्तए २, तत्थ नो कप्पइ दुण्हं निग्गंथाणं एगाए निग्गंथीए एगओ चिट्ठित्तए ३, तत्थ नो कप्पइ दुण्हं निग्गंथाणं दुण्ह निग्गंधीणं एगओ चिट्टित्तए ४, अस्थि य इत्थ केई पंचमे खुड्डए वा खुड्डिया तस्य आरामस्याधो वा यावत् उपागन्तुं ॥ ३७ ॥ अथ स्थित्वा वर्षे पतति यदि आरामादौ साधुस्तिष्ठति तदा केन विधिनेत्याह-(तत्थ नो कप्पइ एगरस निग्गंथस्स एगाए निग्गंथीए एगओ चिट्टित्तए) तत्र विकटगृहवृक्षमूलादी स्थितस्य साधोः नो कल्पते एकरय साधोः एकस्याः साध्च्याश्च एकत्र रथातुं (१) ( तत्थ नो कप्पइ एगस्स निग्गंथरस दुण्हं निग्गंथीणं एगओ चिट्टित्तए) तत्र नो कल्पते एकस्य साधोः द्वयोः साध्व्योश्च एकत्र स्थातुं ( २ ) ( तत्थ नो कप्पइ दुण्हं निगंथाणं एगाए निग्गंथीए एगओ चिट्ठिलए ) तत्र नो कल्पते द्वयोः साध्वोः एकस्याः साध्व्याश्च एकत्र स्थातुं (३) ( तत्थ नो कप्पइ दण्डं निगंथाणं दण्डं निगत्थीणं एगओ चिट्ठित्तए) तत्र नो कल्पते हयो: साध्वोः द्वयोः साध्व्योश्च एकत्र स्थातुं (१) ( अस्थि य
300000000000000000000000000000000000000000000000000
Jain Education
For Private & Personel Use Only
Jww.jainelibrary.org
Page #576
--------------------------------------------------------------------------
________________
कल्प०
।। ५५८ ।।
Jain Education
वा अन्नेसिं वा संलोए सपडिदुवारे एवहं कप्पइ एगओ चिट्ठित्तए ॥ ३८ ॥ वासावा० पज्जो० निग्गंथस्त गाहावइकुलं पिंडवायपडियाए जाव उवागच्छित्तर, तत्थ नो कप्पड़ एगस्स निग्गंथस्स एगाए अगारीए एगओ चिट्ठित्तए,
इत्थ केई पंचमे खड्डए वा खड्डिया वा ) यदि स्यात् अत्र कोऽपि पञ्चमः क्षुल्लक वा क्षुल्लक वा ( अन्नेसिं वा संलोए सपडिदुबारे ) अन्येषां वा दृष्टिविषयः बहुद्वारसहितस्थानं वा ( एव चिट्ठित्तए) तदा कल्पते एकत्र स्थातुं. भावार्थरत्वयं-एकस्य साधोः एकया साध्ध्या सह स्थातुं न कल्पते, एवं एकस्य साधोर्द्वाभ्यां साध्वीभ्यां सह स्थातुं न कल्पते, यदि चात्र पञ्चमः कोऽपि क्षुल्लकः क्षुल्लक वा साक्षी स्यात् तदा कल्पते, अथवा अन्येषां ध्रुत्रकर्मिकले हकारादीनां वर्षत्यप्यमुक्तस्वकर्मणां संलोके तत्रापि सप्रतिद्वारे सर्वग्रहाणां वा द्वारे, एवं पञ्चमं विनापि स्थातुं कल्पते ॥ ३८ ॥
( वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( निग्गंथस्स गाहावइकुलं पिंडवापडिया जाव उवागच्छित ) साधोः गृहस्थगृहे भिक्षाग्रहणार्थं यावत् उपागन्तुं ( तत्थ नो कप्पइ एगस्स नग्गंथस्साए
सुबोο
॥५५८।।
४९.
Page #577
--------------------------------------------------------------------------
________________
कल्प.
100000000000000000000000000000000000000000000000000।
एवं चउभंगी, अस्थि णं इत्थ केई पंचमे थेरे वा थेरिया वा अन्नेसिं वा संलोए सपडिदुवारे एवं कप्पइ एगयओ चिट्ठित्तए-एवं चेव निगंथीए अगारस्स य भाणियव्यं ॥३९॥ वासावा. नो कप्पइ निग्गंथाण वा निग्गंथीण वा अपरिन्नएणं अपरिन्नयस्य अट्टाए असणं अगारीए एगओ चिट्रित्तए) तत्र नो कल्पते एकस्य साधोः एकस्याः श्राविकायाः एकत्र स्थातं (एवं चउभंगी) एवं चत्वारो भङ्गाः (अस्थि णं इत्थ केई पंचमे थेरे वा थेरिया वा) यदि स्यात् अत्र कोऽपि पञ्चमः स्थविरः स्थविरा वा साक्षी भवति तदा स्थातुं कल्पते ( अन्नेसिं वा संलोए सपडिदुवारे एवं कप्पइ | एगओ चिट्ठित्तए) अन्येषां वा दृष्टिविषयः बहुद्वारसहितं वा स्थानं, एवं कल्पते एकत्र स्थातुं ( एवं चेव निग्गंथीए अगारस्स य भाणियब्वं) एवमेव साध्च्याः गृहस्थस्य च चतुर्भङ्गी वाच्या, तथा एकाकित्वं च साधोः साङ्घाटिके उपोषितेऽसुखिते वा कारणाद्भवति, अन्यथा हि उत्सर्गस्तु साधुरात्मना द्वितीयः, साध्व्यस्तु ज्यादयो विहरन्ति ॥ ३९॥ (वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंथाण वा निग्गंथीण वा) | नो कल्पते साधूनां साध्वीनां वा (अपरिन्नएणं) मदर्थ त्वमानयेः इति अपरिज्ञप्तेन अज्ञापितेन साधुना ( अप
1000000000000000000000000000000000000000000000000000
Jain Education Inter
For Private Personel Use Only
Hw.jainelibrary.org
Page #578
--------------------------------------------------------------------------
________________
कल्प०
1148011
वा १ पाणं वा २ खाइमं वा ३ साइमं वा ४ जाव पडिगाहित्तए ||४०|| से किमाहु भंते ? इच्छा परो अपरिन्नए भुंजिज्जा, इच्छा परो न भुंजिज्जा ॥ ४१ ॥ वासावा० नो कप्पइ निग्गंथाण वा (२) उदउल्लेण वा ससिणिद्वेण वा काएणं असणं वा ( ४ ) आहा रित्तए ॥४२॥ रिन्नयरस अट्ठा असणं ( ४ ) जाव पडिगाहित्तए ) त्वद्योग्यं अहमानयिष्यामीति अपरिज्ञापितस्य साधोः निमित्तं अशनादि ४ यावत् प्रतिग्रहीतुम् ॥ ४० ॥
( से किमाहु भंते ) तत् कुतो भदन्त इति पृष्टे गुरुराह - ( इच्छा परो अपरिन्नए भुंजिज्जा इच्छा परो न भुंजिज्जा ) इच्छा चेदस्ति तदा परो ऽपरिज्ञापितः यदर्थ आनीतं स भुञ्जीत, इच्छा न चेत्तदा न भुञ्जीत, प्रत्युतैवं वदति केनोक्तमासीत् यत्त्वया आनीत, किं च अनिच्छया दाक्षिण्यतद् भुते, तदा अजीर्णादिना बाधा स्यात्, परिष्ठापने च वर्षासु स्थल यादोषः स्यात्तस्मात् पृष्टा आनेयं ||११|| ( वासावासं पज्जोसत्रियाणं ) चतुर्मासकं स्थितानां (नो कपडा वा निग्गंथीण वा ) नो कल्पते साधूनां साध्वीनां च ( उदउल्ले वा ससिणिद्वेण वा कारणं सारिए) उदकेन आर्द्रे क्लिन्ने गलबिन्दुयुते तथा स्नेहेन ईषदुद
सुबो
1143011
Page #579
--------------------------------------------------------------------------
________________
काप
सबो.
॥५६॥
०००००००००००००००००००००००००००00000000000000000000.00 000
से किमाहु भंते ? सत्त सिहाययणा पण्णत्ता, तंजहा-पाणी १, पाणिलेहा २, नहा ३, नहसिहा ४, भमुहा ५, अहरोट्ठा ६, उत्तरोट्ठा ७ अह पुण एवं जाणिज्जा विगओदगे मे
काए छिन्नसिणेहे एवं से कप्पइ असणं वा (8) आहारित्तए ॥४३॥ केन सहिते वा एवंविधे देहे सति अशनादिकं ४ आहारयितम् ॥४२॥ (से किमाहु भंते) तत् कुतः पूज्या इति पृष्टे गुरुराह (सत्त सिणेहाययणा पण्णत्ता) सप्त स्नेहायतनानि जलावस्थानस्थानानि प्रज्ञप्तानि जिनैर्येषु चिरेण जलं शुष्यति (तं जहा) तद्यथा (पाणी १ पाणिलेहा २ नहा ३ नहसिहा ४ भमुहा ५ अहरोट्ठा ६ उत्तरोट्ठा ७) पाणी हस्तौ १ पाणिरेखा आयुरेखादयस्तास हि चिरं जलं तिष्ठति २ नखा अखण्डा ३ नखशिखास्तदग्रभागाः ४ भमूहा भ्रनेत्रो_रोमाणि ५ अहरुट्ठा दाढिका ६ उत्तरुट्टा श्मश्रूणि ७ (अह पुण एवं जाणिज्जा विगओदए मे काए छिन्नसिणेहे, एवं से कप्पइ असणं वा आहारित्तए) अथ पुनः एवं जानीयात् उदकरहितो मम देहः सर्वथा निर्जलोऽभूत, तदा तस्य - सधोः कल्पते अशनादिकं ४ आहारयितुं ॥ ४३ ॥
0000000000000000000000000000000000000000000000000004
||५६१॥
Jain Education Intl
For Private & Personel Use Only
•
w
.jainelibrary.org
Page #580
--------------------------------------------------------------------------
________________
कल्प०
॥५६२॥
वासावा० इह खलु निग्गंथाण वा निग्गंथीण वा इमाई अट्ठ सुहुमाई, जाई छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं ( २ ) जाणियव्वाइं पासिअव्वाइं पडिलेहियव्वाइं भवति, तंजा, पाणसुमं १, पणगसुहुमं २, बीअसुहुमं ३, हरियसुहुमं ४, पुप्फसुहुमं ५, अंडसुमं ६, लेणसुहुमं ७, सिणेहसुमं ८ ॥
( वासावासं पज्जोसवियाणं ) चतुर्मासकं स्थितानां ( इह खलु निग्गंथाण वा निग्गंथीण वा ) अत्र खलु साधनां साध्वीनां च ( इमाई अट्ट सुहुमाई जाई छउमत्थेणं निग्गंथेण वा निग्गंधीए वा ) इमानि अष्टौ सूक्ष्माणि यानि छद्मस्थेन साधुना साध्ध्या च ( अभिवखणं अभिवखणं जाणियत्वाइं ) वारं वारं यत्रावस्थानादि करोति तत्र तत्र ज्ञातव्यानि सूत्रोपदेशेन ( पासिअव्वाई ) चक्षुषा द्रष्टव्यानि ( पडिलेहिअव्वाइं भवंति ) ज्ञात्वा दृष्ट्वा च प्रतिलेखितव्यानि परिहर्त्तव्यतया विचारणीयानि सन्ति ( तं जहा ) तद्यथा ( पाणसुहुमं १ पण सुहुमं २ बीअसुहुमं ३ हरियसुहुमं ४ पुप्फसहुमं ५ अंडसुहुमं ६ लेणसुहुमं ७ सिणेहसुहुमं ८ ) सूक्ष्माः प्राणाः १ सूक्ष्मः पनक: फुलिः २ सूक्ष्माणि बीजानि ३ सूक्ष्माणि हरितानि ४ सूक्ष्माणि पुष्पाणि ५ सूक्ष्माणि अण्डानि ५ सूक्ष्माणि
0000000000
सुब: •
॥५६२॥
Page #581
--------------------------------------------------------------------------
________________
कल्प.
सबा.
00000000000000000000000000000000000000000000000000
से किं तं पाणसुहुमे ? पा० पंचविहे पन्नत्ते, तंजहा-किण्हे १, नीले २, लोहिए ३, हालिद्दे ४, सुकिल्ले ५ अस्थि कुंथुअणुद्धरी नाम, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाण वा निग्गंथीण वा नो चवखुफासं हव्वमागच्छइ, जा अट्ठिया चलमाणा छउमत्थाणं निग्गंथाण
वा निग्गंथीण वा चक्खुफासं हव्वमागच्छइ, जाव छउमत्थेणं निग्गंथेण वा निग्गंथीए वा | लयनानि बिलानि ७ सूक्ष्मः स्नेहः अपकायः ८ ( से किं तं पाणसुहुमे ) तत् के सूक्ष्मप्राणाः, गुरुराह (पाण सुहुमे पंचविहे पन्नत्ते ) सूक्ष्मप्राणाः पञ्चविधाः प्रज्ञप्ताः तीर्थकरगणधरैः ( तंजहा ) तद्यथा ( किन्हे १ नीले २ लोहिए ३ हालिहे ४ सकिल्ले ५) कृष्णाः नीला: रक्ताः पीता: श्वेताः, एकरिमन वणे तहस्रशोभेदा बहप्रकाराश्च संयोगास्ते सर्वे पञ्चस कृष्णादिवर्णेष्वेव अवतरन्ति (अस्थि कंथु अणडरी नामं जा ठिया अचलमाणा ) अस्ति कन्थः अणहरी नाम या स्थिता अचलन्ती सती (छउमत्था निग्गंथाण वा निमांथीण वा नो चक्खफासं हव्यमागच्छड ) छद्मस्थानां साधनां साध्वीनां च नो दृष्टिविषयं शीघ्र आगच्छति (जाव छउमत्थेणं निगंथेण वा
त (जाव छउमस्यण नियण वा निगाथीए वा अभिक्खणं अभिक्खणं जाणियव्वा पासियव्वा पडिलेहियव्वा भवइ) यावत् छद्मरथेन साधना साध्व्या
0000000000000000000000000000000000000000
॥५६३॥
Jain Education int
Mw.jainelibrary.org
Page #582
--------------------------------------------------------------------------
________________
कल्प.
सुयोग
||५६४॥
0000000000000000000000000000000000000000000000000
अभिक्खणं २ जाणियव्वा पासियव्वा पडिलेहियव्वा भवइ, से तं पाणसुहुमे ॥ ४४ ॥ ॥ से किं तं पणगसुहुमे ? ५० पंचविहे पन्नते, तंजहा,-किण्हे, नीले, लोहिए, हालिद्दे, सुक्किल्ले॥ अत्थि पणगसुहुमे तद्दव्वसमाणवन्ने नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा निग्गंथीए वा जाव पडिलेहिअव्वे भवड, च वारंवारं ज्ञातव्या द्रष्टव्याः प्रतिलेखितव्याश्च भवन्ति ( से तं पाणसुहुमे ) ते सूक्ष्माः प्राणाः, स(ते) हि चलन्ने (न्तए) व विभाव्यते(न्ते), न हि स्थानस्थाः ॥ ४४॥
(से किं तं पणगसुहुमे ) तत् कः सूक्ष्मः पनकः, गुरुराह ( पणगसहमे पंचविहे पन्नत्ते ) सूक्ष्मपनकः पञ्चविधः प्रज्ञप्तः ( तंजहा ) तद्यथा ( किण्हे जाव सुकिल्ले ) कृष्णः यावत् शुक्लः ( अस्थि पणगसुहुमे तहवसमाणवन्नए नाम पन्नत्ते ) अस्ति सक्ष्मः पनक: यत्रोत्पद्यते, तद्रव्यसमानवर्णः प्रसिद्धः प्रज्ञप्तः (जे छ उमत्थेणं निग्गंथेण वा निग्गंथीए वा जाव पडिलेहिअब्वे भवइ) यश्छद्मस्थेन साधुना साध्व्या यावत् प्रतिलेखितव्यः भवति, पनक उल्ली, स च प्रायः प्रावृषि भूकाष्ठादिषु जायते, यत्रोत्पद्यते तद्र्व्यसमवर्णश्च नामं
90000000000000000000000000000000000000000000000000
||॥५६॥
४७
Page #583
--------------------------------------------------------------------------
________________
करप.
1+0000000000000000000000000000000000000000000000000004
से तं पणगसुहुमे २ ॥ से किं तं बोअसुहुमे ? बी० पंचविहे पण्णत्ते, तंजहा,-किले जाव सुकिल्ले, अस्थि बीअसुहुमे कणियासमाणवन्नए नामं पण्णत्ते, जे छउमत्थेणं जाव पडिलेहियब्वे भवइ ? से तं बीअसुहुमे ३ ॥ से किं तं हरियसुहुमे ? ह. पंचविहे पण्णत्ते, तंजहा,-किढे जाव
सुकिल्ले, अस्थि हरिअसुहुमे पुढवीसमाणवन्नए नामं पण्णत्ते, पन्नत्तेत्यत्र नाम प्रसिद्धौ ( से तं पणगसहमे ) स सूक्ष्मपनकः ॥ ( से किं तं बीअसहमे ) अथ कानि तत् सूक्ष्मबीजानि, गुरुराह ( बीयसुहुमे पंचविहे पन्नत्ते ) सूक्ष्मबीजानि पञ्चविधानि प्रज्ञप्तानि ( तंजहा) तद्यथा (किण्हे जाव सकिल्ले ) कृष्णानि यावत् शक्कानि ( अत्थि बीअसहमे कणियासमाणवण्णए नाम पण्णते) सन्ति सूक्ष्मबीजानि, कणिका नखिका ' नहीउं' इति लोके तत्समानवर्णानि नाम प्रज्ञप्तानि (जे छउमत्थेणं जाव पडिलेहियव्वे भवइ) यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति (से तं बीअसुहुमे) तानि सूक्ष्मबीजानि ॥ (से किं तं हरियसुहुमे) अथ कानि तत् सूक्ष्महरितानि, गुरुराह ( हरियसुहुमे पंचविहे पन्नत्ते) सूक्ष्महरितानि पञ्चविधानि प्रज्ञप्तानि (तं जहा ) तद्यथा (किण्हे जाव सुकिल्ले ) कृष्णानि यावत् शुक्लानि ( अस्थि
ta ao deodocdeococacolada gooeae00000000000
Jain Education Int!
For Private & Personal use only
Page #584
--------------------------------------------------------------------------
________________
कल्प०
॥५६६॥
Jain Education Int
000000000000000
जे निग्गंथेण वा ( २ ) जात्र पडिले हियव्वे भवइ ॥ से तं हरियसुहुमे ४ ॥ से किं तं पुप्फसहुमे ? पुष्क० पंचविहे पन्नत्ते, तंजहा - किल्ले जाव सुकिल्ले | अस्थि पुप्फसुहुमे रुक्समा णवन्ने नामं पन्नत्ते, जे छउमत्थेणं जाव पडिले हियब्वे भवइ, से तं पुष्फसुहुमे ५ ॥ से किं तं हरिअसुहुमे पुढवीसमाणवन्नए नामं पन्नते ) सन्ति सूक्ष्महरितानि पृथिवीसमानवर्णानि प्रसिद्धानि प्रज्ञप्तानि ( जे निग्गंथेण वा २ जाव पडिलेहियब्वे भवइ ) यानि साधुना साध्या वा यावत् प्रतिलेखितव्यानि भवन्ति ( से तं हरियसुहुमे ) तानि सूक्ष्महरितानि, हरितसूक्ष्मं नवोद्भिन्नं पृथ्वीसमवर्ण हरितं तच्चाल्पसंहननत्वात् स्तोकेनापि विनश्यति || ( से किं तं पुप्फसुहुमे ) अथ कानि तत् सूक्ष्मपुष्पाणि, गुरुराह - ( पुष्कसुहुमे पंचविहे पण्णत्ते ) सूक्ष्मपुष्पाणि पञ्चविधानि प्रज्ञप्तानि ( तंजहा ) तद्यथा ( किण्हे जात्र सुकिल्ले ) कृष्णानि यावत् शुक्लानि ( अस्थि पुष्पसुहुमे रुक्खसमाणवन्ने नामं पन्नत्ते ) सन्ति सूक्ष्मपुष्पाणि वृक्षसमानवर्णानि प्रसिद्धानि प्रज्ञप्तानि ( जे छउमत्थेणं जाव पडिलेहियव्वे भवइ ) यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति ( से तं पुप्फसहमे ) तानि सूक्ष्मपुष्पाणि ॥ ( से किं तं अंडसुहुमे ) अथ कानि तत् सूक्ष्माण्डानि, गुरुराह - (अंड
寓
सुबो•
॥५६६॥
v.jainelibrary.org
Page #585
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥५६७॥
00000000000000000000000000000000000000000000000000
अंडसुहुमे ? अं० पंचविहे पण्णत्ते, तंजहा,-उदंसंडे, उक्कलियंडे, पिपीलिअंडे, हलिअंडे, हल्लोहलिअंडे-जे निग्गंथेण वा (२) जाव पडिलेहियव्वे भवइ, से तं अंडसुहुमे ६ ॥ से किंतं लेणसुहुमे ? ले० पंचविहे पन्नत्ते, तंजहा,-उत्तिंगलेणे, भिंगुलेणे उज्जुए, तालमूलए, संबुक्कासहुमे पंचविहे पण्णत्ते) सूक्ष्माण्डानि पञ्चविधानि प्रज्ञप्तानि (तं जहा) तद्यथा (उदंसंडे १ उक्कलियंडे पिपीलियंडे ३ हलियंडे ४ हल्लोहलिअंडे ५) उदंशा मधुमक्षिकामत्कुणादयस्तेषां अण्डं उदंशाण्डं १ उत्कलिका लूता ' कुलातरा' इति लोके, तस्या अण्डं उत्कलिकाण्डं २ पिपीलिकाः कीटिकाः, तासां अण्डं पिपीलिकाण्डं ३ हलिका गृहकोलिका ब्राह्मणी वा, तस्याः अण्डं हलिकांडं ४ हल्लोहलिआ अहिलोडी सरटी 'काकिंडी' इति लोके, तस्या अण्डं हल्लोहलिकाण्डं ५ ( जे निगंथेण वा २ जाव पडिलेहियव्ये भवइ ) यानि साधुना यावत् प्रतिलेखितव्यानि भवन्ति ( से तं अंडसुहुमे ) तानि सूक्ष्माण्डानि ॥ ( से किं तं लेणसुहुमे ) अथ कानि तत् लयनं आश्रयः सत्वानां, यत्र कीटिकाद्यनेकसूक्ष्मसत्त्वा भवन्ति तल्यनं सूक्ष्मबिलानि, गुरुराह (लेणसुहुमे पंचविहे पण्णत्ते ) सूक्ष्मबिलानि पञ्चविधानि प्रज्ञप्तानि (तंजहा ) तद्यथा ( उत्तिंगलेणे १ भिंगुलेणे २
000000000000000000000000000000000000000000000000000
||||५६७॥
Jain Education
For Private Personal use only
Hr.jainelibrary.org
Page #586
--------------------------------------------------------------------------
________________
कल्प
॥५६८||
000000000000000000000000000
वढे नामं पंचमे, जे छउमत्थेणं जाव पडिलेहियव्वे भवइ, से तं लेणसुहुमे ७॥ से किं तं सिणेहसुहुमे ? सि. पंचविहे पन्नत्ते, तंजहा,-उस्सा, हिमए, महिया, करए, हरतणुए,
जे छउमत्थेणं जाव पडिलेहियव्वे भवइ, से तं सिणेहसुहुमे ॥४५॥ उज्जुए ३ तालमूलए ४ संबुक्कावटे नाम पंचमे ) उत्तिङ्गा गईभाकारा जीवास्तेषां बिलं भूमौ उत्कीर्ण गृहं उत्तिङ्गलयनं १ भृगुः शुष्कभूरेखा जलशोषानन्तरं जलकेदारादिषु स्फुटिता दालिरित्यर्थः २ सरलं बिलं ३ तालमूलाकारं अधः पृथु उपरि च सूक्ष्म बिलं तालमूलं ४ शम्बुकावर्त भ्रमरगृहं नाम पञ्चमं ५ ( जे छउमत्थेणं जाव पडिलेहियव्वे भवइ ) यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति ( से तं लेणसुहुमे ) तानि सूक्ष्मबिलानि ।। ( से किं तं सिणेहसहमे ) अथ कः तत् सूक्ष्मस्नेहः, गुरुराह (सिणेहसहुमे पंचविहे पण्णत्ते) सूक्ष्मस्नेहः पञ्चविधः प्रज्ञप्तः (तंजहा) तद्यथा ( उस्सा १ हिमए २ महिया ३ करए ४ हरतणुए ५) अवश्यायो गगनात्पतज्जलं १ हिमं प्रसिद्ध २ महिका धूमरी ३ करकाः प्रतीताः ४. हरतनु निःसृततृणाग्रबिन्दरूपो यो यवाङ्गुरादौ दृश्यते५ ( जे छउमत्थेणं जाव पडिलेहियव्वे भवइ ) यः छद्मस्थेन साधुना यावत् प्रतिलेखितव्यः भवति ( से तं
0000000000000000000000000000000000000000000000000001
0000000000000000
Jain Education in
For Private & Personel Use Only
jainelibrary.org
Page #587
--------------------------------------------------------------------------
________________
कल्प०
0.000000000000000000000
॥५६९॥
वासावासं पज्जो० भिक्खू इच्छिज्जा गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, नो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं-पवित्तिं
गणि-गणहरं गणावच्छेअयं जं वा पुरओकाउं विहरइ, सिणेहसुहमे ) सः सूक्ष्मः स्नेहः ॥
(वासावासं पज्जोसविए भिवखू इच्छिज्जा) चतुर्मासकं स्थितः साधुः इच्छेत् (गाहावइकुलं भत्ताए वा पाणाए वा निवखामित्तए वा पविसित्तए वा) गृहरथगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितं वा प्रवेष्टं वा ( नो से कप्पइ अणापुच्छित्ता ) तदा नो तस्य साधोः कल्पते अनापृच्छय, कं इत्याह-( आयरियं वा ) आचार्यः सूत्रार्थदाता तं १ ( उवज्झायं वा ) सूत्राध्यापक उपाध्यायस्तं २ ( थेरं ) स्थविरो ज्ञानादिषु सीदतां स्थिरीकर्ता, उद्यतानामुपबृंहकश्च तं, ३ (पवित्तिं ) ज्ञानादिषु प्रवर्तयिता प्रवर्तकस्तं ४ (गणिं ) यस्य पार्श्वे आचार्याः सूत्राद्यभ्यस्यन्ति स गणी, तं ५ (गणहरं ) तीर्थकरशिष्यो गणधरस्तं ६ (गणावच्छेअयं) गणावच्छेदको यः साधून गृहीत्वा बहिः क्षेत्रे आस्ते, गच्छार्थ क्षेत्रोपधिमार्गणादौ प्रधावनादिकर्ता, सूत्रार्थोभयादित् तं ७ (जं वा
0000000000000000000000000000000000000
Noeaewae anet
Jain Education in
For Private
Personel Use Only
Page #588
--------------------------------------------------------------------------
________________
सुबो.
e eeeee
कप्पइ से आपुच्छिउँ आयरियं वा जाव जं वा पुरओकाउं विहरड-इच्छामि णं भंते तुब्भेहि अब्भणुन्नाए समाणे गाहावइकुलं भत्ताए वा पाणाए वा निक्खमि० पविसि०, ते य से वियरिज्जा, एवं से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए, ते य से नो वियरिज्जा, एवं से नो कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा परओ काउं विहरइ) यं वान्यं वयःपर्यायाभ्यां लघमपि परतः कृत्वा गुरुत्वेन कृत्वा विहरन्ति (कप्पइ से आपुच्छिउं आयरियं वा जाव जंवा परओ काउं विहरइ ) कल्पते तस्य आपृच्छय आचार्य यावत् यं वा पुरतः कृत्वा विहरति, अथ कथं प्रष्टव्यमित्याह-(इच्छामि गं भंते तब्भेहिं अब्भणन्नाए समाणे गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) इच्छाम्यहं हे पज्य ! भवद्भिः अभ्यनज्ञातः सन् गृहस्थगृहे भक्तार्थ वा पानार्थ वा निमितं वा प्रवेष्टं वा इति ( ते य से वियरिज्जा, एवं से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए पविसित्तए वा) ते आचार्यादयः से तस्य साधोः वितरेयुरनुज्ञां दद्युस्तदा कल्पते गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितं वा प्रवेष्टुं वा (ते य से नो वियरिज्जा, एवं से नो
00000000000000000000000000000000000000000000000000.0
॥५७०॥
daeeeeeeeeeeeeeee
Yout
Jain Education inte
jainelibrary.org
Page #589
--------------------------------------------------------------------------
________________
कल्प०
॥५७१॥
0000000000000000000000000000000000000000000000000000
निक्खमि० पविसि० । से किमाहु भंते ? आयरिया पच्चवायं जाणंति ॥ ४६॥ ॥ एवं विहारभूमिं वा वियारभूमि वा अन्नं वा जंकिंचि पओअणं-एवं गामाणुगाम दुइज्जित्तए ॥४७॥ कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) ते आचार्यादयः तस्य नो आज्ञा दद्युः, तदा नो कल्पते गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्कमितुं वा प्रवेष्टुं वा ( से किमाहु भंते) तत् कुतो हेतोः हे पूज्य इति पृष्टे गुरुराह-(आयरिया पच्चवायं जाणंति ) आचार्याः प्रत्यपायं अपायं | तत्परिहारं च जानन्तीति ॥ ४६ ॥
(एवं विहारभूमि वा) एवमेव विहारभूमिर्जिनचैत्ये गमनं ' विहारो जिनसद्मनीति , वचनात् ( वियारभूमिं वा) विचारभूमिः शरीरचिन्ताद्यर्थ गमनं (अन्नं वा जंकिंचि पओअणं) अन्यद् वा यत्किश्चित्प्रयोजनं लेपसीवनलिखनादिकं उच्छासादिवर्ज सर्वमापृच्छयैव कर्त्तव्यामिति तत्त्वं (एवं गामाणुगामं दूइजिसए) एवं ग्रामानुग्रामं हिण्डितुं भिक्षाद्यर्थ ग्लानादिकारणे वा अन्यथा वर्षासु ग्रामानुग्रामहिण्डनमनुचितमेव ॥४७॥
00000000000000000000000000000000000000000000000000
||५७१॥
For Private
Personal Use Only
Page #590
--------------------------------------------------------------------------
________________
कम्प
.
11५७२॥
+000000000000000000000000000000000000000000000
वासावासं प० भिक्खू इच्छिज्जा अन्नयरिं विगइं आहारित्तए, नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव जं वा पुरओकाउं विहरइ, कप्पइ से आपुच्छित्ता आयरियं जाव आहारित्तए-इच्छामि णं भंते तुब्भेहिं अब्भणुन्नाए समाणे अन्नयरिं विगइं आहारित्तए तं एवइयं वा एवयखुत्तो वा, ते य से वियरिज्जा, एवं से कप्पइ अन्नयरिं विगई आहारित्तए,
(वासावासं पज्जोसविए भिक्खु इच्छिज्जा अन्नयरिं विगई आहारित्तए) चतुर्मासकं स्थितः भिक्षुः इच्छेत् अन्यतरी विकृतिं आहारयितुं तदा ( नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव पुरओ काउं विहरइ) नो तस्य कल्पते अनापछय आचार्य वा यावत् यं वा पुरतः कृत्वा विहरति ( कप्पइ से आपुच्छित्ता आयरियं जाव आहारित्तए ) कल्पते आपृछय आचार्य वा यावत् आहारयितुं, कथं प्रष्टव्यमित्याह-(इच्छामि णं भंते तुब्भेहिं अब्भणुन्नाए समाणे ) अहं इच्छामि हे पूज्य ! युष्माभिः अभ्यनुज्ञातः सन् (अन्नयरिं विगई आहारित्तए तं एवइयं वा एवयखुत्तो वा) अन्यतरां विकृतिं आहारयितुं तां एतावती एतावतो वारान् ( ते य से वियरिज्जा, एवं से कप्पइ अन्नयरिं विगई आहारित्तए) ते आचार्यादयः तस्य यदा आज्ञां दद्यः तदा तस्य
000000000000000000000000000000000000000000000000004
॥५७२॥
Jain Educat an inte
Page #591
--------------------------------------------------------------------------
________________
कल्प.
॥५७३॥
0000000000000000000000000000000000000000000
ते य से नो वियरिज्जा, एवं से नो कप्पइ अन्नयरिं विगई आहारित्तए, से किमाहुभंते ?
आयरिया पच्चवायं जाणंति ॥ ४८॥ वासावासं प० भिक्खू इच्छिज्जा अन्नयरिं तेगिच्छं कल्पते अन्यतरीं विकृति आहारयितं, (ते य से नो वियरिजा, एवं से नो कप्पइ अन्नयरिं विगई आहारित्तए) ते आचार्यादयः तस्य नो यदि आज्ञां दधुः तदा तस्य नो कल्पते अन्यतरी विकृति आहारयितुं (से किमाहु भंते ) तत् कुतो हेतोः हे पूज्य इति पृष्टे गुरुराह ( आयरिया पच्चवायं जाणंति ) आचार्याः लाभालाभं | जानन्ति ॥ ४८ ॥
( वासावासं पज्जोसविए भिक्खु इच्छिज्जा अन्नयरिं तेगिच्छं ) चतुर्मासकं स्थितः भिक्षुः इच्छेत् काश्चित् चिकित्सा, वातिक १ पैत्तिक २ श्लेष्मिक ३ सान्निपातिक ४ रोगाणामातुर १ वैद्य २ प्रतिचारक ३ भैषज्य ४ रूपां चतुष्पादां चिकित्सा, तथा चोक्तं-भिषक् १ द्रव्या २ ण्युपस्थाता ३ । रोगी ४ पादचतुष्टयम् ॥ चिकित्सितस्य निर्दिष्टं । प्रत्येकं तच्चतुर्गुणम् ॥ १ ॥ दक्षो १ विज्ञातशास्त्रार्थो २ । दृष्टकर्मा ३ शुचि ४ भिषक् ॥ बहुकल्पं 3 बहुगुणं २ सम्पन्नं ३ योग्यमौषधम् ।। २ ।। अनुरक्तः १ शुचि २ दक्षो ३ । बुद्धिमान ४
300000000000000000000000000000000 200000000000000000.0
॥५७३॥
Jan Eduent an inten
C
lainelibrary.org
Page #592
--------------------------------------------------------------------------
________________
करप०
॥५७४॥
0000000000000000000000000000000000000000000000.0000
आउट्टित्तए तं चेव सव्वं भाणियव्वं ॥४९॥ वासावासं भिक्खु इच्छिज्जा अन्नयर ओरालं कल्लाणं सिवं धन्नं मंगलं सस्सिरीयं महाणुभावं तवोकम्म उवसंपज्जित्ताणं विहरित्तए तं चेव सव्वं भाणियव्वं ॥५०॥ वासावासं प० भिक्खु इच्छिज्जा अपच्छिममारणंतियसंलेहणाजुसणाजुसिए प्रतिचारकः ॥ आढ्यो १ रोगी २ भिषग्वश्यो ३ । ज्ञायकः सत्त्ववान ४ पि ॥ ३ ॥ (आउट्टित्तए) कारयितुं, आउट्टिधातुः करणार्थे सैद्धान्तिकः (तं चेव सव्वं भाणिअव्वं ) तदेव सर्व भणितव्यम् ॥ ४९ ॥
(वासावासं पज्जोसविए भिक्खु इच्छिज्जा) चतुर्मासकं स्थितः भिक्षुः इच्छेत् ( अन्नयरं ओरालं कल्लाणं | सिवं धन्नं मंगल्लं सस्सिरीयं महाणुभावं तवोकम्मं उवसंपज्जित्ताणं विहरित्तए) किञ्चित् प्रशस्तं कल्याणकारि उपद्रवहरं धन्यकरणीयं मङ्गलकारणं सश्रीकं महान् अनुभावो यस्य तथा तत् , एवंविधं तपःकर्म आदृत्य विहां (तं चेव सव्वं भाणियव्वं) तदेव सर्व भणितव्यम् ॥ ५० ॥
( वासावासं पज्जोसविए भिक्खु इच्छिज्जा) चतुर्मासकं स्थित भिक्षुः इच्छेत, अथ कीदृशो भिक्षुः (अपच्छिममारणंतियसंलेहणाजूसणाजूसिए) अपश्चिमं चरमं मरणं अपश्चिममरणं, न पुनः प्रतिक्षणमायुर्दलिकानु
00000000000000000000000000000000000
||५७४॥
Jain Education in
For Private & Personel Use Only
DMw.jainelibrary.org
Page #593
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
000000000000000000004
॥५७५॥
00000000
भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरित्तए वा निक्खमित्तए वा पविसित्तए वा, असणं वा (४) आहारित्तए वा, उच्चारं-पासवणं वा परिट्टा वित्तए वा, सज्झायं वा करित्तए, धम्मजागरियं वा जागरित्तए, भवलक्षणं आवीचिमरणं, अपश्चिममरणमेवान्तस्तत्र भवा अपश्चिममरणान्तिकी, संलिख्यते कृशीक्रियते शरीरकषायाद्यनयेति संलेखना, सा च द्रव्यभावभेदभिन्ना · चत्तरि विचित्ताई' इत्यादिका तस्या जुसणंति जोषणं सेवा, तया जसिएत्ति क्षपितशरीरः अत एव ( भत्तपाणपडियाइक्खिए) प्रत्याख्यातभक्तपानः, अत एव
(पाओवगए कालं अणवकंखमाणे विहरित्तए वा) पादपोपगतः कृतपादपोगमनः, अत एव कालं जीवितकालं || वाऽ नवकासन्ननभिलषन् विहर्तुमिच्छेत् (निवखमित्तए वा पविसित्तए वा) गृहस्थगहे निष्क्रमितं वा प्रवेष्टं वा
( असणं वा ४ आहारित्तए वा) अशनादिकं ४ वा आहारयितुं (उच्चारं पासवणं वा परिठावित्तए वा ) उच्चारं || परीषं, प्रश्रवणं मत्रं परिष्ठापयितुं वा (सज्झायं वा करित्तए) खाध्यायं वा कर्तुं (धम्मजागरियं वा जागरित्तए) ॥ धर्मजागरिकां, आज्ञा १ ऽपाय २ विपाक ३ संस्थानविचय ४ भेदधर्मध्यानविधानादिना जागरथितमनष्ठातमिति
1000000000000000000000000000000000000000000000000000
0000000000000000
Jain Education Intem
For Private & Personel Use Only
Ww.jainelibrary.org
Page #594
--------------------------------------------------------------------------
________________
कश्य.
सवा
4..
1000000000000000000000000000000000000000
नो से कप्पइ अणापुच्छित्ता तंचेव सव्वं ॥५१॥ वासावासं० भिक्खु इच्छिज्जा वत्थं वा
पडिग्गहं वा कंबलं वा पायपुञ्छणं वा अन्नयरिं उवहिं वा आयावित्तए वा पयावित्तए वा, | नो से कप्पइ एग वा अणेगं वा अपडिन्नवित्ता गाहावइकुलं भत्ताए वा पाणाए वा निक्खमि०
(नो से कप्पइ अणापच्छित्ता तंचेव सव्वं) नो तस्य कल्पते अनापृच्छय तदेवं सर्व वाच्यं, एतत् सर्व गुर्वाज्ञया | एव कर्नु कल्पते ॥ ५१ ॥
(वासावाप्तं पज्जोसविए भिक्खु इच्छिज्जा) चतुर्मासकं स्थितः भिक्षुः इच्छेत् (वत्थं वा पडिग्गहं वा कंबलं वा पायपुञ्छणं वा ) वस्त्रं वा पतद्ग्रहं वा कम्बलं वा पादप्रोञ्छनं वा रजोहरणं ( अन्नयरिं वा उवहिं वा आयावित्तए वा पयावित्तए वा ) अन्यतरं वा उपधिं आतापयितुं एकवारं आतपे दातुं, प्रतापयितुं पुनः पुनरातपे दातुं इच्छति, अनातापने कुत्सापनकादिदोषोत्पत्तेः, तदा (नो से कप्पइ एगं वा अणेगं वा अपडिन्नावेत्ता) | नो तस्य कल्पते एकं वा साधं अनेकान् वा साधन अप्रतिज्ञाप्य अकथयित्वा (गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा (असणं वा ४
00000000000000000000000000000000000000
000000000
Jain Education in
For Private
Personel Use Only
jainelibrary.org
Page #595
--------------------------------------------------------------------------
________________
कल्प.
सो.
॥५७७॥
0000000000000000000000000000000000000000000000
पविसि० असणं वा (४) आहारित्तए, बहिया बिहारभूमि वा वियारभूमि वा सज्झायं वा करित्तए, काउसग्गं वा ठाणं वा ठाइत्तए । अस्थि य इत्थ केइ अहासन्निहिए एगे वा अणेगे वा, कप्पइ से एवं वइत्तए-इमं ता अज्जो तुम मुहुत्तगं जाणेहि जाव ताव अहं गाहावइकुलं जाव काउस्सग्गं वा ठाणं वा ठाइत्तए-से य से पडिसुणिज्जा, एवं से कप्पइ गाहावइ० आहारित्तए) अशनादिकं ४ वा आहारयितुं (बहिया विहारभूमि वा वियारभूमि वा सज्झायं वा करित्तए काउसगं वा ठाणं वा ठाइत्तए) विहारममौ वा विहारभमिर्जिनचैत्यगमनं, विचारभमिः शरीरचिन्ताद्यर्थ गमनं स्वाध्यायं वा कत, कायोत्सर्ग वा स्थानं स्थातुं (अत्थि य इत्थ केइ अहासन्निहिए एगे वा अणेगे वा) यदि स्यात् अत्र कोऽपि निकटवर्ती एकः अनेको वा साधः, तदा (कप्पइ से एवं वइत्तए ) कल्पते तस्य एवं वक्तुं ( इमं ता अज्जो तुमं मुहत्तगं जाणेहि ) इमं उपधिं वं हे आर्य ! मुहूर्त्तमात्रं जानाहि सत्यापयेः (जाव ताव अहं गाहावइकुलं जाव काउस्सगं वा ठाणं वा ठाइत्तए) तावत् यावत् अहं गृहस्थगृहे यावत् कायोत्सर्ग वा स्थानं वीरासनादि वा स्थातं इति ( से य से पडिसणिज्जा, एवं से कप्पइ
10000000000000000000000000000000000000000000000000..
॥५७७॥
JainEducation inter
Dr.jainelibrary.org
Page #596
--------------------------------------------------------------------------
________________
कल्प
॥५७८॥
50000000000000000000000000000000000000000000
तं चेव०-से य से नो पडिसुणिज्जा, एवं से नो कप्पइ गाहावइकुलं जाव ठाणं वा ठाइत्तए
॥५२॥ वासावा० नो कप्पइ निग्गंथाण वा (२) अणभिग्गहियसिज्जासणियाणं इत्तए । गाहावइकुलं तं चेव सव्वं भाणियव्वं) स चेत् प्रतिशृणुयात् अङ्गीकुर्यात् तहस्त्रसत्यापनं तदा तस्य कल्पते गृहस्थगृहे गोचर्यादौ गन्तुं, अशनाद्याहारयितुं विहारभूमि विचारभृमि वा गन्तुं, स्वाध्यायं वा कायोत्सर्ग च कर्तु, स्थानं वा वीरासनादिकं स्थातुं, तदेव सर्व भाणतव्यं ( से य से नो पडिसुणिज्जा एवं से नो कप्पइ गाहावइकुलं जाव ठाणं वा ठाइत्तए) स चेत् नो अङ्गीकुर्यात्तदा तस्य नो कल्पते गृहस्थगृहे यावत् स्थानं स्थातुं ॥ ५२ ॥ - (वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां ( नो कप्पइ निग्गंथाण वा निग्गंथीण वा) नो कल्पते साधूनां साध्वीनां वा ( अणभिग्गहियसिज्जासणियाणं हत्तए) न अभिगृहीते शय्यासने येन स अनभि| गृहीतशय्यासनः, अनभिगृहीतशय्यासन एव अनभिगृहीतशय्यानिकः, स्वार्थे इकप्रत्ययस्तथाविधेन साधुना 'हुत्तएत्ति' भवितुं न कल्पते, वर्षास मणिकुट्टिमे पीठफलकादिग्रहवतैव भाव्यं, अन्यथा शीतलायां भूमौ शयने
0.0000000000000000000000000000000000000000000000
Jan Education in
For Private Personel Use Only
Alww.jainelibrary.org
Page #597
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥५७९॥
..00000000000000000000000000000000000000000000
आयाण मेयं, अणभिग्गहिय सिज्जासणियस्स अणुच्चाकूइयस्स अणट्ठाबंधियस्स अमियासणियस्स अणातावियस्स। उपवेशने च कन्थ्वादिविराधनोत्पत्तेः (आयाणमेयं ) कर्मणां दोषाणां वा आदानमुपादानकारणं, एतद् अनभिगृहीतशय्यासनिकत्वं, तदेव दृढयति ( अणभिग्गहियसिज्जासयणियस्स ) अनभिगृहीतशय्यासनिक इति प्राग्वत् तस्य (अणुचाकुइयरस) उच्चा हस्तादि यावत् येन पिपीलिकादेर्वधो न सादेर्वा दंशो न स्यात् , अकुचा कुच परिस्पन्दे इति वचनात् परिस्पन्दरहिता निश्चलेति यावत्, ततः कर्मधारयः, एवंविधा शय्या कम्बिकादिमयी सा न विद्यते यस्य अनुच्चाकुचिको नीचसपरिस्पन्दशय्याकस्तस्य (अणटाबंधियस्स ) अनर्थकम्बन्धिनः, पक्षमध्ये अनर्थकं निष्प्रयोजनं एकवारोपरि हौ त्रीश्चतरो वारान् कम्बास बन्धान ददाति, चतुरुपरि बहूनि अडकानि वा बध्नाति, तथा च स्वाध्यायविघ्नपलिमन्थादयो दोषाः, यदि चैकानिकं चम्पकादिपढें लभ्यते तदा तदेव ग्राह्यं, बन्धनादिपलिमन्थपरिहारात् ( अमियासणियरस ) अमितासनिकस्य अबद्धासनस्य मुहुर्मुहुः स्थानात्स्थानान्तरं गच्छतो हि सत्त्ववधः स्यात, अनेकानि वा आसनानि सेवमानस्य (अणाताविअस्स) संस्तारकपात्रादीनां आतपेड
0000000000000000000000000000000000000000000000000000
॥५७९॥
in Education
For Private Personel Use Only
Mw.jainelibrary.org
Page #598
--------------------------------------------------------------------------
________________
कल्प०
सुबो.
000000000000000000000000000000000000000000000...
असमियस्स अभिक्खणं (२) अपडिलेहणासीलस्स तहा तहारू वाणं संजमे दुराराहए भवइ ॥५३॥ ॥अणायाणमेयं, अभिग्गहियसिज्जासणियस्स उच्चाकुइयस्स अट्टाबंधिस्स मियासणियस्स
आयावियस्स समियस्स अभिक्खणं (२) पडिलेहणासीलस्स पमज्जणासीलस्स दातः (असमियस्स) ईर्यादिसमितिष अनुपयुक्तस्य (अभिक्खणं अभिक्खणं अपडिलेहणासीलस्स) वारंवार अप्रतिलेखनाशीलस्य दृष्टया अप्रमार्जनाशीलस्य रजोहरणादिना (तहा तहारूवाणं संजमे दुराराहए भवइ) तथा तथारूपाणां ईदृशस्य साधोः संयमो दुराराध्यो भवति ॥ ५३ ॥
आदानमुक्त्वाऽनादानमाह-(अणायाणमेयं) कर्मणां दोषाणां वा अनादानं अकारणमेतत् अभिगहीतशय्यासनिकत्वं उच्चाकुचशय्याकत्वं सप्रयोजनं पक्षमध्ये सकृच्च शय्याबन्धकत्वमिति, तदेव प्रकटयति ( अभिग्गहियसिज्जासणियस्स) अभिगृहीतशय्यासनिकस्य (उच्चाकुइअस्स) उच्चाकुचिकस्य (अट्टाबंधिरस ) अर्थाय बन्धिनः ( मियासणियस्स ) मितासनिकस्य ( आयावियरस ) आतापिनो वस्त्रादेरातपे दातुः ( समियस्स ) समितस्य समिमितिषु दत्तोपयोगस्य ( अभिक्खणं अभिक्खणं पडिलेहणसीलरस पमज्जणासीलस्स ) अभीक्ष्णं
Meeeeeeeeeeeeeeeeeeeeeeeeeeee
।।५८०॥
Jain Education Intel 2
For Private Personal Use Only
elainelibrary.org
Page #599
--------------------------------------------------------------------------
________________
करूप०
॥५८१॥
Jain Education
तहा (२) संजमे सुआराहए भवइ ॥ ५४ ॥ वासावा० कप्पड़ निग्गंथाण वा ( २ ) तओ उच्चारपासवणभूमीओ पडिले हित्तए, न तहा हेमंतगिम्हासु जहा णं वासासु, से किमाहु भंते ? वासासु णं ओसन्नं पाणा य तणाय बीया य पणगा य हरियाणि य भवति ॥ ५५ ॥ अभीक्ष्णं प्रतिलेखनाशीलस्य प्रमार्जनाशीलस्य ईदृशस्य साधोः ( तहातहा संजमे सुआराहए भवइ ) तथा तथा तेन तेन प्रकारेण संयमः सुखाराध्यो भवति ॥ ५४ ॥
( वासावासं पज्जोसवियाणं ) चतुर्मासकं स्थितानां ( कप्पइ निग्गंथाण वा २ तओ उच्चार पासवणभूमीओ पडिले हित्तए) कल्पते साधूनां साध्वीनां तिस्रः उच्चारप्रश्रवणभूम्यः, अनधिसहिष्णोस्तिस्रोऽन्तः अधिकसहिष्णोश्च बहिस्तिस्रो दूव्याघातेन मध्याभूमिस्तद्वयाघाते चासन्नेति आसन्नमध्यदूरभेदात्रिधा भूमिः प्रतिलेखितव्या ( न तहा हेमंतगिम्हासु जहा णं वासासु ) न तथा हेमन्तग्रीष्म योर्यथा वर्षासु ( से किमाहु भंते ) तत् कुतो हेतोः हे पूज्य इति पृष्टे गुरुराह— ( वासासु णं ओसन्नं पाणा य तणा य बीयाय पणगा य हरियाणि य भवति) वर्षासु ओसन्नति प्रायेण प्राणाः शङ्खनकेन्द्रगोपकृम्यादयस्तृणानि प्रतीतानि, बीजानि तत्तद्वनस्पतीनां नवोद्भिन्नानि किसल
00000000
00000000
सुबो०
1146911
Page #600
--------------------------------------------------------------------------
________________
-
कल्प
सुबो.
॥५८२॥
meocomooooooo
वासावा० कप्पइ निग्गंथाण वा (२) तओ मत्तगाइं गिणिहत्तए, तंजहा-उच्चारभत्तए, पासवणमत्तए, खेलमत्तए ॥ ५६॥ वासावासं पज्जो० नो कप्पइ निग्गंथाण वा (२) परं
पज्जोसवणाओ गोलोमप्पमाणमित्तेवि केसे तं रयणि उवायणावित्तए ।। | यानि, पनका उल्लयो हरितानि बीजेभ्यो जातानि एतानि वर्षासु बाहुल्येन भवन्ति ॥ ५५ ॥
(वासावासं पज्जोसवियाणं) चतर्मासकं स्थितानां (कप्पड निग्गंथाण वा निग्गंथीण वा तओ मत्तगाई गिण्हित्तए) कल्पते साधूनां साध्वीनां त्रीणि मात्रकाणि ग्रहीतं (तं जहा) तद्यथा (उच्चारमत्तए, पासवणमत्तए, खेलमत्तए) उच्चारमात्रकं १ प्रश्रवणमात्रकं २ खेलमात्रकं ३ मात्रकाभावे वेलातिक्रमेण वैगधारणे आत्मविराधना, वर्षति च बहिर्गमने संयमविराधनेति ॥४५॥ (वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंथाण वा निग्गंथीण वा) नो कल्पते साधूनां साध्वीनां च (परं पज्जोसवणाओ गोलोमप्पमाणमित्ते वि केसे) पर्यषणातः परं आषाढचतर्मासकादनन्तरं गोलोमप्रमाणा अपि केशा न स्थापनीया आस्तां दीर्घाः 'धुव लोओ उ जिणाणं, निच्चं थेराण वासवासास' इति वचनात् (तं रयणिं उवायणावित्तए) यावत्तां
000000000000000000000000000000000000000000000000
ooooooooooooooo
॥५८२॥
४८॥
Jain Education Intel
For Private & Personel Use Only
Ww.jainelibrary.org
Page #601
--------------------------------------------------------------------------
________________
कल्प.
0000000000000000000000000000000000000000000000000000
अज्जेणं खुरमुंडेण वा लुक्कसिरएण वा होयव्वं सिया । पक्खिया आरोवणा । रजनी भाद्रपदपञ्चमारात्रिं साम्प्रतं चतुर्थीरात्रिं नातिकामयेच्चतुर्थ्या अर्वागेव लोचं कारयेत् , अयं भावः-यदि समर्थस्तदा वर्षास नित्य लोचं कारयेदसमर्थोऽपि तां रात्रिं नोल्डन्येत् , पर्यषणापर्वणि लोचं विना प्रतिक्रमणस्याऽवश्यमकल्प्यत्वात् , केशेष हि अप्कायविराधना तत्संसर्गाच्च यूकाः समर्छन्ति, ताश्च कण्डूयमानो हन्ति, शिरांसे नखक्षतं वा स्यात् , यदि क्षरेण मुण्डापयति कर्त्तर्या वा तदाज्ञाभङ्गाद्याः दोषाः, संयमात्मविराधना, यूकाश्छिद्यन्ते, नापितश्च पश्चात्कर्म करोति, शासनापभ्राजना च, ततो लोच एव श्रेयान् , यदि वाऽसहिष्णोर्लोचे कृते ज्वरादिर्वा स्यात् कस्यचिद् , बालो वा रुद्याद्धर्म वा त्यजेत्ततो न तस्य लोच इत्याह-( अजेणं खुरमुंडेण वा लुक्कसिरएण || वा होयव्वं सिया) आर्येण साधुना उत्सर्गतो लुञ्चितशिरोजेन, अपवादतो बालग्लानादिना मुण्डितशिरोजेन भवितव्यं स्यात् , तत्र केवलं प्रासुकोदकेन शिरः प्रक्षाल्य नापितस्यापि तेन करौ क्षालयति, यस्तु क्षुरेणापि कारयितुमसमर्थो व्रणादिमच्छिरा वा तस्य केशाः कर्त्तर्या कल्पनीयाः (पक्खिया आरोवणा) पक्षे पक्षे संस्तारकदवरकाणां बन्धा मोक्तव्याः: प्रतिलेखितव्याश्चेत्यर्थः, अथवा आरोपणाप्रायश्चित्तं पक्षे पक्षे ग्राह्यं सर्वकालं, वर्षासु
D0000000000000000000000000000000000000000000000000०.
॥५८३॥
Jain Education in
For Private & Personel Use Only
LLw.jainelibrary.org
Page #602
--------------------------------------------------------------------------
________________
कल्प०
|| सुबो.
॥५८४॥
00000000000000000000000000000000000000000000000000001
मासिए खुरमुंडे, अद्धमासिए कत्तरिमुंडे, छम्मासिए लोए, संवच्छरिए वा थेरे कप्पे ॥५७॥ वासावा० नो कप्पइ निग्गंथाण वा (२) परं-पज्जोसवणाओ अहिगरणं वइत्तए, जे णं निग्गंथो वा (२) परं पज्जोसवणाओ अहिंगरणं वयइ विशेषतः (मासिए खुरमुंडे ) असहिष्णुना मासि मासि मुण्डनं कारणीयं ( अद्धमासिए कत्तरिमुंडे ) यदि कर्त्तर्या कारयति तदा पक्षे पक्षे गुप्तं कारणीय, क्षुरकर्त्तर्योश्च लोचे प्रायश्चित्तं निशीथोक्तं यथासङ्ख्यं लघुगुरुमाप्तलक्षणं ज्ञेयं (छम्मासिए लोए) पाण्मासिको लोचः ( संवच्छरिए वा थेरकप्पे ) स्थविराणां वृद्धानां जराजर्जरवेनाऽसामर्थ्याद दृष्टिरक्षार्थ च संवच्छरिए वा थेरकप्पत्ति' सांवत्सरिको वा लोचः स्थविरकल्पे स्थितानामिति, अर्थात्तरुणानां चातुर्मासिक इति ॥ ५७ ॥
(वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंथाण वा निग्गंथीण वा) नों कल्पते साधूनां साध्वीनां च (परं पज्जोसवणाओ अहिगरणं वइत्तए) पर्युषणातः परं अधिकरणं राटिस्तत्करं वचनमपि अधिकरणं तद वक्तुं न कल्पते (जेणं निगंथो वा निगंथी वा परं पजोसवणाओ अहिगरणं
00000000000000000000000000000000000000000
||||५८४॥
Jain Education in
For Private & Personel Use Only
Mw.jainelibrary.org
Page #603
--------------------------------------------------------------------------
________________
कप०
सुबो.
॥५८५॥
9000०००००००००००००००००००००००००००००000000000000000000
से णं अकप्पेणं " अज्जो वयसित्ति" वत्तव्वे सिया, जेणं निग्गंथो वा (२) परं पज्जोसवणाओ अहिगरणं वयड, सेणं नजहियव्वे सिया ॥५८॥ वयइ) यश्च साधुः साध्वी वा पर्युषणातः परं क्लेशकारि वचनं वदति (से णं अकप्पेणं 'अज्जो वयसित्ति' वत्तव्वे सिया) स एवं वक्तव्यः स्यात् , हे आर्य वं अकल्पेन अनाचारेण वदासि, यतः पर्युषणादिनतोऽर्वाग् तदिने एव वा यदधिकरणं उत्पन्नं तत् पर्यषणायां क्षमितं, यच्च त्वं पर्युषणातः परं अपि अधिकरणं वदसि, सोऽयमकल्प इति भावः (जे णं निग्गंथो वा निगंथी वा परं पज्जोसवणाओ अहिगरणं वयइ से णं निजहियब्वे सिया) यश्चैवं निवारितोऽपि साधुर्वा साध्वी वा पर्युषणातः परं अधिकरणं वदति स निर्वृहितव्यस्ताम्बूलिकपत्रदृष्टान्तेन सवाद् बहिः कर्त्तव्यः, यथा ताम्बूलिकेन विनष्टं पत्रं अन्यपत्रविनाशनभयाद् बहिः क्रियते, तहदयमप्यनन्तानुबन्धिक्रोधाविष्टो विनष्ट एवेत्यतो बहिः कर्त्तव्य इति भावस्तथान्योऽपि द्विजदृष्टान्तो यथा| खेटवास्तव्यो रुद्रनामा द्विजो वर्षाकाले केदारान् ऋष्टुं हलं लात्वा क्षेत्रं गतो हलं वाहयतस्तस्य गली बलीबई उपविष्टस्तोत्रेण ताड्यमानोऽपि यावन्नोत्तिष्ठति तदा क्रुद्धेन तेन केदारत्रयमृत्खण्डैरेवाहन्यमानो मृत्खण्डस्थगितमुखः
0000000000000000000000000000000000000000000
Jain Education inmarg
For Private & Personel Use Only
wjainelibrary.org
Page #604
--------------------------------------------------------------------------
________________
कल्प.
| सुबो.
1000000000000000000000000000000000000000000000000000
वासावा० इह खल्लु निग्गंथाण वा निग्गंथीण वा अज्जेव कक्खडे कडुए विग्गहे समुप्पज्जित्था,
सेहे राइणियं खामिज्जा, राइणिएवि सेहं खामिज्जा, (ग्रं० १२००) खमियव्वं खमावियव्वं श्वासरोधान्मृतः, पश्चात् स पश्चात्तापं विदधानो महास्थाने गत्वा स्ववृत्तान्तं कथयन्नुपशान्तो न वेति तैः पृष्टो नाद्यापि ममोपशान्तिरिति वदन् द्विजैरपाङ्गेयश्चके, एवं अनुपशान्तकोपतया वार्षिकपर्वणि अकृतक्षामणः साध्यादिरपि, उपशान्तोपस्थितस्यैव मूलं दातव्यं ॥ ५८॥
(वासावासं पज्जोसवियाणं इह खलु निग्गथाण वा निग्गंथीण वा) चतुर्मासकं स्थितानां इह निश्चयेन साधूनां साध्वीनां च (अज्जेव कक्खडे कडुए विग्गहे समुप्पज्जित्था) अद्यैव पर्युषणादिने एव कक्खड उच्चैःशब्दरूपः, कटुको जकारमकारादिरूपो, विग्रहः कलहः समुत्पद्यते तदा (सेहे राइणिअं खामिज्जा) शैक्षो लघुः रात्निकं ज्येष्ठं क्षामयति, यद्यपि ज्येष्ठः सापराधस्तथापि लघुना ज्येष्ठः क्षमणीयो व्यवहारात् , अथाऽपरिणतधर्मत्वाल्लघुर्येष्ठं न क्षमयति तदा किं कर्त्तव्यमित्याह-(राइणिए वि सेहं खामिज्जा) ज्येष्ठोऽपि शिक्षं क्षमयति. (खमियव्वं खमावियव्वं उवसमियव्वं उवसामियव्वं) ततः क्षन्तव्यं स्वयमेव, क्षामयितव्यः परः, उपशमितव्यं स्वयं, उपशमयित
0000000000000000000000000000000000000000000000000000
॥५८६।
Jain Education in
For Private & Personel Use Only
w.jainelibrary.org
Page #605
--------------------------------------------------------------------------
________________
कल्प.
// सुबो.
॥५८७||
6.0000000000000000000000000000०००००००००००००००००००००.
उवसमियव्वं उसामियव्वं सुमइसंपुर लेणं होयव्वं-जो उसमइ तरस अस्थि आराहणा, जो न उसमइ तरस नस्थि आराहणा । तर हा अपणा चेव उसमियध्वं, से किमाहु भंते? उवसमसारं खु सामन्नं ॥ ५९॥ व्यः परः (सुमइसंपुरछणाबहुलेणं होयध्वं) शोभना मतिः सुमती रागद्वेषरहितता तत्पूर्व या सम्पृच्छना सूत्रार्थविषया समाधिप्रश्नो वा, तहहुलेन भवितव्यं, येन सहाधिकरणमुत्पन्नमासीत्तेन सह निर्मलमनसा आलापादि कार्यमिति भावः, अथ द्वयोर्मध्ये यद्येकः क्षमयति नापरस्तदा का गतिरित्याह-(जो उसमइ तस्स अस्थि आराहणा, जो न उवसमइ तरस नत्थि आराहणा) य उपशाम्यति अस्ति तस्याराधना, यो नोपशाम्यति नारित तस्याराधना (तम्हा अप्पणा चेव उवसमियव्वं) तस्मात् आत्मना उपशमितव्यं (से किमाह भंते) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह-( उवसमसारं खु सामन्नं ) उपशमसारं उपशमप्रधानं श्रामण्यं | श्रमणत्वं, अत्र दृष्टान्तो यथा-सिन्धुसौवीरदेशाधिपतिर्दशमुकुटबद्धभूपसेव्य उदयनराजो विद्युन्मालिसमर्पितश्रीवीरप्रतिमार्चनागतनीरोगीभूतगन्धारश्राडार्पितगुटिकाभक्षणतो जाताद्भुतरूपायाः सुवर्णगुलिकाया देवाधिदेवप्रतिमायुताया |
1000000000000000000000000000000000000000000000000000
| ।।५८७॥
Jain Education Intl : la
For Private & Personel Use Only
ilww.jainelibrary.org
Page #606
--------------------------------------------------------------------------
________________
कल्प
॥५८८॥
100000000000000000000000000000000000000000000000000
अपहर्तारं मालवदेशभूपं चतुर्दशभूपसेव्यं चण्डप्रद्योतराज देवाधिदेवप्रत्यानयनोत्पन्नसङ्ग्रामे बध्वा पश्चादागच्छन् दशपुरे वर्षासु तस्थौ, वार्षिकपर्वणि च स्वयमुपवासं चक्रे, भूपादिष्टसूपकारेण भोजनार्थ पृष्टेन चण्डप्रद्योतेन विषभिया श्राद्धस्य ममाप्यद्योपवास इति प्रोक्ते धूर्तसाधर्मिकेऽप्यस्मिन्नक्षमिते मम प्रतिक्रमणं न शुद्धयतीति तत्सर्ववप्रदानतस्तहाले मम दासीपतिरित्यक्षराच्छादनाय खमकटपट्टदानतश्च श्रीउदयराजेन चण्डप्रद्योतः क्षमितोऽत्र श्रीउदयनराजस्यैवाराधकत्वं, तस्यैवोपशान्तत्वात् ॥ क्वचिच्चोभयोराराधकत्वं, तथाहि-अन्यदा कौशाम्ब्यां सूर्याचन्द्रमसौ स्वविमानेन श्रीवीरं वन्दितुं समागच्छतः स्म, चन्दना च दक्षत्वादस्तसमयं विज्ञाय स्वस्थानं गता, मृगावती च सूर्यचन्द्रगमनात्तमास विस्तृते सति रात्रि विज्ञाय भीता उपाश्रयमागतेर्यापथिकी | प्रतिक्रम्य निद्राणां चन्दनां प्रवर्तिनी क्षम्यतां ममापराध इत्युक्तवती, चन्दनापि भद्रे कुलीनायास्तवेदृशं न
युक्तमित्युवाच, साप्यूचे भूयो नेदृशं करिष्यते इति पतिता, तावता प्रवर्तिन्या निद्रागात् , तया च तथैव क्षामणेन केवलं प्राप्तं, सर्पसमीपात् करापसारणव्यतिकरेण प्रबोधिता प्रवर्तिन्यपि कथं सर्पोऽज्ञायीति पृच्छन्ती तस्याः केवलं ज्ञात्वा
8||॥५८८॥ मृगावती क्षमयन्ती केवलमाससाद, तेनेदृशं मिथ्यादःकृतं देयं, न पनः कुम्भकारक्षुल्लकदृष्टांतेन, तथाहि-कश्चित्
"000000000000000000000000000000000000000000000000000
४८
Jain Education Intel
jainelibrary.org
Page #607
--------------------------------------------------------------------------
________________
कल्प.
सबा
HD.00000000000000000000000000000000000000000000000000
वासावा० ५० कप्पइ निग्गंथाण वा (२) तओ उवस्सया गिण्हित्तए, तंजहा-वेउब्विया पडिलेहा-साइज्जिया पमज्जणा ॥ ६०॥ क्षुल्लको भाण्डानि काणीकुर्वन् कुम्भकारेण निवारितो मिथ्यादुष्कृतं दत्ते, न पुनस्ततो निवर्त्तते, ततः स कुम्भकारोऽपि कर्करैः क्षुल्लककर्णमोटनं कुर्वन् पुनः पुनः क्षुल्लेन पीड्येऽहमित्युक्तोऽपि मुधा मिथ्यादुष्कृतं ददौ ॥५९॥
( वासावासं पज्जोसवियाणां ) चतुर्मासकं स्थितानां ( कप्पइ निग्गंथाण वा निग्गीण वा तओ उवस्सया गिण्हित्तए) कल्पते साधूनां साध्वीनां च त्रीन् उपाश्रयान् ग्रहीतुं (तंजहा) तद्यथा (वेउव्विया पडिलेहा) जन्तुसंसक्तयादिभयात्तत्र त्रिषु उपाश्रयेषु हौ पुनः पुनः प्रतिलेख्यौ द्रष्टव्यौ इति भावः (साइज्जिया पमज्जणा) साइज्जिधातुरास्वादने, ततः उपभुज्यमानोऽयमुपाश्रयस्तत्सम्बन्धिनी प्रमार्जना, यतो यस्मिन्नुपाश्रये साधवरितष्ठन्ति तं प्रातः प्रमार्जयन्ति, पुनर्भिक्षां गतेषु साधुषु, पुनरतृतीयप्रहरान्ते चेति वारत्रयं, ऋतुबद्धे वारद्वयं, असंसक्तेऽयं विधिः, संसक्ते च पुनः पुनः प्रमार्जयन्ति, शेषोपाश्रयहयं तु प्रतिदिनं दृशा पश्यन्ति, कोऽपि तत्र ममत्वं मा कार्षीदिति, तृतीयदिने च पादप्रोञ्छनेन प्रमार्जयन्तीति, अत उक्तं वेउब्विया पडिलेहत्ति ॥६॥
0.00000000000000000000000000000000000000000000000000
Jain Education Intel
For Private Personel Use Only
O
w.jainelibrary.org
Page #608
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
॥५९०॥
10000000000000000000000000000000000000000000000000
वासावा० पज्जोसवियाणं निग्गंथाण वा निग्गंथीण वा कप्पइ अन्नयरि दिसिं वा अणुदिसिं वा अविगिझिय भत्तं वा पाणं वा गवेसित्तए । से किमाहु भंते ? उस्सण्णं समणा भगवंतो वासासु तवसंपउत्ता भवंति, तवस्सी दुब्बले किलंते मुच्छिज्ज वा पवडिज्ज वा, तमेव दिसं वा अणुदिस वा समणा भगवंतो पडिजागरंति ॥ ६१ ॥
(वासावासं पज्जोसवियाणं) चर्तुमासकं स्थितानां (निग्गंथाण वा निग्गंथीण वा) साधूनां साध्वीनां च ॥ (कप्पइ अन्नयरिं दिसि वा अणुदिसि वा अवगिझिय भत्तं वा पाणं वा गवेसित्तए) कल्पते अन्यतरां दिशं पूर्वादिकां, अनुदिशं आग्नेय्यादिकां विदिशं अवगृह्य उद्दिश्य, अहममुकां दिशं अनुदिशं वा यामीत्यन्यसाधुभ्यः कथयित्वा भक्तपानं गवेषयितुं (से किमाहु भते) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह (उस्सणं समणा भगवंतो वासासु तवसंपउत्ता भवंति) उस्सन्नन्ति प्रायः श्रमणा भगवन्तो वर्षासु तपःसम्प्रयुक्ताः प्रायश्चित्तवहनार्थ || संयमार्थ वा षष्ठादितपश्चारिणो भवन्ति (तबस्सी-दुब्बले किलंते मुच्छिज्ज वा पचडिज्ज वा) ते च तपस्विनो दुर्बलास्तपसैव कृशाङ्गाश्च, अत एव क्लान्ताः सन्तः कदाचिन्मूञ्जेयुः प्रपतेयुर्वा (तमेव दिसं वा अणुदिसं वा
00000000000000000000000000000000000000000000000000
Jain Education Intel
For Private & Personel Use Only
jainelibrary.org
Page #609
--------------------------------------------------------------------------
________________
कल्प.
सुबो.
000000000000000000000000000000000000000000000000
॥ वासावासं प० कप्पइ निग्गंथाण वा निग्गंथीण वा गिलाणहेउं जाव चत्तारि पंच जोयणाई गंतुं पडिनियत्तए-अंतरावि से कप्पइ वत्थए, नो से कप्पइ तं रयणिं तत्थेव उवायणा वित्तए ॥६२॥ समणा भगवंतो पडिजागरंति) ततः तस्यामेव दिशि अनदिशि वा उपाश्रयस्थाः श्रमणाः भगवन्तः सारां कुवेन्ति गवेषयन्ति, अकथयित्वा गतांस्तु कुत्र गवेषयन्ति ।। ६१ ॥ | (वासावासं पज्जोसवियाणं) चतर्मासकं स्थितानां (कप्पइ निग्गंथाण वा निग्गीण वा) कल्पते
साधूनां साध्वीनां च (जाव चत्तारि पंच जोयणाइं गंतं पडिनियत्तए) वर्षाकल्पौषधवैद्यार्थ ग्लानसारकरणा) वा यावच्चत्वारि पञ्च योजनानि गत्वा प्रतिनिवर्तितुं कल्पते, न तु तत्र स्थातुं कल्पते, स्वस्थानं प्राप्तुमक्षमश्चेत्तदा (अंतरावि से कप्पइ वत्थए, नो से कप्पइ तं स्यणिं तत्थेव उवायणावित्तए ) तस्यान्तरापि वस्तुं कल्पते, न | पुनस्तत्रैव, एवं हि वीर्याचाराराधनं स्यादिति, यत्र दिने वर्षाकल्पादि लब्धं तदिनरात्रिं तत्रैव तस्य नातिक्रमयितुं कल्पते, कार्ये जाते सद्य एव बहिर्निर्गत्य तिष्ठेदिति भावः ॥ ६२ ।।
100000000000000000000000000000000000000000000000000
For Private & Personel Use Only
Page #610
--------------------------------------------------------------------------
________________
कल्प०
सुबो.
॥५९२॥
000000000000000000000000000000000000000000000000000
इच्चेयं संवच्छरिअं थेरकप्पं अहासुतं अहाकप्पं अहामग्गं अहातच्चं सम्भं कारण फासित्ता पालित्ता सोभित्ता तीरत्ता किट्टित्ता आराहित्ता आणाए अणुपालित्ता अत्थेगइआ समणा निग्गंथा तेणेव भवग्गहणेणं सिझंति
( इच्चेयं संवच्छरिअं थेरकप्पं ) इतिरुपदर्शने, तं पूवोपदर्शितं सांवत्सरिकं वर्षारात्रिकं स्थविरकल्पं ( अहासुत्तं) यथा सूत्रे भणितं तथा, न तु सूत्रविरुद्धं, ( अहाकप्पं ) यथा अत्रोक्तं तथा करणे कल्पोऽन्यथा त्वकल्प इति यथाकल्पं, एतत्कुर्वतश्च ( अहाम) ज्ञानादित्रयलक्षणो मार्ग इति यथामार्ग ( अहातचं ) अत एव यथातथ्यं सत्यमित्यर्थः ( सम्म) सम्याग् यथावस्थितं (काएण) उपलक्षणत्वात्कायवाङ्मानसैः (फासित्ता ) स्पृष्टा आसेव्य (पालित्ता) पालयित्वा अतिचारेभ्यो रक्षयित्वा (सोभित्ता) शोभित्वा विधिवत्करणेन (तीरित्ता) तीरयित्वा यावज्जीवं आराध्य (किट्टित्ता) कीर्तयित्वा अन्येभ्य उपदिश्य ( आराहित्ता ) आराध्य यथोक्तकरणेन ( आणाए अणुपालित्ता ) आज्ञया जिनोपदेशेन, यथा पूर्व पालितं तथा पश्चात् परिपाल्य (अत्थेगइआ समणा निग्गंथा) सन्त्येके ये अत्युत्तमया तदनपालनया श्रमणा निर्ग्रन्थाः ( तेणेव
000000000000000000000000000000000000000000000000000
॥५९
२॥
Jain Education in
For Private & Personel Use Only
Hr.jainelibrary.org
Page #611
--------------------------------------------------------------------------
________________
कल्प०
| सुबो.
॥.९३॥
1000000000000000000000000000000000000000000000000.00
बुझात मुच्चंति परिनिव्वायंति सव्वदुवखाणमंतं करित, अत्थेगइआ दुच्चेणं भवग्गहणेणं सिझंति जाव अंतं करिति, अत्थेगइआ तइएणं भवग्गहणेणं जाव अंतं करिति, सत्तट्ट
भवग्गहणाई पुण नाइकमंति ॥६३॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे भवग्गहणेणं सिझंति ) तरिमन्नेव भवग्रहणे भवे सिद्धयन्ति कृतार्था भवन्ति (बुझंति ) बुद्धयन्ते केवलज्ञानेन ( मुच्चंति ) मुच्यन्ते कर्मपञ्जरात् (परिनिव्वायंति ) परिनिन्ति कर्मकृतसर्वतापोपशमनात् शीतीभवन्ति (सब्बदक्खाणमंतं करिति ) सर्वदुःखानां शारीरमानसानां अन्तं कुर्वन्ति ( अत्थेगइआ दुच्चेणं भवग्गहणेणं सिझंति जाव अंतं करिति) सन्त्येके ये उत्तमया तु तत्पालनया द्वितीयभवग्रहणे सिद्धयन्ति यावत् अन्तं कुर्वान्त ( अत्थगइआ तइएणं भवग्गहणेणं जाव अंतं करिति) सन्त्येके ये मध्यमया तत्पालनया तृतीयभवे यावत् अन्तं कुर्वन्ति ( सत्तट्ट भवग्गहणाइं पुण नाइक्कमंति) जघन्ययापि एतदाराधनया सप्ताष्ट भवास्तु पुनः नातिकामन्तीति भावः ॥ ६३ ॥
( तेणं कालेणं ) तस्मिन् काले चतुर्थारकपर्यन्ते ( तेणं समएणं ) तस्मिन् समये ( समणे भगवं ||
100000000000000000000000000000000000
Jain Education Internet
For Private & Personel Use Only
Mw.jainelibrary.org
Page #612
--------------------------------------------------------------------------
________________
कल्प.
|| सुबो.
11५९४॥
+00000000000000000000000000000000000000000000000000
रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं बहूणं समणीणं बर्णं सावयागं बहूणं सावियाणं बहूणं देवाणं बहूणं देवाणं मझगए चेव एवमा इक्खइ, एवं पन्नवेइ, एवं परूवेइ,
पज्जोवसणाकप्पो नाम अज्झयणं सअटुं सहेउअं | महावीरे ) श्रमणो भगवान् महावीरः ( रायगिहे नगरे ) राजगृहे नगरे समवसरणावसरे ( गुणसिलए चेइए) गुणशैलनामचैत्ये ( बहूणं समणाणं ) बहूनां श्रमणानां ( बहणं समणीणं ) बहूनां श्रमणीनां (बहूणं सावयाण) बहूनां श्रावकाणां ( बहूणं सावियाणं ) बहूनां श्राविकाणां ( बहुणं देवाणं ) बहूनां देवानां (बहूणं देवीणं) बहूनां देवीनां ( मझगए चेव ) मध्यगत एव, न तु कोणके प्रविश्य प्रच्छन्नतयेति भावः ( एवमाइक्खइ ) | एवमाख्याति कथयति ( एवं भासइ) एवं भाषते वाग्योगेन ( एवं पण्णवेइ) एवं प्रज्ञापयति फलकथनेन ( एवं परूवेइ ) एवं प्ररूपयति, दर्पणे इव श्रोतृहृदये सङ्क्रामयति ( पज्जोसवणाकप्पो नाम अज्झयणं) पर्युषणाकल्पो नाम अध्ययनं ( सअटुं) अर्थेन प्रयोजनेन सहितं, न तु निष्प्रयोजनं ( सहेउअं) सहेतुकं, हेतवो | निमित्तानि, यथा गुरूणां पृष्टा सर्व कर्त्तव्यं, तत् केन हेतना, यतः आचार्याः प्रत्यपाय जानन्तीत्यादयो हेतवस्तैः
0000000000000000000000000000000000000000000000000
।॥५९४॥
Jain Education
૪હલા Tww.jainelibrary.org
anal
For Private & Personel Use Only
Page #613
--------------------------------------------------------------------------
________________
कल्प०
| सुबो
000000000000000000000000000000000000000000000000.
सकारणं ससुत्तं सअत्थं सउभयं सवागरणं भुज्जो भुज्जो उवंदसेइत्ति बेमि ॥ ६४ ॥ || इति पज्जोसवणा कप्पो नाम दसासुअक्खंधस्स अट्टममज्झयणं समत्तं ॥ (ग्रं० १२१५) सहितं ( सकारणं ) कारणं अपवादो यथा ' अंतरावि से कप्पई ' त्यादिस्तेन सहितं ( ससुत्तं) सूत्रसहितं (सअत्थं ) अर्थसहितं ( सउभयं ) उभयसहितं च ( सवागरणं) व्याकरणं पृष्टार्थकथनं तेन सहितं सव्याकरणं ( भुज्जो भुजो उवदंसेइत्ति बेमि ) भूयो भूय उपदर्शयति, इत्यहं ब्रवीमीति श्रीभद्रबाहुस्वामी स्वशिष्यान् प्रतीदमुवाचेति ॥६४॥ (इति पज्जोसवणाकप्पो नाम दसासुअक्खंधस्स अट्टममज्झयणं समत्तं) इति श्रीपर्युषणाकल्पो नाम दशाश्रुतस्कन्धस्याष्टममध्ययनं समर्थितम् ॥
Deodocdao0o0o0o0o0oooooooooooooo
-
Jan Education Intemani
For Private Personel Use Only
Page #614
--------------------------------------------------------------------------
________________
कल्प०
900000000000000000000000000000000000000000000000000
॥ इति जगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्यरत्नमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां कल्पसुबोधिकायां सामाचारीव्याख्यानं सम्पूर्णम् ॥ समाप्तश्चायं
सामाचारीव्याख्याननामा
1-000000000000000000000000000000000000000000000000000
तृतीयोऽधिकारः॥
||५९६॥
Jain Education in
For Private & Personel Use Only
Mw.jainelibrary.org
Page #615
--------------------------------------------------------------------------
________________
- कल्प.
1॥५९७॥
20.000000000000000000000000000000000000000000000000
॥ अथ प्रशस्तिः—आसीहीरजिनेन्द्रपट्टपदवीकल्पद्रुमः कामदः । सौरभ्योपहतप्रबुद्धमधुपः श्रीहीरसूरीश्वरः। | शास्त्रोत्कर्षमनोरमस्फुरदरुच्छायः फलप्रापक-श्रञ्चन्मलगणः सदातिसमनाः श्रीमान् मरुत्पूजितः ॥ १॥ यो जीवाभयदानडिण्डिममिषात् स्वीयं यशोडिण्डिमं । षण्मासान् प्रतिवर्षमुग्रमखिले भृमण्डलेऽवीवदत् ॥ भेजे धार्मिकतामधर्मरसिको म्लेच्छाग्रिमोऽकब्बरः। श्रुत्वा यहदनादनाविलमतिधर्मोपदेशं शुभम् ।।२।। तत्पट्टोन्नतपूर्वपर्वतशिरःस्फूर्तिक्रियाहर्मणिः । सूरिः श्रीविजयादिसेनसुगुरुर्भव्येष्टचिन्तामणिः ॥ शुभैर्यस्य गुणैरिवानघघनैरावेष्टितः शोभते ।। भूगोलः किल यस्य कीर्तिसुदृशः क्रीडाकृते कन्दुकः ॥ ३ ॥ येनाकब्बरपर्षदि प्रतिभटानिर्जित्य वाग्वैभवैः ।। शौर्याश्चर्यकृता वृता परिवृता लक्ष्म्या जयश्रीकनी ॥ चित्रं मित्र किमत्र चारुमहसस्तेनास्य वृद्धा सती । कीतिः पत्यपमानशङ्कितमना याता दिगन्तानितः ॥ ४॥ विजयतिलकसूरि रिसूरिप्रशस्यः । समजनि मुनिनेता तस्य पट्टेऽन्छचेताः ॥ हरहसितहिमानीहंसहारोज्वलश्री–स्त्रिजगति वरिवर्ति स्फुर्तियुक् यस्य कीर्तिः ॥ ५ ।। तत्पट्टे जयति क्षितीश्वरततिस्तुत्यांहिपढेरुह-सरिरितदुःखवृन्दविजयानन्दः क्षमाभृद्विभुः ॥ यो गौरैगुरुभिर्गुणैर्गणिवरं श्रीगौतमं स्पर्द्धते । लब्धीनामुदधिर्दधीयितयशाः शास्त्राब्धिपारं गतः ॥ ६ ॥ यच्चारित्रमखि
0000000000000000000000000000000000000000000000000.
||॥५९७॥
in Education in
For Private Personal use only
jainelibrary.org
Page #616
--------------------------------------------------------------------------
________________
AR
कल्प.
00000000000000000000000000000000000000000000000000
न्नकिन्नरगणैर्जेगीयमानं जग-जाग्रजन्मजराविपत्तिहरणं श्रुत्वा जयन्ती(यंता)यितुम् ।। वाञ्छापूर्तिमियर्ति युग्माभिव || || सुबो. तल्लेभे सहस्रं स्पृहा-वैयग्यं गुणरागिणोऽग्रिमगुणग्रामाभिरामात्मनः ॥ ७ ॥
किञ्च-श्रीहीरसूरिसुगुरोः प्रवरौ विनेयौ । जातौ शुभौ सुरगुरोरिव पुष्पदन्तौ ॥ श्रीसोमसोमविजयाभिधवाचकेन्द्रः । सत्कीर्तिकीर्तिविजयाभिधवाचकश्च ॥ ८ ॥ सौभाग्यं यस्य भाग्यं कलयितुममलं कः क्षमः सक्षमस्य । नो चित्रं यच्चरित्रं जगति जनमनः कस्य चित्रीयते स्म ॥ चक्राणा मूर्खमुख्यानपि विबुधमणीन हस्तसिद्धिर्यदीया । चिन्तारत्नेन भेदं शिथिलयति सदा यस्य पादप्रसादः ॥ ९॥ आबाल्यादपि यः प्रसिद्धमहिमा वैरङ्गिकग्रामणीः । प्रष्टः शाब्दिकपक्तिष प्रतिभटैर्जय्यो न यस्तार्किकैः । सिद्धान्तोदधिमन्दरः कविकलाकौशल्यकीर्षुद्भवः । शश्वत्सर्वपरोपकाररसिकः संवेगवारांनिधिः ॥ १० ॥ विचाररत्नाकरनामधेय-प्रश्नोत्तराद्यद्भुतशास्त्रवेधाः ॥ अनेकशास्त्रार्णवशोधकश्च । यः सर्वदेवाऽभवदप्रमत्तः ।। ११॥ तस्य स्फुरदुरुकीर्तेर्वाचकीर्तिविजयपूज्यस्य ॥ विनयविजयो विनेयः । सुबोधिकां व्यरचयत्कल्पे ॥ १२ ॥ चतुर्भिः कलापकम् ॥
||५९८॥ समशोधयंस्तथैनां । पण्डितसंविग्नसहृदयवतंसाः ॥ श्रीविमलहर्षवाचक-वंशे मुक्तामाणिसमानाः ॥ १३ ॥ धिषणा
0000000000000000000000000000000000000000000000000
Jain Education Inter
For Private & Personel Use Only
Mainelibrary.org
Page #617
--------------------------------------------------------------------------
________________
कल्प •
॥५९९||
Jain Education Inte
निर्जितधिषणाः । सर्वत्र प्रसृतकीर्त्तिकर्पूराः ॥ श्रीभावविजयवाचक - कोटीराः शास्त्रव सुनिकषाः ॥ १४ ॥ युग्मम् ॥ रसशशिरसनिधि ! वर्षे । ज्येष्ठे मासे समुज्ज्वले पक्षे ॥ गुरुपुष्ये यत्नोऽयं । सफलो जज्ञे द्वितीयायाम् ॥ १५ ॥ श्रीरामविजयपण्डित - शिष्य श्रीविजयविबुधमुख्यानाम् । अभ्यर्थनापि हेतुर्विज्ञेयोऽस्याः कृतौ विवृतेः ॥ १६ ॥ यावद्धात्रीमृगाक्षीधरणिधरभर श्रीफलैः पूर्णगर्भं । चञ्चद्दृक्षोघदर्भ निषधगिरिमहाकुङ्कुमामात्रचित्रम् ।। जम्बूद्वीपाभिधानं हिमगिरिरजतं मङ्गलस्थालमेत- इत्ते तावत् सुबोधा विबुधपरिचिता नन्दतात् कल्पवृत्तिः ॥ १७ ॥ यावद्द्योमतरङ्गिणीजल मिलकल्लोलमालाकुला । दिग्दन्तावल कीर्णपुष्करकणासेकप्रणष्टश्रमम् ॥ ज्योतिश्वक्रमनुक्रमेण नभसि भ्राम्यत्यजस्रं क्षितौ । तावन्नन्दतु कल्पसूत्रविवृतिर्विद्यज्जनैराश्रिता ॥ १८ ॥ इति श्री कल्पसुबोधिकावृत्तिः सम्पूर्णा ॥ ग्रन्थाग्रम् ( ८०५ ) नवानामपि व्याख्यानानां ग्रन्थाग्रम् ( ६५८० )
सुबो
॥५९९॥
w.jainelibrary.org
Page #618
--------------------------------------------------------------------------
________________ कल्प. HII सबो // 6.0 // 00000006005000mob000000000000000000000000000000000 // इति श्रीसुबोधिकानामकल्पसूत्रटीका समाप्ता॥ +000000000000000000000000000000000000000000000000 // 6.0 // 10OPUSPICPNEPVEDIOPIND EVO Jain Education Internal For Private & Personel Use Only