SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ कल्प० सुबो. ||३५७॥ 0.0000000000000000000000000000000000000000000000000 देवेहिं देवीहि य उवयमाणेहिं उप्पयमाणेहि य, उप्पिंजलगमाणभूआ कहकहगभूआ आविहुत्था ॥ १२६ ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे तं रयणिं च णं जिट्ठस्स गोअमस्स इंदभूइस्स अणगारस्स अंतेवासिस्स नायए पिज्जबंधणे वुच्छिन्ने, अणते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ॥ १२७ ॥ बहभिः देवैः देवीभिश्च ( उवयमाणेहिं ) अवपतद्भिः ( उप्पयमाणेहिं ) उत्पतहिश्च कृत्वा (उप्पिजलगमाणभूआ) भृशं आकुला इव (कहकहगभूआ आविहत्था) अव्यक्तवर्णकोलाहलमयी अभवत् ॥ १२६ ॥ (जं रयणिं च णं समणे भगवं महावीरे ) यस्यां रात्रौ श्रमणो भगवान महावीरः (कालगए जाव सब्बदुक्खप्पहीणे) कालगतः यावत् सर्वदुःखप्रक्षीणः (तं रयणिं च णं जिट्रस्स) तस्यां च रजन्यां ज्येष्ठस्य, किं भूतस्य (गोअमस्स) गोत्रेण गौतमस्य (इंदभूइस्स) इन्द्रभूतिनामकस्य (अणगारस्स अंतेवासिस्स) अनगारस्य शिष्यस्य (नायए पिज्जबंधणे वच्छिन्ने) ज्ञातले श्रीमहावीरविषये प्रेमबन्धने व्युच्छिन्ने त्रुटिते सति (अणंते) अन्तवस्तुविषये (अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ) अनुत्तरे यावत् केवलवरज्ञानदर्शने 00000000000000000000000000000000000000000000000000 ॥३५७॥ Jain Education Intem For Private & Personal Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy