________________
कल्प०
सुबो.
||३५७॥
0.0000000000000000000000000000000000000000000000000
देवेहिं देवीहि य उवयमाणेहिं उप्पयमाणेहि य, उप्पिंजलगमाणभूआ कहकहगभूआ आविहुत्था ॥ १२६ ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे तं रयणिं च णं जिट्ठस्स गोअमस्स इंदभूइस्स अणगारस्स अंतेवासिस्स नायए पिज्जबंधणे वुच्छिन्ने, अणते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ॥ १२७ ॥ बहभिः देवैः देवीभिश्च ( उवयमाणेहिं ) अवपतद्भिः ( उप्पयमाणेहिं ) उत्पतहिश्च कृत्वा (उप्पिजलगमाणभूआ) भृशं आकुला इव (कहकहगभूआ आविहत्था) अव्यक्तवर्णकोलाहलमयी अभवत् ॥ १२६ ॥
(जं रयणिं च णं समणे भगवं महावीरे ) यस्यां रात्रौ श्रमणो भगवान महावीरः (कालगए जाव सब्बदुक्खप्पहीणे) कालगतः यावत् सर्वदुःखप्रक्षीणः (तं रयणिं च णं जिट्रस्स) तस्यां च रजन्यां ज्येष्ठस्य, किं भूतस्य (गोअमस्स) गोत्रेण गौतमस्य (इंदभूइस्स) इन्द्रभूतिनामकस्य (अणगारस्स अंतेवासिस्स) अनगारस्य शिष्यस्य (नायए पिज्जबंधणे वच्छिन्ने) ज्ञातले श्रीमहावीरविषये प्रेमबन्धने व्युच्छिन्ने त्रुटिते सति (अणंते) अन्तवस्तुविषये (अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ) अनुत्तरे यावत् केवलवरज्ञानदर्शने
00000000000000000000000000000000000000000000000000
॥३५७॥
Jain Education Intem
For Private & Personal Use Only
www.jainelibrary.org