SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ कल्प० १३५६।। Jain Education जं रयणि चणं समणे भगवं महावीरे कालगए जाव सव्वदुखप्पहीणे, सा णं रयणी बहूहिं देवेहिं, देवीहि य उवयमाणेहिं उप्पयमाणे हि य उज्जोविया आवहुत्था ॥ १२५ ॥ ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्यदुक्खप्पहीणे सा णं रयणी बहूहिं ( २३ ) आतपवान् ( २४ ) अर्थवान् ( २५ ) ऋणवान् (२६) भौमो ( २७ ) वृषभ: ( २८ ) सर्वार्थसिद्धो ( २९ ) राक्षस (३०) चेति त्रिंशन्मुहुर्त्तनामानि ॥ १२४ ॥ ( जं स्यणि चणं समणे भगवं महावीरे ) यस्यां रजन्यां श्रमणो भगवान् महावीर : कालगए जाव सब्वदुक्खप्पहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीण: ( साणं रयणी बहूहिं देवेहिं देवीहि य ) सा रजनी बहुभिः देवैः देवीभिश्च ( उवयमाणेहिं ) स्वर्गात् अवपतद्भिः ( उप्पयमाणेहिं य ) उत्पतद्भिश्च कृत्वा ( उज्जोविया आविद्दुत्था) उद्योतवती अभवत् ॥ १२५ ॥ ( जं स्यणि चणं समणे भगवं महावीरे ) यस्यां रात्रौ श्रमणो भगवान् महावीर : ( कालगए जाव (सन्दुक्खपणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः ( साणं रयणी बहुहिं देवेहिं देवीहि य ) सा रात्रिः For Private & Personal Use Only 属 सुबो• ॥ ३५६ ॥ w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy